अधिकरणसारावली उपोद्घातम्

अधिकरणसारावली

अथ तृतीयाध्याये तृतीय: पाद:

उपोद्घातम्

3.3.1      तत्त्वज्ञानानुविद्धं हिततममनघं मोक्ष्यमाणस्य वक्तुं तत्त्वे निर्धूततर्कज्वरनियतमहासन्निपातप्रलापान् । निष्पन्ने तत्त्वबोधे न किमपि विदुषा साध्यमित्युद््गृणद्भ्यो यावज्जीवानुवर्त्यं मुररिपुभजनं मुक्तिलाभाय वक्ति ।।

3.3.2      भीष्माभ्यो यातनाभ्यः पितृपथगमनावर्तनादेश्च बिभ्यत् तृष्णां कृष्णामृताब्धौ परिणयति परां यावता तावदुक्तम् । इत्थं लब्धाधिकारः परमधिकुरुते साधने यत्र साङ्गे पादद्वन्द्वे परस्मिन्तदिह बहुभिदाबर्बरं निर्ब्रवीति ।।

3.3.3      एकस्मिन्नेव पादे निपुणनयकृता न द्वयोस्तर्कणं स्यात् भेदोऽभेदश्च नैको विषय इह भवेदन्यहानप्रसङ्गात् । तस्मादस्मिन्प्रकीर्णा नयविततिरिति प्रेक्षितग्रन्थचोद्ये वेद्यावच्छिन्नविद्यानियमकृदयमित्यैदमर्थ्यं समर्थ्यम् ।।

3.3.4      आख्यावन्तं गुणानां निजगदुरुपसंहारतः पादमेतं विद्यैक्यार्थे तदस्मिन्नपवदनतया भेदचिन्ता प्रसक्ता । इत्थं शुश्रूषुशङ्कामिह शिथिलयितुं भाषितं भाष्यकारैः तद्भेदाभेदमीमांसनमिह विषयस्त्वत्र चोक्तोऽनुवृत्तः ।।

3.3.5      निस्सीमानन्दनाडिन्धमनिरुपधिकानन्तसम्पद्गुणौधे विद्याभेदैरविभज्य प्रणिधिरिह यदि प्राप्तिरप्यंशतस्स्यात्। मैवं तैरेव धर्मैस्तदितरसहितैः पूर्णकामस्य पूर्णँ प्राप्यं ब्रह्मैव नान्यत्किमपि फलमतस्तत्क्रतुन्यायसिद्धिः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.