मौसलपर्वम् अध्यायः 01-09

श्रीः

श्रीमहाभारतम्

||१६ मौसलपर्वम् ||

001-अध्यायः

वैशम्पायन उवाच||

षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः |

ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ||१||

ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः |

अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ||२||

प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः |

उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि ||३||

आदित्यो रजसा राजन्समवच्छन्नमण्डलः |

विरश्मिरुदये नित्यं कबन्धैः समदृश्यत ||४||

परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः |

त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः ||५||

एते चान्ये च बहव उत्पाता भयशंसिनः |

दृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः ||६||

कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः |

शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम् ||७||

विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः |

समानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत ||८||

परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् |

वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन् ||९||

निधनं वासुदेवस्य समुद्रस्येव शोषणम् |

वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ||१०||

मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः |

विषण्णा हतसङ्कल्पाः पाण्डवाः समुपाविशन् ||११||

श्रीमहाभारतम्

||१६ मौसलपर्वम् ||

002-अध्यायः

मुनिशापात्साम्बस्य मुसलप्रसवः

जनमेजय उवाच||

कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह |

पश्यतो वासुदेवस्य भोजाश्चैव महारथाः ||१||

वैशम्पायन उवाच||

षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् |

अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ||२||

जनमेजय उवाच||

केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः |

भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ||३||

वैशम्पायन उवाच||

विश्वामित्रं च कण्वं च नारदं च तपोधनम् |

सारणप्रमुखा वीरा ददृशुर्द्वारकागतान् ||४||

ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा |

अब्रुवन्नुपसङ्गम्य दैवदण्डनिपीडिताः ||५||

इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः |

ऋषयः साधु जानीत किमियं जनयिष्यति ||६||

इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः |

प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप ||७||

वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् |

वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति ||८||

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः |

उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ||९||

समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः |

जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति ||१०||

इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः |

मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ||११||

तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः |

अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः |

अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ||१३||

एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान् |

कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ||१४||

श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै |

वृष्ण्यन्धकविनाशाय किङ्करप्रतिमं महत् ||१५||

प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन् |

विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ||१६||

प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात् |

अघोषयंश्च नगरे वचनादाहुकस्य च ||१७||

अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह |

सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ||१८||

यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् |

जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ||१९||

ततो राजभयात्सर्वे नियमं चक्रिरे तदा |

नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः ||२०||

श्रीमहाभारतम्

||१६ मौसलपर्वम् ||

003-अध्यायः

उत्पातदर्शनम्

वैशम्पायन उवाच||

एवं प्रयतमानानां वृष्णीनामन्धकैः सह |

कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ||१||

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः |

गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित् ||२||

उत्पेदिरे महावाता दारुणाश्चा दिने दिने |

वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ||३||

विवृद्धमूषका रथ्या विभिन्नमणिकास्तथा |

चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु ||४||

नोपशाम्यति शब्दश्च स दिवारात्रमेव हि ||४||

अनुकुर्वन्नुलूकानां सारसा विरुतं तथा |

अजाः शिवानां च रुतमन्वकुर्वत भारत ||५||

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः |

वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ||६||

व्यजायन्त खरा गोषु करभाश्वतरीषु च |

शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ||७||

नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा |

प्राद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ||८||

गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ |

पत्न्यः पतीन्व्युच्चरन्त पत्नीश्च पतयस्तथा ||९||

विभावसुः प्रज्वलितो वामं विपरिवर्तते |

नीललोहितमाञ्जिष्ठा विसृजन्नर्चिषः पृथक् ||१०||

उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः |

व्यदृश्यतासकृत्पुम्भिः कबन्धैः परिवारितः ||११||

महानसेषु सिद्धेऽन्ने संस्कृतेऽतीव भारत |

आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप ||१२||

पुण्याहे वाच्यमाने च जपत्सु च महात्मसु |

अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन ||१३||

परस्परं च नक्षत्रं हन्यमानं पुनः पुनः |

ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन ||१४||

नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने |

समन्तात्प्रत्यवाश्यन्त रासभा दारुणस्वराः ||१५||

एवं पश्यन्हृषीकेशः सम्प्राप्तं कालपर्ययम् |

त्रयोदश्याममावास्यां तां दृष्ट्वा प्राब्रवीदिदम् ||१६||

चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः |

तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः ||१७||

विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः |

मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ||१८||

पुत्रशोकाभिसन्तप्ता गान्धारी हतबान्धवा |

यदनुव्याजहारार्ता तदिदं समुपागतम् ||१९||

इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः |

पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान् ||२०||

इत्युक्त्वा वासुदेवस्तु चिकीर्षन्सत्यमेव तत् |

आज्ञापयामास तदा तीर्थयात्रामरिंदम ||२१||

अघोषयन्त पुरुषास्तत्र केशवशासनात् |

तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ||२२||

श्रीमहाभारतम्

||१६ मौसलपर्वम् ||

004-अध्यायः

वृष्ण्यन्धकादिविनाशः

वैशम्पायन उवाच||

काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि |

स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ||१||

अलङ्काराश्च छत्रं च ध्वजाश्च कवचानि च |

ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ||२||

तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् |

दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ||३||

युक्तं रथं दिव्यमादित्यवर्णं; हयाहरन्पश्यतो दारुकस्य |

ते सागरस्योपरिष्ठादवर्त; न्मनोजवाश्चतुरो वाजिमुख्याः ||४||

तालः सुपर्णश्च महाध्वजौ तौ; सुपूजितौ रामजनार्दनाभ्याम् |

उच्चैर्जह्रुरप्सरसो दिवानिशं; वाचश्चोचुर्गम्यतां तीर्थयात्रा ||५||

ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः |

सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ||६||

ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः |

बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः ||७||

ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः |

यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ||८||

ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् |

प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ||९||

निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित् |

जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ||१०||

तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् |

जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ||११||

ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः |

अपश्यन्नुद्धवं यान्तं तेजसावृत्य रोदसी ||१२||

ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् |

तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ||१३||

ततस्तूर्यशताकीर्णं नटनर्तकसङ्कुलम् |

प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् ||१४||

कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा |

अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ||१५||

ततः परिषदो मध्ये युयुधानो मदोत्कटः |

अब्रवीत्कृतवर्माणमवहस्यावमन्य च ||१६||

कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव |

न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ||१७||

इत्युक्ते युयुधानेन पूजयामास तद्वचः |

प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च ||१८||

ततः परमसङ्क्रुद्धः कृतवर्मा तमब्रवीत् |

निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ||१९||

भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वया |

वधेन सुनृशंसेन कथं वीरेण पातितः ||२०||

इति तस्य वचः श्रुत्वा केशवः परवीरहा |

तिर्यक्सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान् ||२१||

मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् |

तां कथां स्मारयामास सात्यकिर्मधुसूदनम् ||२२||

तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा |

सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ||२३||

तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् |

पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ||२४||

एष गच्छामि पदवीं सत्येन च तथा शपे |

सौप्तिके ये च निहताः सुप्तानेन दुरात्मना ||२५||

द्रोणपुत्रसहायेन पापेन कृतवर्मणा |

समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे ||२६||

इतीदमुक्त्वा खड्गेन केशवस्य समीपतः |

अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ||२७||

तथान्यानपि निघ्नन्तं युयुधानं समन्ततः |

अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा ||२८||

एकीभूतास्ततः सर्वे कालपर्यायचोदिताः |

भोजान्धका महाराज शैनेयं पर्यवारयन् ||२९||

तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः |

न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ||३०||

ते तु पानमदाविष्टाश्चोदिताश्चैव मन्युना |

युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ||३१||

हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः |

तदन्तरमुपाधावन्मोक्षयिष्यञ्शिनेः सुतम् ||३२||

स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह |

बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः ||३३||

हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः |

एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ||३४||

तदभून्मुसलं घोरं वज्रकल्पमयोमयम् |

जघान तेन कृष्णस्तान्येऽस्य प्रमुखतोऽभवन् ||३५||

ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा |

जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ||३६||

यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप |

वज्रभूतेव सा राजन्नदृश्यत तदा विभो ||३७||

तृणं च मुसलीभूतमपि तत्र व्यदृश्यत |

ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ||३८||

आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम् |

तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ||३९||

अवधीत्पितरं पुत्रः पिता पुत्रं च भारत |

मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् ||४०||

पतङ्गा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः |

नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ||४१||

तं तु पश्यन्महाबाहुर्जानन्कालस्य पर्ययम् |

मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ||४२||

साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः |

प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ||४३||

गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः |

स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ||४४||

तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः |

दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् ||४५||

भगवन्संहृतं सर्वं त्वया भूयिष्ठमच्युत |

रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ||४६||

श्रीमहाभारतम्

||१६ मौसलपर्वम् ||

005-अध्यायः

रामकृष्णावतारसमाप्तिः

वैशम्पायन उवाच||

ततो ययुर्दारुकः केशवश्च; बभ्रुश्च रामस्य पदं पतन्तः |

अथापश्यन्राममनन्तवीर्यं; वृक्षे स्थितं चिन्तयानं विविक्ते ||१||

ततः समासाद्य महानुभावः; कृष्णस्तदा दारुकमन्वशासत् |

गत्वा कुरूञ्शीघ्रमिमं महान्तं; पार्थाय शंसस्व वधं यदूनाम् ||२||

ततोऽर्जुनः क्षिप्रमिहोपयातु; श्रुत्वा मृतान्यादवान्ब्रह्मशापात् |

इत्येवमुक्तः स ययौ रथेन; कुरूंस्तदा दारुको नष्टचेताः ||३||

ततो गते दारुके केशवोऽथ; दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् |

स्त्रियो भवान्रक्षतु यातु शीघ्रं; नैता हिंस्युर्दस्यवो वित्तलोभात् ||४||

स प्रस्थितः केशवेनानुशिष्टो; मदातुरो ज्ञातिवधार्दितश्च |

तं वै यान्तं संनिधौ केशवस्य; त्वरन्तमेकं सहसैव बभ्रुम् ||५||

ब्रह्मानुशप्तमवधीन्महद्वै; कूटोन्मुक्तं मुसलं लुब्धकस्य ||५||

ततो दृष्ट्वा निहतं बभ्रुमाह; कृष्णो वाक्यं भ्रातरमग्रजं तु |

इहैव त्वं मां प्रतीक्षस्व राम; यावत्स्त्रियो ज्ञातिवशाः करोमि ||६||

ततः पुरीं द्वारवतीं प्रविश्य; जनार्दनः पितरं प्राह वाक्यम् |

स्त्रियो भवान्रक्षतु नः समग्रा; धनञ्जयस्यागमनं प्रतीक्षन् ||७||

रामो वनान्ते प्रतिपालयन्मा; मास्तेऽद्याहं तेन समागमिष्ये ||७||

दृष्टं मयेदं निधनं यदूनां; राज्ञां च पूर्वं कुरुपुङ्गवानाम् |

नाहं विना यदुभिर्यादवानां; पुरीमिमां द्रष्टुमिहाद्य शक्तः ||८||

तपश्चरिष्यामि निबोध तन्मे; रामेण सार्धं वनमभ्युपेत्य |

इतीदमुक्त्वा शिरसास्य पादौ; संस्पृश्य कृष्णस्त्वरितो जगाम ||९||

ततो महान्निनदः प्रादुरासी; त्सस्त्रीकुमारस्य पुरस्य तस्य |

अथाब्रवीत्केशवः संनिवर्त्य; शब्दं श्रुत्वा योषितां क्रोशतीनाम् ||१०||

पुरीमिमामेष्यति सव्यसाची; स वो दुःखान्मोचयिता नराग्र्यः |

ततो गत्वा केशवस्तं ददर्श; रामं वने स्थितमेकं विविक्ते ||११||

अथापश्यद्योगयुक्तस्य तस्य; नागं मुखान्निःसरन्तं महान्तम् |

श्वेतं ययौ स ततः प्रेक्ष्यमाणो; महार्णवो येन महानुभावः ||१२||

सहस्रशीर्षः पर्वताभोगवर्ष्मा; रक्ताननः स्वां तनुं तां विमुच्य |

सम्यक्च तं सागरः प्रत्यगृह्णा; न्नागा दिव्याः सरितश्चैव पुण्याः ||१३||

कर्कोटको वासुकिस्तक्षकश्च; पृथुश्रवा वरुणः कुञ्जरश्च |

मिश्री शङ्खः कुमुदः पुण्डरीक; स्तथा नागो धृतराष्ट्रो महात्मा ||१४||

ह्रादः क्राथः शितिकण्ठोऽग्रतेजा; स्तथा नागौ चक्रमन्दातिषण्डौ |

नागश्रेष्ठो दुर्मुखश्चाम्बरीषः; स्वयं राजा वरुणश्चापि राजन् ||१५||

प्रत्युद्गम्य स्वागतेनाभ्यनन्दं; स्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः ||१५||

ततो गते भ्रातरि वासुदेवो; जानन्सर्वा गतयो दिव्यदृष्टिः |

वने शून्ये विचरंश्चिन्तयानो; भूमौ ततः संविवेशाग्र्यतेजाः ||१६||

सर्वं हि तेन प्राक्तदा वित्तमासी; द्गान्धार्या यद्वाक्यमुक्तः स पूर्वम् |

दुर्वाससा पायसोच्छिष्टलिप्ते; यच्चाप्युक्तं तच्च सस्मार कृष्णः ||१७||

स चिन्तयानोऽन्धकवृष्णिनाशं; कुरुक्षयं चैव महानुभावः |

मेने ततः सङ्क्रमणस्य कालं; ततश्चकारेन्द्रियसंनिरोधम् ||१८||

स संनिरुद्धेन्द्रियवाङ्मनास्तु; शिश्ये महायोगमुपेत्य कृष्णः |

जराथ तं देशमुपाजगाम; लुब्धस्तदानीं मृगलिप्सुरुग्रः ||१९||

स केशवं योगयुक्तं शयानं; मृगाशङ्की लुब्धकः सायकेन |

जराविध्यत्पादतले त्वरावां; स्तं चाभितस्तज्जिघृक्षुर्जगाम ||२०||

अथापश्यत्पुरुषं योगयुक्तं; पीताम्बरं लुब्धकोऽनेकबाहुम् ||२०||

मत्वात्मानमपराद्धं स तस्य; जग्राह पादौ शिरसा चार्तरूपः |

आश्वासयत्तं महात्मा तदानीं; गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या ||२१||

दिवं प्राप्तं वासवोऽथाश्विनौ च; रुद्रादित्या वसवश्चाथ विश्वे |

प्रत्युद्ययुर्मुनयश्चापि सिद्धा; गन्धर्वमुख्याश्च सहाप्सरोभिः ||२२||

ततो राजन्भगवानुग्रतेजा; नारायणः प्रभवश्चाव्ययश्च |

योगाचार्यो रोदसी व्याप्य लक्ष्म्या; स्थानं प्राप स्वं महात्माप्रमेयम् ||२३||

ततो देवैरृषिभिश्चापि कृष्णः; समागतश्चारणैश्चैव राजन् |

गन्धर्वाग्र्यैरप्सरोभिर्वराभिः; सिद्धैः साध्यैश्चानतैः पूज्यमानः ||२४||

ते वै देवाः प्रत्यनन्दन्त राज; न्मुनिश्रेष्ठा वाग्भिरानर्चुरीशम् |

गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः; प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ||२५||

श्रीमहाभारतम्

||१६ मौसलपर्वम् ||

006-अध्यायः

अर्जुनागमनम्

वैशम्पायन उवाच||

दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् |

आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ||१||

श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान् |

पाण्डवाः शोकसन्तप्ता वित्रस्तमनसोऽभवन् ||२||

ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा |

प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ||३||

स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो |

ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ||४||

याः स्म ता लोकनाथेन नाथवत्यः पुराभवन् |

तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ||५||

षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः |

तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ||६||

तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनः |

हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ||७||

तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् |

वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ||८||

रत्नशैवलसङ्घाटां वज्रप्राकारमालिनीम् |

रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ||९||

रामकृष्णमहाग्राहां द्वारकासरितं तदा |

कालपाशग्रहां घोरां नदीं वैतरणीमिव ||१०||

तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुङ्गवैः |

गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ||११||

तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः |

सस्वनं बाष्पमुत्सृज्य निपपात महीतले ||१२||

सात्राजिती ततः सत्या रुक्मिणी च विशां पते |

अभिपत्य प्ररुरुदुः परिवार्य धनञ्जयम् ||१३||

ततस्ताः काञ्चने पीठे समुत्थायोपवेश्य च |

अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे ||१४||

ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः |

आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ||१५||

श्रीमहाभारतम्

||१६ मौसलपर्वम् ||

007-अध्यायः

वसुदेवविलापः

वैशम्पायन उवाच||

तं शयानं महात्मानं वीरमानकदुन्दुभिम् |

पुत्रशोकाभिसन्तप्तं ददर्श कुरुपुङ्गवः ||१||

तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः |

आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ||२||

समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः |

रुदन्पुत्रान्स्मरन्सर्वान्विललाप सुविह्वलः ||३||

भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रांश्च सखीनपि ||३||

वसुदेव उवाच||

यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन |

तान्दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः ||४||

यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा |

तयोरपनयात्पार्थ वृष्णयो निधनं गताः ||५||

यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ |

प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ ||६||

नित्यं त्वं कुरुशार्दूल कृष्णश्च मम पुत्रकः |

तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय ||७||

न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन |

अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ||८||

केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः |

विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम् ||९||

नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् |

गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ||१०||

प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् |

सोऽभ्युपेक्षितवानेतमनयं मधुसूदनः ||११||

ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखीनपि |

शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम् ||१२||

सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य पुरुषर्षभ |

आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् ||१३||

आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् |

स तु श्रुत्वा महातेजा यदूनामनयं प्रभो ||१४||

आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ||१४||

योऽहं तमर्जुनं विद्धि योऽर्जुनः सोऽहमेव तु |

यद्ब्रूयात्तत्तथा कार्यमिति बुध्यस्व माधव ||१५||

स स्त्रीषु प्राप्तकालं वः पाण्डवो बालकेषु च |

प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम् ||१६||

इमां च नगरीं सद्यः प्रतियाते धनञ्जये |

प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति ||१७||

अहं हि देशे कस्मिंश्चित्पुण्ये नियममास्थितः |

कालं कर्ता सद्य एव रामेण सह धीमता ||१८||

एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः |

हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ||१९||

सोऽहं तौ च महात्मानौ चिन्तयन्भ्रातरौ तव |

घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ||२०||

न च भोक्ष्ये न जीविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव |

यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु ||२१||

एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव ह |

इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ||२२||

श्रीमहाभारतम्

||१६ मौसलपर्वम् ||

008-अध्यायः

वसुदेवनिधनम् | वज्राभिषेकः

वैशम्पायन उवाच||

एवमुक्तः स बीभत्सुर्मातुलेन परन्तपः |

दुर्मना दीनमनसं वसुदेवमुवाच ह ||१||

नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल |

विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ||२||

राजा च भीमसेनश्च सहदेवश्च पाण्डवः |

नकुलो याज्ञसेनी च षडेकमनसो वयम् ||३||

राज्ञः सङ्क्रमणे चापि कालोऽयं वर्तते ध्रुवम् |

तमिमं विद्धि सम्प्राप्तं कालं कालविदां वर ||४||

सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च |

नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ||५||

इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जयः |

अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ||६||

इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् |

प्रविवेशार्जुनः शूरः शोचमानो महारथान् ||७||

तमासनगतं तत्र सर्वाः प्रकृतयस्तथा |

ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे ||८||

तान्दीनमनसः सर्वान्निभृतान्गतचेतसः |

उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा ||९||

शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम् |

इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ||१०||

सज्जीकुरुत यानानि रत्नानि विविधानि च |

वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ||११||

सप्तमे दिवसे चैव रवौ विमल उद्गते |

बहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम् ||१२||

इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा |

सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ||१३||

तां रात्रिमवसत्पार्थः केशवस्य निवेशने |

महता शोकमोहेन सहसाभिपरिप्लुतः ||१४||

श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् |

युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम् ||१५||

ततः शब्दो महानासीद्वसुदेवस्य वेश्मनि |

दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ||१६||

प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः |

उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः ||१७||

तं देवकी च भद्रा च रोहिणी मदिरा तथा |

अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ||१८||

ततः शौरिं नृयुक्तेन बहुमाल्येन भारत |

यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ||१९||

तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः |

द्वारकावासिनः पौराः सर्व एव नरर्षभ ||२०||

तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः |

पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ||२१||

अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः |

स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ||२२||

यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः |

तत्रैनमुपसङ्कल्प्य पितृमेधं प्रचक्रिरे ||२३||

तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः |

ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ||२४||

तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः |

अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ||२५||

ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः |

सामगानां च निर्घोषो नराणां रुदतामपि ||२६||

ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः |

सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः ||२७||

अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः |

जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ||२८||

स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः |

बभूवातीव कौरव्यः प्राप्तकालं चकार च ||२९||

यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा |

ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ||३०||

ततः शरीरे रामस्य वासुदेवस्य चोभयोः |

अन्विष्य दाहयामास पुरुषैराप्तकारिभिः ||३१||

स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः |

सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ||३२||

अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ||३२||

स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः |

अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जयम् ||३३||

भृत्यास्त्वन्धकवृष्णीनां सादिनो रथिनश्च ये |

वीरहीनं वृद्धबालं पौरजानपदास्तथा ||३४||

ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ||३४||

कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा |

सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ||३५||

पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः |

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ||३६||

दश षट्च सहस्राणि वासुदेवावरोधनम् |

पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ||३७||

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च |

भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ||३८||

तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् |

उवाह रथिनां श्रेष्ठः पार्थः परपुरञ्जयः ||३९||

निर्याते तु जने तस्मिन्सागरो मकरालयः |

द्वारकां रत्नसम्पूर्णां जलेनाप्लावयत्तदा ||४०||

तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः |

तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ||४१||

काननेषु च रम्येषु पर्वतेषु नदीषु च |

निवसन्नानयामास वृष्णिदारान्धनञ्जयः ||४२||

स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् |

देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ||४३||

ततो लोभः समभवद्दस्यूनां निहतेश्वराः |

दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ||४४||

ततस्ते पापकर्माणो लोभोपहतचेतसः |

आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ||४५||

अयमेकोऽर्जुनो योद्धा वृद्धबालं हतेश्वरम् |

नयत्यस्मानतिक्रम्य योधाश्चेमे हतौजसः ||४६||

ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः |

अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ||४७||

महता सिंहनादेन द्रावयन्तः पृथग्जनम् |

अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ||४८||

ततो निवृत्तः कौन्तेयः सहसा सपदानुगः |

उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ||४९||

निवर्तध्वमधर्मज्ञा यदि स्थ न मुमूर्षवः |

नेदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ||५०||

तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः |

अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः ||५१||

ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् |

आरोपयितुमारेभे यत्नादिव कथञ्चन ||५२||

चकार सज्यं कृच्छ्रेण सम्भ्रमे तुमुले सति |

चिन्तयामास चास्त्राणि न च सस्मार तान्यपि ||५३||

वैकृत्यं तन्महद्दृष्ट्वा भुजवीर्ये तथा युधि |

दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ||५४||

वृष्णियोधाश्च ते सर्वे गजाश्वरथयायिनः |

न शेकुरावर्तयितुं ह्रियमाणं च तं जनम् ||५५||

कलत्रस्य बहुत्वात्तु सम्पतत्सु ततस्ततः |

प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ||५६||

मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः |

समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ||५७||

ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनञ्जयः |

जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सह प्रभुः ||५८||

क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः |

अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ||५९||

स शरक्षयमासाद्य दुःखशोकसमाहतः |

धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ||६०||

प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः |

जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ||६१||

धनञ्जयस्तु दैवं तन्मनसाचिन्तयत्प्रभुः |

दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत् ||६२||

अस्त्राणां च प्रणाशेन बाहुवीर्यस्य सङ्क्षयात् |

धनुषश्चाविधेयत्वाच्छराणां सङ्क्षयेण च ||६३||

बभूव विमनाः पार्थो दैवमित्यनुचिन्तयन् |

न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत् ||६४||

ततः स शेषमादाय कलत्रस्य महामतिः |

हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ||६५||

एवं कलत्रमानीय वृष्णीनां हृतशेषितम् |

न्यवेशयत कौरव्यस्तत्र तत्र धनञ्जयः ||६६||

हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् |

भोजराजकलत्रं च हृतशेषं नरोत्तमः ||६७||

ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः |

वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ||६८||

यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम् |

न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ||६९||

इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा |

वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ||७०||

रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि |

देवी जाम्बवती चैव विविशुर्जातवेदसम् ||७१||

सत्यभामा तथैवान्या देव्यः कृष्णस्य संमताः |

वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ||७२||

द्वारकावासिनो ये तु पुरुषाः पार्थमन्वयुः |

यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ||७३||

स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः |

कृष्णद्वैपायनं राजन्ददर्शासीनमाश्रमे ||७४||

श्रीमहाभारतम्

||१६ मौसलपर्वम् ||

009-अध्यायः

व्यासार्जुनसमागमः

वैशम्पायन उवाच||

प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः |

ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम् ||१||

स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् |

अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः ||२||

स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः |

आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः ||३||

तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः |

निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ||४||

अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वया |

युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे ||५||

न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ |

श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि ||६||

अर्जुन उवाच||

यः स मेधवपुः श्रीमान्बृहत्पङ्कजलोचनः |

स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ||७||

मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः |

बभूव वीरान्तकरः प्रभासे रोमहर्षणः ||८||

ये ते शूरा महात्मानः सिंहदर्पा महाबलाः |

भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ||९||

गदापरिघशक्तीनां सहाः परिघबाहवः |

त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ||१०||

हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् |

निधनं समनुप्राप्तं समासाद्येतरेतरम् ||११||

पुनः पुनर्न मृश्यामि विनाशममितौजसाम् |

चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ||१२||

शोषणं सागरस्येव पर्वतस्येव चालनम् |

नभसः पतनं चैव शैत्यमग्नेस्तथैव च ||१३||

अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः |

न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ||१४||

इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन |

मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ||१५||

पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः |

आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः ||१६||

धनुरादाय तत्राहं नाशकं तस्य पूरणे |

यथा पुरा च मे वीर्यं भुजयोर्न तथाभवत् ||१७||

अस्त्राणि मे प्रनष्टानि विविधानि महामुने |

शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ||१८||

पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः |

चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः ||१९||

यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः |

प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ||२०||

येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा |

शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम् ||२१||

तमपश्यन्विषीदामि घूर्णामीव च सत्तम |

परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ||२२||

विना जनार्दनं वीरं नाहं जीवितुमुत्सहे |

श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ||२३||

प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः |

उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ||२४||

व्यास उवाच||

ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः |

विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ||२५||

भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम् |

उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ||२६||

त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् |

प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् ||२७||

रथस्य पुरतो याति यः स चक्रगदाधरः |

तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ||२८||

कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः |

मोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् ||२९||

त्वया त्विह महत्कर्म देवानां पुरुषर्षभ |

कृतं भीमसहायेन यमाभ्यां च महाभुज ||३०||

कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव |

गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम ||३१||

बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत |

भवन्ति भवकालेषु विपद्यन्ते विपर्यये ||३२||

कालमूलमिदं सर्वं जगद्बीजं धनञ्जय |

काल एव समादत्ते पुनरेव यदृच्छया ||३३||

स एव बलवान्भूत्वा पुनर्भवति दुर्बलः |

स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ||३४||

कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् |

पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ||३५||

कालो गन्तुं गतिं मुख्यां भवतामपि भारत |

एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ||३६||

एतद्वचनमाज्ञाय व्यासस्यामिततेजसः |

अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ||३७||

प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् |

आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति ||३८||

मौसलपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.