विषयवाक्यदीपिका संभृत्यधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

संभृत्यधिकरणम्

संभृतिद्युव्याप्त्यपिचातः (ब्र.सू.3.3.23)तैत्तिरीयके राणायनीयानां खिलेषु च ।।ब्रह्म ज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान ।ब्रह्म भूतानां प्रथमोऽथ जज्ञे तेनार्हति ब्रह्मणा स्पर्द्धितुं क इति ॥ब्रह्म ब्रह्मणेत्यर्थः । ज्येष्ठा ज्येष्ठानि । सुपां सुलुगिति लुकि नलोपे च रूपम् । वीर्या वीर्याणि । पराक्रमविशेषाः । अत्रापि पूर्ववद्रूपम् । संभृतानि सम्यक्धृतानि तद्वीर्यविहतिर्नास्तीत्यर्थः । तच्च ब्रह्म अग्रे इंद्रादिजन्मनः प्राक् दिवं स्वर्गमाततान व्याप्तवत् । सर्वदा सर्वलोकव्याप्तमित्यर्थः । तादृशं सर्वेषां भूतानां प्रथममाविर्भूतं कालापरिच्छिन्नमिति यावत् । तादृशेन ब्रह्मणा स्पर्द्धितुं कः क्षमते इत्यर्थः ॥   इति संभृत्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.