अधिकरणसारावली एकस्मिन्नसंभवाधिकरणम्

अधिकरणसारावली

एकस्मिन्नसंभवाधिकरणम्

2.2.27    संवादात् क्वापि भागे जिनमुनिवचसश्शेषमप्यस्तु मानं तस्मात्तेनोपरोध्योपनिषदिति कचोल्लुञ्छनानां दुराशा । वैषम्यस्यापि दृष्टेर्न यदि सुगतवागेवमेवास्तु सत्या तेनान्योन्यं निरोधात् पुरुषवचनयोरप्रकम्प्या श्रुतिर्नः ॥

2.2.28    सच्चासच्च द्वयञ्च द्वितयसमधिकं तच्च पूर्वैस्सहेति स्यादस्तीत्यादिवाचा परिहितगगनैर्गीयते सप्तभङ्गी । व्याघातस्तैर्यदीष्टस्स्वसमयविहतिर्यद्यनिष्टः परोक्ते- स्तद्वाक्यैर्न क्षतिस्स्यान्न च निरुपधिकः क्वाप्यसत्वादियोगः ॥

2.2.29    वृद्धिह्रासौ यथार्हं प्रतितनु भविनां देहभङ्गे विमानं मुक्तौ नित्योर्ध्वयानप्रभृति गुरुतया नित्यपातं क्षमादेः । धर्मादेर्व्यापकत्वं गगनवदथवा तादृशं पुद्गलत्वं दुस्तर्कैः कल्पयन्तश्श्रुतिनयकुशलैर्दूरमुत्सारणीयाः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.