vēdāntadīpa: Ady 01 Pada 03

śrībhagavadrāmānujaviracita

vēdāntadīpa:

. prathamādhyāyē tṛtīya: pāda: .

1.3.1

66  dyubhyādyāyatanaṃ svaśabdāt – ātharvaṇē yasmin dyau: pṛthivī cāntarikṣamōtaṃ manassaha prāṇaiśca sarvaistamēvaikaṃ jānathātmānamanyā vācō vimuñcatha amṛtasyaiṣa sētu: ityatra dyupṛthivyādīnāmāyatanaṃ kiṃ jīva:, uta paramātmēti saṃśaya:. jīva iti pūrva: pakṣa:, mana: prabhṛtīndriyādhāratvaśrutē:, uttaratra nāḍīsaṃbandhāt, jāyamānatvaśrutēśca. rāddhāntastu nirupādhikātmatvāmṛtasētutvayō: paramātmadharmayō: śravaṇātparamātmaivāyam.  sarvaṃ niyantṛtayā āpnōtīti hyātmā.  amṛtasya prāpakatayā sētuśca sa ēva.  nāḍīsaṃbandha:, bahudhājāyamānatvañca.  santataṃ sirābhistu lambatyākōśasannibham, ajāyamānō bahudhā vijāyatē ityādiṣu  sarvasamāśrayaṇīyatvāya ajahatsvabhāvasyaiva paramātmanōäpi dṛśyata iti.  sūtrārthastu – dyupṛthivyādīnāmāyatanaṃ paramātmā, svaśabdāt.1.

  1. muktōpasṛpyavyapadēśācca – tadā vidvānpuṇyapāpē vidhūya nirañjana: paramaṃ sāmyamupaiti. tathā vidvānnāmarūpādvimukta: parātparaṃ puruṣamupaiti divyam iti ca bandhānmuktasya prāpyatayā vyapadēśāccāyaṃ paramātmā.2.
  2. nānumānamatacchabdātprāṇabhṛcca – ānumānam – anumānagamyaṃ pradhānam. yathā tadvāciśabdābhāvāt tadiha na gṛhyatē. tathā prāṇabhṛdapītyartha:. ataścāyaṃ paramātmā. .3.
  3. bhēdavyapadēśāt – anīśayā śōcati muhyamāna:. juṣṭaṃ yadā paśyatyanyamīśam ityādinā jīvādbhēdēna vyapadēśāccāyaṃ paramātmā.4.
  4. prakaraṇāt – atha parā yayā tadakṣaramadhigamyata ityādinā paramātmana ēva prakṛtatvāt.5.
  5. sthityadanābhyāṃ ca – tayōranya: pippalaṃ svādvatti anaśnannanyō abhicākaśīti iti karmaphalamanaśnata: paramātmanō dīpyamānatayā sthitē:, jīvasya karmaparavaśatayā tatphalādanācca paramātmanō jīvāt bhēdāvagamāt amṛtasēturdyubhvādyāyatanaṃ na jīva:.  adṛśyatvādiguṇaka ityanēna paramātmatvē sthāpitēäpi, nāḍīsaṃbandhabahudhājāyamānatvaliṅgāt, yāävāntaraprakaraṇavicchēdāśaṅkā, sā nirākṛtā- dyubhvādyāyatanamiti. vaiśvānarasya trailōkyaśarīratvādinā paramātmatvanirṇaya iti madhyē vaiśvānaravidyā nirūpitā.6. iti dyubhvādyadhikaraṇam. 1 .

1-3-2

  1. bhūmā saṃprasādādadhyupadēśāt – chāndōgyē yatra nānyatpaśyati nānyacchṛṇōti nānyadvijānāti sa bhūmā ityatra bhūmaśabdanirdiṣṭō niratiśayavaipulyaviśiṣṭasukhasvarūpa: kiṃ pratyagātmā, uta paramātmēti saṃśaya:. pratyagātmēti pūrva: pakṣa:. tarati śōkamātmavit iti prakramya nāmādiparamparayōttarōttarabhūyastvēna praśnaprativacanābhyāṃ pravṛttasyātmōpadēśasya prāṇaśabdanirdiṣṭē pratyagātmani samāptidarśanāt, pratyagātmana ēva bhūmasaṃśabdanamiti niścīyatē. rāddhāntastu – yadyapi praśnaprativacanābhyāmuttarōttarabhūyastvavacanaṃ prāṇē paryavasthitam; tathāpi prāṇavēdinōätivāditvamuktvā, ēṣa tu vā ativadati yassatyēnādivadati iti tu śabdēnōpāsakabhēdaṃ pratipādya, tasya satyōpāsakasya pūrvasmādādhikyōpadēśāt, satyaśabdābhidhēyaṃ paraṃ brahmaiva bhūmaviśiṣṭamiti. sūtrārthastu bhūmaguṇaviśiṣṭaṃ paraṃ brahmaiva, saṃprasādādadhyupadēśāt – saṃprasāda: – pratyagātmā, ēṣa saṃprasādōäsmāccharīrātsamutthāya paraṃ jyōtirupasaṃpadya ityādyupaniṣatprasiddhē:. ēṣa tu vā ativadati iti pratyagātmanōädhikatayōpadēśāt. ativāditvaṃ hi svōpāsyādhikya-vāditvam.7.
  2. dharmōpapattēśca – svābhāvikāmṛtatva-svamahimapratiṣṭhitatva-sarvātmatva-sarvōtpattihētutvā-dīnāṃ bhūmni śrūyamāṇānāṃ dharmāṇāṃ parasminnēva brahmaṇyupapattēśca bhūmā paraṃ brahmaiva.8. iti bhūmādhikaraṇam .2.

1-3-3

  1. akṣaramambarāntadhṛtē: – vājināṃ gārgipraśnē. sa hōvācaitadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalōhitamasnēhamacchāyam ityatrākṣaraśabdanirdiṣṭaṃ pradhānam? jīvō vā? uta paramātmā? iti saṃśaya:. pradhānaṃ, jīvō vā, na paramātmēti pūrva: pakṣa:. kasminnu khalvākāśa ōtaśca prōtaśca ityuktē ākāśādhāratayōcyamānamakṣaraṃ pradhānam, jīvō vā, pradhānasya vikārādhāratvājjīvasyācidvastvādhāratvāt na paramātmēti. rāddhantastu – yadūrdhvaṃ gārgi diva ityārabhya, kālatrayavartina: kṛtsnasyādhāratayā nirdiṣṭa ākāśōävyākṛtamēva, na vāyumānākāśa:. tata: paścāt kasminnu khalvākāśa ōtaśca prōtaśca iti pṛṣṭē tadādhāratayōcyamānamētadakṣaraṃ na pradhānaṃ bhavitumarhāti. nāpi jīva:. ētasya vā akṣarasya praśāsanē gārgi sūryācandramasau vidhṛtau tiṣṭhata ityārabhya praśāsanātsarvādhāratvaśrutē:. sūtrārthastu – ētadvai tadakṣaraṃ gārgi iti nirdiṣṭamakṣaraṃ paramātmā, ambarāntadhṛtē: – ambaraṃ – vāyumānākāśa:, ambarānta:- ambarapārabhūtam, ambarakāraṇamitiyāvat; kāraṇāpattirēva hi kāryasyānta:. sa cāmbarānta: avyākṛtaṃ pradhānam, tasya dhṛtē: – dhāraṇāt. avyākṛtasyāpi dhṛtērakṣaraṃ paramātmaivētyartha:.9.

ēvaṃ tarhi jīvō bhavitumarhāti, tasya pradhānadhṛtyupapattērityāśaṅkyāha –

  1. sā ca praśāsanāt – sā ca ambarāntadhṛti:. ētasya vā akṣarasya praśāsanē gārgi sūryācandramasau iti praśāsanācchrūyatē. praśāsanam – prakṛṣṭaṃ śāsanam, apratihatājñā.  na cāpratihatājñayā kṛtsnasya cidacidātmakasya jagatō dhṛtirjīvē upapadyatē; atō na jīva:.10.
  2. anyabhāvavyāvṛttēśca – anyabhāva: – anyatvam. asyākṣarasya paramapuruṣādanyatvaṃ vyāvartayati vākyaśēṣa:, . adṛṣṭaṃ draṣṭṛ ityādinā sarvairadṛṣṭamētadakṣaraṃ sarvasya draṣṭrityādi pradhānajīvāsaṃbhāvanīyārthapratipādanāt.11. iti akṣarādhikaraṇam . 3 .

1-3-4

  1. īkṣatikarmavyapadēśātsa: – ātharvaṇikānāṃ satyakāmapraśnē ya: punarētaṃ trimātrēṇōmitya-nēnaivākṣarēṇa paraṃ puruṣamabhidhyāyīta ityārabhya. sa sāmabhirunnīyatē brahmalōkaṃ, sa ētasmājjīvaghanāt parātparaṃ puriśayaṃ puruṣamīkṣata ityatra, dhyāyatīkṣatikarmatayā vyapadiṣṭa: paramapuruṣa: kiṃ hiraṇyagarbha:, uta parabrahmabhūta: puruṣōttama iti saṃśaya:. hiraṇyagarbha iti pūrva: pakṣa:. pūrvatraikamātraṃ praṇavamupāsīnasya manuṣyalōkaprāptiṃ phalaṃ, dvimātramupāsīnasyāntarikṣalōkaprāptiṃ ca phalamabhidhāyānantaraṃ ya: punarētaṃ trimātrēṇa iti trimātraṃ praṇavamupāsīnasya phalatvēnōcyamānabrahmalōkasthapuruṣēkṣaṇakarmabhūtaścaturmukha ēvēti vijñāyatē, manuṣyalōkāntarikṣalōkasāhacaryāt brahmalōkōäpi kṣētrajñalōka iti niścayāt.

rāddhāntastu – parātparaṃ puriśayaṃ puruṣamīkṣatē itīkṣatikarmatayā nirdiṣṭapuruṣaviṣayē ślōkē. tamōṅkārēṇaivāyanēnānvēti vidvānyattacchāntamajaramamṛtamabhayaṃ parañca iti nirupādhikaśāntatvāmṛtatvādivyapadēśātparamātmaivāyamiti niścīyatē.  ēvaṃ paramātmatvē niścitē brahmalōkaśabdaśca tatsthānamēvābhidadhāti ityavagamyatē. tadviṣayatayōdāhṛtē ca ślōkē  yattatkavayō vēdayantē.  (tadviṣṇō: paramaṃ padaṃ sadā paśyanti sūraya:.) ityēvamādibhissūribhirdṛśyatvavacanaṃ tadēva draḍhayati.  sūtrārthastu  –  īkṣatikarma sa: – paramātmā, dhyāyatīkṣatyōrēkaviṣayatvēna dhyāyatikarmāäpi sa ēvētyartha:, vyapadēśāt – tadviṣayakatayā  śāntamajaramamṛtamabhayaṃ paraṃ cēti paramātmadharmāṇāṃ vyapadēśāt.12.  iti īkṣatikarmādhikaraṇam.4.

1-3-5

  1. dahara uttarēbhya: – chāndōgyē atha yadidamasminbrahmapurē daharaṃ puṇḍarīkaṃ vēśma daharōäsmin antarākāśastasminyadantastadanvēṣṭavyaṃ tadvāva vijijñāsitavyam ityatra hṛdayapuṇḍarīkamadhyavartī daharākāśaśśrūyamāṇa: kiṃ bhūtakāśa:, uta jīva:, atha paramātmēti saṃśaya:. prathamaṃ tāvadbhūtākāśa iti yuktamāśrayitumiti pūrva pakṣa:, ākāśaśabdasya bhūtākāśē prasiddhiprācuryāt ākāśāntarvartinōänyasya anvēṣṭavyatāpratītēśca. rāddhāntastu – kiṃ tadatra vidyatē yadanvēṣṭavyam iti cōditē yāvānvā ayamākāśa:  ityārabhya ētatsatyaṃ brahmapuram ityantēna daharākāśasyātimahattvasarvāśrayatvājaratvasatyatvādyabhidhāya asminkāmāssamāhitā ityākāśāntarvartinōänvēṣṭavyā: kāmā iti pratipādya, kōäyaṃ daharākāśaśabdanirdiṣṭa:? kē tadāśrayā: kāmā:? ityapēkṣāyām ēṣa ātmāpahatapāpmā ityārabhya, satyasaṅkalpa: ityantēna ākāśaśabdanirdiṣṭa: ātmā, kāmāścāpahatapāpmatvādayastadviśēṣaṇabhūtā iti pratipādayadvākyaṃ apahatapāpmatvādiviśiṣṭaparamātmānamāha.  upakramē cānvēṣṭavyatayā pratijñāta: ākāśa: ātmā, ētadviśēṣaṇabhūtā: apahatapāpmatvādaya: kāmā iti vākyaṃ jñāpayat atha ya ihātmānamanuvidya vrajantyētāṃśca satyānkāmān tēṣāṃ sarvēṣu lōkēṣu kāmacārō bhavati ityupasaṃharati.  atōäyaṃ daharākāśaḥ apahatapāpmatvādiviśiṣṭa: paramātmēti niścīyatē, na bhūtākāśādiriti. ēvaṃ tarhyasminvākyē, atha ya ēṣa saṃprasādōäsmāccharīrātsamutthāya iti pratyagātmapratītē:, tasya cōttaratra prajāpativākyē apahatapāpmatvādiguṇakatvāvagamāt pratyagātmaiva daharākāśa iti pūrvapakṣī manyatē. rāddhāntī tu  pratyagātmā karmaparavaśatayā jāgaritasvapnasuṣuptyādyavasthābhi: tirōhitāpahatapāpmatvādika: paramātmānamupasaṃpanna: tatprasādādāvirbhūtaguṇaka: prajāpativākyē pratipādita:. daharākāśastvatirōhitanirupādhikāpahatapāpmatvādika: pratyagātmanyasaṃbhāvanīyajagadvidharaṇa-samastacidacidvastuniyamanādyanantaguṇaka: pratipanna iti nāyaṃ pratyagātmā daharākāśa:, api tu paramātmaivēti manyatē.           sūtrārthastu – daharākāśa: paraṃ brahma, uttarēbhya: – uttaravākyagatēbhyaḥ apahatapāpmatvādiparamātmāsādhāraṇadharmēbhyō hētubhya:.13.
  2. gatiśabdābhyāṃ tathāhi dṛṣṭaṃ liṅgaṃ ca – asmindaharākāśē sarvāsāṃ prajānāmajānatīnāṃ aharaharyā gatiśśrūyatē, yaśca daharākāśāvamarśarūpaitacchabdasamānādhikaraṇatayā prayuktō brahmalōkaśabda:, tābhyāṃ daharākāśa: paraṃ brahmētyavagamyatē. tadyathā hiraṇyanidhiṃ nihitamakṣētrajñā uparyupari sañcarantō na vindēyurēvamēvēmāssarvā: prajā aharahargacchantya ētaṃ brahmalōkaṃ na vindantyanṛtēna hi pratyūḍhā: iti. tathā hi dṛṣṭam – tathā hyanyatra parasminbrahmaṇyēvaṃ rūpaṃ gamanaṃ dṛṣṭam – ēvamēva khalu sōmyēmāssarvā: prajāssati saṃpadya na vidussati saṃpatsyāmaha iti. tathā brahmalōkaśabdaśca parasminbrahmaṇyēva dṛṣṭa: – ēṣa brahmalōkassamrāḍiti hōvāca iti  liṅgaṃ ca – mā bhūdanyatra darśanam, asmin prakaraṇē sarvāsāṃ prajānāṃ śrūyamāṇamaharahargamanaṃ, brahmalōkaśabdaśca daharākāśasya paramātmatvē paryāptaṃ liṅgam.  ca śabdōävadhāraṇē.  ētadēva paryāptamityartha:.14.
  3. dhṛtēśca mahimnōäsyāsminnupalabdhē: – asya dhṛtyākhyasya paramātmanō mahimnōäsmin daharākāśē upalabdhērayaṃ paramātmā. dhṛti: – jagadvidharaṇaṃ paramātmanō mahimētyanyatrāvagamyatē. ēṣa sarvēśvara ēṣa bhūtādhipatirēṣa bhūtapāla ēṣa sēturvidharaṇa ēṣāṃ lōkānāmasaṃbhēdāya iti. sā ca asmindaharākāśa upalabhyatē. atha ya ātmā sa sēturvidhṛtirēṣāṃ lōkānāmasaṃbhēdāya iti.15.
  4. prasiddhēśca – kō hyēvānyātka: prāṇyāt yadēṣa ākāśa ānandō na syāt, sarvāṇi ha vā imāni bhūtānyākāśādēva samutpadyantē ityādiṣvākāśaśabdasya parasminbrahmaṇi prasiddhē: ākāśaśabda ēva paramātmadharmaviśēṣitō bhūtakāśaśaṅkāṃ nivartayatītyartha:.16.
  5. itara parāmarśātsa iti cēnnāsaṃbhavāt – paramātmana itara: jīva:; atha ya ēṣa saṃprasādōäsmāccharīrātsamutthāya iti jīvasya parāmarśātsa ēva daharākāśa iti cēt tanna, pūrvōktānāṃ guṇānāṃ tasminnasaṃbhavāt.17.
  6. uttarāccēdāvirbhūtasvarūpastu – uttarāt – prajāpativākyāt apahatapāpmatvādiguṇakō jīvōävagamyata iti cēt tanna; jāgaritādyavasthābhiranādikālapravṛttābhi: puṇyapāparūpakarmamūlābhi: tirōhitaguṇaka: parabrahmōpāsanajanitatadupasaṃpattyā āvirbhūtasvarūpōäsau jīvastatra prajāpativākyēäpahata- pāpmatvādiguṇaka: kīrtita:. daharākāśastvatirōhitasvarūpaḥ apahatapāpmatvādiguṇaka ityasmindaharākāśē na jīvaśaṅkā.18.

daharavākyē jīvaparāmarśa: kimarthamiti cēt, tatrāha-

  1. anyārthaśca parāmarśa: – asmāccharīrātsamutthāya paraṃ jyōtirupasaṃpadya svēna rūpēṇābhiniṣpadyata iti paraṃjyōtissvarūpadaharākāśōpasaṃpattyāäsya jīvasyānṛtatirōhitasvarūpasya svarūpāvirbhāvō bhavatīti daharākāśasya jagadvidharaṇādivajjīvasvarūpāvirbhāvāpādana-rūpasaṃpadviśēṣapratipādanārthō jīvaparāmarśa:.19.
  2. alpaśrutēriti cēttaduktam – daharōäsminnityalpaparimāṇaśrutirārāgrōpamitasya jīvasyaivōpapadyatē, na tu sarvasmājjyāyasō brahmaṇa iti cēt, tatra yaduttaraṃ vaktavyam, tatpūrvamēvōktam. nicāyyatvādityanēna.20.
  3. anukṛtēstasya ca – anukṛti: – anukāra:; tasya paramātmanōänukārāddhi jīvasyāvirbhūta-svarūpasyāpahatapāpmatvādiguṇakatvam. atōänukartu: jīvādanukārya: parabrahmabhūtō daharākāśaḥ arthāntarabhūta ēva. tadanukāraśca tatsāmyāpattiśśrūyatē yadā paśya: paśyatē rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayōnim.  tadā vidvānpuṇyapāpē vidhūya nirañjana: paramaṃ sāmyamupaiti iti.21.
  4. api smaryatē – smaryatē ca tadupāsanāttatsāmyāpattirūpānukṛtirjīvasya, idaṃ jñānamupāśritya mama sādharmyamāgatā:. sargēäpi nōpajāyantē pralayē na vyathanti ca iti.22. iti daharādhikaraṇam .5.

1-3-6

  1. śabdādēva pramita: – kaṭhavallīṣvāmnāyatē. aṅguṣṭhamātra: puruṣō madhya ātmani tiṣṭhati. īśānō bhūtabhavyasya na tatō vijugupsatē. ētadvaitat. uttaratra ca aṅguṣṭhamātra: puruṣō jyōtirivādhūmaka:. tathōpariṣṭāt aṅguṣṭhamātra: puruṣōäntarātmā sadā janānāṃ hṛdayē sanniviṣṭa: iti. atrāṅguṣṭhapramitō jīvātmā, uta paramātmēti saṃśaya:.  jīvātmēti pūrva: pakṣa: – anyatra svīkṛtaspaṣṭajīvabhāvē puruṣē aṅguṣṭhapramitatvaśrutē: prāṇādhipassañcarati svakarmabhiraṅguṣṭhamātrō ravitulyarūpa: iti. rāddhāntastu  – tatra svakarmabhiriti jīvabhāvaniścayavadatrāpi, īśānō bhūtabhavyasyēti bhūtabhavyēśitṛtva darśanāt paramātmaivēti. sūtrārthastu – śabdādēva pramita: – aṅguṣṭhapramita: paramātmaiva, īśānō bhūtabhavyasya iti bhūtabhavyēśitṛtvadarśanāt paramātmaivēti.  sūtrārthastu – śabdādēva pramita: – aṅguṣṭhapramita: paramātmaiva, . īśānō bhūtabhavyasyēti paramātmavāciśabdāt.23.

kathamanavacchinnasya paramātmanōäṅguṣṭhapramitatvamityāśaṅkyāha –

  1. hṛdyapēkṣayā tu manuṣyādhikāratvāt – upāsanārthamupāsakahṛdayē vartamānatvāt, upāsakahṛdaya syāṅguṣṭhamātratvāt tadapēkṣayēdamaṅguṣṭhapramitatvam. manuṣyāṇāmēvōpāsakatvasaṃbhāvanayā manuṣyānadhikṛtya pravṛttatvācchāstrasya manuṣyahṛdayāpēkṣayēdamuktam. sthitaṃ tāvaduttaratra samāpayiṣyatē.24. iti pramitādhikaraṇa pūrvabhāga:.

1-3-7

  1. taduparyapi bādarāyaṇassaṃbhavāt – manuṣyādhikāraṃ brahmōpāsanaśāstramityuktam. tatprasaṅgēna dēvādīnāmapi brahmavidyāyāmadhikārōästi navēti cintyatē. na dēvādīnāmadhikāraḥ astīti pūrva: pakṣa: – pariniṣpannē brahmaṇi śabdasya prāmāṇyasaṃbhavēäpi dēvādīnāṃ vigrahādimattvē pramāṇābhāvāt, mantrārthavādānām (api) vidhiśēṣatayā vigrahādisadbhāvaparatvābhāvāt, vigrahavannirvartyāharaharanuṣṭhīyamānavivēkādisādhanasaptaka saṃskṛtamanōniṣpādyōpāsananirvṛttau tēṣāṃ sāmarthyābhāvāt.

rāddhāntastu – jagatsṛṣṭiprakaraṇēṣu nāmarūpavyākaraṇaśrutyaiva dēvādīnāṃ vigrahādimattvaṃ sidhyati. dēvādīnāṃ dēhēndriyādikaraṇamēva hi nāmarūpavyākaraṇam, mantrārthavādayōśca tadupalabdhē:, tayōranuṣṭhēya- prakāśanastutiparatvēäpi tadupapattayē tatsadbhāvē pramāṇatvāddēvādīnāṃ vigrahādimattvasiddhi:, nahi vigrahādimattayā stuti: prakāśanaṃ ca tadabhāvē saṃbhavati. atassāmarthyasaṃbhavādastyēvādhikāra:. sūtrārthastu – taduparyapi tēbhya: – manuṣyēbhya upari vartamānānāṃ dēvādīnāmapyadhikārōästi,  yadvā, tat – brahmōpāsanam upari-dēvādiṣvapi saṃbhavati, tēṣāmapi brahmasvarūpatadupāsanaprakārajñānatadarthitvatadupādānasāmarthyasaṃbhavāt. pūrvōpārjitajñānāvismaraṇāt jñānasaṃbhava: tāpatrayābhihatipūrvakabrahmaguṇajñānāccārthitvasaṃbhava:; sṛṣṭivākyamantrārthavādēṣu vigrahavattvādidarśanāt sāmarthyasaṃbhavaścēti bhagavān bādarāyaṇō manyatē.25.

  1. virōdha: karmaṇīti cēnnānēkapratipattērdarśanāt – karmaṇi – yāgādau, vigrahavattvē sati ēkasya yugapadanēkayāgēṣu sannidhānānupapattērvirōdha: prasajyata iti cēt; tanna, śaktimatāṃ saubhariprabhṛtīnāṃ yugapadanēkaśarīrapratipattidarśanāt.26.
  2. śabda iti cēnnāta: prabhavātprayakṣānumānābhyām – virōdha iti vartatē. mābhūtkarmaṇi virōdha:, śabdē tu vaidikē virōdha: prasajyatē – vigrahavattvē hi tēṣāṃ sāvayavatvēnōtpattivināśayōgādutpattē: prāgvināśādūrdhvaṃ ca vaidikānāmindrādiśabdānāmarthaśūnyatvamanityatvaṃ vā syāditi cēt; tanna, ata: prabhavāt ata:- vaidikādēva śabdāt indrādē: prabhavāt. pūrvapūrvēndrādau vinaṣṭē vaidikādindrādyākṛti-viśēṣavācina: śabdādindrādyākṛtiviśēṣaṃ smṛtvā tadākāramaparamindrādikaṃ sṛjati prajāpatiriti vaidikasya śabdasya na kaścidvirōdha:. na hi dēvadattādiśabdavadindrādiśabdā vyaktiviśēṣē saṅkētapūrvakā: pravṛttā:; api tu gavādiśabdavadākṛtiviśēṣavācina iti tēṣāmapi nitya ēva vācyavācakabhāva:.  vaidikādindrādiśabdāt tadarthaviśēṣaṃ smṛtvā kulālādiriva ghaṭādikaṃ prajāpatissṛjatīti kutōävagamyatē? pratyakṣānumānābhyāṃ- śrutismṛtibhyāmityartha:.  śrutistāvat vēdēna rūpē vyākarōt satāsatī prajāpati:, tathā sa bhūriti vyāharat sa bhūmimasṛjata ityādikā.  smṛtirapi sarvēṣāṃ ca sa nāmāni karmāṇi ca pṛthak pṛthak.  vēdaśabdēbhya ēvādau pṛthaksaṃsthāśca nirmamē.  nāma rūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam.  vēdaśabdēbhya ēvādau dēvādīnāṃ cakāra sa:  ityādikā .27.
  3. ata ēva ca nityatvam – yata: prajāpati: vaidikācchabdādarthākāraṃ smṛtvā tadākāraṃ sarvaṃ sṛjati, ataśca vasiṣṭhaviśvāmitrādīnāṃ mantrasūktādikṛttvēäpi mantrādimayasya vēdasya nityatvaṃ tiṣṭhatyēva. prajāpatirhi naimittikapralayānantaraṃ mantrakṛtō vṛṇītē. viśvāmitrasya sūktaṃ bhavatītyādi vēdaśabdēbhyōänadhītamantrādidarśanaśaktavasiṣṭhādyākṛtiviśēṣaṃ smṛtvā, vasiṣṭhatvādipadaprāptayē anuṣṭhitakarmaviśēṣāṃścānusmṛtya, tadākāraviśēṣān tānvasiṣṭhādīn sṛjati; tē cānadhītyaiva vēdaikadēśabhūtamantrādīn svaratō varṇataścāskhalitānpaṭhanti. tadēṣāṃ mantrādikṛtvēäpi vēdanityatvamupapadyatē.28.

prajāpatiprabhṛtiṣu sarvēṣu tattvēṣvavyākṛtaparyantēṣu avyākṛtapariṇāmarūpēṣu śabdamayēṣu vēdēṣu ca vinaṣṭēṣvavyākṛtasṛṣṭyāvṛttau kathaṃ vēdasya nityatvamityatra āha-

  1. samānanāmarūpatvāccāvṛttāvapyavirōdhō darśanātmsṛtēśca – avyākṛtasṛṣṭyāvṛttāvapi sṛjyānāṃ samānanāmarūpatvādēva na kaścidvirōdha:. ādisargēäpi hi paramapuruṣa: pūrvasaṃsthānaṃ jagatsmaran tathaiva sṛjati, vēdāṃśca pūrvānupūrvīviśiṣṭānāviṣkṛtya hiraṇyagarbhāya dadātīti. pūrvasaṃsthānamēva jagatsṛjatīti kathamavagamyatē? darśanātsmṛtēśca.  darśanaṃ – śruti:. ahōrātrāṇi vidadhadviśvasya miṣatō vaśī, sūryācandramasau dhātā yathāpūrvamakalpayat, divaṃ ca pṛthivīṃ cāntarikṣamathō suvariti, yō brahmāṇaṃ vidadhāti pūrvaṃ yō vai vēdāṃśca prahiṇōti tasmai iti ca, smṛtirapi – yathartuṣvṛtuliṅgāni nānārūpāṇi paryayē. dṛśyantē tāni tānyēva tathā bhāvā yugādiṣu. iti. ētadēva vēdasya nityatvaṃ yatpūrvapūrvōccāraṇakramaviśēṣaṃ smṛtvā tēnaiva kramēṇōccāryatvam. paramapuruṣōäpi svarūpasvārādhanatatphalayāthātmyāvabōdhivēdaṃ svasvarūpavannityamēva pūrvānupūrvīviśiṣṭaṃ smṛtvā āviṣkarōti.  atō dēvādīnāṃ brahmavidyādhikārē na kaścidvirōdha:.29. iti dēvatādhikaraṇam . 7.

1-3-8

  1. madhvādiṣvasaṃbhavādanadhikāraṃ jaimini: – chāndōgyē asau vā ādityō dēvamadhu ityupakramya. tadyatprathamamamṛtaṃ tadvasava upajīvanti ityuktvā, sa ya ētadēvamamṛtaṃ vēda vasūnāmēvaikō bhūtvāägninaiva mukhēnaitadēvāmṛtaṃ dṛṣṭvā tṛpyati ityādinā ṛgyajussāmādivēdōditakarma saṃpādya rasādhāratayā madhumayasyādityasya pūrvadakṣiṇapaścimōttarōrdhvāṃśānvasurudrādityamarutsādhyanāmnāṃ dēvagaṇānāṃ bhōgyatvēnābhidhāya, tairbhujyamānākārēṇādityāṃśānupāsyānupadiśya, tānēvādityāṃśāṃstathā bhūtānprāpyānupadiśati. ēvamādiṣūpāsanēṣu vasvādityādīnāmadhikārōästi, nēti saṃśaya:.  nāstyadhikāra iti pūrva: pakṣa:, vasvādīnāmupāsyāntargatatvēna karmakartṛbhāvavirōdhāt, prāpyasya vasutvādē: prāptatvācca.  rāddhāntastu – brahmaṇa ēva tadavasthasyōpāsyādīnāṃ satāṃ svāvasthabrahmānusandhānāvirōdhātkalpāntarē vasutvādē: prāptatvāvirōdhācca vasvādīnāmadhikāra: saṃbhavatīti. sūtrārthastu madhuvidyādiṣu vasvādīnāmanadhikāraṃ jaiminirmanyatē. asaṃbhavāt – vasvādīnāmēva upāsyānāmupāsakatvāsaṃbhavāt, vasutvādē: prāptatvādēva prāpyatvāsaṃbhavācca.30.
  2. jyōtiṣi bhāvācca – taṃ dēvā jyōtiṣāṃ jyōtirāyurhōpāsatēämṛtam iti jyōtiṣi – parasmin brahmaṇi dēvamanuṣyayōradhikārasādhāraṇyē satyapi, jyōtiṣāṃ jyōti: – paraṃ brahma dēvā upāsatē iti viśēṣavacanaṃ vasvādīnāṃ karmakartṛbhāvavirōdhāttēṣu tēṣāmanadhikāraṃ dyōtayati. dēvā iti sāmānyavacanaṃ ca vasvādiviśēṣaviṣayamityavagamyatē, anyēṣāmavirōdhāt.31.
  3. bhāvaṃ tu bādarāyaṇōästi hi – tu śabda: pakṣaṃ vyāvartayati. vasvādīnāṃ madhuvidyādiṣu adhikārasadbhāvaṃ bhagavānbādarāyaṇō manyatē. asti hi vasvādīnāmēvōpāsyatvaṃ prāpyatvaṃ ca. idānīṃ vasūnāmēva satāṃ kalpāntarē vasutvasya prāpyatvasaṃbhavātprāpyatvaṃ saṃbhavati.  svātmanāṃ brahmabhāvānusandhānasaṃbhavādupāsyatvaṃ ca saṃbhavati. ya ētāmēvaṃ brahmōpaniṣadaṃ vēda iti hi kṛtsnāyā madhuvidyāyā: brahmavidyātvamavagamyatē.32.  iti madhvadhikaraṇam . 8 .

1-3-9

  1. śugasya tadanādaraśravaṇāttadādravaṇātsūcyatē hi – brahmavidyāyāṃ śūdrasyāpyadhikārōästi, nēti saṃśaya:. astīti pūrva: pakṣa:, – arthitvasāmarthyasaṃbhavāt. śūdrasyānagnividyatvēäpi manōvṛttimātratvāt upāsanasya saṃbhavati hi sāmarthyam. brahmasvarūpatadupāsanaprakārajñānaṃ cētihāsapurāṇaśravaṇādēva niṣpadyatē. asti hi śūdrasyāpītihāsapurāṇaśravaṇānujñā. śrāvayēccaturōvarṇānkṛtvā brāhmaṇamagrata iti. tathā tatraiva vidurādīnāṃ brahmaniṣṭhatvaṃ dṛśyatē. upaniṣatsvapi. ājahārēmāśśūdrānēnaiva mukhēnālāpayiṣyathā iti śūdraśabdēnāmantrya brahmavidyōpadēśadarśanācchūdrasyāpīhādhikārassūcyatē. rāddhāntastu – upāsanasya manōvṛttimātratvēäpi anadhītavēdasya śūdrasya upāsanōpāyabhūtajñānāsaṃbhavāt, na sārmathyasaṃbhava:. karmavidhivat upāsanāvidhayōäpi traivarṇikaviṣayādhyayanagṛhītasvādhyāyōtpannajñānamēva upāsanōpāyatayā svīkurvatē. itihāsādayōäpi svādhyāyasiddhamēva jñānamupabṛṃhayantīti tatōäpi nāsya jñānalābha:. śravaṇānujñā tu pāpakṣayādiphalā.  vidurādīnāṃ tu bhavāntaravāsanayā jñānalābhādbrahmaniṣṭhatvam. śūdrētyāmantraṇamapi na caturthavarṇatvēna; api tu brahmavidyāvaikalyācchugasya saṃjātēti.  atō na śūdrasyādhikāra:.                  sūtrārthastu- brahmavidyāvaikalyēna haṃsōktānādaravākyaśravaṇāttadaivācāryaṃ pratyādravaṇāccācāryēṇa tasya śuśrūṣōrvidyāälābhakṛtā śuksūcyatē. hi śabdō hētau.  yasmādasya śuksūcyatē, ataśśōcanācchūdra iti kṛtvā ācāryō raikva: jānaśrutiṃ śūdrētyāmantrayatē; na jātiyōgēnētyartha:.33.
  2. kṣatriyatvagatēśca – asya śuśrūṣō: kṣatriyatvāvagatēśca na jātiyōgēna śūdrētyāmantraṇam. prakaraṇaprakramē hi bahudāyī ityādinā dānapatitvabahutarapakvānnadāyitvakṣattṛprēṣaṇabahugrāmādipradānairasya jānaśrutēśśuśrūṣō: kṣatriyatvaṃ pratītam.34.
  3. uttaratra caitrarathēna liṅgāt – upariṣṭāccāsyāṃ vidyāyāṃ brāhmaṇakṣatriyayōrēvānvayō dṛśyatē. atha ha śaunakaṃ ca kāpēyamabhipratāriṇaṃ ca ityādinā. abhipratārī hi caitraratha: kṣatriya:. abhipratāriṇaścaitrarathatvaṃ kṣatriyatvaṃ ca kāpēyasāhacaryālliṅgādavagamyatē. prakaraṇāntarē hi kāpēyasahacāriṇa: caitrarathatvaṃ kṣatriyatvañcāvagatam. ētēna vai caitrarathaṃ kāpēyā ayājayan iti, tasmāccaitrarathō nāmaika: kṣatrapatirajāyatēti ca. atōäsyāṃ vidyāyāmanvitō brāhmaṇāditarō jānaśrutirapi kṣatriyō bhavitumarhāti.35.
  4. saṃskāraparāmarśāttadabhāvābhilāpācca – vidyōpadēśē upa tvā nēṣyē ityupanayana- saṃskāraparāmarśāt śūdrasya tadabhāvavacanāccānadhikāra:. na śūdrē pātakaṃ kiñcinna ca saṃskāramarhāti. iti hi niṣidhyatē.36.
  5. tadabhāvanirdhāraṇē ca pravṛttē: – naitadabrāhmaṇō vivaktumarhāti samidhaṃ saumyāhara iti śuśrūṣōrjābālēśśūdratvābhāvaniścaya ēvōpadēśē pravṛttērnādhikāra:.37.
  6. śravaṇādhyayanārthapratiṣēdhāt – śūdrasya śravaṇādhyayanādīni hi pratiṣidhyantē. tasmācchūdrasamīpē nādhyētavyam iti. anupaśṛṇvatōädhyayanādirna saṃbhavati.38.
  7. smṛtēśca – smaryatē ca śūdrasya vēdaśravaṇādau daṇḍa:. atha hāsya vēdamupaśṛṇvata: trapujatubhyāṃ śrōtrapratipūraṇamudāharaṇē jihvācchēdō dhāraṇē śarīrabhēda iti.39. iti apaśūdrādhikaraṇam.9.

(pramitādhikaraṇaśēṣa:)

prāsaṅgikaṃ parisamāpya prakṛtaṃ parisamāpayati –

  1. kampanāt – aṅguṣṭhapramitaprakaraṇamadhyē. yadidaṃ kiñca jagatsarvaṃ prāṇa ējati nissṛtam. mahadbhayaṃ vajramudyatam bhayādasyāgnistapati ityādau prāṇaśabdanirdiṣṭāṅguṣṭhapramita-janitabhayanimittādagnivāyusūryaprabhṛtikṛtsnajagatkampanāt śrūyamāṇādaṅguṣṭhapramita: paramātmaivēti niścīyatē.40.
  2. jyōtirdarśanāt – asminnēva prakaraṇē tatsaṃbandhitayā na tatra sūryō bhāti ityārabhya tasya bhāsā sarvamidaṃ vibhāti iti sarvēṣāṃ chādakasyānavadhikātiśayasya bhāśśabdābhihitasya brahmabhūtasya parasya jyōtiṣō darśanācca aṅguṣṭhapramita: paramātmā.41. iti pramitādhikaraṇaśēṣa: .

1-3-10

  1. ākāśōärthāntaratvādivyapadēśāt – chāndōgyē ākāśō ha vai nāmarūpayōrnirvahitā tē yadantarā tadbrahma tadamṛtaṃ sa ātmā ityatrākāśaśabdanirdiṣṭa: kiṃ muktātmā, uta paramātmēti saṃśaya:. mukta iti pūrva: pakṣaḥ. dhūtvā śarīramakṛtaṃ kṛtātmā brahmalōkamabhisaṃbhavāmi iti muktasyānantaraprakṛtatvāt.  rāddhāntastu – nāmarūpayōrnirvahitā tē yadantarā iti svayamaspṛṣṭa-nāmarūpatayā nāmarūpayōrnirvōḍhṛtvēna śrūyamāṇōäyamākāśō baddhamuktōbhayāvasthātpratyagātmanaḥ arthāntaratvātparamātmaiva.

sūtrārthastu – ākāśa: paramātmā, tasya nāmarūpayōrnirvōḍhṛtvatadasparśalakṣaṇārthāntaratva-vyapadēśāt. pratyagātmanō hyarthāntarabhūta ēva nāmarūpayōrnirvōḍhā. baddhāvasthastāvannāmarūpābhyāṃ spṛṣṭastatparavaśaścēti na nirvōḍhā; muktasyāpi jagadvyāpārarahitatvānna nirvōḍhṛtvam.  ādiśabdēna nirupādhikabrahmatvāmṛtatvātmatvādīni gṛhyantē; tāni nirupādhikāni muktasyāpi na saṃbhavanti.42.

nanu tattvamasyādinaikyavyapadēśāt, nēha nānāästīti bhēdapratiṣēdhācca na pratyagātmanaḥ arthāntarabhūta: paramātmētyāśaṅkyāha –

  1. suṣuptyutkrāntyōrbhēdēna – vyapadēśāditi vartatē. prājñēnātmanā saṃpariṣvakta:, prājñēnāätmanāänvārūḍha: iti suṣuptyutkrāntyōrluptasakalaviśēṣavijñānātpratyagātmanastadānīmēva sarvajñatayā bhēdavyapadēśātpratyagātmanōärthāntarabhūta ēva paramātmā.43.
  2. patyādiśabdēbhya: – pariṣvañjakē prājñē śrūyamāṇēbhya: patyādiśabdēbhyaścāyaṃ pratyagātmanōärthāntarabhūta: paramātmā, sarvasyādhipatissarvasya vaśī sarvasyēśāna: ityādau. aikyōpadēśa-bhēdapratiṣēdhau tu brahmakāryatvanibandhanāviti. tajjalān iti, sarvaṃ khalvidaṃ brahma ityādiśrutibhirēva vyaktau .44. iti arthāntaratvādivyapadēśādhikaraṇam . 10 .

iti śrībhagavadrāmānujaviracitē śrī vēdāntadīpē prathamasyādhyāyasya tṛtīya: pāda:.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.