अश्वमेधिकपर्वम् अध्यायः 01-33

श्रीः

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

001-अध्यायः

युधिष्ठिरसांत्वनम्

वैशम्पायन उवाच||

कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः |

पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ||१||

उत्तीर्य च महीपालो बाष्पव्याकुललोचनः |

पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ||२||

तं सीदमानं जग्राह भीमः कृष्णेन चोदितः |

मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ||३||

तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः |

ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् ||४||

तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम् |

भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् ||५||

राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः |

वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम् ||६||

उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् |

क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया ||७||

तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश्च जनेश्वर |

न शोचितव्यं पश्यामि त्वया धर्मभृतां वर ||८||

शोचितव्यं मया चैव गान्धार्या च विशां पते |

पुत्रैर्विहीनो राज्येन स्वप्नलब्धधनो यथा ||९||

अश्रुत्वा हितकामस्य विदुरस्य महात्मनः |

वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः ||१०||

उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः |

दुर्योधनापराधेन कुलं ते विनशिष्यति ||११||

स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव च |

वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः ||१२||

कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित् |

द्यूतसम्पातमप्येषामप्रमत्तो निवारय ||१३||

अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् |

स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् ||१४||

अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् |

मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव ||१५||

समं सर्वेषु भूतेषु वर्तमानं नराधिप |

अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन ||१६||

एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि |

दुर्योधनमहं पापमन्ववर्तं वृथामतिः ||१७||

अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम् |

फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे ||१८||

वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप |

न शोचितव्यं भवता पश्यामीह जनाधिप ||१९||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

002-अध्यायः

व्यासवाक्यम्

वैशम्पायन उवाच||

एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता |

तूष्णीं बभूव मेधावी तमुवाचाथ केशवः ||१||

अतीव मनसा शोकः क्रियमाणो जनाधिप |

सन्तापयति वैतस्य पूर्वप्रेतान्पितामहान् ||२||

यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः |

देवांस्तर्पय सोमेन स्वधया च पितॄनपि ||३||

त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते |

विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ||४||

श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् |

कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा ||५||

नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् |

पितृपैतामहीं वृत्तिमास्थाय धुरमुद्वह ||६||

युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुमसंशयम् |

न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः ||७||

त्यज शोकं महाराज भवितव्यं हि तत्तथा |

न शक्यास्ते पुनर्द्रष्टुं त्वया ह्यस्मिन्रणे हताः ||८||

एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् |

विरराम महातेजास्तमुवाच युधिष्ठिरः ||९||

गोविन्द मयि या प्रीतिस्तव सा विदिता मम |

सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे ||१०||

प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर |

श्रीमन्प्रीतेन मनसा सर्वं यावदनन्दन ||११||

यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् |

न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम् ||१२||

कर्णं च पुरुषव्याघ्रं सङ्ग्रामेष्वपलायिनम् ||१२||

कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम |

कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः ||१३||

तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित् |

सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् ||१४||

अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे |

किमाकाशे वयं सर्वे प्रलपाम मुहुर्मुहुः ||१५||

विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका |

यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते ||१६||

मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः |

असकृच्चैव संदेहाश्छिन्नास्ते कामजा मया ||१७||

अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् |

मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ||१८||

प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ |

युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ||१९||

स कथं सर्वधर्मज्ञः सर्वागमविशारदः |

परिमुह्यसि भूयस्त्वमज्ञानादिव भारत ||२०||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

003-अध्यायः

संवर्तमरुत्तीयम्

व्यास उवाच||

युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः |

न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः ||१||

ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः |

करोति पुरुषः कर्म तत्र का परिदेवना ||२||

आत्मानं मन्यसे चाथ पापकर्माणमन्ततः |

शृणु तत्र यथा पापमपकृष्येत भारत ||३||

तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर |

तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ||४||

यज्ञेन तपसा चैव दानेन च नराधिप |

पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः ||५||

असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् |

प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम् ||६||

यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः |

ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ||७||

राजसूयाश्वमेधौ च सर्वमेधं च भारत |

नरमेधं च नृपते त्वमाहर युधिष्ठिर ||८||

यजस्व वाजिमेधेन विधिवद्दक्षिणावता |

बहुकामान्नवित्तेन रामो दाशरथिर्यथा ||९||

यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः |

शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ||१०||

युधिष्ठिर उवाच||

असंशयं वाजिमेधः पावयेत्पृथिवीमपि |

अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ||११||

इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम |

दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे ||१२||

न च बालानिमान्दीनानुत्सहे वसु याचितुम् |

तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ||१३||

स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम |

करमाहारयिष्यामि कथं शोकपरायणान् ||१४||

दुर्योधनापराधेन वसुधा वसुधाधिपाः |

प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम ||१५||

दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् |

कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः ||१६||

पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः |

विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ||१७||

न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन |

अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ||१८||

वैशम्पायन उवाच||

एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा |

मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत् ||१९||

विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् |

उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः ||२०||

तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ||२०||

युधिष्ठिर उवाच||

कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् |

कस्मिंश्च काले स नृपो बभूव वदतां वर ||२१||

व्यास उवाच||

यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम् |

यस्मिन्काले महावीर्यः स राजासीन्महाधनः ||२२||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

004-अध्यायः

युधिष्ठिर उवाच||

शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् |

द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ ||१||

व्यास उवाच||

आसीत्कृतयुगे पूर्वं मनुर्दण्डधरः प्रभुः |

तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः ||२||

प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः |

क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः ||३||

तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् |

तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ||४||

तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् |

विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ||५||

विविंशस्य सुता राजन्बभूवुर्दश पञ्च च |

सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः ||६||

दानधर्मरताः सन्तः सततं प्रियवादिनः |

तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् ||७||

खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् |

नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ||८||

तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम् |

अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा ||९||

स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा |

नियतो वर्तयामास प्रजाहितचिकीर्षया ||१०||

ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः |

प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ||११||

तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् |

तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ||१२||

स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः |

आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च ||१३||

न चैनं परिहर्तुं तेऽशक्नुवन्परिसङ्क्षये |

सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ||१४||

यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः |

ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ||१५||

ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् |

एतस्मात्कारणाद्राजन्विश्रुतः स करन्धमः ||१६||

तस्य कारन्धमः पुत्रस्त्रेतायुगमुखेऽभवत् |

इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ||१७||

तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा |

स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ||१८||

अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् |

यज्ञशीलः कर्मरतिर्धृतिमान्संयतेन्द्रियः ||१९||

तेजसादित्यसदृशः क्षमया पृथिवीसमः |

बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ||२०||

कर्मणा मनसा वाचा दमेन प्रशमेन च |

मनांस्याराधयामास प्रजानां स महीपतिः ||२१||

य ईजे हयमेधानां शतेन विधिवत्प्रभुः |

याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः ||२२||

तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया |

मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः ||२३||

नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः |

स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत ||२४||

कारयामास शुभ्राणि भाजनानि सहस्रशः ||२४||

मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे |

काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ||२५||

ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च |

चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते ||२६||

तस्यैव च समीपे स यज्ञवाटो बभूव ह |

ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः ||२७||

मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ||२७||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

005-अध्यायः

युधिष्ठिर उवाच||

कथंवीर्यः समभवत्स राजा वदतां वरः |

कथं च जातरूपेण समयुज्यत स द्विज ||१||

क्व च तत्साम्प्रतं द्रव्यं भगवन्नवतिष्ठते |

कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन ||२||

व्यास उवाच||

असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः |

अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ||३||

तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः |

बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ||४||

तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम् |

बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः ||५||

स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत |

अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत् ||६||

वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च |

इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ||७||

पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् ||७||

याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करन्धमः |

वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च ||८||

शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः ||८||

वाहनं यस्य योधाश्च द्रव्याणि विविधानि च |

ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः ||९||

स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः |

सञ्जीव्य कालमिष्टं च सशरीरो दिवं गतः ||१०||

बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् |

अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम् ||११||

विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ||११||

तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् |

पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा ||१२||

स्पर्धते सततं स स्म देवराजेन पार्थिवः |

वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन ||१३||

शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः |

यतमानोऽपि यं शक्रो न विशेषयति स्म ह ||१४||

सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् |

उवाचेदं वचो देवैः सहितो हरिवाहनः ||१५||

बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन |

दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम् ||१६||

अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते |

इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ||१७||

कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् |

याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ||१८||

मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् |

परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ||१९||

एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः |

मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत् ||२०||

त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः |

नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ||२१||

त्वमाजहर्थ देवानामेको वीर श्रियं पराम् |

त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन ||२२||

पौरोहित्यं कथं कृत्वा तव देवगणेश्वर |

याजयेयमहं मर्त्यं मरुत्तं पाकशासन ||२३||

समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित् |

ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम ||२४||

हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी |

भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि ||२५||

बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः |

प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ||२६||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

006-अध्यायः

व्यास उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

बृहस्पतेश्च संवादं मरुत्तस्य च भारत ||१||

देवराजस्य समयं कृतमाङ्गिरसेन ह |

श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा ||२||

सङ्कल्प्य मनसा यज्ञं करन्धमसुतात्मजः |

बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ||३||

भगवन्यन्मया पूर्वमभिगम्य तपोधन |

कृतोऽभिसन्धिर्यज्ञाय भवतो वचनाद्गुरो ||४||

तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे |

याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ||५||

बृहस्पतिरुवाच||

न कामये याजयितुं त्वामहं पृथिवीपते |

वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे ||६||

मरुत्त उवाच||

पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् |

न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् ||७||

बृहस्पतिरुवाच||

अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् |

मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् ||८||

न त्वां याजयितास्म्यद्य वृणु त्वं यमिहेच्छसि |

उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ||९||

व्यास उवाच||

एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् |

प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् ||१०||

देवर्षिणा समागम्य नारदेन स पार्थिवः |

विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ||११||

राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ |

क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् ||१२||

श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ |

व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ||१३||

एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा |

विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् ||१४||

गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् |

यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत ||१५||

प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये |

परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ||१६||

एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह |

आविक्षितं महाराज वाचा सञ्जीवयन्निव ||१७||

राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः |

चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ||१८||

तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः |

प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति ||१९||

मरुत्त उवाच||

सञ्जीवितोऽहं भवता वाक्येनानेन नारद |

पश्येयं क्व नु संवर्तं शंस मे वदतां वर ||२०||

कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् |

प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ||२१||

नारद उवाच||

उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् |

वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ||२२||

तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् |

तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते ||२३||

तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् |

तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ||२४||

पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह |

ब्रूयास्त्वं नारदेनेति सन्तप्त इव शत्रुहन् ||२५||

स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया |

शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ||२६||

व्यास उवाच||

स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् |

अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ||२७||

तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः |

कुणपं स्थापयामास नारदस्य वचः स्मरन् ||२८||

यौगपद्येन विप्रश्च स पुरीद्वारमाविशत् |

ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत ||२९||

स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् |

आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ||३०||

स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च |

श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत् ||३१||

स तथा बाध्यमानोऽपि संवर्तेन महीपतिः |

अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन् ||३२||

ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् |

शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ||३३||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

007-अध्यायः

संवर्त उवाच||

कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते |

एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम ||१||

सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः |

मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति ||२||

मरुत्त उवाच||

नारदेन भवान्मह्यमाख्यातो ह्यटता पथि |

गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ||३||

संवर्त उवाच||

सत्यमेतद्भवानाह स मां जानाति सत्रिणम् |

कथयस्वैतदेकं मे क्व नु सम्प्रति नारदः ||४||

मरुत्त उवाच||

भवन्तं कथयित्वा तु मम देवर्षिसत्तमः |

ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ||५||

व्यास उवाच||

श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा |

एतावदहमप्येनं कुर्यामिति तदाब्रवीत् ||६||

ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव |

रूक्षया ब्राह्मणो राजन्पुनः पुनरथाब्रवीत् ||७||

वातप्रधानेन मया स्वचित्तवशवर्तिना |

एवं विकृतरूपेण कथं याजितुमिच्छसि ||८||

भ्राता मम समर्थश्च वासवेन च सत्कृतः |

वर्तते याजने चैव तेन कर्माणि कारय ||९||

गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः |

पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ||१०||

नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् |

याजयेयं कथञ्चिद्वै स हि पूज्यतमो मम ||११||

स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज |

ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ||१२||

मरुत्त उवाच||

बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु |

न मां कामयते याज्यमसौ वासववारितः ||१३||

अमरं याज्यमासाद्य मामृषे मा स्म मानुषम् |

याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम् ||१४||

स्पर्धते च मया विप्र सदा वै स हि पार्थिवः |

एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा ||१५||

स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति |

देवराजमुपाश्रित्य तद्विद्धि मुनिपुङ्गव ||१६||

सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम् |

कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ||१७||

न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् |

प्रत्याख्यातो हि तेनास्मि तथानपकृते सति ||१८||

संवर्त उवाच||

चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् |

यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव ||१९||

याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ |

द्विषेतां समभिक्रुद्धावेतदेकं समर्थय ||२०||

स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशयं कुरु |

कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम् ||२१||

मरुत्त उवाच||

यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः |

तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि ||२२||

मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् |

सम्यग्ज्ञाने वैषये वा त्यजेयं सङ्गतं यदि ||२३||

संवर्त उवाच||

आविक्षित शुभा बुद्धिर्धीयतां तव कर्मसु |

याजनं हि ममाप्येवं वर्तते त्वयि पार्थिव ||२४||

संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम् |

येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि ||२५||

न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः |

विप्रियं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभयोः ||२६||

गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम् |

प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ||२७||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

008-अध्यायः

संवर्त उवाच||

गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः |

तप्यते यत्र भगवांस्तपो नित्यमुमापतिः ||१||

वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च |

गुहासु शैलराजस्य यथाकामं यथासुखम् ||२||

उमासहायो भगवान्यत्र नित्यं महेश्वरः |

आस्ते शूली महातेजा नानाभूतगणावृतः ||३||

तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा |

यमश्च वरुणश्चैव कुबेरश्च सहानुगः ||४||

भूतानि च पिशाचाश्च नासत्यावश्विनावपि |

गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ||५||

आदित्या मरुतश्चैव यातुधानाश्च सर्वशः |

उपासन्ते महात्मानं बहुरूपमुमापतिम् ||६||

रमते भगवांस्तत्र कुबेरानुचरैः सह |

विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ||७||

श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः ||७||

न रूपं दृश्यते तस्य संस्थानं वा कथञ्चन |

निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ||८||

नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः |

न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ||९||

तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर |

धातवो जातरूपस्य रश्मयः सवितुर्यथा ||१०||

रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः |

चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ||११||

तस्मै भगवते कृत्वा नमः शर्वाय वेधसे |

रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ||१२||

कपर्दिने करालाय हर्यक्ष्णे वरदाय च |

त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ||१३||

याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च |

क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च ||१४||

हरिकेशाय मुण्डाय कृशायोत्तारणाय च |

भास्कराय सुतीर्थाय देवदेवाय रंहसे ||१५||

उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे |

गिरिशाय प्रशान्ताय यतये चीरवाससे ||१६||

बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च |

मृगव्याधाय महते धन्विनेऽथ भवाय च ||१७||

वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे |

हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ||१८||

पशूनां पतये चैव भूतानां पतये तथा |

वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ||१९||

स्रुवहस्ताय पतये धन्विने भार्गवाय च |

अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ||२०||

तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च |

महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते ||२१||

तथा शुक्राधिपतये पृथवे कृत्तिवाससे |

कपालमालिने नित्यं सुवर्णमुकुटाय च ||२२||

महादेवाय कृष्णाय त्र्यम्बकायानघाय च |

क्रोधनाय नृशंसाय मृदवे बाहुशालिने ||२३||

दण्डिने तप्ततपसे तथैव क्रूरकर्मणे |

सहस्रशिरसे चैव सहस्रचरणाय च ||२४||

नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ||२४||

पिनाकिनं महादेवं महायोगिनमव्ययम् |

त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ||२५||

त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् |

प्रभवं सर्वभूतानां धारणं धरणीधरम् ||२६||

ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम् |

उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ||२७||

विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् |

उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् ||२८||

शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम् |

विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ||२९||

प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् |

शरण्यं शरणं याहि महादेवं चतुर्मुखम् ||३०||

एवं कृत्वा नमस्तस्मै महादेवाय रंहसे |

महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ||३१||

सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ||३१||

व्यास उवाच||

इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः |

ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ||३२||

सौवर्णानि च भाण्डानि सञ्चक्रुस्तत्र शिल्पिनः ||३२||

बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः |

समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम् ||३३||

स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् |

भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ||३४||

तं श्रुत्वा भृशसन्तप्तं देवराजो बृहस्पतिम् |

अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ||३५||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

009-अध्यायः

इन्द्र उवाच||

कच्चित्सुखं स्वपिषि त्वं बृहस्पते; कच्चिन्मनोज्ञाः परिचारकास्ते |

कच्चिद्देवानां सुखकामोऽसि विप्र; कच्चिद्देवास्त्वां परिपालयन्ति ||१||

बृहस्पतिरुवाच||

सुखं शयेऽहं शयने महेन्द्र; तथा मनोज्ञाः परिचारका मे |

तथा देवानां सुखकामोऽस्मि शक्र; देवाश्च मां सुभृशं पालयन्ति ||२||

इन्द्र उवाच||

कुतो दुःखं मानसं देहजं वा; पाण्डुर्विवर्णश्च कुतस्त्वमद्य |

आचक्ष्व मे तद्द्विज यावदेता; न्निहन्मि सर्वांस्तव दुःखकर्तॄन् ||३||

बृहस्पतिरुवाच||

मरुत्तमाहुर्मघवन्यक्ष्यमाणं; महायज्ञेनोत्तमदक्षिणेन |

तं संवर्तो याजयितेति मे श्रुतं; तदिच्छामि न स तं याजयेत ||४||

इन्द्र उवाच||

सर्वान्कामाननुजातोऽसि विप्र; यस्त्वं देवानां मन्त्रयसे पुरोधाः |

उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस्तव कर्ताद्य विप्र ||५||

बृहस्पतिरुवाच||

देवैः सह त्वमसुरान्सम्प्रणुद्य; जिघांससेऽद्याप्युत सानुबन्धान् |

यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः ||६||

अतोऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन्निशम्य |

सर्वोपायैर्मघवन्संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम् ||७||

इन्द्र उवाच||

एहि गच्छ प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते |

अयं वै त्वा याजयिता बृहस्पति; स्तथामरं चैव करिष्यतीति ||८||

अग्निरुवाच||

अयं गच्छामि तव शक्राद्य दूतो; बृहस्पतिं परिदातुं मरुत्ते |

वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश्चापचितिं चिकीर्षुः ||९||

व्यास उवाच||

ततः प्रायाद्धूमकेतुर्महात्मा; वनस्पतीन्वीरुधश्चावमृद्नन् |

कामाद्धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन् ||१०||

मरुत्त उवाच||

आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् |

आसनं सलिलं पाद्यं गां चोपानय वै मुने ||११||

अग्निरुवाच||

आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ |

इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ||१२||

मरुत्त उवाच||

कच्चिच्छ्रीमान्देवराजः सुखी च; कच्चिच्चास्मान्प्रीयते धूमकेतो |

कच्चिद्देवाश्चास्य वशे यथाव; त्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव ||१३||

अग्निरुवाच||

शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्यजरां वै त्वया सः |

देवाश्च सर्वे वशगास्तस्य राज; न्संदेशं त्वं शृणु मे देवराज्ञः ||१४||

यदर्थं मां प्राहिणोत्त्वत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते |

अयं गुरुर्याजयिता नृप त्वां; मर्त्यं सन्तममरं त्वां करोतु ||१५||

मरुत्त उवाच||

संवर्तोऽयं याजयिता द्विजो मे; बृहस्पतेरञ्जलिरेष तस्य |

नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्नद्य शोभेत् ||१६||

अग्निरुवाच||

ये वै लोका देवलोके महान्तः; सम्प्राप्स्यसे तान्देवराजप्रसादात् |

त्वां चेदसौ याजयेद्वै बृहस्पति; र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः ||१७||

तथा लोका मानुषा ये च दिव्याः; प्रजापतेश्चापि ये वै महान्तः |

ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र ||१८||

संवर्त उवाच||

मास्मानेवं त्वं पुनरागाः कथं चि; द्बृहस्पतिं परिदातुं मरुत्ते |

मा त्वां धक्ष्ये चक्षुषा दारुणेन; सङ्क्रुद्धोऽहं पावक तन्निबोध ||१९||

व्यास उवाच||

ततो देवानगमद्धूमकेतु; र्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत् |

तं वै दृष्ट्वा प्राह शक्रो महात्मा; बृहस्पतेः संनिधौ हव्यवाहम् ||२०||

यत्त्वं गतः प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते |

तत्किं प्राह स नृपो यक्ष्यमाणः; कच्चिद्वचः प्रतिगृह्णाति तच्च ||२१||

अग्निरुवाच||

न ते वाचं रोचयते मरुत्तो; बृहस्पतेरञ्जलिं प्राहिणोत्सः |

संवर्तो मां याजयितेत्यभीक्ष्णं; पुनः पुनः स मया प्रोच्यमानः ||२२||

उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर्ये च लोका महान्तः |

तांश्चेल्लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयमिति प्रतीतः ||२३||

इन्द्र उवाच||

पुनर्भवान्पार्थिवं तं समेत्य; वाक्यं मदीयं प्रापय स्वार्थयुक्तम् |

पुनर्यद्युक्तो न करिष्यते वच; स्ततो वज्रं सम्प्रहर्तास्मि तस्मै ||२४||

अग्निरुवाच||

गन्धर्वराड्यात्वयं तत्र दूतो; बिभेम्यहं वासव तत्र गन्तुम् |

संरब्धो मामब्रवीत्तीक्ष्णरोषः; संवर्तो वाक्यं चरितब्रह्मचर्यः ||२५||

यद्यागच्छेः पुनरेवं कथं चि; द्बृहस्पतिं परिदातुं मरुत्ते |

दहेयं त्वां चक्षुषा दारुणेन; सङ्क्रुद्ध इत्येतदवैहि शक्र ||२६||

इन्द्र उवाच||

त्वमेवान्यान्दहसे जातवेदो; न हि त्वदन्यो विद्यते भस्मकर्ता |

त्वत्संस्पर्शात्सर्वलोको बिभे; त्यश्रद्धेयं वदसे हव्यवाह ||२७||

अग्निरुवाच||

दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस्त्वं स्वबलेनैव शक्र |

एवंविधस्येह सतस्तवासौ; कथं वृत्रस्त्रिदिवं प्राग्जहार ||२८||

इन्द्र उवाच||

न चण्डिका जङ्गमा नो करेणु; र्न वारिसोमं प्रपिबामि वह्ने |

न दुर्बले वै विसृजामि वज्रं; को मेऽसुखाय प्रहरेन्मनुष्यः ||२९||

प्रव्राजयेयं कालकेयान्पृथिव्या; मपाकर्षं दानवानन्तरिक्षात् |

दिवः प्रह्रादमवसानमानयं; को मेऽसुखाय प्रहरेत मर्त्यः ||३०||

अग्निरुवाच||

यत्र शर्यातिं च्यवनो याजयिष्य; न्सहाश्विभ्यां सोममगृह्णदेकः |

तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता; च्छर्यातियज्ञं स्मर तं महेन्द्र ||३१||

वज्रं गृहीत्वा च पुरंदर त्वं; सम्प्राहार्षीश्च्यवनस्यातिघोरम् |

स ते विप्रः सह वज्रेण बाहु; मपागृह्णात्तपसा जातमन्युः ||३२||

ततो रोषात्सर्वतो घोररूपं; सपत्नं ते जनयामास भूयः |

मदं नामासुरं विश्वरूपं; यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ||३३||

हनुरेका जगतीस्था तथैका; दिवं गता महतो दानवस्य |

सहस्रं दन्तानां शतयोजनानां; सुतीक्ष्णानां घोररूपं बभूव ||३४||

वृत्ताः स्थूला रजतस्तम्भवर्णा; दंष्ट्राश्चतस्रो द्वे शते योजनानाम् |

स त्वां दन्तान्विदशन्नभ्यधाव; ज्जिघांसया शूलमुद्यम्य घोरम् ||३५||

अपश्यस्त्वं तं तदा घोररूपं; सर्वे त्वन्ये ददृशुर्दर्शनीयम् |

यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि; मागच्छेथाः शरणं दानवघ्न ||३६||

क्षत्रादेवं ब्रह्मबलं गरीयो; न ब्रह्मतः किञ्चिदन्यद्गरीयः |

सोऽहं जानन्ब्रह्मतेजो यथाव; न्न संवर्तं गन्तुमिच्छामि शक्र ||३७||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

010-अध्यायः

इन्द्र उवाच||

एवमेतद्ब्रह्मबलं गरीयो; न ब्रह्मतः किञ्चिदन्यद्गरीयः |

आविक्षितस्य तु बलं न मृष्ये; वज्रमस्मै प्रहरिष्यामि घोरम् ||१||

धृतराष्ट्र प्रहितो गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व |

बृहस्पतिं त्वमुपशिक्षस्व राज; न्वज्रं वा ते प्रहरिष्यामि घोरम् ||२||

व्यास उवाच||

ततो गत्वा धृतराष्ट्रो नरेन्द्रं; प्रोवाचेदं वचनं वासवस्य |

गन्धर्वं मां धृतराष्ट्रं निबोध; त्वामागतं वक्तुकामं नरेन्द्र ||३||

ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत्प्राह लोकाधिपतिर्महात्मा |

बृहस्पतिं याजकं त्वं वृणीष्व; वज्रं वा ते प्रहरिष्यामि घोरम् ||४||

वचश्चेदेतन्न करिष्यसे मे; प्राहैतदेतावदचिन्त्यकर्मा ||४||

मरुत्त उवाच||

त्वं चैवैतद्वेत्थ पुरंदरश्च; विश्वेदेवा वसवश्चाश्विनौ च |

मित्रद्रोहे निष्कृतिर्वै यथैव; नास्तीति लोकेषु सदैव वादः ||५||

बृहस्पतिर्याजयिता महेन्द्रं; देवश्रेष्ठं वज्रभृतां वरिष्ठम् |

संवर्तो मां याजयिताद्य राज; न्न ते वाक्यं तस्य वा रोचयामि ||६||

गन्धर्व उवाच||

घोरो नादः श्रूयते वासवस्य; नभस्तले गर्जतो राजसिंह |

व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः; क्षेमं राजंश्चिन्त्यतामेष कालः ||७||

व्यास उवाच||

इत्येवमुक्तो धृतराष्ट्रेण राजा; श्रुत्वा नादं नदतो वासवस्य |

तपोनित्यं धर्मविदां वरिष्ठं; संवर्तं तं ज्ञापयामास कार्यम् ||८||

मरुत्त उवाच||

इममश्मानं प्लवमानमारा; दध्वा दूरं तेन न दृश्यतेऽद्य |

प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः; प्रयच्छ तस्मादभयं विप्रमुख्य ||९||

अयमायाति वै वज्री दिशो विद्योतयन्दश |

अमानुषेण घोरेण सदस्यास्त्रासिता हि नः ||१०||

संवर्त उवाच||

भयं शक्राद्व्येतु ते राजसिंह; प्रणोत्स्येऽहं भयमेतत्सुघोरम् |

संस्तम्भिन्या विद्यया क्षिप्रमेव; मा भैस्त्वमस्माद्भव चापि प्रतीतः ||११||

अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप |

सर्वेषामेव देवानां क्षपितान्यायुधानि मे ||१२||

दिशो वज्रं व्रजतां वायुरेतु; वर्षं भूत्वा निपततु काननेषु |

आपः प्लवन्त्वन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस्त्वम् ||१३||

अथो वह्निस्त्रातु वा सर्वतस्ते; कामं वर्षं वर्षतु वासवो वा |

वज्रं तथा स्थापयतां च वायु; र्महाघोरं प्लवमानं जलौघैः ||१४||

मरुत्त उवाच||

घोरः शब्दः श्रूयते वै महास्वनो; वज्रस्यैष सहितो मारुतेन |

आत्मा हि मे प्रव्यथते मुहुर्मुहु; र्न मे स्वास्थ्यं जायते चाद्य विप्र ||१५||

संवर्त उवाच||

वज्रादुग्राद्व्येतु भयं तवाद्य; वातो भूत्वा हन्मि नरेन्द्र वज्रम् |

भयं त्यक्त्वा वरमन्यं वृणीष्व; कं ते कामं तपसा साधयामि ||१६||

मरुत्त उवाच||

इन्द्रः साक्षात्सहसाभ्येतु विप्र; हविर्यज्ञे प्रतिगृह्णातु चैव |

स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सोमं प्रतिगृह्णन्तु चैव ||१७||

संवर्त उवाच||

अयमिन्द्रो हरिभिरायाति राज; न्देवैः सर्वैः सहितः सोमपीथी |

मन्त्राहूतो यज्ञमिमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्तकायम् ||१८||

व्यास उवाच||

ततो देवैः सहितो देवराजो; रथे युक्त्वा तान्हरीन्वाजिमुख्यान् |

आयाद्यज्ञमधि राज्ञः पिपासु; राविक्षितस्याप्रमेयस्य सोमम् ||१९||

तमायान्तं सहितं देवसङ्घैः; प्रत्युद्ययौ सपुरोधा मरुत्तः |

चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत्प्रीयमाणः ||२०||

संवर्त उवाच||

स्वागतं ते पुरुहूतेह विद्व; न्यज्ञोऽद्यायं संनिहिते त्वयीन्द्र |

शोशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सोमं सुतमुद्यतं मया ||२१||

मरुत्त उवाच||

शिवेन मां पश्य नमश्च तेऽस्तु; प्राप्तो यज्ञः सफलं जीवितं मे |

अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेरवरो जन्मना यः ||२२||

इन्द्र उवाच||

जानामि ते गुरुमेनं तपोधनं; बृहस्पतेरनुजं तिग्मतेजसम् |

यस्याह्वानादागतोऽहं नरेन्द्र; प्रीतिर्मेऽद्य त्वयि मनुः प्रनष्टः ||२३||

संवर्त उवाच||

यदि प्रीतस्त्वमसि वै देवराज; तस्मात्स्वयं शाधि यज्ञे विधानम् |

स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र; जानात्वयं सर्वलोकश्च देव ||२४||

व्यास उवाच||

एवमुक्तस्त्वाङ्गिरसेन शक्रः; समादिदेश स्वयमेव देवान् |

सभाः क्रियन्तामावसथाश्च मुख्याः; सहस्रशश्चित्रभौमाः समृद्धाः ||२५||

कॢप्तस्थूणाः कुरुतारोहणानि; गन्धर्वाणामप्सरसां च शीघ्रम् |

येषु नृत्येरन्नप्सरसः सहस्रशः; स्वर्गोद्देशः क्रियतां यज्ञवाटः ||२६||

इत्युक्तास्ते चक्रुराशु प्रतीता; दिवौकसः शक्रवाक्यान्नरेन्द्र |

ततो वाक्यं प्राह राजानमिन्द्रः; प्रीतो राजन्पूजयानो मरुत्तम् ||२७||

एष त्वयाहमिह राजन्समेत्य; ये चाप्यन्ये तव पूर्वे नरेन्द्राः |

सर्वाश्चान्या देवताः प्रीयमाणा; हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ||२८||

आग्नेयं वै लोहितमालभन्तां; वैश्वदेवं बहुरूपं विराजन् |

नीलं चोक्षाणं मेध्यमभ्यालभन्तां; चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः ||२९||

ततो यज्ञो ववृधे तस्य राज्ञो; यत्र देवाः स्वयमन्नानि जह्रुः |

यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः; सदस्योऽभूद्धरिमान्देवराजः ||३०||

ततः संवर्तश्चित्यगतो महात्मा; यथा वह्निः प्रज्वलितो द्वितीयः |

हवींष्युच्चैराह्वयन्देवसङ्घा; ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ||३१||

ततः पीत्वा बलभित्सोममग्र्यं; ये चाप्यन्ये सोमपा वै दिवौकसः |

सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन; यथाजोषं तर्पिताः प्रीतिमन्तः ||३२||

ततो राजा जातरूपस्य राशी; न्पदे पदे कारयामास हृष्टः |

द्विजातिभ्यो विसृजन्भूरि वित्तं; रराज वित्तेश इवारिहन्ता ||३३||

ततो वित्तं विविधं संनिधाय; यथोत्साहं कारयित्वा च कोशम् |

अनुज्ञातो गुरुणा संनिवृत्य; शशास गामखिलां सागरान्ताम् ||३४||

एवङ्गुणः सम्बभूवेह राजा; यस्य क्रतौ तत्सुवर्णं प्रभूतम् |

तत्त्वं समादाय नरेन्द्र वित्तं; यजस्व देवांस्तर्पयानो विधानैः ||३५||

वैशम्पायन उवाच||

ततो राजा पाण्डवो हृष्टरूपः; श्रुत्वा वाक्यं सत्यवत्याः सुतस्य |

मनश्चक्रे तेन वित्तेन यष्टुं; ततोऽमात्यैर्मन्त्रयामास भूयः ||३६||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

011-अध्यायः

वासुदेववाक्यम्

वैशम्पायन उवाच||

इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा |

वासुदेवो महातेजास्ततो वचनमाददे ||१||

तं नृपं दीनमनसं निहतज्ञातिबान्धवम् |

उपप्लुतमिवादित्यं सधूममिव पावकम् ||२||

निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः |

आश्वासयन्धर्मसुतं प्रवक्तुमुपचक्रमे ||३||

वासुदेव उवाच||

सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् |

एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ||४||

नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः |

कथं शत्रुं शरीरस्थमात्मानं नावबुध्यसे ||५||

अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् |

इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत ||६||

वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप |

दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते ||७||

धराहरणदुर्गन्धो विषयः समपद्यत ||७||

शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते |

वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत् ||८||

स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा |

विवेश सहसैवापो जग्राह विषयं ततः ||९||

व्याप्तास्वथाप्सु वृत्रेण रसे च विषये हृते |

शतक्रतुरभिक्रुद्धस्तासु वज्रमवासृजत् ||१०||

स वध्यमानो वज्रेण सलिले भूरितेजसा |

विवेश सहसा ज्योतिर्जग्राह विषयं ततः ||११||

व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते |

शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ||१२||

स वध्यमानो वज्रेण सुभृशं भूरितेजसा |

विवेश सहसा वायुं जग्राह विषयं ततः ||१३||

व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते |

शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ||१४||

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा |

आकाशमभिदुद्राव जग्राह विषयं ततः ||१५||

आकाशे वृत्रभूते च शब्दे च विषये हृते |

शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ||१६||

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा |

विवेश सहसा शक्रं जग्राह विषयं ततः ||१७||

तस्य वृत्रगृहीतस्य मोहः समभवन्महान् |

रथन्तरेण तं तात वसिष्ठः प्रत्यबोधयत् ||१८||

ततो वृत्रं शरीरस्थं जघान भरतर्षभ |

शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् ||१९||

इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु |

ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप ||२०||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

012-अध्यायः

वासुदेव उवाच||

द्विविधो जायते व्याधिः शारीरो मानसस्तथा |

परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ||१||

शरीरे जायते व्याधिः शारीरो नात्र संशयः |

मानसो जायते व्याधिर्मनस्येवेति निश्चयः ||२||

शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः |

तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ||३||

उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ||३||

सत्त्वं रजस्तमश्चेति त्रयस्त्वात्मगुणाः स्मृताः |

तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ||४||

तेषामन्यतमोत्सेके विधानमुपदिश्यते ||४||

हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते |

कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ||५||

कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ||५||

स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा |

स्मर्तुमिच्छसि कौन्तेय दिष्टं हि बलवत्तरम् ||६||

अथ वा ते स्वभावोऽयं येन पार्थावकृष्यसे |

दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ||७||

मिषतां पाण्डवेयानां न तत्संस्मर्तुमिच्छसि ||७||

प्रव्राजनं च नगरादजिनैश्च विवासनम् |

महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ||८||

जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः |

सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ||९||

पुनरज्ञातचर्यायां कीचकेन पदा वधः |

याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि ||१०||

यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम |

मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||११||

तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ ||११||

परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः |

यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ||१२||

आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ||१२||

तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि |

एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ||१३||

एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् |

पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ||१४||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

013-अध्यायः

वासुदेव उवाच||

न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत |

शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ||१||

बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः |

यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा ||२||

द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् |

ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ||३||

ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ |

अदृश्यमानौ भूतानि योधयेतामसंशयम् ||४||

अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत |

भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ||५||

लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् |

ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ||६||

अथ वा वसतः पार्थ वने वन्येन जीवतः |

ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते ||७||

बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत |

यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ||८||

कामात्मानं न प्रशंसन्ति लोके; न चाकामात्काचिदस्ति प्रवृत्तिः |

दानं हि वेदाध्ययनं तपश्च; कामेन कर्माणि च वैदिकानि ||९||

व्रतं यज्ञान्नियमान्ध्यानयोगा; न्कामेन यो नारभते विदित्वा |

यद्यद्ध्ययं कामयते स धर्मो; न यो धर्मो नियमस्तस्य मूलम् ||१०||

अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः |

शृणु सङ्कीर्त्यमानास्ता निखिलेन युधिष्ठिर ||११||

नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् |

यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ||१२||

तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ||१२||

यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः |

जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् ||१३||

यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः |

स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् ||१४||

यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः |

भावो भवामि तस्याहं स च मां नावबुध्यते ||१५||

यो मां प्रयतते हन्तुं तपसा संशितव्रतः |

ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ||१६||

यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः |

तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च ||१७||

अवध्यः सर्वभूतानामहमेकः सनातनः ||१७||

तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः |

धर्मं कुरु महाराज तत्र ते स भविष्यति ||१८||

यजस्व वाजिमेधेन विधिवद्दक्षिणावता |

अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ||१९||

मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः |

न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे ||२०||

स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः |

लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि ||२१||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

014-अध्यायः

हास्तिनापुरप्रवेशः

वैशम्पायन उवाच||

एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः |

समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः ||१||

सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् |

द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः ||२||

नारदेनाथ भीमेन नकुलेन च पार्थिवः |

कृष्णया सहदेवेन विजयेन च धीमता ||३||

अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः |

व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम् ||४||

अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः |

कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः ||५||

अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् ||५||

प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् |

व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ||६||

आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः |

न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते ||७||

अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः |

पुरस्कृत्येह भवतः समानेष्यामहे मखम् ||८||

हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह |

बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ||९||

तथा भगवता चित्रं कल्याणं बहु भाषितम् |

देवर्षिणा नारदेन देवस्थानेन चैव ह ||१०||

नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् |

लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् ||११||

एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः |

अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ||१२||

पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः ||१२||

ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः |

एवं नातिमहान्कालः स तेषामभ्यवर्तत ||१३||

कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा |

महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम् ||१४||

भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन |

सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम् ||१५||

ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः |

धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् ||१६||

स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् |

अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह ||१७||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

015-अध्यायः

इन्द्रप्रस्थे कृष्णार्जुनयोः सभाविहारः

जनमेजय उवाच||

विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम |

राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनञ्जयौ ||१||

वैशम्पायन उवाच||

विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते |

राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनञ्जयौ ||२||

विजह्राते मुदा युक्तौ दिवि देवेश्वराविव |

तौ वनेषु विचित्रेषु पर्वतानां च सानुषु ||३||

शैलेषु रमणीयेषु पल्वलेषु नदीषु च |

चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ||४||

इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ |

प्रविश्य तां सभां रम्यां विजह्राते च भारत ||५||

तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव |

कथायोगे कथायोगे कथयामासतुस्तदा ||६||

ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा |

प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ||७||

मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः |

निश्चयज्ञः स पार्थाय कथयामास केशवः ||८||

पुत्रशोकाभिसन्तप्तं ज्ञातीनां च सहस्रशः |

कथाभिः शमयामास पार्थं शौरिर्जनार्दनः ||९||

स तमाश्वास्य विधिवद्विधानज्ञो महातपाः |

अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ||१०||

ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह |

सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ||११||

विजितेयं धरा कृत्स्ना सव्यसाचिन्परन्तप |

त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह ||१२||

असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः |

भीमसेनप्रभावेन यमयोश्च नरोत्तम ||१३||

धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् |

धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः ||१४||

अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः |

धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ||१५||

प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः |

भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ||१६||

रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव |

किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन ||१७||

यत्र धर्मसुतो राजा यत्र भीमो महाबलः |

यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ||१८||

तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत |

रमणीयेषु पुण्येषु सहितस्य त्वयानघ ||१९||

कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः |

बलदेवं च कौरव्य तथान्यान्वृष्णिपुङ्गवान् ||२०||

सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति |

रोचतां गमनं मह्यं तवापि पुरुषर्षभ ||२१||

उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः |

स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते ||२२||

शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः |

तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना ||२३||

धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि |

सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ||२४||

तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन |

अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ||२५||

न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते |

कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति ||२६||

सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया |

ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन ||२७||

प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन |

धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ||२८||

पृथिवी च वशे तात धर्मपुत्रस्य धीमतः |

स्थिता समुद्रवसना सशैलवनकानना ||२९||

चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ||२९||

धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम् |

उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः ||३०||

स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ||३०||

तन्मया सह गत्वाद्य राजानं कुरुवर्धनम् |

आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ||३१||

इदं शरीरं वसु यच्च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे |

प्रियश्च मान्यश्च हि मे युधिष्ठिरः; सदा कुरूणामधिपो महामतिः ||३२||

प्रयोजनं चापि निवासकारणे; न विद्यते मे त्वदृते महाभुज |

स्थिता हि पृथ्वी तव पार्थ शासने; गुरोः सुवृत्तस्य युधिष्ठिरस्य ह ||३३||

इतीदमुक्तं स तदा महात्मना; जनार्दनेनामितविक्रमोऽर्जुनः |

तथेति कृच्छ्रादिव वाचमीरय; ज्जनार्दनं सम्प्रतिपूज्य पार्थिव ||३४||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

016-अध्यायः

अनुगीता

जनमेजय उवाच||

सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः |

केशवार्जुनयोः का नु कथा समभवद्द्विज ||१||

वैशम्पायन उवाच||

कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् |

तस्यां सभायां रम्यायां विजहार मुदा युतः ||२||

ततः कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप |

यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ||३||

ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः |

निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ||४||

विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते |

माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम् ||५||

यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् |

तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ||६||

मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो |

भवांश्च द्वारकां गन्ता नचिरादिव माधव ||७||

एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत |

परिष्वज्य महातेजा वचनं वदतां वरः ||८||

श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् |

धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ||९||

अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् |

नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ||१०||

स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने |

न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ||११||

परं हि ब्रह्म कथितं योगयुक्तेन तन्मया |

इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ||१२||

यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि |

शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ||१३||

आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम |

ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ||१४||

अस्माभिः परिपृष्टश्च यदाह भरतर्षभ |

दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ||१५||

ब्राह्मण उवाच||

मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि |

भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ||१६||

तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन |

शृणुष्वावहितो भूत्वा गदतो मम माधव ||१७||

कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः |

आससाद द्विजं कञ्चिद्धर्माणामागतागमम् ||१८||

गतागते सुबहुशो ज्ञानविज्ञानपारगम् |

लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः ||१९||

जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः |

द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ||२०||

चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् |

दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ||२१||

अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः |

तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ||२२||

सम्भाषमाणमेकान्ते समासीनं च तैः सह |

यदृच्छया च गच्छन्तमसक्तं पवनं यथा ||२३||

तं समासाद्य मेधावी स तदा द्विजसत्तमः |

चरणौ धर्मकामो वै तपस्वी सुसमाहितः ||२४||

प्रतिपेदे यथान्यायं भक्त्या परमया युतः ||२४||

विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् |

परिचारेण महता गुरुं वैद्यमतोषयत् ||२५||

प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंयुतः |

भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ||२६||

तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः |

सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ||२७||

विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः |

गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ||२८||

न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः |

स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ||२९||

अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् |

काममन्युपरीतेन तृष्णया मोहितेन च ||३०||

पुनः पुनश्च मरणं जन्म चैव पुनः पुनः |

आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ||३१||

मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः |

सुखानि च विचित्राणि दुःखानि च मयानघ ||३२||

प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह |

धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ||३३||

अवमानाः सुकष्टाश्च परतः स्वजनात्तथा |

शारीरा मानसाश्चापि वेदना भृशदारुणाः ||३४||

प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः |

पतनं निरये चैव यातनाश्च यमक्षये ||३५||

जरा रोगाश्च सततं वासनानि च भूरिशः |

लोकेऽस्मिन्ननुभूतानि द्वंद्वजानि भृशं मया ||३६||

ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च |

लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ||३७||

ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ||३७||

नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् |

आ सिद्धेरा प्रजासर्गादात्मनो मे गतिः शुभा ||३८||

उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा |

इतः परं गमिष्यामि ततः परतरं पुनः ||३९||

ब्रह्मणः पदमव्यग्रं मा ते भूदत्र संशयः ||३९||

नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप |

प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ||४०||

यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः |

अभिजाने च तदहं यदर्थं मा त्वमागतः ||४१||

अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ||४१||

भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण |

परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ||४२||

बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च |

येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ||४३||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

017-अध्यायः

वासुदेव उवाच||

ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् |

पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ||१||

काश्यप उवाच||

कथं शरीरं च्यवते कथं चैवोपपद्यते |

कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ||२||

आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति |

शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ||३||

कथं शुभाशुभे चायं कर्मणी स्वकृते नरः |

उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ||४||

ब्राह्मण उवाच||

एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत |

आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ||५||

सिद्ध उवाच||

आयुःकीर्तिकराणीह यानि कर्माणि सेवते |

शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ||६||

आयुःक्षयपरीतात्मा विपरीतानि सेवते |

बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ||७||

सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा |

अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ||८||

यदायमतिकष्टानि सर्वाण्युपनिषेवते |

अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ||९||

दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च |

गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ||१०||

व्यायाममतिमात्रं वा व्यवायं चोपसेवते |

सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् ||११||

रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते |

अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ||१२||

स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् |

अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ||१३||

तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा |

जीवितं प्रोच्यमानं तद्यथावदुपधारय ||१४||

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः |

शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ||१५||

अत्यर्थं बलवानूष्मा शरीरे परिकोपितः |

भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च ||१६||

ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् |

शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ||१७||

वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ||१७||

जातीमरणसंविग्नाः सततं सर्वजन्तवः |

दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ||१८||

गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे |

तादृशीमेव लभते वेदनां मानवः पुनः ||१९||

भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः |

यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ||२०||

शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ||२०||

यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः |

स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ||२१||

शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते |

निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ||२२||

ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः |

स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ||२३||

तैरेव न विजानाति प्राणमाहारसम्भवम् ||२३||

तत्रैव कुरुते काये यः स जीवः सनातनः |

तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित् ||२४||

तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ||२४||

तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् |

आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ||२५||

ततः स चेतनो जन्तुर्नाभिजानाति किञ्चन ||२५||

तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु |

स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ||२६||

ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् |

निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ||२७||

स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः |

अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ||२८||

ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः |

इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ||२९||

यथान्धकारे खद्योतं लीयमानं ततस्ततः |

चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ||३०||

पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा |

च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ||३१||

तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः |

कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ||३२||

ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः |

इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ||३३||

इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः |

अवाक्स निरये पापो मानवः पच्यते भृशम् ||३४||

तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ||३४||

ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः |

कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ||३५||

तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् ||३५||

तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् |

यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ||३६||

स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ||३६||

कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः |

तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ||३७||

न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् |

इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ||३८||

उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् |

यथावत्तां निगदतः शृणुष्वावहितो द्विज ||३९||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

018-अध्यायः

ब्राह्मण उवाच||

शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् |

प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ||१||

यथा प्रसूयमानस्तु फली दद्यात्फलं बहु |

तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ||२||

पापं चापि तथैव स्यात्पापेन मनसा कृतम् |

पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ||३||

यथा कर्मसमादिष्टं काममन्युसमावृतः |

नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ||४||

शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् |

क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ||५||

सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते |

सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ||६||

तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ||६||

स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः |

दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ||७||

ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ||७||

यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् |

उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ||८||

लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् |

तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ||९||

यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् |

एवमेव शरीराणि प्रकाशयति चेतना ||१०||

यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् |

पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ||११||

ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते |

यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ||१२||

तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै |

आवर्तमानो जातीषु तथान्योन्यासु सत्तम ||१३||

दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् |

दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ||१४||

संयमश्चानृशंस्यं च परस्वादानवर्जनम् |

व्यलीकानामकरणं भूतानां यत्र सा भुवि ||१५||

मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् |

गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः ||१६||

प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते |

ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ||१७||

एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः |

आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ||१८||

तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः |

यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ||१९||

अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु |

यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ||२०||

वर्तमानस्य धर्मेण पुरुषस्य यथा तथा |

संसारतारणं ह्यस्य कालेन महता भवेत् ||२१||

एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते |

सर्वं तत्कारणं येन निकृतोऽयमिहागतः ||२२||

शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् |

इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ||२३||

शरीरमात्मनः कृत्वा सर्वभूतपितामहः |

त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ||२४||

ततः प्रधानमसृजच्चेतना सा शरीरिणाम् |

यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ||२५||

इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् |

त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ||२६||

असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः |

स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ||२७||

तस्य कालपरीमाणमकरोत्स पितामहः |

भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ||२८||

यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि |

यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ||२९||

सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति |

कायं चामेध्यसङ्घातं विनाशं कर्मसंहितम् ||३०||

यच्च किञ्चित्सुखं तच्च सर्वं दुःखमिति स्मरन् |

संसारसागरं घोरं तरिष्यति सुदुस्तरम् ||३१||

जातीमरणरोगैश्च समाविष्टः प्रधानवित् |

चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ||३२||

निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् |

तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ||३३||

शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् |

प्रोच्यमानं मया विप्र निबोधेदमशेषतः ||३४||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

019-अध्यायः

ब्राह्मण उवाच||

यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन् |

पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ||१||

सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः |

व्यपेतभयमन्युश्च कामहा मुच्यते नरः ||२||

आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः |

अमानी निरभीमानः सर्वतो मुक्त एव सः ||३||

जीवितं मरणं चोभे सुखदुःखे तथैव च |

लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ||४||

न कस्यचित्स्पृहयते नावजानाति किञ्चन |

निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः ||५||

अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित् |

त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ||६||

नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः |

धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ||७||

अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् |

अस्वस्थमवशं नित्यं जन्मसंसारमोहितम् ||८||

वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः |

आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ||९||

अगन्धरसमस्पर्शमशब्दमपरिग्रहम् |

अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ||१०||

पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् |

अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ||११||

विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान् |

शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ||१२||

विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् |

परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ||१३||

अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् |

यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ||१४||

तस्योपदेशं पश्यामि यथावत्तन्निबोध मे |

यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ||१५||

इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् |

तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ||१६||

तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः |

मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ||१७||

स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि |

तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ||१८||

संयतः सततं युक्त आत्मवान्विजितेन्द्रियः |

तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ||१९||

यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति |

तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ||२०||

इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् |

योगी निष्कृष्टमात्मानं तथा सम्पश्यते तनौ ||२१||

मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् |

एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ||२२||

यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् |

तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ||२३||

अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते |

विनिवृत्य जरामृत्यू न हृष्यति न शोचति ||२४||

देवानामपि देवत्वं युक्तः कारयते वशी |

ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ||२५||

विनश्यत्स्वपि लोकेषु न भयं तस्य जायते |

क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ||२६||

दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः |

न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः ||२७||

नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते |

नातः सुखतरं किञ्चिल्लोके क्वचन विद्यते ||२८||

सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति |

तदैव न स्पृहयते साक्षादपि शतक्रतोः ||२९||

निर्वेदस्तु न गन्तव्यो युञ्जानेन कथञ्चन |

योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ||३०||

दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे |

पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः ||३१||

पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् |

तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः ||३२||

प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते |

तस्मिन्काये मनश्चार्यं न कथञ्चन बाह्यतः ||३३||

संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने |

कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ||३४||

दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च |

हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ||३५||

इत्युक्तः स मया शिष्यो मेधावी मधुसूदन |

पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ||३६||

भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते |

कथं रसत्वं व्रजति शोणितं जायते कथम् ||३७||

तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ||३७||

कथमेतानि सर्वाणि शरीराणि शरीरिणाम् |

वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ||३८||

निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ||३८||

कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः |

कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ||३९||

जीवः कायं वहति चेच्चेष्टयानः कलेवरम् |

किंवर्णं कीदृशं चैव निवेशयति वै मनः ||४०||

याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ||४०||

इति सम्परिपृष्टोऽहं तेन विप्रेण माधव |

प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम ||४१||

यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् |

तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ||४२||

आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ||४२||

एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव |

आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ||४३||

न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः |

मनसैव प्रदीपेन महानात्मनि दृश्यते ||४४||

सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम् |

जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ||४५||

स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् |

आत्मानमालोकयति मनसा प्रहसन्निव ||४६||

इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम |

आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् ||४७||

इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः |

अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ||४८||

वासुदेव उवाच||

इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः |

मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ||४९||

कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा |

तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ||५०||

नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः |

नरेणाकृतसञ्ज्ञेन विदग्धेनाकृतात्मना ||५१||

सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ |

कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित् ||५२||

न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ |

नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ||५३||

क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः |

न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ||५४||

परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् |

यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ||५५||

एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः |

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||५६||

किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः |

स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ||५७||

हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने |

सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ||५८||

अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ||५८||

श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव |

यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ||५९||

एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ||५९||

एतावदेव वक्तव्यं नातो भूयोऽस्ति किञ्चन |

षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ||६०||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

020-अध्यायः

वासुदेव उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

दम्पत्योः पार्थ संवादमभयं नाम नामतः ||१||

ब्राह्मणी ब्राह्मणं कञ्चिज्ज्ञानविज्ञानपारगम् |

दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ||२||

कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता |

न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ||३||

भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् |

त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ||४||

एवमुक्तः स शान्तात्मा तामुवाच हसन्निव |

सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ||५||

ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते |

एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ||६||

मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः |

नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ||७||

कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् |

जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ||८||

रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु |

आत्मस्थमात्मना तेन दृष्टमायतनं मया ||९||

यत्र तद्ब्रह्म निर्द्वंद्वं यत्र सोमः सहाग्निना |

व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ||१०||

यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते |

विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ||११||

घ्राणेन न तदाघ्रेयं न तदाद्यं च जिह्वया |

स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ||१२||

चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम् |

अगन्धमरसस्पर्शमरूपाशब्दमव्ययम् ||१३||

यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति |

प्राणोऽपानः समानश्च व्यानश्चोदान एव च ||१४||

तत एव प्रवर्तन्ते तमेव प्रविशन्ति च |

समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ||१५||

तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च |

अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति ||१६||

तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ||१६||

प्राणानायम्यते येन तमुदानं प्रचक्षते |

तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ||१७||

तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम् |

अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ||१८||

घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् |

मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ||१९||

घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च |

मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम ||२०||

घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः |

मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ||२१||

घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च |

हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु ||२२||

सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ||२२||

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् |

मनो बुद्धिश्च सप्तैते योनिरित्येव शब्दिताः ||२३||

हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् |

अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ||२४||

तत्रैव च निरुध्यन्ते प्रलये भूतभावने ||२४||

ततः सञ्जायते गन्धस्ततः सञ्जायते रसः |

ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते ||२५||

ततः सञ्जायते शब्दः संशयस्तत्र जायते |

ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः ||२६||

अनेनैव प्रकारेण प्रगृहीतं पुरातनैः |

पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा ||२७||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

021-अध्यायः

ब्राह्मण उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

निबोध दशहोतॄणां विधानमिह यादृशम् ||१||

सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते |

रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ||२||

शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते |

ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः ||३||

ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते |

रूपं भवति वै व्यक्तं तदनुद्रवते मनः ||४||

ब्राह्मण्युवाच||

कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् |

मनसा चिन्तितं वाक्यं यदा समभिपद्यते ||५||

केन विज्ञानयोगेन मतिश्चित्तं समास्थिता |

समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ||६||

ब्राह्मण उवाच||

तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् |

तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ||७||

प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि |

तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ||८||

उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् |

आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो ||९||

मन इत्येव भगवांस्तदा प्राह सरस्वतीम् |

अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ||१०||

स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम |

स्थावरं मत्सकाशे वै जङ्गमं विषये तव ||११||

यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा |

तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ||१२||

यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने |

तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ||१३||

प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति |

प्रेर्यमाणा महाभागे विना प्राणमपानती ||१४||

प्रजापतिमुपाधावत्प्रसीद भगवन्निति ||१४||

ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः |

तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ||१५||

घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते |

तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ||१६||

गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी |

सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ||१७||

दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते |

एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ||१८||

अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया |

किं नु पूर्वं ततो देवी व्याजहार सरस्वती ||१९||

प्राणेन या सम्भवते शरीरे; प्राणादपानं प्रतिपद्यते च |

उदानभूता च विसृज्य देहं; व्यानेन सर्वं दिवमावृणोति ||२०||

ततः समाने प्रतितिष्ठतीह; इत्येव पूर्वं प्रजजल्प चापि |

तस्मान्मनः स्थावरत्वाद्विशिष्टं; तथा देवी जङ्गमत्वाद्विशिष्टा ||२१||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

022-अध्यायः

ब्राह्मण उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

सुभगे सप्तहोतॄणां विधानमिह यादृशम् ||१||

घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम् |

मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ||२||

सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् |

एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने ||३||

ब्राह्मण्युवाच||

सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः |

कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो ||४||

ब्राह्मण उवाच||

गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता |

परस्परगुणानेते न विजानन्ति कर्हिचित् ||५||

जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च |

न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ||६||

घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च |

न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ||७||

घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च |

न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ||८||

घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा |

न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ||९||

घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च |

न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ||१०||

घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं बुद्धिरेव च |

संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति ||११||

घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च |

न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ||१२||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

इन्द्रियाणां च संवादं मनसश्चैव भामिनि ||१३||

मन उवाच||

न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते |

रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते ||१४||

न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन |

प्रवरं सर्वभूतानामहमस्मि सनातनम् ||१५||

अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः |

इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ||१६||

काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः |

गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ||१७||

इन्द्रियाण्यूचुः||

एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् |

ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ||१८||

यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् |

भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा ||१९||

अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च |

यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ||२०||

अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा |

घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ||२१||

श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया |

त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ||२२||

बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् |

भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ||२३||

यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति |

ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ||२४||

विषयानेवमस्माभिर्दर्शितानभिमन्यसे |

अनागतानतीतांश्च स्वप्ने जागरणे तथा ||२५||

वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् |

अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ||२६||

बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च |

बुभुक्षया पीड्यमानो विषयानेव धावसि ||२७||

अगारमद्वारमिव प्रविश्य; सङ्कल्पभोगो विषयानविन्दन् |

प्राणक्षये शान्तिमुपैति नित्यं; दारुक्षयेऽग्निर्ज्वलितो यथैव ||२८||

कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलब्धिः |

अस्मानृते नास्ति तवोपलब्धि; स्त्वामप्यृतेऽस्मान्न भजेत हर्षः ||२९||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

023-अध्यायः

ब्राह्मण उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ||१||

प्राणापानावुदानश्च समानो व्यान एव च |

पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः ||२||

ब्राह्मण्युवाच||

स्वभावात्सप्त होतार इति ते पूर्विका मतिः |

यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ||३||

ब्राह्मण उवाच||

प्राणेन सम्भृतो वायुरपानो जायते ततः |

अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ||४||

व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते |

उदाने सम्भृतो वायुः समानः सम्प्रवर्तते ||५||

तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् |

यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ||६||

ब्रह्मोवाच||

यस्मिन्प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |

यस्मिन्प्रचीर्णे च पुनश्चरन्ति; स वै श्रेष्ठो गच्छत यत्र कामः ||७||

प्राण उवाच||

मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |

मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||८||

ब्राह्मण उवाच||

प्राणः प्रलीयत ततः पुनश्च प्रचचार ह |

समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे ||९||

न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् |

न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव ||१०||

प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ||१०||

मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |

मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||११||

व्यानश्च तमुदानश्च भाषमाणमथोचतुः |

अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ||१२||

अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् |

श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ||१३||

मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |

मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||१४||

प्रालीयत ततो व्यानः पुनश्च प्रचचार ह |

प्राणापानावुदानश्च समानश्च तमब्रुवन् ||१५||

न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ||१५||

प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् |

श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ||१६||

मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |

मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||१७||

ततः समानः प्रालिल्ये पुनश्च प्रचचार ह |

प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन् ||१८||

समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ||१८||

समानः प्रचचाराथ उदानस्तमुवाच ह |

श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ||१९||

मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे |

मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ||२०||

ततः प्रालीयतोदानः पुनश्च प्रचचार ह |

प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् ||२१||

उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ||२१||

ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः |

सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः ||२२||

सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः ||२२||

एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः |

एक एव ममैवात्मा बहुधाप्युपचीयते ||२३||

परस्परस्य सुहृदो भावयन्तः परस्परम् |

स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ||२४||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

024-अध्यायः

ब्राह्मण उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

नारदस्य च संवादमृषेर्देवमतस्य च ||१||

देवमत उवाच||

जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते |

प्राणोऽपानः समानो वा व्यानो वोदान एव च ||२||

नारद उवाच||

येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् |

प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ||३||

देवमत उवाच||

केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् |

प्राणद्वंद्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ||४||

नारद उवाच||

सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते |

रसात्सञ्जायते चापि रूपादपि च जायते ||५||

स्पर्शात्सञ्जायते चापि गन्धादपि च जायते |

एतद्रूपमुदानस्य हर्षो मिथुनसम्भवः ||६||

कामात्सञ्जायते शुक्रं कामात्सञ्जायते रसः |

समानव्यानजनिते सामान्ये शुक्रशोणिते ||७||

शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते |

प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ||८||

प्राणापानाविदं द्वंद्वमवाक्चोर्ध्वं च गच्छतः |

व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते ||९||

अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् |

सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ||१०||

तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः |

सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः ||११||

आघारौ समानो व्यानश्च इति यज्ञविदो विदुः |

प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ||१२||

एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१२||

निर्द्वंद्वमिति यत्त्वेतत्तन्मे निगदतः शृणु |

अहोरात्रमिदं द्वंद्वं तयोर्मध्ये हुताशनः |

एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१४||

उभे चैवायने द्वंद्वं तयोर्मध्ये हुताशनः |

एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१५||

उभे सत्यानृते द्वंद्वं तयोर्मध्ये हुताशनः |

एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१६||

उभे शुभाशुभे द्वंद्वं तयोर्मध्ये हुताशनः |

एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१७||

सच्चासच्चैव तद्द्वंद्वं तयोर्मध्ये हुताशनः |

एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||१८||

प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् |

तृतीयं तु समानेन पुनरेव व्यवस्यते ||१९||

शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् |

एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ||२०||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

025-अध्यायः

ब्राह्मण उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

चातुर्होत्रविधानस्य विधानमिह यादृशम् ||१||

तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते |

शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ||२||

करणं कर्म कर्ता च मोक्ष इत्येव भामिनि |

चत्वार एते होतारो यैरिदं जगदावृतम् ||३||

होतॄणां साधनं चैव शृणु सर्वमशेषतः |

घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ||४||

मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः ||४||

गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः |

मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः ||५||

घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः |

मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ||६||

स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् |

अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ||७||

विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि |

गुणास्ते देवताभूताः सततं भुञ्जते हविः ||८||

अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते |

आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते ||९||

अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् |

स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः ||१०||

अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः |

स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ||११||

मनसा गम्यते यच्च यच्च वाचा निरुद्यते |

श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ||१२||

स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् |

मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः ||१३||

गुणवत्पावको मह्यं दीप्यते हव्यवाहनः |

योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः ||१४||

प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः ||१४||

कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः |

कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा ||१५||

ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः |

नारायणाय देवाय यदबध्नन्पशून्पुरा ||१६||

तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् |

देवं नारायणं भीरु सर्वात्मानं निबोध मे ||१७||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

026-अध्यायः

ब्राह्मण उवाच||

एकः शास्ता न द्वितीयोऽस्ति शास्ता; यथा नियुक्तोऽस्मि तथा चरामि |

हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम् ||१||

एको गुरुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि |

तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव ||२||

एको बन्धुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि |

तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि प्रभान्ति ||३||

एकः श्रोता नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि |

तस्मिन्गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम् ||४||

एको द्वेष्टा नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि |

तेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव ||५||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ||६||

देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् |

पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति ||७||

तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् |

ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ||८||

तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः |

सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ||९||

असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः |

दानं देवा व्यवसिता दममेव महर्षयः ||१०||

एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः |

नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ||११||

शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् |

पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते ||१२||

तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते |

गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ||१३||

पापेन विचरँल्लोके पापचारी भवत्ययम् |

शुभेन विचरँल्लोके शुभचारी भवत्युत ||१४||

कामचारी तु कामेन य इन्द्रियसुखे रतः |

व्रतवारी सदैवैष य इन्द्रियजये रतः ||१५||

अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः |

ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम् ||१६||

ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः |

आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ||१७||

एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः |

विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ||१८||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

027-अध्यायः

ब्राह्मण उवाच||

सङ्कल्पदंशमशकं शोकहर्षहिमातपम् |

मोहान्धकारतिमिरं लोभव्यालसरीसृपम् ||१||

विषयैकात्ययाध्वानं कामक्रोधविरोधकम् |

तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ||२||

ब्राह्मण्युवाच||

क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः |

गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम् ||३||

ब्राह्मण उवाच||

न तदस्ति पृथग्भावे किञ्चिदन्यत्ततः समम् |

न तदस्त्यपृथग्भावे किञ्चिद्दूरतरं ततः ||४||

तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् |

नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ||५||

न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः |

न च बिभ्यति केषाञ्चित्तेभ्यो बिभ्यति के च न ||६||

तस्मिन्वने सप्त महाद्रुमाश्च; फलानि सप्तातिथयश्च सप्त |

सप्ताश्रमाः सप्त समाधयश्च; दीक्षाश्च सप्तैतदरण्यरूपम् ||७||

पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च |

सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||८||

सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च |

सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||९||

चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च |

सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||१०||

शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च |

सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||११||

सुरभीण्येकवर्णानि पुष्पाणि च फलानि च |

सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ||१२||

बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च |

विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ||१३||

एको ह्यग्निः सुमना ब्राह्मणोऽत्र; पञ्चेन्द्रियाणि समिधश्चात्र सन्ति |

तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्यतिथयः फलाशाः ||१४||

आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः |

अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ||१५||

प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम् |

ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ||१६||

येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः |

ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ||१७||

सप्त स्त्रियस्तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः |

ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान्यथा सर्वमनित्यतां च ||१८||

तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च |

सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ||१९||

यशो वर्चो भगश्चैव विजयः सिद्धितेजसी |

एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ||२०||

गिरयः पर्वताश्चैव सन्ति तत्र समासतः |

नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसम्भवम् ||२१||

नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे |

स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ||२२||

कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः |

आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ||२३||

ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः |

तदरण्यमभिप्रेत्य यथाधीरमजायत ||२४||

एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः |

विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ||२५||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

028-अध्यायः

ब्राह्मण उवाच||

गन्धान्न जिघ्रामि रसान्न वेद्मि; रूपं न पश्यामि न च स्पृशामि |

न चापि शब्दान्विविधाञ्शृणोमि; न चापि सङ्कल्पमुपैमि किञ्चित् ||१||

अर्थानिष्टान्कामयते स्वभावः; सर्वान्द्वेष्यान्प्रद्विषते स्वभावः |

कामद्वेषावुद्भवतः स्वभावा; त्प्राणापानौ जन्तुदेहान्निवेश्य ||२||

तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावा; न्भूतात्मानं लक्षयेयं शरीरे |

तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चि; त्कामक्रोधाभ्यां जरया मृत्युना च ||३||

अकामयानस्य च सर्वकामा; नविद्विषाणस्य च सर्वदोषान् |

न मे स्वभावेषु भवन्ति लेपा; स्तोयस्य बिन्दोरिव पुष्करेषु ||४||

नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य बहून्स्वभावान् |

न सज्जते कर्मसु भोगजालं; दिवीव सूर्यस्य मयूखजालम् ||५||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

अध्वर्युयतिसंवादं तं निबोध यशस्विनि ||६||

प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् |

यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ||७||

तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति |

श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ||८||

यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति |

यदस्य वारिजं किञ्चिदपस्तत्प्रतिपद्यते ||९||

सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च |

आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन ||१०||

यतिरुवाच||

प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि |

छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ||११||

अनु त्वा मन्यतां माता पिता भ्राता सखापि च |

मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः ||१२||

य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति |

तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ||१३||

प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु |

शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ||१४||

इन्धनस्य तु तुल्येन शरीरेण विचेतसा |

हिंसा निर्वेष्टुकामानामिन्धनं पशुसञ्ज्ञितम् ||१५||

अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् |

यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ||१६||

अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् |

शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ||१७||

अहिंसा सर्वभूतानां नित्यमस्मासु रोचते |

प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ||१८||

अध्वर्युरुवाच||

भूमेर्गन्धगुणान्भुङ्क्षे पिबस्यापोमयान्रसान् |

ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ||१९||

शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् |

सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ||२०||

प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् |

नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ||२१||

यतिरुवाच||

अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः |

अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ||२२||

प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह |

भावैरेतैर्विमुक्तस्य निर्द्वंद्वस्य निराशिषः ||२३||

समस्य सर्वभूतेषु निर्ममस्य जितात्मनः |

समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ||२४||

अध्वर्युरुवाच||

सद्भिरेवेह संवासः कार्यो मतिमतां वर |

भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ||२५||

भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् |

मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ||२६||

ब्राह्मण उवाच||

उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् |

अध्वर्युरपि निर्मोहः प्रचचार महामखे ||२७||

एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः |

विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ||२८||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

029-अध्यायः

ब्राह्मण उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ||१||

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् |

येन सागरपर्यन्ता धनुषा निर्जिता मही ||२||

स कदाचित्समुद्रान्ते विचरन्बलदर्पितः |

अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ||३||

तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह |

मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ||४||

मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः |

वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ||५||

अर्जुन उवाच||

मत्समो यदि सङ्ग्रामे शरासनधरः क्वचित् |

विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ||६||

समुद्र उवाच||

महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः |

तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ||७||

ततः स राजा प्रययौ क्रोधेन महता वृतः |

स तमाश्रममागम्य राममेवान्वपद्यत ||८||

स रामप्रतिकूलानि चकार सह बन्धुभिः |

आयासं जनयामास रामस्य च महात्मनः ||९||

ततस्तेजः प्रजज्वाल रामस्यामिततेजसः |

प्रदहद्रिपुसैन्यानि तदा कमललोचने ||१०||

ततः परशुमादाय स तं बाहुसहस्रिणम् |

चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ||११||

तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः |

असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ||१२||

रामोऽपि धनुरादाय रथमारुह्य सत्वरः |

विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ||१३||

ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च |

विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ||१४||

तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् |

प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ||१५||

त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह |

वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ||१६||

ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः |

द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ||१७||

एकविंशतिमेधान्ते रामं वागशरीरिणी |

दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ||१८||

राम राम निवर्तस्व कं गुणं तात पश्यसि |

क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ||१९||

तथैव तं महात्मानमृचीकप्रमुखास्तदा |

पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ||२०||

पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् |

नार्हन्तीह भवन्तो मां निवारयितुमित्युत ||२१||

पितर ऊचुः||

नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर |

न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ||२२||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

030-अध्यायः

पितर ऊचुः||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ||१||

अलर्को नाम राजर्षिरभवत्सुमहातपाः |

धर्मज्ञः सत्यसन्धश्च महात्मा सुमहाव्रतः ||२||

स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् |

कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ||३||

स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह |

उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ||४||

अलर्क उवाच||

मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः |

अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ||५||

यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति |

मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ||६||

मन उवाच||

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||७||

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |

तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||८||

अलर्क उवाच||

आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति |

तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||९||

घ्राण उवाच||

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||१०||

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |

तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||११||

अलर्क उवाच||

इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति |

तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||१२||

जिह्वोवाच||

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||१३||

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |

तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||१४||

अलर्क उवाच||

स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति |

तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ||१५||

त्वगुवाच||

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||१६||

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |

तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||१७||

अलर्क उवाच||

श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति |

तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||१८||

श्रोत्र उवाच||

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |

तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ||१९||

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |

तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||२०||

अलर्क उवाच||

दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति |

तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||२१||

चक्षुरुवाच||

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||२२||

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि |

तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ||२३||

अलर्क उवाच||

इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति |

तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ||२४||

बुद्धिरुवाच||

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन |

तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ||२५||

पितर ऊचुः||

ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् |

नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ||२६||

सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः ||२६||

स विचिन्त्य चिरं कालमलर्को द्विजसत्तम |

नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ||२७||

स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः |

इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ||२८||

योगेनात्मानमाविश्य संसिद्धिं परमां ययौ ||२८||

विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह |

अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् ||२९||

इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ||२९||

इति त्वमपि जानीहि राम मा क्षत्रियाञ्जहि |

तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ||३०||

ब्राह्मण उवाच||

इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः |

आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ||३१||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

031-अध्यायः

ब्राह्मण उवाच||

त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः |

हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः ||१||

शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः |

स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः ||२||

एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः |

जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ||३||

अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः |

अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ||४||

समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु |

जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ||५||

स निगृह्य महादोषान्साधून्समभिपूज्य च |

जगाम महतीं सिद्धिं गाथां चेमां जगाद ह ||६||

भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः |

एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया ||७||

येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति |

तृष्णार्त इव निम्नानि धावमानो न बुध्यते ||८||

अकार्यमपि येनेह प्रयुक्तः सेवते नरः |

तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत ||९||

लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते |

स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ||१०||

स तैर्गुणैः संहतदेहबन्धनः; पुनः पुनर्जायति कर्म चेहते |

जन्मक्षये भिन्नविकीर्णदेहः; पुनर्मृत्युं गच्छति जन्मनि स्वे ||११||

तस्मादेनं सम्यगवेक्ष्य लोभं; निगृह्य धृत्यात्मनि राज्यमिच्छेत् |

एतद्राज्यं नान्यदस्तीति विद्या; द्यस्त्वत्र राजा विजितो ममैकः ||१२||

इति राज्ञाम्बरीषेण गाथा गीता यशस्विना |

आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता ||१३||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

032-अध्यायः

ब्राह्मण उवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

ब्राह्मणस्य च संवादं जनकस्य च भामिनि ||१||

ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे |

विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ||२||

इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् |

आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ||३||

सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो |

वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ||४||

इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना |

मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ||५||

तमासीनं ध्यायमानं राजानममितौजसम् |

कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ||६||

समाश्वास्य ततो राजा व्यपेते कश्मले तदा |

ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ||७||

पितृपैतामहे राज्ये वश्ये जनपदे सति |

विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ||८||

नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया |

नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ||९||

नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् |

ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ||१०||

तया न विषयं मन्ये सर्वो वा विषयो मम |

आत्मापि चायं न मम सर्वा वा पृथिवी मम ||११||

उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ||११||

पितृपैतामहे राज्ये वश्ये जनपदे सति |

ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ||१२||

कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव |

नावैषि विषयं येन सर्वो वा विषयस्तव ||१३||

जनक उवाच||

अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु |

नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ||१४||

कस्येदमिति कस्य स्वमिति वेदवचस्तथा |

नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ||१५||

एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया |

शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ||१६||

नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि |

तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ||१७||

नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः |

आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ||१८||

नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा |

तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ||१९||

नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये |

तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ||२०||

नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि |

तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ||२१||

नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे |

मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ||२२||

देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह |

इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ||२३||

ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् |

त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ||२४||

त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः |

सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ||२५||

श्रीमहाभारतम्

||१४ अश्वमेधिकपर्वम् ||

033-अध्यायः

ब्राह्मण उवाच||

नाहं तथा भीरु चरामि लोके; तथा त्वं मां तर्कयसे स्वबुद्ध्या |

विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि; गृहस्थधर्मा ब्रह्मचारी तथास्मि ||१||

नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे |

मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम् ||२||

ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह |

तेषां मामन्तकं विद्धि दारूणामिव पावकम् ||३||

राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे |

तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ||४||

एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः |

गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ||५||

लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ||५||

नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका |

ते भावमेकमायान्ति सरितः सागरं यथा ||६||

बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते |

आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ||७||

तस्मात्ते सुभगे नास्ति परलोककृतं भयम् |

मद्भावभावनिरता ममैवात्मानमेष्यसि ||८||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.