तत्त्वसारः

श्रीरस्तु

श्रीमते रामानुजाय नमः

श्रीवत्सकुलतिलकैः वरदाचार्यैः समनुगृहीतः

तत्त्वसारः

रम्यजामातृरूपेण योऽवतीर्णो यतीशिता।

विना तस्य पदाब्जाते न मेऽस्ति शरणं क्वचित् ॥

वंदेऽहं वरदार्यं तं वत्साभिजनभूषणम् ।

भाष्यामृतप्रदानाद्यः संजीवयति मामपि ।।

(मंगलाचरणम्)

श्रीविष्णुचित्तपदपंकजसंगमाय

चेतो मम स्पृहयते किमतः परेण ।

नो चेन्ममापि यतिशेखरभारतीनां

भावः कथं भवितुमर्हति वाग्विधेयः ॥२॥

(स्वाहंकारखण्डनम्)

क्व पथि विदुषामेषा प्रौढिः श्रियःप्रभुणा शपे

मशकशकनं मन्ये मादृक्प्रभावनिदर्शनम् ।

यतिवरवचस्तेजः प्रत्यार्थिवर्गनिरर्गल

क्षपणनिपुणं नित्यं जागर्ति कीर्तिकरं मयि ॥२॥

न खलु कवितामानः का जः क्षतिः पथि गौतमे

न च परिचयः काणादे वा कुमारिलदर्शने।

अपि गुरुमते शास्त्रेष्वन्येष्वपीह तथापि नः

फलति विजयं सर्वत्र श्रीयतीश्चरगी:श्रमः ॥३॥

यः करोति यतिराजभारतीचित्तवृत्तिषु चिरं परिश्रमम् ।

नम्य वैदिकसदश्शिखामणेरग्रतः क्य परवादिसंभवः ॥४॥

(जिज्ञासाधिकरणपूर्वपक्षः)

अन्यत्र व्यवहारतो न भवति व्युत्पत्तिरन्यत्र वा

कश्चित्कार्यधियं कथं व्यवहरेदित्थं च निश्चीयते ।

शब्दाः कार्यपरा इति श्रतिरतस्तत्रैव मानं पुनः

प्रामाण्यं कथमश्नुवीत परिनिष्पन्ने परे ब्रह्मणि ॥ ५।।

(अत्रोत्तरं सिद्धे व्युत्पत्तिसमर्थनम् )

यः प्राबोधि परैरिहापवरके दण्डः स्थितो बोध्यतां

चैत्रायेति स तस्य बोधनसमद्यक्तो यदृचे वचः ।

पतञ्चेष्टितमेदवित्तदितरो मूको यथाऽऽकर्णयन्

बालः खल्विदमस्य बोधकमिति व्युत्पत्तिमभ्यस्यति ।।६।।

अंगुल्या निर्दिशद्भिर्घटमुखमखिलं वस्तु तत्र ब्रुवद्भि

स्तच्छब्दांस्तद्विभक्तीरपि च तदुचिते गोचरे पूर्ववृद्धैः ।

पित्राद्यैः शिक्ष्यमाणाः शिशव इह मुहुस्स्वात्मनां तत्तदर्थ

ज्ञानं तच्छन्दमात्रश्रवणत उदितं प्रेक्ष्य जानंति शक्तिम् ॥७॥

(अथ जन्माद्यधिकरणे)

भूतानीति पदेन वस्त्ववगतौ सत्यामिमानीति य

द्गायंत्यामखिलेश्वरं गिरि जगज्जन्मादिभिर्लक्षणैः ।

तेनादर्शि विचित्रतैव जगतस्सृज्यस्य तेनापि त

त्स्रष्टुर्ब्रह्मण उज्ज्वला गुणगणा जिज्ञास्यताहेतवः ॥८॥

(अचिन्त्येत्यादिभाष्यार्थः)

अस्येत्युद्दिश्य सौत्रं पदमथ तदचिन्त्यादिभाष्यं विवव्रे

तत्तन्मानप्रसिद्धं जगदभिदधती तद्विचित्रत्वमाह ।

श्रौती सौत्रीदमुक्तिस्त्विति हृदि निदधत्तत्र चाचेतनानां

वैचित्रीमाह पूर्वं पदमथ नियतेत्यादिकं चेतनानाम् ॥९॥

(अथ शास्त्रयोनित्वाधिकरणे)

कार्यत्वाद्घटवत्सकर्तृ विमतं क्षित्यादि कार्यं च त

त्सर्वं सावयवत्वतः स भगवानाधारसिद्धान्ततः ।

इत्येतन्न घटेत विश्वजनने यत्कर्तृकालैक्ययोः

कार्यत्वं व्यभिचारि भेदगणनाद्धेतोर्विशेषोऽथवा ॥१०॥

(आनुमानिकेश्वरवादे कर्त्रेकत्वासिद्धिः)

यत्कल्पनालधिमलालसमानसानां

कर्त्रैक्यसिध्दिरिति नादरणीयमेतत् ।

तह्याप्तिमेव हि रुणद्धि, सकर्तृकत्वं

किं कल्प्यते लघिमसंपदमीप्समानैः ॥११॥

(किंबहुना ईश्वरस्यैवासिद्धिः)

क्ष्मादावंशिनि कारणांतरगणे यत्नेऽप्यदृष्टे तनौ

पक्षे दृष्टविरूपताऽस्त्वपरथा कल्प्या न कर्तर्यपि ।

सेयं न्यायपथप्रहीणयुगपत्सर्गक्षयौ नेक्षितौ

सर्वस्यैव न कल्पना परिकरस्तन्नानुमेयः परः ॥१२॥

(संक्षिप्योक्तस्य विस्तरः)

नित्यं क्षित्यादि सांशं भवदपि घटतां कारणानां परेषां

व्यापारः कर्त्रपेक्षाविधुर इह भवत्वस्य कर्तुः प्रयत्ने ।

नापेक्ष्ये धीचिकीर्षे तनुभृत इह चादृष्टमीष्टे विधातुं

कार्यं देही दवीयानपि सृजतु जगद्वर्ष्म दृश्येतरद्वा ॥१३।।

दृष्टानुगुण्यविरहादिह कल्पनाना-

मासामसिद्धिरिति चेदपि कर्तरि स्यात् ।

जन्म क्रमेण ददृशे जगतः क्षयोऽपि

क्लृप्तिश्च दर्शनवशादनयोस्तथा स्यात् ॥१४॥

(समन्वयाधिकरणे)

धिक्कौमारिलदर्शनव्यसनिनः प्राभाकरप्रक्रिया-

विक्रांतानपि हंत नाथविधुरं विश्वं जगज्जल्पतः ।

दूरे कारणदोषबाधकधियौ नाथे पुमर्थे स्वतः-

प्रामाण्यं न कथं भजंति विधिवन्मन्त्रार्थवादोक्तयः ॥

(ईक्षत्यधिकरणे आदेशशब्दार्थः)

छान्दोग्ये केचिदाहुर्दिशतिरुततमादेशमप्राक्ष्य इत्य-

त्राङ्पूर्वस्तूपदेशं प्रकटयति सतो न प्रशास्तिं घञन्तः ।

नो कर्तर्यस्ति कर्मण्यगणि घञिह सत्कर्तृ शास्तौ न कर्म

स्यात्स्यात्कर्मोपदेशे तदिदमुदितमादेशवाचोपदेश्यम् ॥१६॥

(अत्रोत्तरम्)

अत्र ब्रूमः प्रशास्तिं वदति दिशिरसावाङ्मुखो नोपदेशं

शास्तौ सोऽतिप्रसिद्धो न हि पर इह चापेक्षितार्थप्रसंगः ।

युक्तोऽसाधारणोक्त्या घञगणि करणेऽप्यत्र वैवक्षिकत्वं

शाब्दोक्तं कारकाणां ननु करणतया कर्तरि स्याद्विवक्षा ॥१७॥

(आनंदमयाधिकरणे पुच्छब्रह्मवादपूर्वपक्षः)

षष्ठ्यान्यत्वमवेदि नैनमवदत्श्लोको न चाज्ञातता

ज्ञातस्यास्य तथापि नावयविता तस्यान्य आत्मा श्रुतः ॥

शोध्यत्वं च विकारवाचकवचस्तद्ब्रह्म पुच्छं भवे

न्नत्वानन्दमयस्स चान्नमयवत्कोशो बहिः कथ्यते ॥१८॥

(तन्निराकरणम् )

 

पुंलिंगान्तप्रधानप्रकृतपरवचोरूपणं चाप्यनन्यैः

श्लोकाः पुच्छं न चाहुः स्वरसमपि च नस्सूत्रमन्योऽन्तरो न॥

षष्ठ्यादिश्वांशभावान्निरवधिकतया रूपणादानुरुप्यात्

पर्यायत्वादनन्यात्मकवचनतया पुच्छहेतुः परास्तः ॥१९॥

(अन्तरधिकरणे कप्यासश्रुत्यर्थनिरूपणम् )

कपिस्त्वादित्यः कं पिबति किरणैरित्यपि कपि

र्बभस्तीत्याम्नातस्स कपिरमुनाऽस्तं यदिह तत् ।

प्रतीमः कप्यासं दिवसकरतेजोविकसितं

सुपद्मं श्रीमत्त्वादगणि भगवच्चक्षुरुपमा ॥२०॥

नाळं कपिर्भवति के पिबतीति तस्मिन्

कप्यास आसनमुशन्ति मनीषिणस्तत् ।

कप्यासमुज्ज्वलमुदारमिदं सरोजं

चक्षुर्निदर्शनमुदीरितमीश्वरस्य ॥२१॥

कमुदकमिह प्यासो यस्यासनं यदिवोद्भवः

कविभिरुदितं कप्यासं तद्गंभीरजलोदयात् ।

शिशिरमधुरं श्रीमद्दामोदराक्षिनिदर्शनं

भवति नळिनं लुप्ताकारस्त्वपिः पिहितादिवत् ॥२२॥

कप्यासं भानुबिंबं हरिभजनपदं हृत्सरोजं च यद्वत्

तद्वच्चोपासकाक्षिद्वयमिति तु न सत्तत्र यत्पुण्डरीकम् ।

गौणं तस्याक्षिणी इत्युभयपदनिराकांक्षतानादरेणा

प्यध्याहारस्समानाधिकृतपदगतित्यक्तिरूर्ध्वं तदुक्तिः ॥२३॥

कश्चिज्जल्पति मर्कटस्य जघनं कप्यासमक्ष्णोरयं

दृष्टान्तः कथमिष्यते भगवतः सत्येव गत्यन्तरे ।

सामानाधिकरण्यमत्र पदयोः प्राप्तं कुतस्त्यज्यते

पद्मं चेद्विशिनष्टि तत्सदृशि तच्छब्दस्तु गौणस्तव ॥२४॥

दरविकसितं कश्चित्कप्यासमाह गतिस्त्वियं

भवतु भगवच्चक्षुर्दृष्टांतपंकजसंगता ।

तदपि च न सत्तस्मिन्नर्थे यतो न तु कुत्रचित्

तदवयवशस्संहत्या वा पदं व्युदपाद्यत ॥२५॥

पदस्वर्थेषु समीरितेषु चतुराः कप्यासवाचस्त्रयो

गंभीरांभ इति प्रकृत्य भगवद्रामानुजांगीकृताः ।

तत्स्वीकारबहिष्कृतास्तदितरे हेयास्त्रयस्तद्विदा

श्लोकैष्षड्भिरमीभिरित्थमुदितस्सोऽयं विभागो मया ॥२६॥

(ज्योतिरधिकरणे)

गायत्री नाम सामश्रति शिरसि परं ज्योतिरध्यायि सिध्य-

च्चातुप्पद्यं तु भूतक्षितितनुहृदयैः षड्विधं तद्विधाभिः ।

गानत्राणादिकाभिः श्रतिगतवचनव्यक्तिभेदात्तु सिद्धा

वाक्याणोक्तिः परार्था स्वरसनिगमनश्रुत्यधीनं तदेतत् ॥२७॥

(अन्तर्याम्यधिकरणे)

तमो नाम द्रव्यं बहळविरळं मेचकचलं

प्रतीतं केनापि क्वचिदपि न बाधश्च ददृशे ।

अतः कल्प्यो हेतुः प्रमितिरपि शाब्दी विजयते

निरालोकं चक्षुः प्रथयति हि तदर्शनवशात् ॥२८॥

(भूमाधिकरणे)

भूमाख्यः पुरुषोत्तमो यदधिकं ब्रह्मेहि सत्याव्हयं

प्राणाख्यादवरात्मनस्तु बलतस्तज्ज्ञाधिकस्सत्यवित् ।

यस्सत्यं वदतीति वाग्गमयितुं नह्यग्निहोत्र्यन्तरं

शक्नोति प्रकृताग्निहोत्र्यवगमाद्भंगस्तु शब्दश्रियः ॥२९॥

(दहराधिकरणे)

अस्वारस्यचतुष्टयं परमते यच्छब्दलिंगव्यथा

तस्मिन्नित्यनपेक्षया व्यवहिते हृत्पुण्डरीकेऽन्वयः ।

अप्याकांक्षितकामवेदनविधिक्षेपः स्वपक्षे द्वयं

यच्छब्दस्य यदैकशेष्यमपि या तत्रैकवद्भाविता ॥३०॥

(देवताधिकरणे)

पटुतरविग्रहादिकवतां भवतापवतां

भगवदुपासनं दिविषदामपि संभवति ।

ननु शतमर्थवादवचसामपि मंत्रगिरां

विधिवदिह प्रमाणमपदोषमपुंप्रभवम् ॥३१॥

स्तुतिपरमाद्यमत्र निजसाध्यविधेयरुचि

प्रजननसिद्धये स्ववचनीयगुणादरवत् ।

तदितरथा न सिध्यति विधिष्विव तत्त्वविदां

कथमसता गुणेन कथितेन नुतिर्भवति ॥३२॥

अथ मनवो विधेयपरिबोधनकार्यमुखा-

द्विधिमुपकुर्वते हि दिविषद्वपुरादिधियम् ।

उपजनयन्त एनमुपकर्तुमलं खलु ते

कथमिव देवता धियमुपैति वपुर्विधुरा ॥३३॥

अथ सुरनरतिर्यक्रस्थावरात्मप्रपंच

प्रजननगणनासु छन्दसामन्तभागे ।

प्रकटतरमधीता विग्रहा देवताना

मवकलय गतिं चोपासनप्रक्रियासु ॥३४॥

निगमशतनिदानैर्देवताविग्रहादि

स्फुटतरमितिहासैर्धर्मशास्त्रैः पुराणैः ।

अपि गदितमनन्तोपासने साधिकार

स्तदयममरवर्गस्तत्फलार्थी समर्थः ॥३५॥

(तत्रैव समाननामरूपत्वादित्यत्र)

संस्थानं कलयाकृतिं त्वनुगतं तावत्प्रतीमो हि त-

द्ब्रूमश्चापरमप्यदर्शि न तथा पक्षान्तरे जातिषु ।

यद्वद्गोत्वपुरस्सरीषु धिषणा बव्हीषु साधारणी

जातिर्जातिरितीदृशी फणितिरप्येवं मदीये पथि । ३६॥

एका व्यक्तिषु भूयसीष्वनुगता पूर्णा प्रतिव्यक्ति या

संस्थानादपरा निरादिनिधना सा जातिरास्थीयताम् ।

गौर्गौरित्यनुवृत्तबुद्धिवचसी नो चेद् घटेते कथं

व्युत्पत्तिश्च कथं गवादिवचसां व्यक्तिप्वसंख्यासु नः ॥३७॥

अत्र ब्रूमः प्रतीमः किमपि किमपरं वस्तु सास्नादिमत्वा-

द्गोत्वं नामानुवृत्तव्यवहृतिविषयं तद्धि तादृक्षमैक्षि।

गोत्वाजत्वाश्वतादिष्वनुगतमपरं वस्तु जातिष्वनेका-

स्वेकं जात्यादिशब्दव्यवहृतिघटकं जातिवादे किमूचे ॥३८।।

अन्यस्यादर्शनेन व्यवहृतिविषयस्यान्यथैवोपपत्त्या

कल्प्यत्वासंभवेनाप्युभयसमयसंगीतसंस्थावलंबी।

युक्तो जात्यादिशब्दः सुसदृगिह मिथस्सा ह्यनुस्यूतधीवा-

ग्व्युत्पत्त्यर्हैव यादृक्परसमयमतामाकृतिं सा व्यनक्ति ॥३९॥

(आरंभणाधिकरणे)

अभावस्याभावो भवति खलु भावः परमते

घटादेरप्येवं कथय किमभावो न भवति ।

घटस्य प्रध्वंसो भवति हि कपालत्वमपर-

स्त्वभावः पिण्डत्वं किमिह ददृशे किंचिदपरम् ॥४०॥

संसर्गाभावमेवं विदुरिह सुधियो भावमेव त्वभावं

मन्वानाः कुंभवद्भूतलत इतरभूभागभेदस्त्वभावः ।

यस्तत्तत्कालभेदव्यतिकरितगृहप्रांगणादिप्रदेशः

कुंभाभावाश्रयोऽन्यैरगणि स इह नः क्वाधिकस्योपलंभः ॥४१।।

(तेजोऽधिकरणे)

सञ्च त्यञ्चेति सृष्टवा विशसि चिदचितौ तेन चोक्तोऽसि विश्वं

त्वज्जत्वात्त्वल्ल्यनत्वात्त्वमिति च निखिलं त्वच्छरीरं किलेति ।

तेस्तैश्शास्त्रैरभेदव्यवहृतिहृदयं विस्तृणानैर्निरस्ताः

भेदाभेदावभेदं भ्रममपि भगवन्  कारणं कल्पयन्तः ॥४२॥

उन्नीतं गुरुणारुणाधिकरणे न ह्येकहायन्यगा

दारुण्यान्वयमाभिधानिकमपित्वाक्षेपतः प्रापितम् ।

यद्ब्रूतेऽरुणयेति केवलगुणं वाग्द्रव्यनिर्देशव

द्वाक्यस्था न गिरस्तु कारकविभक्त्यन्ता मिथस्संगताः ॥४३॥

अरुणाधिकरणसरणि-

स्समगणि रामानुजार्यमुनिभिर्या ।

उचितेयमनुचिताऽन्या

परिपदि विदुषां स्फुटीभवति ॥४४॥

उपात्तेऽपि द्रव्ये विसदृशविभक्तिव्यपगमात्

प्रकृत्या वैशिष्ट्यं परिणमति खल्वाकृतिनयात् ।

विभक्तिस्त्वर्थैक्यं प्रथयति समानैव पदयोः

त्रिरूपा सा संख्यान्वयमिव दिशेत्कारकधियम् ॥४५॥

(परायत्ताधिकरणे)

आदावीश्वरदत्तयैव पुरुषः स्वातंत्र्यशक्त्या स्वयं

तत्तज्ज्ञानचिकीर्षणप्रयतनान्युत्पादयन् वर्तते ।

तत्रोपेक्ष्य ततोऽनुमत्य विदधत्तन्निग्रहानुग्रहौ

तत्तत्कर्मफलं प्रयच्छति पुनः सर्वस्य पुंसो हरिः ॥४६॥

दुष्कर्मस्वनिवर्तनानुमनने पुंसः करोत्यच्युतः

स्वातंत्र्येण निरंकुशेन स गुणः श्रुत्या न दोषो हरेः ।

दृष्टश्चारिषु निग्रहो गुणतया लोके न दोषात्मना

न म्यादाश्रयसिद्धिरौपनिषदं नो चेत्प्रमाणं वचः ॥४७॥

दुष्कर्मव्यवसायतस्तु विरतो यस्तस्य पुंसः पुरा

भूयोजन्मसमार्जितान्यगणितान्यागांस्यनादृत्य यत् ।

तस्यानंतसुस्वाप्तये च यतते लक्ष्मीसहायः स्वयं

तत्कारुण्यपुरस्सरो गुणगणस्तस्यायमुज्जृंभते ।।४८।।

(अंशाधिकरणे)

आदौ भेदश्रुतीनामनृतविषयता लक्षणा चैक्यवाचां

दूरे तावत्प्रहाणं तदुभयघटनातत्पराणां च वाचाम् ।

प्रत्यक्षादिप्रमाणस्वरसगतिहतिस्तर्कबाधश्च भूयान्

मायावादे, तदेतत्सकलमितरथा लक्ष्मणाचार्यपक्षे ॥४९॥

न द्वैतं प्रतिपादयंत्युपनिषद्वाचः प्रसिद्धं हि तत्

किंत्वद्वैतमनन्यगोचरतया तद्वेद्यमास्थीयताम् ।

अप्राप्ते खलु शास्त्रमर्थवदिति व्यर्थः प्रयासो यतः

प्रख्यातादपरस्तु शास्त्रविषयो भेदस्त्वदद्वैतवत् ॥५०॥

यच्छ्वेताश्वतरश्रुतिर्नृबहुतामेको बहूनामिति

ब्रूते तत्र विधिर्विशिष्टविषयस्त्वष्टाकपालादिवत् ।

नित्यत्वात्मबहुत्वमत्र निगमादन्यत्र विद्मः कथं

प्रत्यक्त्वेन पराक्तया स्वपरयोर्मुक्तौ च भेदः स्फुटः॥५१॥

सामानाधिकरण्यभागिषु पदस्तोमेषु सर्वेषु किं

प्रत्याय्यं व्यतिरिच्यते प्रतिपदं वक्तव्यमद्वैतिना ।

यद्वा नेति न चेदनर्थकतया नैकातिरिक्तं पदं

पठ्येत प्रतिवादिनस्त्वितरथा युक्तिस्समासीदति ॥५२॥

दृश्यत्वादनृतं विगीतमिति यदृष्टांतयन्तो जगुः

शुक्त्यारोपितरूप्यमत्र कतिचित्तत्रेदमाचक्ष्महे ।

धर्मिग्राहकमानबाधितमिदं सोपाधिकत्वं पुनः

सौत्रं व्यक्तमभंगुरं व्यभिचरल्लिंगं च भंगाय वः ॥५३॥

मिथ्यात्वं भ्रांतिसिद्धं यदि खलु जगतः साध्यते सिद्धसाध्यो

हेतुस्सत्यः प्रपंचो भवति च यदि वा सत्यमद्वैतहानिः ।

साध्यं ब्रह्मस्वरूपं यदि भवति तदा सिद्धसाध्यत्वमेव

स्यादेवं च प्रपंचव्युदसनसरणिर्दूरतस्ते निरस्ता ॥५४॥

चिन्मात्रव्यतिरेकि वस्तु सकलं मिथ्येति जोघुष्यते

योगाचारमते यदौपनिषदीकर्तुं तदाकृष्यते ।

मायावादिभिरप्रतीतनिगमन्यायप्रमाणांतर-

प्रस्थानैरपहस्तयंति हि सह न्यायैः प्रमाणानि तत् ॥५५॥

नानात्वक्षणिकत्वयोरुपगतेरेकत्वनित्यत्वयो-

रप्येकत्र मते परत्र च धियो वैषम्यमस्तीतिचेत् ।

मायावादिमतस्य सौगतमतादेतन्न यत्तात्त्विको

धर्मस्तत्र मतद्वयेऽपि न धियः कश्चित्स्वरूपादृते ॥५६॥

स्वरूपानादित्वस्वपरघटने दुर्घटनता

प्रवाहानादित्वं पुनरिति चतस्रो हि गतयः ।

असत्याविद्याया गदितुमनवस्थापरिहृतौ

मतास्त्वेतास्तुल्याः स्फुटमसदधिष्ठानसरणौ ॥५७॥

रेरे खण्डनकार खण्डय भवत्पक्षः प्रतिक्षिप्यते

तर्कैस्त्वत्कथितैस्ततः किमितिचेदस्मन्मतं तिष्ठति ।

यद्वन्माध्यमिकोक्तचिह्युदसनप्रत्यासतस्त्वन्मतं

तिष्ठत्येव यथा च बाधकहतौ लोके स्वरूपस्थितिः ॥५८॥

अचित्त्वं वेद्यत्वे प्रसजति धियः कुंभवदिति

स्वसिद्धिस्सा चित्त्वादिति यदिह कोऽप्याह तदसत् ।

स्वसिद्धिस्स्वाधारं प्रति हि न परं प्रत्यपि नरं

परज्ञेया सेयं तदपि न मतित्वं विघटते ॥५९।।

तथाहि प्रत्यक्षप्रभृतिमितिवर्गप्रकटितः

स्वभावो भावानामपसरति वेद्यास्त इति किम् ।

स्वभावव्यत्यासो यदि भवति वेद्यत्ववशतः

पटस्य ज्ञेयत्वे घटवदपटत्वं प्रसजति ॥६०॥

प्रकाशः कुंभादौ जडिमवति तद्गोचरमिति-

स्तिरोधिश्चैतस्या विरतिरजडे ब्रह्मणि पुनः ।

स्वरूपं चिन्मात्रस्फुरणमपिधिश्च स्वनिधनं

जडं वा ब्रह्म स्यादपिधिविधुरं वाऽप्यपरधा ॥६१॥

पुरोवर्तिद्रव्यस्फुरणमिह रूप्यभ्रमसहं

न शुक्तित्वस्फूर्तिर्भ्रमविहतये या प्रभवति ।

यदि ब्रह्म प्राग्वन्न खलु जगदध्यासविरतिः

क्व सिध्येदध्यासो यदि भवति शुक्तित्वसदृशम् ॥६२॥

इदं मायावादे विविधमुदितं दूषणमिह

स्वयंज्योतिर्ब्रह्म व्यपगतविशेषं यदि कथम् ।

मते तस्मिन्नस्मादृशि तु सविशेषः पुरुष इ-

त्यतद्रूपारोपस्तदुपरतिरित्यादि घटते ॥६३॥

अधिष्ठाने पुंसि स्वयमहमिति स्फूर्जति वपुः

प्रकाराध्यारोपः पशुरहमहं मानुष इति ।

अणुत्वादी देहव्यतिकरविदूरे च विहिते

तिरोधिस्संकोचो ननु भवति तद्गोचरधियः ॥६४||

अहंत्वज्ञातृत्वे ननु पुरुषधर्मो न तु वपु-

र्गुणौ वस्तुस्थित्या तदपि न तथात्वं ननु तयोः ।

अनादेरध्यासादवगतमिदानीं श्रुतिनय-

स्वयोगाद्यैरन्यः स्फुरति वपुरादेस्तु पुरुषः ॥६५॥

जीवन्मुक्तिमतं न जीवति यतः शस्त्रेण शास्त्रात्मना

लूनं लोकविरुद्धसिद्धि च यतस्तेनेदमादावपि ।

आपस्तंबनिरस्तमौपनिषदप्रस्थानमातस्थुषा-

माचार्योऽपि निराचकार खलु तद्वैपायनाख्यो मुनिः ॥६६॥

क्व वेदांताः क्वामी निहितमतयः शंकरमते

वदन्तः प्रामाण्यं भ्रमविलसितं वेदवचसाम् ।

अहो यद्वद्बुद्धग्रथितफणितीनामथ च ते

कलिग्राहग्रस्तैरगणिषत वेदान्तिन इति ॥६७॥

(उभयलिंगाधिकरणे)

यत्सामान्यविशेषवर्त्मसु गुणव्यत्यासविध्यात्मसु

त्रय्यन्तेषु जनार्दनप्रणयिषु प्राबल्यदौर्बल्ययोः ।

प्रस्थानं प्रतिपेदिरे कतिचनापच्छेदनीतिच्छला-

न्मीमांसापदवीपरिश्रमकथादूरेषु तच्छोभते ॥६८॥

यद्ब्रह्मणो गुणविकारशरीरभेद

कर्मादिगोचरविधिप्रतिषेधवाचः।

अन्योन्यभिन्नविषया न विरोधगन्ध

मर्हन्ति तन्न विधयः प्रतिषेधबाध्याः ॥६९॥

अग्नीषोमीयहिंसा निजविधिविहिता किं निषिद्धा न हिंस्या-

द्भूतानीत्येतयोक्त्या पशुपदविषयश्छाग एव न्यरूपि ।

छागो वा मंत्रवर्णादिति च तदुभयन्यायतो हेयधर्म

क्षेपार्था निर्गुणोक्तिः श्रुतशुभगुणके निर्मले ब्रह्मणि स्यात् ॥७०।।

(पराधिकरणे)

कस्त्वं, तत्त्वविदस्मि, वस्तु परमं किं तर्हि, विष्णुः, कथं,

तत्त्वेदंपरतैत्तिरीयकमुखत्रय्यन्तसंदर्शनात् ।

अन्यास्तर्हि गिरः कथं, गुणवशात्तत्राह रुद्रः कथं,

तद्दष्ट्या, कथमुद्भवत्यवतरत्यन्यत्कथं, नीयताम् ॥७१॥

य उक्तो याज्ञिक्यामुपनिषदि निस्सीममहिमा

स उक्तः पुंसूक्ते परमपुरुषः कारणतया।

पुनस्सौबालिक्यामुपनिषदि माहोपनिषदी

गतिश्चैवं तद्वत्कलय कठवल्लीप्रमृतयः ॥ ७२॥

व्याजह्रे जगदेककारणतया साकूतमेको ह वा

इत्यारंभवता महोपनिषदुद्घोषेण नारायणः ।

ब्रह्मेशद्युवसुन्धरोडुसलिलस्वाहेशसोमांशुम-

त्पूर्वाशेषजगद्विनाशयति यः काले समुन्मीलति ॥७३॥

अप्राप्तत्वान्महत्यामुपनिषदि जगत्कारणत्वानुवादो

न स्यादेको ह वा इत्ययमुपरि हि देवेभ्य इत्यादिनीया ।

वाक्यस्वारस्यतो हि व्यगणि भगवतः कारणत्वं परेषां

कार्यत्वं चाविरुद्धं तदपि न परमस्त्यत्र किंचिद्विधेयम् ॥७४॥

यत्संज्ञामूर्तिकर्तुः परमपुरुषतः किंचिदाकाशनाम्नो

हृत्पद्मे स्यादुपास्यं श्रुतिशिरसि परं सामगानामगायि ।

तत्र प्रश्नोत्तराभ्यामघविहतिमुखान्सत्यसंकल्पतांता-

नष्टौ शिष्टांस्तदीयाननिदमुदयिनस्तद्गुणानुद्गृणन्ति ॥७५॥

प्रस्तुत्यामृतहेतुमादिपुरुष न्यक्कृत्य मार्गान्तरं

तस्यैतद्घटनाय निष्प्रतिभटामुक्द्घुष्य सार्वैश्वरीम् ।

उक्तिस्तत्र ततो यदुत्तरतरं तन्मुक्तिदायीति या

तच्छ्वेताश्वतरागमे निगमनं प्रोक्तस्य हेतूक्तिमत् ॥७६॥

यच्छ्वेताश्वतरागमो भगवति स्पष्टप्रयोगान्तरं

तस्मिन्निर्दिशति ध्रुवं शिवपदं प्रक्रान्तमुक्तिप्रदे।

सर्वव्यापिनि सर्वतोमुखशिरोग्रीवे स एव प्रभु-

स्सत्त्वस्यैष महान् प्रवर्तक इति व्यक्तः परः पूरुषः ॥७७।।

यच्छ्वेताश्वतरश्रुतिश्शिवपदं वक्ति प्रयुक्तं हरा-

वग्रे जाग्रति विश्वकारणपरं तत्रैव युक्तं हि तत् ।

साधारव्यविदूरविष्णुभगवन्नारायणाद्याव्हयै-

राहुः कारणमेनमौपनिषदा भागास्तदाकांक्षिणः ॥७८॥

यदग्रे जागर्ति श्रुतशिवपदं ब्रह्म परमं

जगद्धेतुः श्वेताश्वतरनिगमान्ते स भगवान् ।

प्रयुक्तो यत्तस्मिन् यजुषि शिवशब्दः श्रुतिशिर-

स्स्वतस्साधारण्यं न समगणि नारायणगिरः ॥७९॥

यद्देवैरनुयुक्त उत्तरमुशन् रुद्रो विवृत्यात्मनि

व्याजह्रे महतीमधीश्वरधुरामाथर्वणे मूर्धनि ।

स प्रादुर्भवदन्तरात्मभगवद्भूमाऽभणत्सोन्तरा-

दन्तः प्राविशदित्यधीतविधया तद्वामदेवादिवत् ॥८०॥

नान्यः कश्चिन्मत्त इत्युग्रवाक्या-

दूर्ध्वं नेतिस्तत्समाप्तिं ब्रवीति ।

प्राग्वत्पश्चादुग्रवाक्यानुवृत्तेः

सोऽहं नित्योऽनित्य इत्यादिभंग्या ॥८१॥

सोऽतो हेतुं वक्ति यद्वा प्रकारं

प्रहलादोक्तो हेतुरन्तःप्रवेशः ।

प्रहलादोक्तिस्सर्वगत्वादनन्त-

स्येति व्यक्ता वैष्णवाख्ये पुराणे ॥८२॥

अथवेतिपदेन हेतुरत्र

व्यतिरेकोऽगणि नान्य इत्यधीतः ।

अहमेक इतीरितान्वयस्य

प्रतिपत्तुं सुकरः प्रकारपक्षः ॥८३॥

रुद्रस्योक्तिस्सोऽन्तरादित्यतोऽसौ

तस्मादन्यः कोऽपि तस्यान्तरात्मा।

अन्येषां चेत्युच्यते सोऽन्तरादि-

त्युक्त्या रौद्र्या सोऽपि विष्णुः प्रसिद्धः ॥८४||

इत्युक्तिर्वा समाप्तिं वदतु हरगिरस्सोऽन्तरादित्यतोऽसौ

मा भूद्रुद्रोक्तिरित्थं सति न विघटना किंचिदस्मन्मतस्य ।

रुद्रः स्वात्मात्मभूतं हरिममलधिया स प्रविष्टश्चिकीर्षु-

र्मेधावीव स्ववश्यं नरमपरमिति व्यज्यते वेदवाचा ॥८५॥

श्रत्वा रुद्रवचस्तदीयमहिमस्तोत्राय लब्धोद्यमा-

स्सर्वैश्वर्यमथर्वमूर्ध्नि यदपि व्याजहुरस्यामराः ।

अन्तर्यामिसमाधिहेतव इह व्यक्ता हि रुद्रोक्तय-

स्तद्युक्तास्तदनूक्तयस्तु दिविषद्वाकास्तदेकाशयाः ॥८६॥

ओंकारपूर्वकतया प्रतिपादितानि

नामान्तराणि ननु रुद्रपुरस्सराणि ।

आथर्वणे शिरसि तानि तु न प्रसिद्ध

रुद्रेशितृत्वमुपपादयितुं क्षमन्ते ॥८७॥

समाख्याः प्रक्रांतप्रणवविषयिष्य:  प्रतिपदं

निरुक्ता रुद्राद्या यदपि हि महादेवशिरसः ।

श्रतेराथर्वण्याश्शिरसि तदिदं तारविभवं

व्यनक्त्योंकारस्स्यादुपरितनविद्यापरिकरः ॥८८।।

पन्थानं बन्धशान्तेः पशुपतिभजनं निर्वहाथर्वमूर्ध्नि

प्रोक्तः प्राच्या तदुक्त्या स्फुरति हरिरिहोपासनीयस्तदात्मा।

यद्वन्मध्वादिविद्यास्वितरसुरतनुस्स्रष्टृसृज्यादिभावः

श्रौतस्त्वत्रापि तुल्यः श्रतमिह भसितं प्रस्तुतोपास्तिशेषः ॥८९।।

प्रस्तुत्य रुद्रवपुषः पुरुषोत्तमस्य

विद्यामथर्वशिरसीरितमंगमस्याः ।

भस्म प्रसक्तिरितरत्र न तस्य यद्व-

सौत्रामणीप्रकरणोक्तसुराग्रहस्य ॥९०॥

आथर्वण्यां शिखायामगणि भगवतो या जनिः कारणैक

ध्येयत्वेदंपरायां जगदुपकृतये सोऽयमिच्छावतारः ।

यद्विष्णोः कारणैकप्रवणफणितिभिः कारणत्वोपदेशः

स्पष्टो दृष्टप्रयोगस्सुखजनकतया शंभुशब्दोऽपि तस्मिन् ॥९१॥

उदितमुपासनद्वयमथर्व शिरश्शिखयोः

स्फुटमपुनर्भवाय पुरवैरिकळेबरिणः ।

कमलदृशः क्वचित्क्वचन कारणतत्त्वपर

श्रुतिविहितस्य हार्दसुषिमध्यजुषां विदुषाम् ॥९२॥

उक्तं केनचिदीश्वरः पुरुष इत्युक्ती शिवश्रीशयो

र्वर्तेते बहुशो महत्परमवाग्युक्ते वियुक्ते अपि ।

इत्युत्कर्ष निकर्षगोचरपदव्याख्यातयोरेतयो

रुत्कर्षो गिरिशस्य वक्तुमुचितः पुंसः प्रधानादिवत् ॥९३।।

नैतत्साधु समाख्यया हि बलवद्वाक्यादिभग्नार्थया

नोत्कर्षो गिरिशस्य वक्तुमुचितः केनापि देवेन्द्रवत् ।

इंद्रस्स्यात्परमेश्वरस्त्वितरथा तत्तत्समाख्यावशा-

दाख्या हि प्रबलप्रमाणविहता तस्मिन् महावृक्षवत् ॥९४।।

किं जीवः पुरुषोक्तिगोचर इति श्रीशोऽपि तद्गोचरो

जीवस्स्याद्गिरिशो ध्रुवो भवति किं तौ स्थाणुसंज्ञाविति ।

तक्षत्वाय घटेत किं मुखभुवामाचार्यसंशब्दनं

मंडूकत्वमुपैति किं हरिपदस्पर्शेन कण्ठीरवः ॥९५।।

प्राणाकाशमुखैः पदैरुपनिषद्भागेषु जोघुष्यते

किं न ब्रह्म परं परत्वगणना जागर्ति किं तावता ।

प्राणाद्येषु शिवादिशब्दगदितं तच्चेत्परत्वं कुतः

तत्तत्कारणवाक्यसिद्धभगवत्सृज्येषु रुद्रादिषु ॥९६॥

यदुपनिषद्भिरप्रथि परिब्रढिमा परमः

कमलदृशो विशुद्धनयलब्धपरिष्कृतिभि: ।

इतरगिरोऽनुरोद्धुमिदमेव घटन्त इति

स्फुटमुपबृह्मयंति मुनयोऽपि मनुप्रमुखाः ॥९७॥

(पुरुषार्थाधिकरणे)

ऐदंपर्यमपौरुषेयवचसामर्थेषु नैसर्गिकं

साक्षादक्षरराशिपर्यवसितः स्वाध्यायविध्याशयः ।

व्याहंतीति वदंति ये जपविधिन्यायेन संतुष्यता

मायुष्मद्भिरनन्यलभ्यविषये शब्दस्समुज्जृंभते ॥९८॥

यस्स्वार्थेष्वनिदंपराः श्रुतिगिरः स्वाध्यायविध्याशया-

दाचष्टे स विकल्पमर्हति विधिः सार्थः किमास्थीयताम् ।

यद्वानर्थक इत्यनेन वचसा तुल्यत्वमासां गिरा-

माद्ये स्यादितरत्र तत्प्रतिभटः कस्मादकस्माद्विधिः ॥९९।।

यच्छ्रोतुर्गृहमेधिनो गुरुगृहे काष्ठोदकाद्याहृति-

व्यासक्तस्य न संभवत्यवसरस्तत्तत्स्वकर्मक्रमे।

स्याञ्चेद्गुर्वनुवर्तनाद्यनुगुणः कुत्रावकाशो भवे-

दित्युक्तं कतिभिश्च तत्र कुशलैरित्थं समाधीयते ॥१००।।

यद्वेदाक्षरराशिसिद्ध्युपरतः स्वाध्यायविध्याशयः

तत्तन्मूलकशिष्यकृत्यविरतेर्लब्धावकाशाः क्रियाः।

श्रोतुश्श्रावयितुर्यथेत्यवसरश्श्रोतुश्च सिध्येदतः

स्नेहेन स्पृहया च वित्तयशसोः शिष्यं गुरु: श्रावयेत् ॥१०१॥

(आतिवाहिकाधिकरणे)

अर्चिरहस्सितपक्षानुदगयनाब्दमरुदर्केन्दून् ।

अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः ॥१०२॥

(अन्तिमाधिकरणे)

शेषत्वं ननु दुःखमीक्षितमतो मुक्तेषु युक्तं न त-

न्मैवं माधवदास्यमौपनिषदं जागर्ति भूयः प्रियम् ।

धर्मिग्राहकमानधीक्षतमतस्तद्दु: खतासाधनं

यद्वा तद्यतिरिक्तदास्यमसुखं साध्येत सिद्धं हि तत् ॥१०३॥

(कृत्स्नशारीरकार्थसंग्रहः)

सब्रह्मात्मादिशब्दैरभिहितमजडं छागपश्वादिनीत्या

तत्वं नारायणाख्यं निरधिकमसमं सेव्यमेकं मुमुक्षो: ।

आरभ्यैको हवा इत्युपनिषदि महत्यां यतो जायते चे-

त्यंतान्नारायणस्योपनियदि विधिपूर्वान्मस्रष्टृत्वबोधः ॥१०४॥

(निगमनम् )

वरदाव्हयमंडनो मनीषी

यतिबृन्दारकभागिनेयपौत्रः

निगमांतपयोधिकर्णधारो

विदधे विश्वहिताय तत्त्वसारम् ॥१०५॥

इति श्रीवत्सकुलतिलकवरदराजसूरिविरचितं

तत्त्वसाराख्यं वेदांतप्रकरणं समाप्तम्.

 

।। श्रीमते रामानुजाय नम:।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.