महाप्रस्थानिकपर्वम् अध्यायः 01-03

श्रीः

श्रीमहाभारतम्

||१७ महाप्रस्थानिकपर्वम् ||

001-अध्यायःमहाप्रस्थानिकपर्व

पाण्डवप्रव्रजनम्

जनमेजय उवाच||

एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् |

पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ||१||

वैशम्पायन उवाच||

श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् |

प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ||२||

कालः पचति भूतानि सर्वाण्येव महामते |

कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ||३||

इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् |

अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान् ||४||

अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा |

अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ||५||

ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया |

राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ||६||

अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् |

दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ||७||

एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति |

यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ||८||

परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः |

वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः ||९||

इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः |

मातुलस्य च वृद्धस्य रामादीनां तथैव च ||१०||

मातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः |

श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा ||११||

ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि |

स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः ||१२||

कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् |

शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः ||१३||

ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः |

सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः ||१४||

ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः |

भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः ||१५||

नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् |

न च राजा तथाकार्षीत्कालपर्यायधर्मवित् ||१६||

ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् |

गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा ||१७||

ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः |

उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ||१८||

भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी |

तथैव सर्वे जगृहुर्वल्कलानि जनाधिप ||१९||

विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ |

समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः ||२०||

ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् |

प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ||२१||

हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति |

युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ||२२||

भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः |

आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् ||२३||

पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ||२३||

न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् |

न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ||२४||

कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् |

विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ||२५||

चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति |

शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ||२६||

पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी |

कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ||२७||

योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः |

अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा ||२८||

युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् |

अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् ||२९||

पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा |

द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम ||३०||

श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने |

क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् ||३१||

गाण्डीवं च धनुर्दिव्यं न मुमोच धनञ्जयः |

रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी ||३२||

अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः |

मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ||३३||

ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् |

भो भो पाण्डुसुता वीराः पावकं मां विबोधत ||३४||

युधिष्ठिर महाबाहो भीमसेन परन्तप |

अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम ||३५||

अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् |

अर्जुनस्य प्रभावेण तथा नारायणस्य च ||३६||

अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् |

परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन ||३७||

चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि |

गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ||३८||

वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् |

गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् ||३९||

ततस्ते भ्रातरः सर्वे धनञ्जयमचोदयन् |

स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी ||४०||

ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत |

ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ||४१||

ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः |

जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् ||४२||

ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते |

ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ||४३||

उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः |

प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ||४४||

श्रीमहाभारतम्

||१७ महाप्रस्थानिकपर्वम् ||

002-अध्यायः

भीमादिपतनम्

वैशम्पायन उवाच||

ततस्ते नियतात्मान उदीचीं दिशमास्थिताः |

ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ||१||

तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् |

अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ||२||

तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् |

याज्ञसेनी भ्रष्टयोगा निपपात महीतले ||३||

तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः |

उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ||४||

नाधर्मश्चरितः कश्चिद्राजपुत्र्या परन्तप |

कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि ||५||

युधिष्ठिर उवाच||

पक्षपातो महानस्या विशेषेण धनञ्जये |

तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ||६||

वैशम्पायन उवाच||

एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः |

समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ||७||

सहदेवस्ततो धीमान्निपपात महीतले |

तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ||८||

योऽयमस्मासु सर्वेषु शुश्रूषुरनहङ्कृतः |

सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ||९||

युधिष्ठिर उवाच||

आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन |

तेन दोषेण पतितस्तस्मादेष नृपात्मजः ||१०||

वैशम्पायन उवाच||

इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा |

भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ||११||

कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् |

आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ||१२||

तस्मिन्निपतिते वीरे नकुले चारुदर्शने |

पुनरेव तदा भीमो राजानमिदमब्रवीत् ||१३||

योऽयमक्षतधर्मात्मा भ्राता वचनकारकः |

रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ||१४||

इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः |

नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः ||१५||

रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् |

अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ||१६||

नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर |

यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ||१७||

तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः |

पपात शोकसन्तप्तस्ततोऽनु परवीरहा ||१८||

तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि |

म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ||१९||

अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः |

अथ कस्य विकारोऽयं येनायं पतितो भुवि ||२०||

युधिष्ठिर उवाच||

एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् |

न च तत्कृतवानेष शूरमानी ततोऽपतत् ||२१||

अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः |

यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता ||२२||

वैशम्पायन उवाच||

इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह |

पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ||२३||

भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव |

किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ||२४||

युधिष्ठिर उवाच||

अतिभुक्तं च भवता प्राणेन च विकत्थसे |

अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ||२५||

वैशम्पायन उवाच||

इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् |

श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया ||२६||

श्रीमहाभारतम्

||१७ महाप्रस्थानिकपर्वम् ||

003-अध्यायः

इन्द्रयुधिष्ठिरसंवादः

वैशम्पायन उवाच||

ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः |

रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ||१||

स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः |

अब्रवीच्छोकसन्तप्तः सहस्राक्षमिदं वचः ||२||

भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह |

न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ||३||

सुकुमारी सुखार्हा च राजपुत्री पुरंदर |

सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् ||४||

इन्द्र उवाच||

भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् |

कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ||५||

निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ |

अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ||६||

युधिष्ठिर उवाच||

अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह |

स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ||७||

इन्द्र उवाच||

अमर्त्यत्वं मत्समत्वं च राज; ञ्श्रियं कृत्स्नां महतीं चैव कीर्तिम् |

सम्प्राप्तोऽद्य स्वर्गसुखानि च त्वं; त्यज श्वानं नात्र नृशंसमस्ति ||८||

युधिष्ठिर उवाच||

अनार्यमार्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करमेतदार्य |

मा मे श्रिया सङ्गमनं तयास्तु; यस्याः कृते भक्तजनं त्यजेयम् ||९||

इन्द्र उवाच||

स्वर्गे लोके श्ववतां नास्ति धिष्ण्य; मिष्टापूर्तं क्रोधवशा हरन्ति |

ततो विचार्य क्रियतां धर्मराज; त्यज श्वानं नात्र नृशंसमस्ति ||१०||

युधिष्ठिर उवाच||

भक्तत्यागं प्राहुरत्यन्तपापं; तुल्यं लोके ब्रह्मवध्याकृतेन |

तस्मान्नाहं जातु कथञ्चनाद्य; त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र ||११||

इन्द्र उवाच||

शुना दृष्टं क्रोधवशा हरन्ति; यद्दत्तमिष्टं विवृतमथो हुतं च |

तस्माच्छुनस्त्यागमिमं कुरुष्व; शुनस्त्यागात्प्राप्स्यसे देवलोकम् ||१२||

त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां; प्राप्तो लोकः कर्मणा स्वेन वीर |

श्वानं चैनं न त्यजसे कथं नु; त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ||१३||

युधिष्ठिर उवाच||

न विद्यते सन्धिरथापि विग्रहो; मृतैर्मर्त्यैरिति लोकेषु निष्ठा |

न ते मया जीवयितुं हि शक्या; तस्मात्त्यागस्तेषु कृतो न जीवताम् ||१४||

प्रतिप्रदानं शरणागतस्य; स्त्रिया वधो ब्राह्मणस्वापहारः |

मित्रद्रोहस्तानि चत्वारि शक्र; भक्तत्यागश्चैव समो मतो मे ||१५||

वैशम्पायन उवाच||

तद्धर्मराजस्य वचो निशम्य; धर्मस्वरूपी भगवानुवाच |

युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं; श्लक्ष्णैर्वाक्यैः संस्तवसम्प्रयुक्तैः ||१६||

अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया |

अनुक्रोशेन चानेन सर्वभूतेषु भारत ||१७||

पुरा द्वैतवने चासि मया पुत्र परीक्षितः |

पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ||१८||

भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ |

मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ||१९||

अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया |

तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप ||२०||

अतस्तवाक्षया लोकाः स्वशरीरेण भारत |

प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ||२१||

ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि |

देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ||२२||

प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः |

सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ||२३||

स तं रथं समास्थाय राजा कुरुकुलोद्वहः |

ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी ||२४||

ततो देवनिकायस्थो नारदः सर्वलोकवित् |

उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ||२५||

येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः |

कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ||२६||

लोकानावृत्य यशसा तेजसा वृत्तसम्पदा |

स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात् ||२७||

नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् |

देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ||२८||

शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे |

तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये ||२९||

राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः |

आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ||३०||

स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः |

किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ||३१||

सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् |

नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन ||३२||

अद्यापि मानुषो भावः स्पृशते त्वां नराधिप |

स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ||३३||

युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् |

पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ||३४||

तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण |

गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ||३५||

यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता |

द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम ||३६||

महाप्रस्थानिकपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.