अधिकरणसारावली स्तुतिमात्राधिकरणम्

अधिकरणसारावली

स्तुतिमात्राधिकरणम्

3.4.8      जुह्वादिस्तोत्रनीत्या भजतु रसतमाद्युक्तिरङ्गस्तुतित्वं मैवं तत्तद्विधानप्रकरणरहितापूर्वनिर्देशयुक्तेः । तत्तद्दृष्टेर्विधानं विविधमिह समालक्षि चैतत्समीपे तेनानन्यार्थशिष्टे फलवति च विधिर्युज्यते कल्प्यमानः ।।

3.4.9      किञ्च प्राप्तेरभावान्न तदनुवदनं नाधिरोप्यस्तुतिर्वा युक्ता विध्येकवाक्ये गतिरियमगतेस्सात्र नासक्तिहानेः । उत्कर्षः कल्प्यते चेदगतिकविषये तत्प्रसह्य प्रसह्यं मध्ये विद्याविधीनां वचनमिदमिति स्यात्तु विद्यार्थमेतत् ।।

3.4.10    विद्यार्थत्वेऽपि युक्ता स्तुतिरियमसतः कीर्तनादित्ययुक्तं दृष्ट्युद्देशेऽतिचारादथ च विशयनं स्यादिति त्वर्भकोक्तिः । नित्येऽस्मिन्ह्यप्रमाणं प्रसजति निगमो युक्तिवार्यत्वपक्षे त्वित्थम्भावे बुभुत्स्ये वच इह फलवद् दृष्टिविध्यर्थमेव ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.