आश्रमवासिकपर्वम् अध्यायः 01-47

श्रीः

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

001-अध्यायः

धृतराष्ट्रशुश्रूषा

जनमेजय उवाच||

प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः |

कथमासन्महाराजे धृतराष्ट्रे महात्मनि ||१||

स हि राजा हतामात्यो हतपुत्रो निराश्रयः |

कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी ||२||

कियन्तं चैव कालं ते पितरो मम पूर्वकाः |

स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ||३||

वैशम्पायन उवाच||

प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः |

धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् ||४||

धृतराष्ट्रमुपातिष्ठद्विदुरः सञ्जयस्तथा |

युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः ||५||

पाण्डवाः सर्वकार्याणि सम्पृच्छन्ति स्म तं नृपम् |

चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ||६||

सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् |

पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः ||७||

ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ||७||

कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत |

द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः ||८||

समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ||८||

शयनानि महार्हाणि वासांस्याभरणानि च |

राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ||९||

युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ||९||

तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत |

विदुरः सञ्जयश्चैव युयुत्सुश्चैव कौरवः ||१०||

उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ||१०||

स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान् |

स च तस्मिन्महेष्वासः कृपः समभवत्तदा ||११||

व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह |

कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् ||१२||

धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च |

धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ||१३||

सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि |

प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै ||१४||

अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा |

न च धर्मात्मजो राजा कदाचित्किञ्चिदब्रवीत् ||१५||

विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः |

सर्वान्कामान्महातेजाः प्रददावम्बिकासुते ||१६||

आरालिकाः सूपकारा रागखाण्डविकास्तथा |

उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा ||१७||

वासांसि च महार्हाणि माल्यानि विविधानि च |

उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः ||१८||

मैरेयं मधु मांसानि पानकानि लघूनि च |

चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा ||१९||

ये चापि पृथिवीपालाः समाजग्मुः समन्ततः |

उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा ||२०||

कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी |

उलूपी नागकन्या च देवी चित्राङ्गदा तथा ||२१||

धृष्टकेतोश्च भगिनी जरासन्धस्य चात्मजा |

किङ्कराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा ||२२||

यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात् |

इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः ||२३||

एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् |

सविशेषमवर्तन्त भीममेकं विना तदा ||२४||

न हि तत्तस्य वीरस्य हृदयादपसर्पति |

धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम् ||२५||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

002-अध्यायः

वैशम्पायन उवाच||

एवं सम्पूजितो राजा पाण्डवैरम्बिकासुतः |

विजहार यथापूर्वमृषिभिः पर्युपासितः ||१||

ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः |

तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ||२||

आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः |

उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः ||३||

मया चैव भवद्भिश्च मान्य एष नराधिपः |

निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् ||४||

विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः ||४||

परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि |

ददातु राजा सर्वेषां यावदस्य चिकीर्षितम् ||५||

ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः |

ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः ||६||

धर्मराजश्च भीमश्च सव्यसाची यमावपि |

तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया ||७||

कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः |

शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते ||८||

यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम् |

बभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः ||९||

ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः |

तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने ||१०||

धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान् |

शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत ||११||

गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः |

आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै ||१२||

एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः |

भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम् ||१३||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

003-अध्यायः

वैशम्पायन उवाच||

स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः |

नापश्यत तदा किञ्चिदप्रियं पाण्डुनन्दने ||१||

वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु |

प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः ||२||

सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् |

सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ||३||

प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह |

वैचित्रवीर्ये नृपतौ समाचरति नित्यदा ||४||

यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो नराधिपः |

गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी ||५||

तत्स राजा महाराज पाण्डवानां धुरन्धरः |

पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ||६||

तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः |

अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम् ||७||

सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः |

आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ||८||

ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम् |

आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः ||९||

न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः |

यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः ||१०||

ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत |

तथा विट्शूद्रसङ्घानामभवत्सुप्रियस्तदा ||११||

यच्च किञ्चित्पुरा पापं धृतराष्ट्रसुतैः कृतम् |

अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत ||१२||

यश्च कश्चिन्नरः किञ्चिदप्रियं चाम्बिकासुते |

कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ||१३||

न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै |

उवाच दुष्कृतं किञ्चिद्युधिष्ठिरभयान्नरः ||१४||

धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा |

शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन् ||१५||

अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम् |

धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः ||१६||

राजानमनुवर्तन्तं धर्मपुत्रं महामतिम् |

अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः ||१७||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

004-अध्यायः

भीमापनयः

वैशम्पायन उवाच||

युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तथा |

नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति ||१||

यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् |

तदा भीमं हृदा राजन्नपध्याति स पार्थिवः ||२||

तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम् |

नामर्षयत राजेन्द्र सदैवातुष्टवद्धृदा ||३||

अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः |

आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा ||४||

अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत् |

संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः ||५||

स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि |

प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः ||६||

अन्धस्य नृपतेः पुत्रा मया परिघबाहुना |

नीता लोकममुं सर्वे नानाशस्त्रात्तजीविताः ||७||

इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ |

ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः ||८||

ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ |

याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः ||९||

एताश्चान्याश्च विविधाः शल्यभूता जनाधिपः |

वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् ||१०||

सा च बुद्धिमती देवी कालपर्यायवेदिनी |

गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे ||११||

ततः पञ्चदशे वर्षे समतीते नराधिपः |

राजा निर्वेदमापेदे भीमवाग्बाणपीडितः ||१२||

नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः |

श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी ||१३||

माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम् |

राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किञ्चिदप्रियम् ||१४||

ततः समानयामास धृतराष्ट्रः सुहृज्जनम् |

बाष्पसंदिग्धमत्यर्थमिदमाह वचो भृशम् ||१५||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

005-अध्यायः

धृतराष्ट्रस्य वनगमनसंकल्पः

धृतराष्ट्र उवाच||

विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः |

ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः ||१||

योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् |

दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् ||२||

यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत् |

वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः ||३||

पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः |

विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च ||४||

पदे पदे भगवता व्यासेन च महात्मना |

सञ्जयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम् ||५||

यच्चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु |

न दत्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् ||६||

विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः |

एतच्छ्रेयः स परमममन्यत जनार्दनः ||७||

सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः सदा |

हृदये शल्यभूतानि धारयामि सहस्रशः ||८||

विशेषतस्तु दह्यामि वर्षं पञ्चदशं हि वै |

अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः ||९||

चतुर्थे नियते काले कदाचिदपि चाष्टमे |

तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम ||१०||

करोत्याहारमिति मां सर्वः परिजनः सदा |

युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः ||११||

भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः |

नियमव्यपदेशेन गान्धारी च यशस्विनी ||१२||

हतं पुत्रशतं शूरं सङ्ग्रामेष्वपलायिनम् |

नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः ||१३||

इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः ||१३||

भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे |

सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः ||१४||

महादानानि दत्तानि श्राद्धानि च पुनः पुनः |

प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् ||१५||

गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् ||१५||

द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः |

समतीता नृशंसास्ते धर्मेण निहता युधि ||१६||

न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन |

सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः ||१७||

आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे |

गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि ||१८||

त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः |

राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् ||१९||

अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् |

चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया ||२०||

तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः ||२०||

उचितं नः कुले तात सर्वेषां भरतर्षभ |

पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप ||२१||

तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन् |

पत्न्या सहानया वीर चरिष्यामि तपः परम् ||२२||

त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि |

फलभाजो हि राजानः कल्याणस्येतरस्य वा ||२३||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

006-अध्यायः

युधिष्ठिर उवाच||

न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप |

धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् ||१||

योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप |

यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह ||२||

अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना |

विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः ||३||

किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा |

यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान् ||४||

पीडितं चापि जानामि राज्यमात्मानमेव च |

अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर ||५||

भवान्पिता भवान्माता भवान्नः परमो गुरुः |

भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम् ||६||

औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम |

अस्तु राजा महाराज यं चान्यं मन्यते भवान् ||७||

अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम् |

न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि ||८||

नाहं राजा भवान्राजा भवता परवानहम् |

कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे ||९||

न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ |

भवितव्यं तथा तद्धि वयं ते चैव मोहिताः ||१०||

वयं हि पुत्रा भवतो यथा दुर्योधनादयः |

गान्धारी चैव कुन्ती च निर्विशेषे मते मम ||११||

स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि |

पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे ||१२||

इयं हि वसुसम्पूर्णा मही सागरमेखला |

भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् ||१३||

भवदीयमिदं सर्वं शिरसा त्वां प्रसादये |

त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः ||१४||

भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप |

दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम् ||१५||

धृतराष्ट्र उवाच||

तापस्ये मे मनस्तात वर्तते कुरुनन्दन |

उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो ||१६||

चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया |

वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप ||१७||

वैशम्पायन उवाच||

इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् |

उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः ||१८||

सञ्जयं च महामात्रं कृपं चापि महारथम् |

अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम् ||१९||

ग्लायते मे मनो हीदं मुखं च परिशुष्यति |

वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि ||२०||

इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः |

गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् ||२१||

तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम् |

आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा ||२२||

युधिष्ठिर उवाच||

यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् |

सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत् ||२३||

आयसी प्रतिमा येन भीमसेनस्य वै पुरा |

चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम् ||२४||

धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् |

यत्कृते पृथिवीपालः शेतेऽयमतथोचितः ||२५||

अहमप्युपवत्स्यामि यथैवायं गुरुर्मम |

यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी ||२६||

वैशम्पायन उवाच||

ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः |

उरो मुखं च शनकैः पर्यमार्जत धर्मवित् ||२७||

तेन रत्नौषधिमता पुण्येन च सुगन्धिना |

पाणिस्पर्शेन राज्ञस्तु राजा सञ्ज्ञामवाप ह ||२८||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

007-अध्यायः

व्यासागमनम्

धृतराष्ट्र उवाच||

स्पृश मां पाणिना भूयः परिष्वज च पाण्डव |

जीवामीव हि संस्पर्शात्तव राजीवलोचन ||१||

मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप |

पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर्मम ||२||

अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे |

येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम् ||३||

व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता |

ततो ग्लानमनास्तात नष्टसञ्ज्ञ इवाभवम् ||४||

तवामृतसमस्पर्शं हस्तस्पर्शमिमं विभो |

लब्ध्वा सञ्जीवितोऽस्मीति मन्ये कुरुकुलोद्वह ||५||

वैशम्पायन उवाच||

एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत |

पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा ||६||

उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः |

बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम् ||७||

विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् |

अतिदुःखाच्च राजानं नोचुः किञ्चन पाण्डवाः ||८||

गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् |

दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत् ||९||

इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः |

नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन् ||१०||

अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् |

अनुजानीहि मां राजंस्तापस्ये भरतर्षभ ||११||

ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः |

न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि ||१२||

तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् |

सर्वेषामवरोधानामार्तनादो महानभूत् ||१३||

दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् |

उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् ||१४||

धर्मपुत्रः स पितरं परिष्वज्य महाभुजः |

शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत् ||१५||

न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा |

यथा तव प्रियं राजंश्चिकीर्षामि परन्तप ||१६||

यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा |

क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम् ||१७||

ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः |

अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये ||१८||

इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् |

ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत् ||१९||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

008-अध्यायः

व्यासवाक्यम्

व्यास उवाच||

युधिष्ठिर महाबाहो यदाह कुरुनन्दनः |

धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारयन् ||१||

अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः |

नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम ||२||

गान्धारी च महाभागा प्राज्ञा करुणवेदिनी |

पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ||३||

अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः |

अनुज्ञां लभतां राजा मा वृथेह मरिष्यति ||४||

राजर्षीणां पुराणानामनुयातु गतिं नृपः |

राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः ||५||

वैशम्पायन उवाच||

इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा |

प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः ||६||

भगवानेव नो मान्यो भगवानेव नो गुरुः |

भगवानस्य राज्यस्य कुलस्य च परायणम् ||७||

अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे |

निदेशवर्ती च पितुः पुत्रो भवति धर्मतः ||८||

इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः |

युधिष्ठिरं महातेजाः पुनरेव विशां पते ||९||

एवमेतन्महाबाहो यथा वदसि भारत |

राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः ||१०||

सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते |

करोतु स्वमभिप्रायं मास्य विघ्नकरो भव ||११||

एष एव परो धर्मो राजर्षीणां युधिष्ठिर |

समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ||१२||

पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता |

शिष्यभूतेन राजायं गुरुवत्पर्युपासितः ||१३||

क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः |

महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः ||१४||

पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि |

त्रयोदशसमा भुक्तं दत्तं च विविधं वसु ||१५||

त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः |

आराधितः सभृत्येन गान्धारी च यशस्विनी ||१६||

अनुजानीहि पितरं समयोऽस्य तपोविधौ |

न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ||१७||

एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम् |

तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम् ||१८||

गते भगवति व्यासे राजा पाण्डुसुतस्ततः |

प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः ||१९||

यदाह भगवान्व्यासो यच्चापि भवतो मतम् |

यदाह च महेष्वासः कृपो विदुर एव च ||२०||

युयुत्सुः सञ्जयश्चैव तत्कर्तास्म्यहमञ्जसा |

सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः ||२१||

इदं तु याचे नृपते त्वामहं शिरसा नतः |

क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति ||२२||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

009-अध्यायः

युधिष्ठिरानुशासनम्

वैशम्पायन उवाच||

ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् |

ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा ||१||

मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन् |

पदातिः स महीपालो जीर्णो गजपतिर्यथा ||२||

तमन्वगच्छद्विदुरो विद्वान्सूतश्च सञ्जयः |

स चापि परमेष्वासः कृपः शारद्वतस्तथा ||३||

स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः |

तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा ||४||

गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी |

वधूभिरुपचारेण पूजिताभुङ्क्त भारत ||५||

कृताहारं कृताहाराः सर्वे ते विदुरादयः |

पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् ||६||

ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे |

निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः ||७||

अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन |

अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते ||८||

तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन |

राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत् ||९||

विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर |

शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् ||१०||

प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि |

कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः ||११||

ते तु संमानिता राजंस्त्वया राज्यहितार्थिना |

प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन ||१२||

इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय |

हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा ||१३||

अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् |

दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः ||१४||

चारयेथाश्च सततं चारैरविदितैः परान् |

परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च ||१५||

पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् |

अट्टाट्टालकसम्बाधं षट्पथं सर्वतोदिशम् ||१६||

तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च |

सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च ||१७||

पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः |

आत्मा च रक्ष्यः सततं भोजनादिषु भारत ||१८||

विहाराहारकालेषु माल्यशय्यासनेषु च |

स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः ||१९||

शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ||१९||

मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान् |

विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् ||२०||

तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह |

समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् ||२१||

सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः |

अरण्ये निःशलाके वा न च रात्रौ कथञ्चन ||२२||

वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः |

सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः ||२३||

मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् |

न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः ||२४||

दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले |

अभेदे च गुणान्राजन्पुनः पुनररिंदम ||२५||

पौरजानपदानां च शौचाशौचं युधिष्ठिर |

यथा स्याद्विदितं राजंस्तथा कार्यमरिंदम ||२६||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

010-अध्यायः

धृतराष्ट्र उवाच||

व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः |

योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः ||१||

परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत |

प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर ||२||

आदानरुचयश्चैव परदाराभिमर्शकाः |

उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा ||३||

आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रियाः |

सभाविहारभेत्तारो वर्णानां च प्रदूषकाः ||४||

हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः ||४||

प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते |

अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः ||५||

पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन् |

दूतानां च चराणां च प्रदोषस्ते सदा भवेत् ||६||

सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये |

मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत् ||७||

सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ |

तथैवालङ्कृतः काले तिष्ठेथा भूरिदक्षिणः ||८||

चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः ||८||

कोशस्य सञ्चये यत्नं कुर्वीथा न्यायतः सदा |

द्विविधस्य महाराज विपरीतं विवर्जयेः ||९||

चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः |

तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम् ||१०||

कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह |

कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः ||११||

सेनाप्रणेता च भवेत्तव तात दृढव्रतः |

शूरः क्लेशसहश्चैव प्रियश्च तव मानवः ||१२||

सर्वे जानपदाश्चैव तव कर्माणि पाण्डव |

पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः ||१३||

स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च |

उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर ||१४||

देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु |

मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया ||१५||

गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप |

अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः ||१६||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

011-अध्यायः

धृतराष्ट्र उवाच||

मण्डलानि च बुध्येथाः परेषामात्मनस्तथा |

उदासीनगुणानां च मध्यमानां तथैव च ||१||

चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् |

मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ||२||

तथामात्या जनपदा दुर्गाणि विषमाणि च |

बलानि च कुरुश्रेष्ठ भवन्त्येषां यथेच्छकम् ||३||

ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः |

मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो ||४||

एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः |

अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत् ||५||

वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन |

द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः ||६||

यदा स्वपक्षो बलवान्परपक्षस्तथाबलः |

विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा ||७||

यदा स्वपक्षोऽबलवांस्तदा सन्धिं समाश्रयेत् ||७||

द्रव्याणां सञ्चयश्चैव कर्तव्यः स्यान्महांस्तथा |

यदा समर्थो यानाय नचिरेणैव भारत ||८||

तदा सर्वं विधेयं स्यात्स्थानं च न विभाजयेत् |

भूमिरल्पफला देया विपरीतस्य भारत ||९||

हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमकोशवत् |

विपरीतान्न गृह्णीयात्स्वयं सन्धिविशारदः ||१०||

सन्ध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ |

विपरीतस्तु तेऽदेयः पुत्र कस्याञ्चिदापदि ||११||

तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् ||११||

प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत् |

क्रमेण युगपद्द्वंद्वं व्यसनानां बलाबलम् ||१२||

पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च |

कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम् ||१३||

न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता |

कौन्तेय तं न हिंसेत यो महीं विजिगीषते ||१४||

गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः |

साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा ||१५||

दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा |

तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः ||१६||

यद्येवमभियायाच्च दुर्बलं बलवान्नृपः |

सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत् ||१७||

अशक्नुवंस्तु युद्धाय निष्पतेत्सह मन्त्रिभिः |

कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः ||१८||

असम्भवे तु सर्वस्य यथामुख्येन निष्पतेत् |

क्रमेणानेन मोक्षः स्याच्छरीरमपि केवलम् ||१९||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

012-अध्यायः

धृतराष्ट्र उवाच||

सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम |

द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर ||१||

राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः |

तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत् ||२||

पर्युपासनकाले तु विपरीतं विधीयते |

आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः ||३||

व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः |

कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् ||४||

प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् |

आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ||५||

उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत |

उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा ||६||

आददीत बलं राजा मौलं मित्रबलं तथा |

अटवीबलं भृतं चैव तथा श्रेणीबलं च यत् ||७||

तत्र मित्रबलं राजन्मौलेन न विशिष्यते |

श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः ||८||

तथा चारबलं चैव परस्परसमं नृप |

विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते ||९||

आपदश्चापि बोद्धव्या बहुरूपा नराधिप |

भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु ||१०||

विकल्पा बहवो राजन्नापदां पाण्डुनन्दन |

सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा ||११||

यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परन्तप |

संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा ||१२||

तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः |

आहूतश्चाप्यथो यायादनृतावपि पार्थिवः ||१३||

स्थूणाश्मानं वाजिरथप्रधानां; ध्वजद्रुमैः संवृतकूलरोधसम् |

पदातिनागैर्बहुकर्दमां नदीं; सपत्ननाशे नृपतिः प्रयायात् ||१४||

अथोपपत्त्या शकटं पद्मं वज्रं च भारत |

उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ||१५||

सादयित्वा परबलं कृत्वा च बलहर्षणम् |

स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ||१६||

लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान् |

ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत् ||१७||

सर्वथैव महाराज शरीरं धारयेदिह |

प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम् ||१८||

एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः |

प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् ||१९||

एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् |

उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च ||२०||

भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च |

मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम ||२१||

एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण |

प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि ||२२||

अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः |

पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत् ||२३||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

013-अध्यायः

धृतराष्ट्रवाक्यम्

युधिष्ठिर उवाच||

एवमेतत्करिष्यामि यथात्थ पृथिवीपते |

भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ ||१||

भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने |

विदुरे सञ्जये चैव कोऽन्यो मां वक्तुमर्हति ||२||

यत्तु मामनुशास्तीह भवानद्य हिते स्थितः |

कर्तास्म्येतन्महीपाल निर्वृतो भव भारत ||३||

वैशम्पायन उवाच||

एवमुक्तः स राजर्षिर्धर्मराजेन धीमता |

कौन्तेयं समनुज्ञातुमियेष भरतर्षभ ||४||

पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः |

इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा ||५||

तमासनगतं देवी गान्धारी धर्मचारिणी |

उवाच काले कालज्ञा प्रजापतिसमं पतिम् ||६||

अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा |

युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि ||७||

धृतराष्ट्र उवाच||

गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना |

युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् ||८||

अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम् |

पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु ||९||

सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि ||९||

वैशम्पायन उवाच||

इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः |

स च तद्वचनात्सर्वं समानिन्ये महीपतिः ||१०||

ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा |

सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा ||११||

समवेतांश्च तान्सर्वान्पौरजानपदानथ ||११||

ब्राह्मणांश्च महीपालान्नानादेशसमागतान् |

ततः प्राह महातेजा धृतराष्ट्रो महीपतिः ||१२||

शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः |

क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः ||१३||

भवन्तः कुरवश्चैव बहुकालं सहोषिताः |

परस्परस्य सुहृदः परस्परहिते रताः ||१४||

यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते |

तथा भवद्भिः कर्तव्यमविचार्य वचो मम ||१५||

अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे |

व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च ||१६||

भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा ||१६||

अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती |

न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम ||१७||

श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः |

उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः ||१८||

युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् |

मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः ||१९||

मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः |

ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ ||२०||

तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः |

बाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ ||२१||

तानविब्रुवतः किञ्चिद्दुःखशोकपरायणान् |

पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् ||२२||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

014-अध्यायः

धृतराष्ट्र उवाच||

शन्तनुः पालयामास यथावत्पृथिवीमिमाम् |

तथा विचित्रवीर्यश्च भीष्मेण परिपालितः ||१||

पालयामास वस्तातो विदितं वो नसंशयः ||१||

यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत् |

स चापि पालयामास यथावत्तच्च वेत्थ ह ||२||

मया च भवतां सम्यक्छुश्रूषा या कृतानघाः |

असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः ||३||

यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टकम् |

अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् ||४||

तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् |

विमर्दः सुमहानासीदनयान्मत्कृतादथ ||५||

तन्मया साधु वापीदं यदि वासाधु वै कृतम् |

तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ ||६||

वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः |

पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत ||७||

इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी |

गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया ||८||

हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा |

अनुजानीत भद्रं वो व्रजावः शरणं च वः ||९||

अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः |

सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च ||१०||

न जातु विषमं चैव गमिष्यति कदाचन ||१०||

चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः |

लोकपालोपमा ह्येते सर्वे धर्मार्थदर्शिनः ||११||

ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः |

युधिष्ठिरो महातेजा भवतः पालयिष्यति ||१२||

अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः |

एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः ||१३||

भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः ||१३||

यद्येव तैः कृतं किञ्चिद्व्यलीकं वा सुतैर्मम |

यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ ||१४||

भवद्भिर्हि न मे मन्युः कृतपूर्वः कथञ्चन |

अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः ||१५||

तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् |

कृते याचामि वः सर्वान्गान्धारीसहितोऽनघाः ||१६||

इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः |

नोचुर्बाष्पकलाः किञ्चिद्वीक्षां चक्रुः परस्परम् ||१७||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

015-अध्यायः

वैशम्पायन उवाच||

एवमुक्तास्तु ते तेन पौरजानपदा जनाः |

वृद्धेन राज्ञा कौरव्य नष्टसञ्ज्ञा इवाभवन् ||१||

तूष्णीम्भूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः |

धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ||२||

वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया |

विलपन्तं बहुविधं कृपणं चैव सत्तमाः ||३||

पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै |

वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च ||४||

सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः |

गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ||५||

श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते |

रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः ||६||

उत्तरीयैः करैश्चापि सञ्छाद्य वदनानि ते |

रुरुदुः शोकसन्तप्ता मुहूर्तं पितृमातृवत् ||७||

हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् |

दुःखं सन्धारयन्तः स्म नष्टसञ्ज्ञा इवाभवन् ||८||

ते विनीय तमायासं कुरुराजवियोगजम् |

शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत ||९||

ततः सन्धाय ते सर्वे वाक्यान्यथ समासतः |

एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् ||१०||

ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः |

साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ||११||

अनुमान्य महाराजं तत्सदः सम्प्रभाष्य च |

विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ||१२||

राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् |

वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप ||१३||

यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो |

नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम् ||१४||

न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन |

राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् ||१५||

पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः |

न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृप ||१६||

यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः |

तथा कुरु महाराज स हि नः परमो गुरुः ||१७||

त्यक्ता वयं तु भवता दुःखशोकपरायणाः |

भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ||१८||

यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च |

भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव ||१९||

भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता |

तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः ||२०||

न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप |

पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे ||२१||

वयमास्म यथा सम्यग्भवतो विदितं तथा ||२१||

तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता |

पाल्यमाना धृतिमता सुखं विन्दामहे नृप ||२२||

राजर्षीणां पुराणानां भवतां वंशधारिणाम् |

कुरुसंवरणादीनां भरतस्य च धीमतः ||२३||

वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः |

नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ||२४||

उषिताः स्म सुखं नित्यं भवता परिपालिताः |

सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ||२५||

यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति |

भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन ||२६||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

016-अध्यायः

ब्राह्मण उवाच||

न तद्दुर्योधनकृतं न च तद्भवता कृतम् |

न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः ||१||

दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् |

दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ||२||

अक्षौहिण्यो महाराज दशाष्टौ च समागताः |

अष्टादशाहेन हता दशभिर्योधपुङ्गवैः ||३||

भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना |

युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह ||४||

चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप |

जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः ||५||

अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः |

कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना ||६||

तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः |

पृथिवी निहता सर्वा सहया सरथद्विपा ||७||

न स राजापराध्नोति पुत्रस्तव महामनाः |

न भवान्न च ते भृत्या न कर्णो न च सौबलः ||८||

यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः |

सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति ||९||

गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः |

धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् ||१०||

लभतां वीरलोकान्स ससहायो नराधिपः |

द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी ||११||

प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम् |

वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम ||१२||

दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः |

समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः ||१३||

अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च |

प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् ||१४||

ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव |

पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः ||१५||

दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा |

अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः ||१६||

अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ |

ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा ||१७||

विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै |

न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः ||१८||

मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः |

वीर्यवन्तो महात्मानः पौराणां च हिते रताः ||१९||

न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती |

अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् ||२०||

भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् |

न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः ||२१||

अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः |

मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः ||२२||

स राजन्मानसं दुःखमपनीय युधिष्ठिरात् |

कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ ||२३||

वैशम्पायन उवाच||

तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम् |

साधु साध्विति सर्वः स जनः प्रतिगृहीतवान् ||२४||

धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः |

विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः ||२५||

स तैः सम्पूजितो राजा शिवेनावेक्षितस्तदा |

प्राञ्जलिः पूजयामास तं जनं भरतर्षभ ||२६||

ततो विवेश भुवनं गान्धार्या सहितो नृपः |

व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत् ||२७||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

017-अध्यायः

भीमसेनवाक्यम्

वैशम्पायन उवाच||

व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः |

विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ||१||

स गत्वा राजवचनादुवाचाच्युतमीश्वरम् |

युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः ||२||

धृतराष्ट्रो महाराज वनवासाय दीक्षितः |

गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम् ||३||

स त्वा कुरुकुलश्रेष्ठ किञ्चिदर्थमभीप्सति |

श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः ||४||

द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः |

पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः ||५||

यदि चाभ्यनुजानीषे सैन्धवापसदस्य च ||५||

एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः |

हृष्टः सम्पूजयामास गुडाकेशश्च पाण्डवः ||६||

न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा |

विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ||७||

अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः |

किरीटी किञ्चिदानम्य भीमं वचनमब्रवीत् ||८||

भीम राजा पिता वृद्धो वनवासाय दीक्षितः |

दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् ||९||

भवता निर्जितं वित्तं दातुमिच्छति कौरवः |

भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ||१०||

दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति |

याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् ||११||

योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः |

परैर्विनिहतापत्यो वनं गन्तुमभीप्सति ||१२||

मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् |

अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज ||१३||

राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् |

अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ ||१४||

एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् ||१४||

भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा |

वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन ||१५||

सोमदत्तस्य नृपतेर्भूरिश्रवस एव च |

बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः ||१६||

अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति |

श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः ||१७||

इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः |

कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः ||१८||

यैरियं पृथिवी सर्वा घातिता कुलपांसनैः ||१८||

कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् |

अज्ञातवासगमनं द्रौपदीशोकवर्धनम् ||१९||

क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा ||१९||

कृष्णाजिनोपसंवीतो हृताभरणभूषणः |

सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् ||२०||

क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत् ||२०||

यत्र त्रयोदश समा वने वन्येन जीवसि |

न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ||२१||

किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः |

दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत ||२२||

तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः |

उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् ||२३||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

018-अध्यायः

अर्जुनयुधिष्ठिरयोः वाक्ये

अर्जुन उवाच||

भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे |

धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति ||१||

न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च |

असम्भिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः ||२||

इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम् |

यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् ||३||

भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् |

मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः ||४||

वैशम्पायन उवाच||

इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत् |

भीमसेनः कटाक्षेण वीक्षां चक्रे धनञ्जयम् ||५||

ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः |

न भीमसेने कोपं स नृपतिः कर्तुमर्हति ||६||

परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः |

दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव ||७||

किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम् |

यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति ||८||

यन्मात्सर्यमयं भीमः करोति भृशदुःखितः |

न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः ||९||

यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि |

तस्य स्वामी महाराज इति वाच्यः स पार्थिवः ||१०||

ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः |

पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः ||११||

इदं चापि शरीरं मे तवायत्तं जनाधिप |

धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः ||१२||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

019-अध्यायः

विदुरवाक्यम्

वैशम्पायन उवाच||

एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः |

धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् ||१||

उक्तो युधिष्ठिरो राजा भवद्वचनमादितः |

स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः ||२||

बीभत्सुश्च महातेजा निवेदयति ते गृहान् |

वसु तस्य गृहे यच्च प्राणानपि च केवलान् ||३||

धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च |

अनुजानाति राजर्षे यच्चान्यदपि किञ्चन ||४||

भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत |

कृच्छ्रादिव महाबाहुरनुमन्ये विनिःश्वसन् ||५||

स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा |

अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च ||६||

न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् |

संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत् ||७||

एवम्प्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप |

युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः ||८||

वृकोदरकृते चाहमर्जुनश्च पुनः पुनः |

प्रसादयाव नृपते भवान्प्रभुरिहास्ति यत् ||९||

प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव |

त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत ||१०||

ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम् |

इतो रत्नानि गाश्चैव दासीदासमजाविकम् ||११||

आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु |

दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया ||१२||

बह्वन्नरसपानाढ्याः सभा विदुर कारय |

गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत् ||१३||

इति मामब्रवीद्राजा पार्थश्चैव धनञ्जयः |

यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ||१४||

इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत् |

मनश्चक्रे महादाने कार्त्तिक्यां जनमेजय ||१५||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

020-अध्यायः

श्राद्धयज्ञः

वैशम्पायन उवाच||

विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः |

प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा ||१||

ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान् |

पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः ||२||

कारयित्वान्नपानानि यानान्याच्छादनानि च |

सुवर्णमणिरत्नानि दासीदासपरिच्छदान् ||३||

कम्बलाजिनरत्नानि ग्रामान्क्षेत्रानजाविकम् |

अलङ्कारान्गजानश्वान्कन्याश्चैव वरस्त्रियः ||४||

आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः ||४||

द्रोणं सङ्कीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् |

दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् ||५||

जयद्रथपुरोगांश्च सुहृदश्चैव सर्वशः ||५||

स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः |

अनेकधनरत्नौघो युधिष्ठिरमते तदा ||६||

अनिशं यत्र पुरुषा गणका लेखकास्तथा |

युधिष्ठिरस्य वचनात्तदापृच्छन्ति तं नृपम् ||७||

आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति |

तदुपस्थितमेवात्र वचनान्ते प्रदृश्यते ||८||

शते देये दशशतं सहस्रे चायुतं तथा |

दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः ||९||

एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः |

तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः ||१०||

ततोऽनन्तरमेवात्र सर्ववर्णान्महीपतिः |

अन्नपानरसौघेन प्लावयामास पार्थिवः ||११||

सवस्त्रफेनरत्नौघो मृदङ्गनिनदस्वनः |

गवाश्वमकरावर्तो नारीरत्नमहाकरः ||१२||

ग्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः |

जगत्सम्प्लावयामास धृतराष्ट्रदयाम्बुधिः ||१३||

एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा |

गान्धार्याश्च महाराज प्रददावौर्ध्वदेहिकम् ||१४||

परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः |

ततो निर्वर्तयामास दानयज्ञं कुरूद्वहः ||१५||

एवं स राजा कौरव्यश्चक्रे दानमहोत्सवम् |

नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् ||१६||

दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः |

बभूव पुत्रपौत्राणामनृणो भरतर्षभ ||१७||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

021-अध्यायः

धृतराष्ट्रस्य वनगमनम्

वैशम्पायन उवाच||

ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः |

आहूय पाण्डवान्वीरान्वनवासकृतक्षणः ||१||

गान्धारीसहितो धीमानभिनन्द्य यथाविधि |

कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः ||२||

अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः |

वधूपरिवृतो राजा निर्ययौ भवनात्ततः ||३||

ततः स्त्रियः कौरवपाण्डवानां; याश्चाप्यन्याः कौरवराजवंश्याः |

तासां नादः प्रादुरासीत्तदानीं; वैचित्रवीर्ये नृपतौ प्रयाते ||४||

ततो लाजैः सुमनोभिश्च राजा; विचित्राभिस्तद्गृहं पूजयित्वा |

संयोज्यार्थैर्भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः ||५||

ततो राजा प्राञ्जलिर्वेपमानो; युधिष्ठिरः सस्वनं बाष्पकण्ठः |

विलप्योच्चैर्हा महाराज साधो; क्व गन्तासीत्यपतत्तात भूमौ ||६||

तथार्जुनस्तीव्रदुःखाभितप्तो; मुहुर्मुहुर्निःश्वसन्भारताग्र्यः |

युधिष्ठिरं मैवमित्येवमुक्त्वा; निगृह्याथोदीधरत्सीदमानः ||७||

वृकोदरः फल्गुनश्चैव वीरौ; माद्रीपुत्रौ विदुरः सञ्जयश्च |

वैश्यापुत्रः सहितो गौतमेन; धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः ||८||

कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं; स्कन्धासक्तं हस्तमथोद्वहन्ती |

राजा गान्धार्याः स्कन्धदेशेऽवसज्य; पाणिं ययौ धृतराष्ट्रः प्रतीतः ||९||

तथा कृष्णा द्रौपदी यादवी च; बालापत्या चोत्तरा कौरवी च |

चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः; सार्धं राज्ञा प्रस्थितास्ता वधूभिः ||१०||

तासां नादो रुदतीनां तदासी; द्राजन्दुःखात्कुररीणामिवोच्चैः |

ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां; विट्शूद्राणां चैव नार्यः समन्तात् ||११||

तन्निर्याणे दुःखितः पौरवर्गो; गजाह्वयेऽतीव बभूव राजन् |

यथा पूर्वं गच्छतां पाण्डवानां; द्यूते राजन्कौरवाणां सभायाम् ||१२||

या नापश्यच्चन्द्रमा नैव सूर्यो; रामाः कदाचिदपि तस्मिन्नरेन्द्रे |

महावनं गच्छति कौरवेन्द्रे; शोकेनार्ता राजमार्गं प्रपेदुः ||१३||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

022-अध्यायः

कुन्तीवाक्यम्

वैशम्पायन उवाच||

ततः प्रासादहर्म्येषु वसुधायां च पार्थिव |

स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत् ||१||

स राजा राजमार्गेण नृनारीसङ्कुलेन च |

कथञ्चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः ||२||

स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् |

विसर्जयामास च तं जनौघं स मुहुर्मुहुः ||३||

वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः |

सञ्जयश्च महामात्रः सूतो गावल्गणिस्तथा ||४||

कृपं निवर्तयामास युयुत्सुं च महारथम् |

धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे ||५||

निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा |

धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः ||६||

सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ |

अहं राजानमन्विष्ये भवती विनिवर्तताम् ||७||

वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि |

राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः ||८||

इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना |

जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह ||९||

सहदेवे महाराज मा प्रमादं कृथाः क्वचित् |

एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा ||१०||

कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम् |

अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा ||११||

आयसं हृदयं नूनं मन्दाया मम पुत्रक |

यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते ||१२||

एवङ्गते तु किं शक्यं मया कर्तुमरिंदम |

मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः ||१३||

तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् ||१३||

सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन |

द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन ||१४||

भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह |

समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता ||१५||

श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् |

गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी ||१६||

एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी |

विषादमगमत्तीव्रं न च किञ्चिदुवाच ह ||१७||

स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः |

उवाच मातरं दीनश्चिन्ताशोकपरायणः ||१८||

किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि |

न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि ||१९||

व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने |

विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि ||२०||

निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया |

तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् ||२१||

क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया |

क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश्चलितुमिच्छसि ||२२||

अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् |

कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे ||२३||

इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती |

जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् ||२४||

यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् |

प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः ||२५||

किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् |

कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि ||२६||

वनाच्चापि किमानीता भवत्या बालका वयम् |

दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा ||२७||

प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि |

श्रियं यौधिष्ठिरीं तावद्भुङ्क्ष्व पार्थबलार्जिताम् ||२८||

इति सा निश्चितैवाथ वनवासकृतक्षणा |

लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः ||२९||

द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा |

वनवासाय गच्छन्तीं रुदती भद्रया सह ||३०||

सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती |

जगामैव महाप्राज्ञा वनाय कृतनिश्चया ||३१||

अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तदा |

ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत् ||३२||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

023-अध्यायः

कुन्त्युवाच||

एवमेतन्महाबाहो यथा वदसि पाण्डव |

कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृप ||१||

द्यूतापहृतराज्यानां पतितानां सुखादपि |

ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया ||२||

कथं पाण्डोर्न नश्येत सन्ततिः पुरुषर्षभाः |

यशश्च वो न नश्येत इति चोद्धर्षणं कृतम् ||३||

यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः |

मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया ||४||

कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः |

पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम् ||५||

नागायुतसमप्राणः ख्यातविक्रमपौरुषः |

नायं भीमोऽत्ययं गच्छेदिति चोद्धर्षणं कृतम् ||६||

भीमसेनादवरजस्तथायं वासवोपमः |

विजयो नावसीदेत इति चोद्धर्षणं कृतम् ||७||

नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ |

क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम् ||८||

इयं च बृहती श्यामा श्रीमत्यायतलोचना |

वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतम् ||९||

प्रेक्षन्त्या मे तदा हीमां वेपन्तीं कदलीमिव |

स्त्रीधर्मिणीमनिन्द्याङ्गीं तथा द्यूतपराजिताम् ||१०||

दुःशासनो यदा मौढ्याद्दासीवत्पर्यकर्षत |

तदैव विदितं मह्यं पराभूतमिदं कुलम् ||११||

विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः |

यदैषा नाथमिच्छन्ती व्यलपत्कुररी यथा ||१२||

केशपक्षे परामृष्टा पापेन हतबुद्धिना |

यदा दुःशासनेनैषा तदा मुह्याम्यहं नृप ||१३||

युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धर्षणं कृतम् |

तदानीं विदुरावाक्यैरिति तद्वित्त पुत्रकाः ||१४||

कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम |

पाण्डोरिति मया पुत्र तस्मादुद्धर्षणं कृतम् ||१५||

न तस्य पुत्रः पौत्रौ वा कुत एव स पार्थिव |

लभते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति ||१६||

भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा |

महादानानि दत्तानि पीतः सोमो यथाविधि ||१७||

साहं नात्मफलार्थं वै वासुदेवमचूचुदम् |

विदुरायाः प्रलापैस्तैः प्लावनार्थं तु तत्कृतम् ||१८||

नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम् |

पतिलोकानहं पुण्यान्कामये तपसा विभो ||१९||

श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः |

तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् ||२०||

निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह |

धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च ||२१||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

024-अध्यायः

वैशम्पायन उवाच||

कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम |

व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः ||१||

ततः शब्दो महानासीत्सर्वेषामेव भारत |

अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् ||२||

प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा |

अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ||३||

ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः |

गान्धारीं विदुरं चैव समाभाष्य निगृह्य च ||४||

युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् |

यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ||५||

पुत्रैश्वर्यं महदिदमपास्य च महाफलम् |

का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ||६||

राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् |

अनया शक्यमद्येह श्रूयतां च वचो मम ||७||

गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै |

तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ||८||

इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह |

तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ||९||

न च सा वनवासाय देवीं कृतमतिं तदा |

शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ||१०||

तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः |

निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ||११||

उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च |

ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ||१२||

पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः |

यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ||१३||

तदहृष्टमिवाकूजं गतोत्सवमिवाभवत् |

नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ||१४||

सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः |

कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ||१५||

धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् |

ततो भागीरथीतीरे निवासमकरोत्प्रभुः ||१६||

प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः |

व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः ||१७||

प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ||१७||

स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा |

सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत ||१८||

विदुरः सञ्जयश्चैव राज्ञः शय्यां कुशैस्ततः |

चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ||१९||

गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ |

युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ||२०||

तेषां संश्रवणे चापि निषेदुर्विदुरादयः |

याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ||२१||

प्राधीतद्विजमुख्या सा सम्प्रज्वालितपावका |

बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी ||२२||

ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः |

हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ||२३||

उदङ्मुखा निरीक्षन्त उपवासपरायणाः ||२३||

स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि |

शोचतां शोच्यमानानां पौरजानपदैर्जनैः ||२४||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

025-अध्यायः

धृतराष्ट्रादीनां व्यासाश्रमगमनम्

वैशम्पायन उवाच||

ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते |

निवासमकरोद्राजा विदुरस्य मते स्थितः ||१||

तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः |

क्षत्रविट्शूद्रसङ्घाश्च बहवो भरतर्षभ ||२||

स तैः परिवृतो राजा कथाभिरभिनन्द्य तान् |

अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च ||३||

सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह |

चकार विधिवच्छौचं गान्धारी च यशस्विनी ||४||

तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत |

चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ||५||

कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा |

गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत् ||६||

राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः |

जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः ||७||

ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः |

सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः ||८||

तत्राश्रमपदं धीमानभिगम्य स पार्थिवः |

आससादाथ राजर्षिः शतयूपं मनीषिणम् ||९||

स हि राजा महानासीत्केकयेषु परन्तपः |

स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् ||१०||

तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा |

तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् ||११||

स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः |

शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ||१२||

तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः |

आरण्यकं महाराज व्यासस्यानुमते तदा ||१३||

एवं स तपसा राजा धृतराष्ट्रो महामनाः |

योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ||१४||

तथैव देवी गान्धारी वल्कलाजिनवासिनी |

कुन्त्या सह महाराज समानव्रतचारिणी ||१५||

कर्मणा मनसा वाचा चक्षुषा चापि ते नृप |

संनियम्येन्द्रियग्राममास्थिताः परमं तपः ||१६||

त्वगस्थिभूतः परिशुष्कमांसो; जटाजिनी वल्कलसंवृताङ्गः |

स पार्थिवस्तत्र तपश्चचार; महर्षिवत्तीव्रमपेतदोषः ||१७||

क्षत्ता च धर्मार्थविदग्र्यबुद्धिः; ससञ्जयस्तं नृपतिं सदारम् |

उपाचरद्घोरतपो जितात्मा; तदा कृशो वल्कलचीरवासाः ||१८||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

026-अध्यायः

वैशम्पायन उवाच||

ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः |

नारदः पर्वतश्चैव देवलश्च महातपाः ||१||

द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः |

शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः ||२||

तेषां कुन्ती महाराज पूजां चक्रे यथाविधि |

ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया ||३||

तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः |

रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् ||४||

कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा |

कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् ||५||

पुरा प्रजापतिसमो राजासीदकुतोभयः |

सहस्रचित्य इत्युक्तः शतयूपपितामहः ||६||

स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके |

सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ||७||

स गत्वा तपसः पारं दीप्तस्य स नराधिपः |

पुरंदरस्य संस्थानं प्रतिपेदे महामनाः ||८||

दृष्टपूर्वः स बहुशो राजन्सम्पतता मया |

महेन्द्रसदने राजा तपसा दग्धकिल्बिषः ||९||

तथा शैलालयो राजा भगदत्तपितामहः |

तपोबलेनैव नृपो महेन्द्रसदनं गतः ||१०||

तथा पृषध्रो नामासीद्राजा वज्रधरोपमः |

स चापि तपसा लेभे नाकपृष्ठमितो नृपः ||११||

अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः |

पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् ||१२||

भार्या समभवद्यस्य नर्मदा सरितां वरा |

सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः ||१३||

शशलोमा च नामासीद्राजा परमधार्मिकः |

स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् ||१४||

द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् |

राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि ||१५||

त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः |

गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् ||१६||

पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः |

त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति ||१७||

तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी |

भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ||१८||

युधिष्ठिरस्य जननी स हि धर्मः सनातनः |

वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा ||१९||

प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् |

सञ्जयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति ||२०||

एतच्छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् |

विद्वान्वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय ||२१||

तथा सर्वे नारदं विप्रसङ्घाः; सम्पूजयामासुरतीव राजन् |

राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास्तदानीम् ||२२||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

027-अध्यायः

शतयूपप्रश्नः

वैशम्पायन उवाच||

नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः |

शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् ||१||

अहो भगवता श्रद्धा कुरुराजस्य वर्धिता |

सर्वस्य च जनस्यास्य मम चैव महाद्युते ||२||

अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु |

धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित ||३||

सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा |

युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम् ||४||

उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् |

न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने ||५||

स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो |

त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः ||६||

इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् |

व्याजहार सतां मध्ये दिव्यदर्शी महातपाः ||७||

यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् |

दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् ||८||

तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप |

तपसो दुश्चरस्यास्य यदयं तप्यते नृपः ||९||

तत्राहमिदमश्रौषं शक्रस्य वदतो नृप |

वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः ||१०||

ततः कुबेरभवनं गान्धारीसहितो नृपः |

विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः ||११||

कामगेन विमानेन दिव्याभरणभूषितः |

ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः ||१२||

सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् |

स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि ||१३||

देवगुह्यमिदं प्रीत्या मया वः कथितं महत् |

भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः ||१४||

इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः |

सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः ||१५||

एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः |

विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः ||१६||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

028-अध्यायः

पाण्डवशोकः

वैशम्पायन उवाच||

वनं गते कौरवेन्द्रे दुःखशोकसमाहताः |

बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः ||१||

तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् |

कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति ||२||

कथं नु राजा वृद्धः स वने वसति निर्जने |

गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ||३||

सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम् |

किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः ||४||

सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती |

राज्यश्रियं परित्यज्य वनवासमरोचयत् ||५||

विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान् |

स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ||६||

आकुमारं च पौरास्ते चिन्ताशोकसमाहताः |

तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम् ||७||

पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः |

शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ||८||

तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् |

गान्धारीं च महाभागां विदुरं च महामतिम् ||९||

नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा |

न राज्ये न च नारीषु न वेदाध्ययने तथा ||१०||

परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम् |

तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः ||११||

अभिमन्योश्च बालस्य विनाशं रणमूर्धनि |

कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः ||१२||

तथैव द्रौपदेयानामन्येषां सुहृदामपि |

वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ||१३||

हतप्रवीरां पृथिवीं हतरत्नां च भारत |

सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे ||१४||

द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी |

नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् ||१५||

वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम् |

धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः ||१६||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

029-अध्यायः

पाण्डवानां धृतराष्ट्राश्रमाभिगमनम्

वैशम्पायन उवाच||

एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः |

स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः ||१||

ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् |

ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे ||२||

आविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन |

सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन् ||३||

ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः |

शोकोपहतविज्ञाना नष्टसञ्ज्ञा इवाभवन् ||४||

अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः |

कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा ||५||

कथं च स महीपालो हतपुत्रो निराश्रयः |

पत्न्या सह वसत्येको वने श्वापदसेविते ||६||

सा च देवी महाभागा गान्धारी हतबान्धवा |

पतिमन्धं कथं वृद्धमन्वेति विजने वने ||७||

एवं तेषां कथयतामौत्सुक्यमभवत्तदा |

गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया ||८||

सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् |

अहो मे भवतो दृष्टं हृदयं गमनं प्रति ||९||

न हि त्वा गौरवेणाहमशकं वक्तुमात्मना |

गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् ||१०||

दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् |

जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् ||११||

प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् |

कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् ||१२||

अनित्याः खलु मर्त्यानां गतयो भरतर्षभ |

कुन्ती राजसुता यत्र वसत्यसुखिनी वने ||१३||

सहदेववचः श्रुत्वा द्रौपदी योषितां वरा |

उवाच देवी राजानमभिपूज्याभिनन्द्य च ||१४||

कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा |

जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप ||१५||

एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः |

योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि ||१६||

अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् |

काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च ||१७||

इत्युक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ |

सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत् ||१८||

निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् |

द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् ||१९||

स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे |

सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः ||२०||

शकटापणवेशाश्च कोशशिल्पिन एव च |

निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति ||२१||

यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् |

अनावृतः सुविहितः स च यातु सुरक्षितः ||२२||

सूदाः पौरोगवाश्चैव सर्वं चैव महानसम् |

विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम ||२३||

प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम् |

क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च ||२४||

एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः |

श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः ||२५||

स बहिर्दिवसानेवं जनौघं परिपालयन् |

न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति ||२६||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

030-अध्यायः

वैशम्पायन उवाच||

आज्ञापयामास ततः सेनां भरतसत्तमः |

अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः ||१||

योगो योग इति प्रीत्या ततः शब्दो महानभूत् |

क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति ||२||

केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोजवैः |

रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः ||३||

गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप |

पदातिनस्तथैवान्ये नखरप्रासयोधिनः ||४||

पौरजानपदाश्चैव यानैर्बहुविधैस्तथा |

अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया ||५||

स चापि राजवचनादाचार्यो गौतमः कृपः |

सेनामादाय सेनानी प्रययावाश्रमं प्रति ||६||

ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः |

संस्तूयमानो बहुभिः सूतमागधबन्दिभिः ||७||

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |

रथानीकेन महता निर्ययौ कुरुनन्दनः ||८||

गजैश्चाचलसङ्काशैर्भीमकर्मा वृकोदरः |

सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः ||९||

माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ |

जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ ||१०||

अर्जुनश्च महातेजा रथेनादित्यवर्चसा |

वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम् ||११||

द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः |

स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु ||१२||

समृद्धनरनागाश्वं वेणुवीणानिनादितम् |

शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ ||१३||

नदीतीरेषु रम्येषु सरत्सु च विशां पते |

वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः ||१४||

युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः |

युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः ||१५||

ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् |

क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम् ||१६||

स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः |

शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह ||१७||

ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा |

विवेश सुमहानादैरापूर्य भरतर्षभ ||१८||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

031-अध्यायः

वैशम्पायन उवाच||

ततस्ते पाण्डवा दूरादवतीर्य पदातयः |

अभिजग्मुर्नरपतेराश्रमं विनयानताः ||१||

स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः |

स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा ||२||

आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः |

शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ||३||

ततस्तत्र समाजग्मुस्तापसा विविधव्रताः |

पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः ||४||

तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् |

पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः ||५||

तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम् |

पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो ||६||

तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा |

ददृशुश्चाविदूरे तान्सर्वानथ पदातयः ||७||

ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः |

सहदेवस्तु वेगेन प्राधावद्येन सा पृथा ||८||

सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन् |

सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम् ||९||

बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम् |

गान्धार्याः कथयामास सहदेवमुपस्थितम् ||१०||

अनन्तरं च राजानं भीमसेनमथार्जुनम् |

नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ||११||

सा ह्यग्रेऽगच्छत तयोर्दम्पत्योर्हतपुत्रयोः |

कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि ||१२||

तान्राजा स्वरयोगेन स्पर्शेन च महामनाः |

प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः ||१३||

ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् |

उपतस्थुर्महात्मानो मातरं च यथाविधि ||१४||

सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा |

पाण्डवा लब्धसञ्ज्ञास्ते मात्रा चाश्वासिताः पुनः ||१५||

ततो नार्यो नृसिंहानां स च योधजनस्तदा |

पौरजानपदाश्चैव ददृशुस्तं नराधिपम् ||१६||

निवेदयामास तदा जनं तं नामगोत्रतः |

युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत् ||१७||

स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः |

राजात्मानं गृहगतं पुरेव गजसाह्वये ||१८||

अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः |

गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ||१९||

ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् |

दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव ||२०||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

032-अध्यायः

पाण्डववर्णनम्

वैशम्पायन उवाच||

स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ |

राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे ||१||

तापसैश्च महाभागैर्नानादेशसमागतैः |

द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ||२||

तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः |

भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी ||३||

तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः |

सञ्जयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः ||४||

य एष जाम्बूनदशुद्धगौर; तनुर्महासिंह इव प्रवृद्धः |

प्रचण्डघोणः पृथुदीर्घनेत्र; स्ताम्रायतास्यः कुरुराज एषः ||५||

अयं पुनर्मत्तगजेन्द्रगामी; प्रतप्तचामीकरशुद्धगौरः |

पृथ्वायतांसः पृथुदीर्घबाहु; र्वृकोदरः पश्यत पश्यतैनम् ||६||

यस्त्वेष पार्श्वेऽस्य महाधनुष्मा; ञ्श्यामो युवा वारणयूथपाभः |

सिंहोन्नतांसो गजखेलगामी; पद्मायताक्षोऽर्जुन एष वीरः ||७||

कुन्तीसमीपे पुरुषोत्तमौ तु; यमाविमौ विष्णुमहेन्द्रकल्पौ |

मनुष्यलोके सकले समोऽस्ति; ययोर्न रूपे न बले न शीले ||८||

इयं पुनः पद्मदलायताक्षी; मध्यं वयः किञ्चिदिव स्पृशन्ती |

नीलोत्पलाभा पुरदेवतेव; कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ||९||

अस्यास्तु पार्श्वे कनकोत्तमाभा; यैषा प्रभा मूर्तिमतीव गौरी |

मध्ये स्थितैषा भगिनी द्विजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य ||१०||

इयं स्वसा राजचमूपतेस्तु; प्रवृद्धनीलोत्पलदामवर्णा |

पस्पर्ध कृष्णेन नृपः सदा यो; वृकोदरस्यैष परिग्रहोऽग्र्यः ||११||

इयं च राज्ञो मगधाधिपस्य; सुता जरासन्ध इति श्रुतस्य |

यवीयसो माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी ||१२||

इन्दीवरश्यामतनुः स्थिता तु; यैषापरासन्नमहीतले च |

भार्या मता माद्रवतीसुतस्य; ज्येष्ठस्य सेयं कमलायताक्षी ||१३||

इयं तु निष्टप्तसुवर्णगौरी; राज्ञो विराटस्य सुता सपुत्रा |

भार्याभिमन्योर्निहतो रणे यो; द्रोणादिभिस्तैर्विरथो रथस्थैः ||१४||

एतास्तु सीमन्तशिरोरुहा याः; शुक्लोत्तरीया नरराजपत्न्यः |

राज्ञोऽस्य वृद्धस्य परंशताख्याः; स्नुषा विवीरा हतपुत्रनाथाः ||१५||

एता यथामुख्यमुदाहृता वो; ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः |

सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः ||१६||

एवं स राजा कुरुवृद्धवर्यः; समागतस्तैर्नरदेवपुत्रैः |

पप्रच्छ सर्वान्कुशलं तदानीं; गतेषु सर्वेष्वथ तापसेषु ||१७||

योधेषु चाप्याश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम् |

स्त्रीवृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत् ||१८||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

033-अध्यायः

विदुरसायुज्यम्

धृतराष्ट्र उवाच||

युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि |

सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ||१||

ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः |

सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो ||२||

कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् |

कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते ||३||

अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः |

ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ||४||

कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ |

शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा ||५||

कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः |

अतिथींश्चान्नपानेन कच्चिदर्चसि भारत ||६||

कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव |

क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः ||७||

कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते |

जामयः पूजिताः कच्चित्तव गेहे नरर्षभ ||८||

कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् |

यथोचितं महाराज यशसा नावसीदति ||९||

वैशम्पायन उवाच||

इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत |

कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि ||१०||

कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते |

अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा ||११||

अप्यस्याः सफलो राजन्वनवासो भविष्यति ||११||

इयं च माता ज्येष्ठा मे वीतवाताध्वकर्शिता |

घोरेण तपसा युक्ता देवी कच्चिन्न शोचति ||१२||

हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् |

नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ||१३||

क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम् |

सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थितः ||१४||

इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् |

कुशली विदुरः पुत्र तपो घोरं समास्थितः ||१५||

वायुभक्षो निराहारः कृशो धमनिसन्ततः |

कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् ||१६||

इत्येवं वदतस्तस्य जटी वीटामुखः कृशः |

दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ||१७||

दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः |

निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति ||१८||

तमन्वधावन्नृपतिरेक एव युधिष्ठिरः |

प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् ||१९||

भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः |

इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ||२०||

ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः |

विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे ||२१||

तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् |

अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः ||२२||

युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः |

विदुरस्याश्रवे राजा स च प्रत्याह सञ्ज्ञया ||२३||

ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत |

संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः ||२४||

विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह |

प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च ||२५||

स योगबलमास्थाय विवेश नृपतेस्तनुम् |

विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव ||२६||

विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम् |

वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ||२७||

बलवन्तं तथात्मानं मेने बहुगुणं तदा |

धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ||२८||

पौराणमात्मनः सर्वं विद्यावान्स विशां पते |

योगधर्मं महातेजा व्यासेन कथितं यथा ||२९||

धर्मराजस्तु तत्रैनं सञ्चस्कारयिषुस्तदा |

दग्धुकामोऽभवद्विद्वानथ वै वागभाषत ||३०||

भो भो राजन्न दग्धव्यमेतद्विदुरसञ्ज्ञकम् |

कलेवरमिहैतत्ते धर्म एष सनातनः ||३१||

लोकाः सन्तानका नाम भविष्यन्त्यस्य पार्थिव |

यतिधर्ममवाप्तोऽसौ नैव शोच्यः परन्तप ||३२||

इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः |

राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ||३३||

ततः स राजा द्युतिमान्स च सर्वो जनस्तदा |

भीमसेनादयश्चैव परं विस्मयमागताः ||३४||

तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् |

आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ||३५||

यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः |

इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम् ||३६||

फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः ||३६||

ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः |

तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः ||३७||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

034-अध्यायः

व्यासागमनम्

वैशम्पायन उवाच||

एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् |

शिवा नक्षत्रसम्पन्ना सा व्यतीयाय भारत ||१||

तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः |

विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः ||२||

पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा |

उत्सृज्य सुमहार्हाणि शयनानि नराधिप ||३||

यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः |

तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा ||४||

व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः |

भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् ||५||

सान्तःपुरपरीवारः सभृत्यः सपुरोहितः |

यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया ||६||

ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः |

कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः ||७||

वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि |

ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः ||८||

मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः |

अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो ||९||

केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः |

कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः ||१०||

प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम् |

फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् ||११||

ततः स राजा प्रददौ तापसार्थमुपाहृतान् |

कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि ||१२||

अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः |

कमण्डलूंस्तथा स्थालीः पिठराणि च भारत ||१३||

भाजनानि च लौहानि पात्रीश्च विविधा नृप |

यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् ||१४||

एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् |

वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः ||१५||

कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् |

ददर्शासीनमव्यग्रं गान्धारीसहितं तदा ||१६||

मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् |

कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् ||१७||

स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः |

निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह ||१८||

भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् |

अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया ||१९||

स तैः परिवृतो राजा शुशुभेऽतीव कौरवः |

बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः ||२०||

तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः |

शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः ||२१||

व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः |

वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् ||२२||

ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् |

भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् ||२३||

समागतस्ततो व्यासः शतयूपादिभिर्वृतः |

धृतराष्ट्रं महीपालमास्यतामित्यभाषत ||२४||

नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् |

प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् ||२५||

ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः |

द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः ||२६||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

035-अध्यायः

व्यासवाक्यम्

वैशम्पायन उवाच||

तथा समुपविष्टेषु पाण्डवेषु महात्मसु |

व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् ||१||

धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः |

कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप ||२||

कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः |

कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ ||३||

कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम् |

कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते ||४||

महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी |

आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति ||५||

कच्चित्कुन्ती च राजंस्त्वां शुश्रूषुरनहङ्कृता |

या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता ||६||

कच्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः |

भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः ||७||

कच्चिन्नन्दसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः |

कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप ||८||

एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत |

निर्वैरता महाराज सत्यमद्रोह एव च ||९||

कच्चित्ते नानुतापोऽस्ति वनवासेन भारत |

स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो ||१०||

विदितं चापि मे राजन्विदुरस्य महात्मनः |

गमनं विधिना येन धर्मस्य सुमहात्मनः ||११||

माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः |

महाबुद्धिर्महायोगी महात्मा सुमहामनाः ||१२||

बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः |

न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः ||१३||

तपोबलव्ययं कृत्वा सुमहच्चिरसम्भृतम् |

माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ||१४||

नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च |

वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः ||१५||

भ्राता तव महाराज देवदेवः सनातनः |

धारणाच्छ्रेयसो ध्यानाद्यं धर्मं कवयो विदुः ||१६||

सत्येन संवर्धयति दमेन नियमेन च |

अहिंसया च दानेन तपसा च सनातनः ||१७||

येन योगबलाज्जातः कुरुराजो युधिष्ठिरः |

धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना ||१८||

यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा |

यथाकाशं तथा धर्म इह चामुत्र च स्थितः ||१९||

सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम् |

दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः ||२०||

यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः |

स एष राजन्वश्यस्ते पाण्डवः प्रेष्यवत्स्थितः ||२१||

प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः |

दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः ||२२||

त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ |

संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक ||२३||

न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः |

आश्चर्यभूतं तपसः फलं संदर्शयामि वः ||२४||

किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम् |

द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तत्तथा ||२५||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

036-अध्यायः -पुत्रदर्शनपर्व

जनमेजय उवाच||

वनवासं गते विप्र धृतराष्ट्रे महीपतौ |

सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ||१||

विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते |

वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ||२||

यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह |

व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ||३||

वनवासे च कौरव्यः कियन्तं कालमच्युतः |

युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज ||४||

किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो |

सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ ||५||

वैशम्पायन उवाच||

तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः |

विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते ||६||

मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने |

अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ ||७||

तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ |

व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे ||८||

नारदः पर्वतश्चैव देवलश्च महातपाः |

विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत ||९||

तेषामपि यथान्यायं पूजां चक्रे महामनाः |

धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ||१०||

निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् |

आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च ||११||

तेषु तत्रोपविष्टेषु स तु राजा महामतिः |

पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः ||१२||

गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा |

स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः ||१३||

तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप |

ऋषीणां च पुराणानां देवासुरविमिश्रिताः ||१४||

ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् |

प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः ||१५||

प्रीयमाणो महातेजाः सर्ववेदविदां वरः ||१५||

विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् |

दह्यमानस्य शोकेन तव पुत्रकृतेन वै ||१६||

गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव |

कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ||१७||

यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् |

सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ||१८||

श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप |

संशयच्छेदनायाहं प्राप्तः कौरवनन्दन ||१९||

इमे च देवगन्धर्वाः सर्वे चैव महर्षयः |

पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् ||२०||

तदुच्यतां महाबाहो कं कामं प्रदिशामि ते |

प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् ||२१||

एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना |

मुहूर्तमिव सञ्चिन्त्य वचनायोपचक्रमे ||२२||

धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे |

यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ||२३||

अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः |

भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः ||२४||

दर्शनादेव भवतां पूतोऽहं नात्र संशयः |

विद्यते न भयं चापि परलोकान्ममानघाः ||२५||

किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् |

दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ||२६||

अपापाः पाण्डवा येन निकृताः पापबुद्धिना |

घातिता पृथिवी चेयं सहसा सनरद्विपा ||२७||

राजानश्च महात्मानो नानाजनपदेश्वराः |

आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ||२८||

ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान् |

परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ||२९||

का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे |

तथैव पुत्रपौत्राणां मम ये निहता युधि ||३०||

दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् |

भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् ||३१||

मम पुत्रेण मूढेन पापेन सुहृदद्विषा |

क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ||३२||

एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् |

न शान्तिमधिगच्छामि दुःखशोकसमाहतः ||३३||

इति मे चिन्तयानस्य पितः शर्म न विद्यते ||३३||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

037-अध्यायः

वैशम्पायन उवाच||

तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् |

पुनर्नवीकृतः शोको गान्धार्या जनमेजय ||१||

कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च |

तासां च वरनारीणां वधूनां कौरवस्य ह ||२||

पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् |

श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता ||३||

षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव |

अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो ||४||

पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः |

न शेते वसतीः सर्वा धृतराष्ट्रो महामुने ||५||

लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् |

किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् ||६||

इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् |

शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा ||७||

तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी |

सौभद्रवधसन्तप्ता भृशं शोचति भामिनी ||८||

इयं च भूरिश्रवसो भार्या परमदुःखिता |

भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो ||९||

यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः |

निहतः सोमदत्तश्च पित्रा सह महारणे ||१०||

श्रीमच्चास्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः |

पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे ||११||

तस्य भार्याशतमिदं पुत्रशोकसमाहतम् |

पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च ||१२||

तेनारम्भेण महता मामुपास्ते महामुने ||१२||

ये च शूरा महात्मानः श्वशुरा मे महारथाः |

सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ||१३||

तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः |

कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव ||१४||

इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना |

प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसम्भवम् ||१५||

तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः |

अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः ||१६||

तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् |

तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते ||१७||

ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा |

उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् ||१८||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

038-अध्यायः

कर्णजन्मकथनम्

कुन्त्युवाच||

भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम् |

स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम ||१||

तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः |

भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् ||२||

शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा |

कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन ||३||

स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम् |

अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः ||४||

ततः शापभयाद्विप्रमवोचं पुनरेव तम् |

एवमस्त्विति च प्राह पुनरेव स मां द्विजः ||५||

धर्मस्य जननी भद्रे भवित्री त्वं वरानने |

वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि ||६||

इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम् |

न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति ||७||

अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती |

संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् ||८||

स्थिताहं बालभावेन तत्र दोषमबुध्यती ||८||

अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत् |

द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च ||९||

तताप लोकानेकेन द्वितीयेनागमच्च माम् ||९||

स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह |

गम्यतामिति तं चाहं प्रणम्य शिरसावदम् ||१०||

स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम् |

धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव ||११||

तमहं रक्षती विप्रं शापादनपराधिनम् |

पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम् ||१२||

ततो मां तेजसाविश्य मोहयित्वा च भानुमान् |

उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् ||१३||

ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी |

गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् ||१४||

नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु |

कन्याहमभवं विप्र यथा प्राह स मामृषिः ||१५||

स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः |

तन्मां दहति विप्रर्षे यथा सुविदितं तव ||१६||

यदि पापमपापं वा तदेतद्विवृतं मया |

तन्मे भयं त्वं भगवन्व्यपनेतुमिहार्हसि ||१७||

यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ |

तं चायं लभतां काममद्यैव मुनिसत्तम ||१८||

इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः |

साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम् ||१९||

अपराधश्च ते नास्ति कन्याभावं गता ह्यसि |

देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै ||२०||

सन्ति देवनिकायाश्च सङ्कल्पाज्जनयन्ति ये |

वाचा दृष्ट्या तथा स्पर्शात्सङ्घर्षेणेति पञ्चधा ||२१||

मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते |

इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः ||२२||

सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि |

सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् ||२३||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

039-अध्यायः

व्यास उवाच||

भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा |

वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव ||१||

कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी |

द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च ||२||

पूर्वमेवैष हृदये व्यवसायोऽभवन्मम |

यथास्मि चोदितो राज्ञा भवत्या पृथयैव च ||३||

न ते शोच्या महात्मानः सर्व एव नरर्षभाः |

क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ||४||

भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते |

अवतेरुस्ततः सर्वे देवभागैर्महीतलम् ||५||

गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः |

तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च ||६||

देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः |

त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे ||७||

गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः |

स एव मानुषे लोके धृतराष्ट्रः पतिस्तव ||८||

पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम् |

धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः ||९||

कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा |

दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने ||१०||

मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम् |

विद्धि च त्वं नरमृषिमिमं पार्थं धनञ्जयम् ||११||

नारायणं हृषीकेशमश्विनौ यमजावुभौ ||११||

द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम् |

लोकांश्च तापयानं वै विद्धि कर्णं च शोभने ||१२||

यश्च वैरार्थमुद्भूतः सङ्घर्षजननस्तथा ||१२||

यश्च पाण्डवदायादो हतः षड्भिर्महारथैः |

स सोम इह सौभद्रो योगादेवाभवद्द्विधा ||१३||

द्रौपद्या सह सम्भूतं धृष्टद्युम्नं च पावकात् |

अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् ||१४||

द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् |

भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् ||१५||

एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि |

ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने ||१६||

यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम् |

तदद्य व्यपनेष्यामि परलोककृताद्भयात् ||१७||

सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति |

तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे ||१८||

वैशम्पायन उवाच||

इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा |

महता सिंहनादेन गङ्गामभिमुखो ययौ ||१९||

धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः |

सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः ||२०||

ततो गङ्गां समासाद्य क्रमेण स जनार्णवः |

निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ||२१||

राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः |

निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ||२२||

जगाम तदहश्चापि तेषां वर्षशतं यथा |

निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् ||२३||

अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः |

ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ||२४||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

040-अध्यायः

दुर्योधनादिदर्शनम्

वैशम्पायन उवाच||

ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः |

व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ||१||

धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा |

शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ||२||

गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् |

पौरजानपदश्चापि जनः सर्वो यथावयः ||३||

ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् |

अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः ||४||

पाण्डवानां च ये योधाः कौरवाणां च सर्वशः |

राजानश्च महाभागा नानादेशनिवासिनः ||५||

ततः सुतुमुलः शब्दो जलान्तर्जनमेजय |

प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः ||६||

ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः |

ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ||७||

विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ |

द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः ||८||

कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः |

दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः ||९||

जारासन्धिर्भगदत्तो जलसन्धश्च पार्थिवः |

भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ||१०||

लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः |

शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः ||११||

अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः |

बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः ||१२||

एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः |

सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ||१३||

यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् |

तेन तेन व्यदृश्यन्त समुपेता नराधिपाः ||१४||

दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः |

निर्वैरा निरहङ्कारा विगतक्रोधमन्यवः ||१५||

गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः |

दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः ||१६||

धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप |

मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ||१७||

दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी |

ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः ||१८||

तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् |

विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ||१९||

तदुत्सवमदोदग्रं हृष्टनारीनराकुलम् |

ददृशे बलमायान्तं चित्रं पटगतं यथा ||२०||

धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा |

मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ||२१||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

041-अध्यायः

वैशम्पायन उवाच||

ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् |

विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ||१||

विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् |

सम्प्रीतमनसः सर्वे देवलोक इवामराः ||२||

पुत्रः पित्रा च मात्रा च भार्या च पतिना सह |

भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः ||३||

पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च |

सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः ||४||

ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः |

समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् ||५||

ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः |

असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ||६||

एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा |

पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः ||७||

तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः |

मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ||८||

नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् |

परस्परं समागम्य योधानां भरतर्षभ ||९||

समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः |

मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ||१०||

एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः |

आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् ||११||

ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः |

क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ||१२||

अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् |

सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे ||१३||

देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा |

केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ||१४||

तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः |

राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ||१५||

विचित्रगतयः सर्वे या अवाप्यामरैः सह |

आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ||१६||

गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः |

धर्मशीलो महातेजाः कुरूणां हितकृत्सदा ||१७||

ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः ||१७||

या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रियः |

ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ||१८||

ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः |

श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ||१९||

विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह |

समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते ||२०||

एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः |

प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ||२१||

दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः |

दिव्यमाल्याम्बरधरा यथासां पतयस्तथा ||२२||

ताः शीलसत्त्वसम्पन्ना वितमस्का गतक्लमाः |

सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे ||२३||

यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा |

तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ||२४||

तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः |

जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि ||२५||

प्रियैः समागमं तेषां य इमं शृणुयान्नरः |

प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह ||२६||

इष्टबान्धवसंयोगमनायासमनामयम् |

य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम् ||२७||

स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत |

अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः ||२८||

श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् ||२८||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

042-अध्यायः

वैशंपायनवाक्यम्

सूत उवाच||

एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः |

पितामहानां सर्वेषां गमनागमनं तदा ||१||

अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति |

कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम् ||२||

इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् |

प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम् ||३||

अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः |

कर्मजानि शरीराणि तथैवाकृतयो नृप ||४||

महाभूतानि नित्यानि भूताधिपतिसंश्रयात् |

तेषां च नित्यसंवासो न विनाशो वियुज्यताम् ||५||

अनाशाय कृतं कर्म तस्य चेष्टः फलागमः |

आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते ||६||

अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः |

भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम् ||७||

यावन्न क्षीयते कर्म तावदस्य स्वरूपता |

सङ्क्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति ||८||

नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः |

भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् ||९||

अश्वमेधे श्रुतिश्चेयमश्वसञ्ज्ञपनं प्रति |

लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः ||१०||

अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव |

देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे ||११||

सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव |

यदा समन्विता देवाः पशूनां गमनेश्वराः ||१२||

गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते ||१२||

नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः |

अस्य नानासमायोगं यः पश्यति वृथामतिः ||१३||

वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः ||१३||

वियोगे दोषदर्शी यः संयोगमिह वर्जयेत् |

असङ्गे सङ्गमो नास्ति दुःखं भुवि वियोगजम् ||१४||

परापरज्ञस्तु नरो नाभिमानादुदीरितः |

अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते ||१५||

अदर्शनादापतितः पुनश्चादर्शनं गतः |

नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता ||१६||

येन येन शरीरेण करोत्ययमनीश्वरः |

तेन तेन शरीरेण तदवश्यमुपाश्नुते ||१७||

मानसं मनसाप्नोति शारीरं च शरीरवान् ||१७||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

043-अध्यायः

जनमेजयस्य परिक्षिद् दर्शनम्

वैशम्पायन उवाच||

अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् |

ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह ||१||

स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा |

अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च ||२||

विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् |

धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् ||३||

जनमेजय उवाच||

ममापि वरदो व्यासो दर्शयेत्पितरं यदि |

तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते ||४||

प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः |

प्रसादादृषिपुत्रस्य मम कामः समृध्यताम् ||५||

सूत उवाच||

इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् |

प्रसादमकरोद्धीमानानयच्च परिक्षितम् ||६||

ततस्तद्रूपवयसमागतं नृपतिं दिवः |

श्रीमन्तं पितरं राजा ददर्श जनमेजयः ||७||

शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् |

अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह ||८||

ततः सोऽवभृथे राजा मुदितो जनमेजयः |

पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः ||९||

स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत् |

यायावरकुलोत्पन्नं जरत्कारुसुतं तदा ||१०||

आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः |

यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः ||११||

आस्तीक उवाच||

ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः |

यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ ||१२||

श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन |

सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः ||१३||

कथञ्चित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव |

ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः ||१४||

प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् |

विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् ||१५||

ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये |

यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः ||१६||

सूत उवाच||

एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः |

पूजयामास तमृषिमनुमान्य पुनः पुनः ||१७||

पप्रच्छ तमृषिं चापि वैशम्पायनमच्युतम् |

कथावशेषं धर्मज्ञो वनवासस्य सत्तम ||१८||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

044-अध्यायः

युधिष्ठिरनिवर्तनम्

जनमेजय उवाच||

दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः |

धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः ||१||

वैशम्पायन उवाच||

तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः |

वीतशोकः स राजर्षिः पुनराश्रममागमत् ||२||

इतरस्तु जनः सर्वस्ते चैव परमर्षयः |

प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया ||३||

पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः |

अनुजग्मुर्महात्मानं सदारं तं महीपतिम् ||४||

तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः |

मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत ||५||

धृतराष्ट्र महाबाहो शृणु कौरवनन्दन |

श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् ||६||

ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् |

धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ||७||

मा स्म शोके मनः कार्षीर्दिष्टेन व्यथते बुधः |

श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् ||८||

गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् |

यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः ||९||

युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते |

सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः ||१०||

विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् |

मासः समधिको ह्येषामतीतो वसतां वने ||११||

एतद्धि नित्यं यत्नेन पदं रक्ष्यं परन्तप |

बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप ||१२||

इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना |

युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् ||१३||

अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह |

त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते ||१४||

रमे चाहं त्वया पुत्र पुरेव गजसाह्वये |

नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना ||१५||

प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि |

न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम् ||१६||

भवन्तं चेह सम्प्रेक्ष्य तपो मे परिहीयते |

तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः ||१७||

मातरौ ते तथैवेमे शीर्णपर्णकृताशने |

मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः ||१८||

दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः |

व्यासस्य तपसो वीर्याद्भवतश्च समागमात् ||१९||

प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ |

उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि ||२०||

त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् |

श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम् ||२१||

राजनीतिः सुबहुशः श्रुता ते भरतर्षभ |

संदेष्टव्यं न पश्यामि कृतमेतावता विभो ||२२||

इत्युक्तवचनं तात नृपो राजानमब्रवीत् |

न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ||२३||

कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा |

भवन्तमहमन्विष्ये मातरौ च यतव्रते ||२४||

तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे |

त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे ||२५||

गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् |

राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः ||२६||

इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह |

स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः ||२७||

विसर्जयति मां राजा गान्धारी च यशस्विनी |

भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः ||२८||

न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि |

तपसो हि परं नास्ति तपसा विन्दते महत् ||२९||

ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा |

तपस्येवानुरक्तं मे मनः सर्वात्मना तथा ||३०||

शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे |

बान्धवा नः परिक्षीणा बलं नो न यथा पुरा ||३१||

पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः |

न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे ||३२||

सर्वे हि भस्मसान्नीता द्रोणेनैकेन संयुगे |

अवशेषास्तु निहता द्रोणपुत्रेण वै निशि ||३३||

चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः |

केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् ||३४||

यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम् ||३४||

शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव |

भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः ||३५||

एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः |

युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः ||३६||

नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ |

प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने ||३७||

इहैव शोषयिष्यामि तपसाहं कलेवरम् |

पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः ||३८||

तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् |

गम्यतां पुत्र मैव त्वं वोचः कुरु वचो मम ||३९||

आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः |

उपरोधो भवेदेवमस्माकं तपसः कृते ||४०||

त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् |

तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो ||४१||

एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः |

सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ||४२||

ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः |

अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् ||४३||

राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः |

अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः ||४४||

एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना |

अनुजज्ञे जयाशीर्भिरभिनन्द्य युधिष्ठिरम् ||४५||

भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः |

स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् ||४६||

अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ |

अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ||४७||

गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः |

जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् ||४८||

चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे ||४८||

पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम् |

तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः ||४९||

न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः |

श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः ||५०||

संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह ||५०||

ततः प्रजज्ञे निनदः सूतानां युज्यतामिति |

उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि ||५१||

ततो युधिष्ठिरो राजा सदारः सहसैनिकः |

नगरं हास्तिनपुरं पुनरायात्सबान्धवः ||५२||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

045-अध्यायः -नारदागमनपर्व

धृतराष्ट्रादीनां दावाग्नौ दाहः

वैशम्पायन उवाच||

द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया |

देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ||१||

तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः |

आसीनं परिविश्वस्तं प्रोवाच वदतां वरः ||२||

चिरस्य खलु पश्यामि भगवन्तमुपस्थितम् |

कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् ||३||

के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते |

तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः ||४||

नारद उवाच||

चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात् |

परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप ||५||

युधिष्ठिर उवाच||

वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः |

धृतराष्ट्रं महात्मानमास्थितं परमं तपः ||६||

अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः |

गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जयः ||७||

कथं च वर्तते चाद्य पिता मम स पार्थिवः |

श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः ||८||

नारद उवाच||

स्थिरीभूय महाराज शृणु सर्वं यथातथम् |

यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने ||९||

वनवासनिवृत्तेषु भवत्सु कुरुनन्दन |

कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप ||१०||

गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः |

सञ्जयेन च सूतेन साग्निहोत्रः सयाजकः ||११||

आतस्थे स तपस्तीव्रं पिता तव तपोधनः |

वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः ||१२||

वने स मुनिभिः सर्वैः पूज्यमानो महातपाः |

त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ||१३||

गान्धारी तु जलाहारा कुन्ती मासोपवासिनी |

सञ्जयः षष्ठभक्तेन वर्तयामास भारत ||१४||

अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो |

दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह ||१५||

अनिकेतोऽथ राजा स बभूव वनगोचरः |

ते चापि सहिते देव्यौ सञ्जयश्च तमन्वयुः ||१६||

सञ्जयो नृपतेर्नेता समेषु विषमेषु च |

गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता ||१७||

ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः |

गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत् ||१८||

अथ वायुः समुद्भूतो दावाग्निरभवन्महान् |

ददाह तद्वनं सर्वं परिगृह्य समन्ततः ||१९||

दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः |

वराहाणां च यूथेषु संश्रयत्सु जलाशयान् ||२०||

समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे |

निराहारतया राजा मन्दप्राणविचेष्टितः ||२१||

असमर्थोऽपसरणे सुकृशौ मातरौ च ते ||२१||

ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् |

इदमाह ततः सूतं सञ्जयं पृथिवीपते ||२२||

गच्छ सञ्जय यत्राग्निर्न त्वां दहति कर्हिचित् |

वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् ||२३||

तमुवाच किलोद्विग्नः सञ्जयो वदतां वरः |

राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना ||२४||

न चोपायं प्रपश्यामि मोक्षणे जातवेदसः |

यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ||२५||

इत्युक्तः सञ्जयेनेदं पुनराह स पार्थिवः |

नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ||२६||

जलमग्निस्तथा वायुरथ वापि विकर्शनम् |

तापसानां प्रशस्यन्ते गच्छ सञ्जय माचिरम् ||२७||

इत्युक्त्वा सञ्जयं राजा समाधाय मनस्तदा |

प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ||२८||

सञ्जयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् |

उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो ||२९||

ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः |

संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा ||३०||

गान्धारी च महाभागा जननी च पृथा तव |

दावाग्निना समायुक्ते स च राजा पिता तव ||३१||

सञ्जयस्तु महामात्रस्तस्माद्दावादमुच्यत |

गङ्गाकूले मया दृष्टस्तापसैः परिवारितः ||३२||

स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः |

प्रययौ सञ्जयः सूतो हिमवन्तं महीधरम् ||३३||

एवं स निधनं प्राप्तः कुरुराजो महामनाः |

गान्धारी च पृथा चैव जनन्यौ ते नराधिप ||३४||

यदृच्छयानुव्रजता मया राज्ञः कलेवरम् |

तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ ||३५||

ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः |

श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते ||३६||

तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम |

यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ||३७||

न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः |

प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ||३८||

वैशम्पायन उवाच||

एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् |

निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ||३९||

अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् |

पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ||४०||

अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः |

ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः ||४१||

भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते ||४१||

अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः |

प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् ||४२||

तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् |

अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ||४३||

तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत |

निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् ||४४||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

046-अध्यायः

युधिष्ठिरशोकः

युधिष्ठिर उवाच||

तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः |

अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ||१||

दुर्विज्ञेया हि गतयः पुरुषाणां मता मम |

यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना ||२||

यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः |

नागायुतबलो राजा स दग्धो हि दवाग्निना ||३||

यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः |

तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ||४||

सूतमागधसङ्घैश्च शयानो यः प्रबोध्यते |

धरण्यां स नृपः शेते पापस्य मम कर्मभिः ||५||

न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् |

पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ||६||

पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् |

उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् ||७||

धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् |

क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् ||८||

सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम |

यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ||९||

युधिष्ठिरस्य जननी भीमस्य विजयस्य च |

अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ||१०||

वृथा सन्तोषितो वह्निः खाण्डवे सव्यसाचिना |

उपकारमजानन्स कृतघ्न इति मे मतिः ||११||

यत्रादहत्स भगवान्मातरं सव्यसाचिनः |

कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः ||१२||

धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसन्धताम् ||१२||

इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे |

वृथाग्निना समायोगो यदभूत्पृथिवीपतेः ||१३||

तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह |

कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ||१४||

तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने |

वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ||१५||

मन्ये पृथा वेपमाना कृशा धमनिसन्तता |

हा तात धर्मराजेति समाक्रन्दन्महाभये ||१६||

भीम पर्याप्नुहि भयादिति चैवाभिवाशती |

समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना ||१७||

सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु |

न चैनां मोक्षयामास वीरो माद्रवतीसुतः ||१८||

तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् |

पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये ||१९||

तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः |

प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी ||२०||

श्रीमहाभारतम्

||१५ आश्रमवासिकपर्वम् ||

047-अध्यायः

धृतराष्ट्रश्राद्धकरणम्

नारद उवाच||

नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया |

वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत ||१||

वनं प्रविशता तेन वायुभक्षेण धीमता |

अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ||२||

याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने |

समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम ||३||

स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल |

तेन तद्वनमादीप्तमिति मे तापसाब्रुवन् ||४||

स राजा जाह्नवीकच्छे यथा ते कथितं मया |

तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ||५||

एवमावेदयामासुर्मुनयस्ते ममानघ |

ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर ||६||

एवं स्वेनाग्निना राजा समायुक्तो महीपते |

मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् ||७||

गुरुशुश्रूषया चैव जननी तव पाण्डव |

प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ||८||

कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम् |

भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् ||९||

वैशम्पायन उवाच||

ततः स पृथिवीपालः पाण्डवानां धुरन्धरः |

निर्ययौ सह सोदर्यैः सदारो भरतर्षभ ||१०||

पौरजानपदाश्चैव राजभक्तिपुरस्कृताः |

गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः ||११||

ततोऽवगाह्य सलिलं सर्वे ते कुरुपुङ्गवाः |

युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने ||१२||

गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः |

शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः ||१३||

प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः |

गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः ||१४||

तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा |

कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ||१५||

द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः |

ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः ||१६||

धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः |

सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः ||१७||

गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् |

सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम् ||१८||

यो यदिच्छति यावच्च तावत्स लभते द्विजः |

शयनं भोजनं यानं मणिरत्नमथो धनम् ||१९||

यानमाच्छादनं भोगान्दासीश्च परिचारिकाः |

ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ||२०||

ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः |

प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् ||२१||

ते चापि राजवचनात्पुरुषा ये गताभवन् |

सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः ||२२||

माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि |

कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ||२३||

समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् |

नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् ||२४||

एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः |

वनवासे तदा त्रीणि नगरे दश पञ्च च ||२५||

हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा |

ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च ||२६||

युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा |

धारयामास तद्राज्यं निहतज्ञातिबान्धवः ||२७||

आश्रमवासिकपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.