अधिकरणसारावली अंशाधिकरणम्

अधिकरणसारावली

अंशाधिकरणम्

2.3.25    जीवादत्यन्तभिन्नः पर इति बहुधा व्याहरत् सूत्रकारो भेदाभेदश्रुतीनां घटकनिगमतश्शात्रवं च व्यपोढम्। उक्ताक्षेपे समाधावपि न समधिको हेतुरत्रास्ति सत्यं पादांशाद्युक्तिमुह्यद्बहुकुमतिमतक्षिप्तये त्वंशचिन्ता।।

2.3.26    अंशत्वं रामकृष्णप्रभृतिषु घटतां विग्रहांशाधिकारा- ज्जीवे ब्रह्मांशतोक्तिर्न हि निरवयवं ब्रह्म वक्तुर्घटेत। ब्रह्मादिश्चित्समष्टिः प्रतिपुरुषमिह त्वंशता चेत्ययुक्तं विश्वस्रष्टुर्बहु स्यामिति बहुभवनध्यातुरेकत्वसिद्धेः।।

2.3.27   व्योमैकं स्याद्धटाद्यैः पृथगुपधिगणैर्ब्रह्म बह्वंशमेवं तत्रोपाधिव्यपाये भवभृदयमियाद्ब्रह्मतामित्ययुक्तम्। स्वानर्थारम्भदौस्थ्यात् प्रतिनियतगुणप्रत्यभिज्ञाद्यदृष्टे- श्छिन्नाच्छिन्नांशचिन्तोदितबहुविहतेस्साम्यशब्दाच्च मुक्तौ।।

2.3.28    मायोदन्वत्यपारे प्रतिफलति मृषावीचिषु ब्रह्मचन्द्र- श्छायांशास्तस्य जीवा इति कतिचिदुशन्त्येतदुन्मत्तगीतम्। न ब्रह्मद्रष्टृतैषामचिदपि हि तथा स्वेन कल्प्यो न जीवः क्लृप्तेः प्राक् स्वात्महानेस्त्रितयसमधिकः कल्पकस्त्वत्र मृग्यः।।

2.3.29    सन्मात्रं ब्रह्म सर्वानुगतमिह पुनर्नित्यसिद्धास्त्रयोंऽशाः जीवेशाचित्प्रभेदादिति च कतिचनेदं च नोदञ्चनीयम्। सत्तामात्रानुवृत्तेस्तदधिकवपुषश्शासितुर्ब्रह्मतोक्ते- र्ब्रह्मत्रैविध्यवाक्यं निरवयवतया निश्चितेऽन्याशयं स्यात्।।

2.3.30    मेरोरंशः किरीटप्रभृतिरिति नयान्नित्यभिन्नेंऽशतोक्ति- स्साजात्याल्पत्वमूला गमयितुमुचितेत्यागमासन्नपक्षे। अंशोक्तिस्स्यादमुख्या स हि निपुणधियामेकवस्त्वेकदेश- स्तस्माज्जीवो विशिष्टे भगवति गुणवत्तत्प्रकारोंऽश उक्तः।।

2.3.31    उक्तं नित्योपलब्धिप्रभृति परमते पूर्वमेव ह्यनिष्टं भूयस्तादृक्प्रसङ्गः प्रकथित इह किं भोगसङ्कीर्णतादेः। मैवं पूर्वं हि बाह्यप्रसृतिमशमयत्साम्प्रतं ब्रह्मवाद- व्याजोत्सिक्तान् कुदृष्टीन् परिहृतिरिति च स्याद्भविष्यन्मतेषु।।

2.3.32    मिथ्याज्ञानादिचक्रे मरुति भगणवद्धूर्णमानस्य जन्तोः प्रत्यक्तत्त्वप्रबोधाद्भवपरिहरणे सर्वतन्त्राविगीते। शुद्धात्मज्ञानगर्भां परभजनभिदामङ्गभेदांश्च वक्ष्य- न्मीमांसारम्भसिध्यद्वपुषमपि पुनश्शोधयामास जीवम्।।

2.3.33    क्लृप्तिर्व्योमादिकेऽपि क्रमभुवि च विभो प्राच्यतत्त्वैर्विशिष्टा- ज्जीवस्यौपाधिकौ तु प्रजननविलयौ चिद्धनज्ञातृताऽस्य। कर्तृत्वं पारतन्त्र्यं गुणतनुनयतो विश्वरूपांशता चे- त्याम्नायान्योन्यबाधव्यपनयनवियत्पादसाध्यानि सप्त।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.