अधिकरणसारावली इतरक्षपणाधिकरणम्

अधिकरणसारावली

इतरक्षपणाधिकरणम्

4.1.40    निर्दिष्टास्माच्छरीरादिति नियतिरतो यावदित्यादिशब्दः कर्म प्रारब्धकार्यं कथयति विदुषस्तच्छरीरान्तमेव। मैवं प्रारब्धचैत्र्यान्न तदवधिविधौ व्याप्रियेतान्यपर्याद् भूयोदेहस्मृतेश्चान्तिमवपुषि दृढोद्यत्समाधेस्तु मोक्षः।।

4.1.41    नन्वत्रास्मादितीदं वितथमिह पदं स्याच्छरीरे न तु स्यात् कारागारौपमित्यप्रथनपरतया तस्य साफल्यसिद्धेः। त्याज्यत्वव्यक्तये हि प्रभुरसुखमिमं लोकमित्यप्यगायद् भूतावासं विशिंषन्निममिति च मनुर्हेयभावं व्यनक्ति।।

4.1.42    सर्वे जीवास्समानास्स्वत इह विविधं कर्म चानादितुल्यं वैषम्यादिश्च दोषो न भवति भगवत्यन्यथा शास्त्रभङ्गः। मुक्तौ नातो विलम्बप्रभृति घटत इत्यल्पसारोऽनुयोगः चित्रे कर्मप्रवाहे फलसमयभिदा ह्याश्रिता सर्वतन्त्रैः।।

4.1.43    आवर्त्या ब्रह्मविद्या त्वसकृदहमिति स्याच्च न स्यात्प्रतीके कर्माङ्गेऽर्कादिदृष्टिः प्रणिधिरपि भवेत्सासनः प्रत्यहञ्च। पापे पुण्ये च नाशादिकमथ तु तयोर्भोग्यतारब्धकार्ये कार्यत्वं स्वार्हवृत्तेरिति कथितमिहारब्धशान्तौ च मोक्षः।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.