विराटपर्वम् अध्यायः 01-22

श्रीः

श्रीमहाभारतम्

|| विराटपर्वम् ||

001-अध्यायः

जनमेजय उवाच||

कथं विराटनगरे मम पूर्वपितामहाः |

अज्ञातवासमुषिता दुर्योधनभयार्दिताः ||१||

वैशम्पायन उवाच||

तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः |

गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् ||२||

कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः |

अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ||३||

ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः |

संनिवर्त्यानुजान्सर्वानिति होवाच भारत ||४||

द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् |

त्रयोदशोऽयं सम्प्राप्तः कृच्छ्रः परमदुर्वसः ||५||

स साधु कौन्तेय इतो वासमर्जुन रोचय |

यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः ||६||

अर्जुन उवाच||

तस्यैव वरदानेन धर्मस्य मनुजाधिप |

अज्ञाता विचरिष्यामो नराणां भरतर्षभ ||७||

किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित् |

रमणीयानि गुप्तानि तेषां किञ्चित्स्म रोचय ||८||

सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् |

पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ||९||

दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगन्धराः ||९||

एतेषां कतमो राजन्निवासस्तव रोचते |

वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम् ||१०||

युधिष्ठिर उवाच||

एवमेतन्महाबाहो यथा स भगवान्प्रभुः |

अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा ||११||

अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् |

संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम् ||१२||

मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान् |

धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः ||१३||

विराटनगरे तात संवत्सरमिमं वयम् |

कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत ||१४||

यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् |

कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः ||१५||

अर्जुन उवाच||

नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि |

विराटनृपतेः साधो रंस्यसे केन कर्मणा ||१६||

मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः |

राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव ||१७||

न दुःखमुचितं किञ्चिद्राजन्वेद यथा जनः |

स इमामापदं प्राप्य कथं घोरां तरिष्यसि ||१८||

युधिष्ठिर उवाच||

शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः |

विराटमनुसम्प्राप्य राजानं पुरुषर्षभम् ||१९||

सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः |

कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता ||२०||

वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह |

कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् ||२१||

आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा |

इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ||२२||

इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा |

वृकोदर विराटे त्वं रंस्यसे केन कर्मणा ||२३||

श्रीमहाभारतम्

|| विराटपर्वम् ||

002-अध्यायः

भीम उवाच||

पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः |

उपस्थास्यामि राजानं विराटमिति मे मतिः ||१||

सूपानस्य करिष्यामि कुशलोऽस्मि महानसे |

कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः ||२||

तानप्यभिभविष्यामि प्रीतिं सञ्जनयन्नहम् ||२||

आहरिष्यामि दारूणां निचयान्महतोऽपि च |

तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति ||३||

द्विपा वा बलिनो राजन्वृषभा वा महाबलाः |

विनिग्राह्या यदि मया निग्रहीष्यामि तानपि ||४||

ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः |

तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् ||५||

न त्वेतान्युध्यमानान्वै हनिष्यामि कथञ्चन |

तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षयम् ||६||

आरालिको गोविकर्ता सूपकर्ता नियोधकः |

आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः ||७||

आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते |

इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा ||८||

युधिष्ठिर उवाच||

यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम् |

दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा ||९||

महाबलं महाबाहुमजितं कुरुनन्दनम् |

सोऽयं किं कर्म कौन्तेयः करिष्यति धनञ्जयः ||१०||

योऽयमासाद्य तं दावं तर्पयामास पावकम् |

विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ||११||

श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति ||११||

सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः |

आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः ||१२||

आयुधानां वरो वर्जः ककुद्मी च गवां वरः |

ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः ||१३||

धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः |

पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा ||१४||

यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर |

एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ||१५||

सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत |

गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति ||१६||

उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि |

दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता ||१७||

यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् |

यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ ||१८||

दक्षिणे चैव सव्ये च गवामिव वहः कृतः ||१८||

हिमवानिव शैलानां समुद्रः सरितामिव |

त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् ||१९||

मृगाणामिव शार्दूलो गरुडः पततामिव |

वरः संनह्यमानानामर्जुनः किं करिष्यति ||२०||

अर्जुन उवाच||

प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते |

ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ ||२१||

कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे |

वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा ||२२||

पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः |

रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान् ||२३||

गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा |

शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः ||२४||

प्रजानां समुदाचारं बहु कर्मकृतं वदन् |

छादयिष्यामि कौन्तेय माययात्मानमात्मना ||२५||

युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका |

उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत ||२६||

एतेन विधिना छन्नः कृतकेन यथा नलः |

विहरिष्यामि राजेन्द्र विराटभवने सुखम् ||२७||

श्रीमहाभारतम्

|| विराटपर्वम् ||

003-अध्यायः

युधिष्ठिर उवाच||

किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि |

सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ||१||

नकुल उवाच||

अश्वबन्धो भविष्यामि विराटनृपतेरहम् |

ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम ||२||

कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते |

प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव ||३||

ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः |

तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ||४||

युधिष्ठिर उवाच||

सहदेव कथं तस्य समीपे विहरिष्यसि |

किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ||५||

सहदेव उवाच||

गोसङ्ख्याता भविष्यामि विराटस्य महीपतेः |

प्रतिषेद्धा च दोग्धा च सङ्ख्याने कुशलो गवाम् ||६||

तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते |

निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः ||७||

अहं हि भवता गोषु सततं प्रकृतः पुरा |

तत्र मे कौशलं कर्म अवबुद्धं विशां पते ||८||

लक्षणं चरितं चापि गवां यच्चापि मङ्गलम् |

तत्सर्वं मे सुविदितमन्यच्चापि महीपते ||९||

वृषभानपि जानामि राजन्पूजितलक्षणान् |

येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ||१०||

सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा |

न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव ||११||

युधिष्ठिर उवाच||

इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी |

मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा ||१२||

केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति |

न हि किञ्चिद्विजानाति कर्म कर्तुं यथा स्त्रियः ||१३||

सुकुमारी च बाला च राजपुत्री यशस्विनी |

पतिव्रता महाभागा कथं नु विचरिष्यति ||१४||

माल्यगन्धानलङ्कारान्वस्त्राणि विविधानि च |

एतान्येवाभिजानाति यतो जाता हि भामिनी ||१५||

द्रौपद्युवाच||

सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत |

नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः ||१६||

साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि |

आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि ||१७||

सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् |

सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ||१८||

युधिष्ठिर उवाच||

कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् |

न पापमभिजानासि साधु साध्वीव्रते स्थिता ||१९||

श्रीमहाभारतम्

|| विराटपर्वम् ||

004-अध्यायः

युधिष्ठिर उवाच||

कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ |

मम चापि यथाबुद्धि रुचितानि विनिश्चयात् ||१||

पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु |

सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने ||२||

इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् |

यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ||३||

इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः |

पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ||४||

सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः |

गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति ||५||

धौम्य उवाच||

विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः |

अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत ||६||

हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः |

यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति ||७||

दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि |

अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् ||८||

दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत् |

तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः ||९||

नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् |

आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् ||१०||

अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः |

न तत्रोपविशेज्जातु स राजवसतिं वसेत् ||११||

न चानुशिष्येद्राजानमपृच्छन्तं कदाचन |

तूष्णीं त्वेनमुपासीत काले समभिपूजयन् ||१२||

असूयन्ति हि राजानो जनाननृतवादिनः |

तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ||१३||

नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथञ्चन |

अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ||१४||

विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि |

एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् ||१५||

यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह |

अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम् ||१६||

यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत् |

प्रमादमवहेलां च कोपं च परिवर्जयेत् ||१७||

समर्थनासु सर्वासु हितं च प्रियमेव च |

संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् ||१८||

अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च |

अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् ||१९||

नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः |

अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् ||२०||

नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् |

स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ||२१||

दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः |

रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते ||२२||

नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् ||२२||

न च संदर्शने किञ्चित्प्रवृद्धमपि सञ्जपेत् |

अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ||२३||

न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् |

यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् ||२४||

शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः |

प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् ||२५||

ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः |

अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ||२६||

यस्य कोपो महाबाधः प्रसादश्च महाफलः |

कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः ||२७||

न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् |

सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः ||२८||

हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् |

नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ||२९||

न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा |

स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ||३०||

लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः |

असंमूढश्च यो नित्यं स राजवसतिं वसेत् ||३१||

राजानं राजपुत्रं वा संवर्तयति यः सदा |

अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् ||३२||

प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः |

न निर्बध्नाति राजानं लभते प्रग्रहं पुनः ||३३||

प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः |

उपजीवी भवेद्राज्ञो विषये चापि यो वसेत् ||३४||

अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः |

न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ||३५||

श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् |

विशेषयेन्न राजानं योग्याभूमिषु सर्वदा ||३६||

अम्लानो बलवाञ्शूरश्छायेवानपगः सदा |

सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ||३७||

अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् |

अहं किं करवाणीति स राजवसतिं वसेत् ||३८||

उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा |

आदिष्टो न विकल्पेत स राजवसतिं वसेत् ||३९||

यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत् |

दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ||४०||

समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् |

मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ||४१||

न कर्मणि नियुक्तः सन्धनं किञ्चिदुपस्पृशेत् |

प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् ||४२||

यानं वस्त्रमलङ्कारं यच्चान्यत्सम्प्रयच्छति |

तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् ||४३||

संवत्सरमिमं तात तथाशीला बुभूषवः |

अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ ||४४||

युधिष्ठिर उवाच||

अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन |

कुन्तीमृते मातरं नो विदुरं च महामतिम् ||४५||

यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति |

तारणायास्य दुःखस्य प्रस्थानाय जयाय च ||४६||

वैशम्पायन उवाच||

एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः |

अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते ||४७||

तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः |

समृद्धिवृद्धिलाभाय पृथिवीविजयाय च ||४८||

अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान् |

याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ||४९||

श्रीमहाभारतम्

|| विराटपर्वम् ||

005-अध्यायः

वैशम्पायन उवाच||

ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः |

बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः ||१||

ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः |

वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः ||२||

विध्यन्तो मृगजातानि महेष्वासा महाबलाः |

उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु ||३||

अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः |

लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात् ||४||

ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् |

पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च ||५||

व्यक्तं दूरे विराटस्य राजधानी भविष्यति |

वसामेह परां रात्रिं बलवान्मे परिश्रमः ||६||

युधिष्ठिर उवाच||

धनञ्जय समुद्यम्य पाञ्चालीं वह भारत |

राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः ||७||

वैशम्पायन उवाच||

तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव |

सम्प्राप्य नगराभ्याशमवतारयदर्जुनः ||८||

स राजधानीं सम्प्राप्य कौन्तेयोऽर्जुनमब्रवीत् |

क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् ||९||

सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि |

समुद्वेगं जनस्यास्य करिष्यामो न संशयः ||१०||

ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः |

एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा ||११||

अर्जुन उवाच||

इयं कूटे मनुष्येन्द्र गहना महती शमी |

भीमशाखा दुरारोहा श्मशानस्य समीपतः ||१२||

न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव |

उत्पथे हि वने जाता मृगव्यालनिषेविते ||१३||

समासज्यायुधान्यस्यां गच्छामो नगरं प्रति |

एवमत्र यथाजोषं विहरिष्याम भारत ||१४||

वैशम्पायन उवाच||

एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् |

प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ ||१५||

येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् |

स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः ||१६||

तदुदारं महाघोषं सपत्नगणसूदनम् |

अपज्यमकरोत्पार्थो गाण्डीवमभयङ्करम् ||१७||

येन वीरः कुरुक्षेत्रमभ्यरक्षत्परन्तपः |

अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः ||१८||

पाञ्चालान्येन सङ्ग्रामे भीमसेनोऽजयत्प्रभुः |

प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये ||१९||

निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे |

पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ||२०||

सैन्धवं येन राजानं परामृषत चानघ |

ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ||२१||

अजयत्पश्चिमामाशां धनुषा येन पाण्डवः |

तस्य मौर्वीमपाकर्षच्छूरः सङ्क्रन्दनो युधि ||२२||

दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः |

अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ||२३||

खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान् |

विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह ||२४||

तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम् |

यानि तस्यावकाशानि दृढरूपाण्यमन्यत ||२५||

यत्र चापश्यत स वै तिरो वर्षाणि वर्षति |

तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ||२६||

शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः |

विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् ||२७||

आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् ||२७||

अशीतिशतवर्षेयं माता न इति वादिनः |

कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च ||२८||

समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते ||२८||

आ गोपालाविपालेभ्य आचक्षाणाः परन्तपाः |

आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः ||२९||

जयो जयन्तो विजयो जयत्सेनो जयद्बलः |

इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ||३०||

ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् |

अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ||३१||

श्रीमहाभारतम्

|| विराटपर्वम् ||

006-अध्यायः

वैशम्पायन उवाच||

ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायामुपविष्टमाव्रजत् |

वैडूर्यरूपान्प्रतिमुच्य काञ्चना; नक्षान्स कक्षे परिगृह्य वाससा ||१||

नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः |

महानुभावो नरराजसत्कृतो; दुरासदस्तीक्ष्णविषो यथोरगः ||२||

बालेन रूपेण नरर्षभो महा; नथार्चिरूपेण यथामरस्तथा |

महाभ्रजालैरिव संवृतो रवि; र्यथानलो भस्मवृतश्च वीर्यवान् ||३||

तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम् |

मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते ||४||

पप्रच्छ कोऽयं प्रथमं समेयिवा; ननेन योऽयं प्रसमीक्षते सभाम् ||४||

न तु द्विजोऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम् |

न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायमिन्द्रवत् ||५||

शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽयमितीव मानसम् |

समीपमायाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः ||६||

वितर्कयन्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् |

सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम् ||७||

इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो |

तमब्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसङ्गृहाण च ||८||

कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषयादिहागतः |

गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम् ||९||

युधिष्ठिर उवाच||

युधिष्ठिरस्यासमहं पुरा सखा; वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः |

अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः ||१०||

विराट उवाच||

ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव |

प्रिया हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति ||११||

युधिष्ठिर उवाच||

आप्तो विवादः परमो विशां पते; न विद्यते किञ्चन मत्स्य हीनतः |

न मे जितः कश्चन धारयेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः ||१२||

विराट उवाच||

हन्यामवध्यं यदि तेऽप्रियं चरे; त्प्रव्राजयेयं विषयाद्द्विजांस्तथा |

शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस्तथा ||१३||

समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः |

पश्येस्त्वमन्तश्च बहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मया ||१४||

ये त्वानुवादेयुरवृत्तिकर्शिता; ब्रूयाश्च तेषां वचनेन मे सदा |

दास्यामि सर्वं तदहं न संशयो; न ते भयं विद्यति संनिधौ मम ||१५||

वैशम्पायन उवाच||

एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा |

उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं बुबोध तत् ||१६||

श्रीमहाभारतम्

|| विराटपर्वम् ||

007-अध्यायः

वैशम्पायन उवाच||

अथापरो भीमबलः श्रिया ज्वल; न्नुपाययौ सिंहविलासविक्रमः |

खजं च दर्वीं च करेण धारय; न्नसिं च कालाङ्गमकोशमव्रणम् ||१||

स सूदरूपः परमेण वर्चसा; रविर्यथा लोकमिमं प्रभासयन् |

सुकृष्णवासा गिरिराजसारवा; न्स मत्स्यराजं समुपेत्य तस्थिवान् ||२||

तं प्रेक्ष्य राजा वरयन्नुपागतं; ततोऽब्रवीज्जानपदान्समागतान् |

सिंहोन्नतांसोऽयमतीव रूपवा; न्प्रदृश्यते को नु नरर्षभो युवा ||३||

अदृष्टपूर्वः पुरुषो रविर्यथा; वितर्कयन्नास्य लभामि सम्पदम् |

तथास्य चित्तं ह्यपि संवितर्कय; न्नरर्षभस्याद्य न यामि तत्त्वतः ||४||

ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः |

उवाच सूदोऽस्मि नरेन्द्र बल्लवो; भजस्व मां व्यञ्जनकारमुत्तमम् ||५||

विराट उवाच||

न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे |

श्रिया च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्विह ||६||

भीम उवाच||

नरेन्द्र सूदः परिचारकोऽस्मि ते; जानामि सूपान्प्रथमेन केवलान् |

आस्वादिता ये नृपते पुराभव; न्युधिष्ठिरेणापि नृपेण सर्वशः ||७||

बलेन तुल्यश्च न विद्यते मया; नियुद्धशीलश्च सदैव पार्थिव |

गजैश्च सिंहैश्च समेयिवानहं; सदा करिष्यामि तवानघ प्रियम् ||८||

विराट उवाच||

ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे |

न चैव मन्ये तव कर्म तत्समं; समुद्रनेमिं पृथिवीं त्वमर्हसि ||९||

यथा हि कामस्तव तत्तथा कृतं; महानसे त्वं भव मे पुरस्कृतः |

नराश्च ये तत्र ममोचिताः पुरा; भवस्व तेषामधिपो मया कृतः ||१०||

वैशम्पायन उवाच||

तथा स भीमो विहितो महानसे; विराटराज्ञो दयितोऽभवद्दृढम् |

उवास राजन्न च तं पृथग्जनो; बुबोध तत्रानुचरश्च कश्चन ||११||

श्रीमहाभारतम्

|| विराटपर्वम् ||

008-अध्यायः

वैशम्पायन उवाच||

ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान् |

जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना ||१||

वासश्च परिधायैकं कृष्णं सुमलिनं महत् |

कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ||२||

तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन् |

अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि ||३||

सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता |

कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति ||४||

तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा |

नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् ||५||

विराटस्य तु कैकेयी भार्या परमसंमता |

अवलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ||६||

सा समीक्ष्य तथारूपामनाथामेकवाससम् |

समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि ||७||

सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता |

कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति ||८||

सुदेष्णोवाच||

नैवंरूपा भवन्त्येवं यथा वदसि भामिनि |

प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून् ||९||

गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता |

रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी ||१०||

सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा |

तेन तेनैव सम्पन्ना काश्मीरीव तुरङ्गमा ||११||

स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा |

कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ||१२||

का त्वं ब्रूहि यथा भद्रे नासि दासी कथञ्चन |

यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः ||१३||

अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी |

इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः ||१४||

देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे ||१४||

द्रौपद्युवाच||

नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी |

सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते ||१५||

केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम् |

ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः ||१६||

आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् |

कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम् ||१७||

तत्र तत्र चराम्येवं लभमाना सुशोभनम् |

वासांसि यावच्च लभे तावत्तावद्रमे तथा ||१८||

मालिनीत्येव मे नाम स्वयं देवी चकार सा |

साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम् ||१९||

सुदेष्णोवाच||

मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते |

नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा ||२०||

स्त्रियो राजकुले पश्य याश्चेमा मम वेश्मनि |

प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः ||२१||

वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि |

तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः ||२२||

राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम् |

विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा ||२३||

यं हि त्वमनवद्याङ्गि नरमायतलोचने |

प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् ||२४||

यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि |

एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् ||२५||

यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः |

तथाविधमहं मन्ये वासं तव शुचिस्मिते ||२६||

द्रौपद्युवाच||

नास्मि लभ्या विराटेन न चान्येन कथञ्चन |

गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि ||२७||

पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित् |

रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम् ||२८||

यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् |

प्रीयेयुस्तेन वासेन गन्धर्वाः पतयो मम ||२९||

यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः |

तामेव स ततो रात्रिं प्रविशेदपरां तनुम् ||३०||

न चाप्यहं चालयितुं शक्या केनचिदङ्गने |

दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः ||३१||

सुदेष्णोवाच||

एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि |

न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथञ्चन ||३२||

वैशम्पायन उवाच||

एवं कृष्णा विराटस्य भार्यया परिसान्त्विता |

न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय ||३३||

श्रीमहाभारतम्

|| विराटपर्वम् ||

009-अध्यायः

वैशम्पायन उवाच||

सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम् |

भाषां चैषां समास्थाय विराटमुपयादथ ||१||

तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम् |

समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् ||२||

कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि |

न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ ||३||

स प्राप्य राजानममित्रतापन; स्ततोऽब्रवीन्मेघमहौघनिःस्वनः |

वैश्योऽस्मि नाम्नाहमरिष्टनेमि; र्गोसङ्ख्य आसं कुरुपुङ्गवानाम् ||४||

वस्तुं त्वयीच्छामि विशां वरिष्ठ; तान्राजसिंहान्न हि वेद्मि पार्थान् |

न शक्यते जीवितुमन्यकर्मणा; न च त्वदन्यो मम रोचते नृपः ||५||

विराट उवाच||

त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि; समुद्रनेमीश्वररूपवानसि |

आचक्ष्व मे तत्त्वममित्रकर्शन; न वैश्यकर्म त्वयि विद्यते समम् ||६||

कस्यासि राज्ञो विषयादिहागतः; किं चापि शिल्पं तव विद्यते कृतम् |

कथं त्वमस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम् ||७||

सहदेव उवाच||

पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः |

तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः ||८||

अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे |

तेषां गोसङ्ख्य आसं वै तन्तिपालेति मां विदुः ||९||

भूतं भव्यं भविष्यच्च यच्च सङ्ख्यागतं क्वचित् |

न मेऽस्त्यविदितं किञ्चित्समन्ताद्दशयोजनम् ||१०||

गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः |

आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ||११||

क्षिप्रं हि गावो बहुला भवन्ति; न तासु रोगो भवतीह कश्चित् |

तैस्तैरुपायैर्विदितं मयैत; देतानि शिल्पानि मयि स्थितानि ||१२||

वृषभांश्चापि जानामि राजन्पूजितलक्षणान् |

येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ||१३||

विराट उवाच||

शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः |

पशून्सपालान्भवते ददाम्यहं; त्वदाश्रया मे पशवो भवन्त्विह ||१४||

वैशम्पायन उवाच||

तथा स राज्ञोऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वरः |

न चैनमन्येऽपि विदुः कथञ्चन; प्रादाच्च तस्मै भरणं यथेप्सितम् ||१५||

श्रीमहाभारतम्

|| विराटपर्वम् ||

010-अध्यायः

वैशम्पायन उवाच||

अथापरोऽदृश्यत रूपसम्पदा; स्त्रीणामलङ्कारधरो बृहत्पुमान् |

प्राकारवप्रे प्रतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे ||१||

बहूंश्च दीर्घांश्च विकीर्य मूर्धजा; न्महाभुजो वारणमत्तविक्रमः |

गतेन भूमिमभिकम्पयंस्तदा; विराटमासाद्य सभासमीपतः ||२||

तं प्रेक्ष्य राजोपगतं सभातले; सत्रप्रतिच्छन्नमरिप्रमाथिनम् |

विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम् ||३||

सर्वानपृच्छच्च समीपचारिणः; कुतोऽयमायाति न मे पुरा श्रुतः |

न चैनमूचुर्विदितं तदा नराः; सविस्मितं वाक्यमिदं नृपोऽब्रवीत् ||४||

सर्वोपपन्नः पुरुषो मनोरमः; श्यामो युवा वारणयूथपोपमः |

विमुच्य कम्बू परिहाटके शुभे; विमुच्य वेणीमपिनह्य कुण्डले ||५||

शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा |

आरुह्य यानं परिधावतां भवा; न्सुतैः समो मे भव वा मया समः ||६||

वृद्धो ह्यहं वै परिहारकामः; सर्वान्मत्स्यांस्तरसा पालयस्व |

नैवंविधाः क्लीबरूपा भवन्ति; कथञ्चनेति प्रतिभाति मे मनः ||७||

अर्जुन उवाच||

गायामि नृत्याम्यथ वादयामि; भद्रोऽस्मि नृत्ते कुशलोऽस्मि गीते |

त्वमुत्तरायाः परिदत्स्व मां स्वयं; भवामि देव्या नरदेव नर्तकः ||८||

इदं तु रूपं मम येन किं नु त; त्प्रकीर्तयित्वा भृशशोकवर्धनम् |

बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम् ||९||

विराट उवाच||

ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश्च तादृशीः |

इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं त्वमर्हसि ||१०||

वैशम्पायन उवाच||

बृहन्नडां तामभिवीक्ष्य मत्स्यरा; ट्कलासु नृत्ते च तथैव वादिते |

अपुंस्त्वमप्यस्य निशम्य च स्थिरं; ततः कुमारीपुरमुत्ससर्ज तम् ||११||

स शिक्षयामास च गीतवादितं; सुतां विराटस्य धनञ्जयः प्रभुः |

सखीश्च तस्याः परिचारिकास्तथा; प्रियश्च तासां स बभूव पाण्डवः ||१२||

तथा स सत्रेण धनञ्जयोऽवस; त्प्रियाणि कुर्वन्सह ताभिरात्मवान् |

तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्यथवान्तरेचराः ||१३||

श्रीमहाभारतम्

|| विराटपर्वम् ||

011-अध्यायः

वैशम्पायन उवाच||

अथापरोऽदृश्यत पाण्डवः प्रभु; र्विराटराज्ञस्तुरगान्समीक्षतः |

तमापतन्तं ददृशे पृथग्जनो; विमुक्तमभ्रादिव सूर्यमण्डलम् ||१||

स वै हयानैक्षत तांस्ततस्ततः; समीक्षमाणं च ददर्श मत्स्यराट् |

ततोऽब्रवीत्ताननुगानमित्रहा; कुतोऽयमायाति नरोऽमरप्रभः ||२||

अयं हयान्वीक्षति मामकान्दृढं; ध्रुवं हयज्ञो भविता विचक्षणः |

प्रवेश्यतामेष समीपमाशु मे; विभाति वीरो हि यथामरस्तथा ||३||

अभ्येत्य राजानममित्रहाब्रवी; ज्जयोऽस्तु ते पार्थिव भद्रमस्तु च |

हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्यहम् ||४||

विराट उवाच||

ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वमर्हसि |

कुतोऽसि कस्यासि कथं त्वमागतः; प्रब्रूहि शिल्पं तव विद्यते च यत् ||५||

नकुल उवाच||

पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः |

तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ||६||

अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः |

दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ||७||

न कातरं स्यान्मम जातु वाहनं; न मेऽस्ति दुष्टा वडवा कुतो हयाः |

जनस्तु मामाह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकमेव नामतः ||८||

विराट उवाच||

यदस्ति किञ्चिन्मम वाजिवाहनं; तदस्तु सर्वं त्वदधीनमद्य वै |

ये चापि केचिन्मम वाजियोजका; स्त्वदाश्रयाः सारथयश्च सन्तु मे ||९||

इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत्ते प्रसमीक्षितं वसु |

न तेऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम ||१०||

युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम् |

कथं तु भृत्यैः स विनाकृतो वने; वसत्यनिन्द्यो रमते च पाण्डवः ||११||

वैशम्पायन उवाच||

तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः |

न चैनमन्येऽपि विदुः कथञ्चन; प्रियाभिरामं विचरन्तमन्तरा ||१२||

एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिरमोघदर्शनाः |

अज्ञातचर्यां व्यचरन्समाहिताः; समुद्रनेमीपतयोऽतिदुःखिताः ||१३||

श्रीमहाभारतम्

|| विराटपर्वम् ||

012-अध्यायः

जनमेजय उवाच||

एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः |

अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज ||१||

वैशम्पायन उवाच||

एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः |

आराधयन्तो राजानं यदकुर्वन्त तच्छृणु ||२||

युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः |

तथैव च विराटस्य सपुत्रस्य विशां पते ||३||

स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः |

अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् ||४||

अज्ञातं च विराटस्य विजित्य वसु धर्मराट् |

भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति ||५||

भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च |

अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे ||६||

वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः |

विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ||७||

सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः |

दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ||८||

नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् |

तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ||९||

कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी |

यथा पुनरविज्ञाता तथा चरति भामिनी ||१०||

एवं सम्पादयन्तस्ते तथान्योन्यं महारथाः |

प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप ||११||

अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः |

आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ||१२||

तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः |

महाकाया महावीर्याः कालखञ्जा इवासुराः ||१३||

वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः |

सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः ||१४||

असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ ||१४||

तेषामेको महानासीत्सर्वमल्लान्समाह्वयत् |

आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन ||१५||

यदा सर्वे विमनसस्ते मल्ला हतचेतसः |

अथ सूदेन तं मल्लं योधयामास मत्स्यराट् ||१६||

चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम् |

न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् ||१७||

ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् |

प्रविवेश महारङ्गं विराटमभिहर्षयन् ||१८||

बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम् |

ततस्तं वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ||१९||

तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ |

मत्ताविव महाकायौ वारणौ षष्टिहायनौ ||२०||

चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा |

विनदन्तमभिक्रोशञ्शार्दूल इव वारणम् ||२१||

तमुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् |

ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ||२२||

भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् |

प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः ||२३||

तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते |

विराटः परमं हर्षमगच्छद्बान्धवैः सह ||२४||

संहर्षात्प्रददौ वित्तं बहु राजा महामनाः |

बल्लवाय महारङ्गे यथा वैश्रवणस्तथा ||२५||

एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् |

विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् ||२६||

यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते |

ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ||२७||

पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः |

योध्यते स्म विराटेन सिंहैर्मत्तैर्महाबलैः ||२८||

बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः |

विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ||२९||

अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः |

तोषयामास नकुलो राजानं राजसत्तम ||३०||

तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु |

विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो ||३१||

एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः |

कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ||३२||

श्रीमहाभारतम्

|| विराटपर्वम् ||

013-अध्यायः-कीचकवधपर्व

वैशम्पायन उवाच||

वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा |

महारथेषु छन्नेषु मासा दश समत्ययुः ||१||

याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते |

अवसत्परिचारार्हा सुदुःखं जनमेजय ||२||

तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने |

सेनापतिर्विराटस्य ददर्श जलजाननाम् ||३||

तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव |

कीचकः कामयामास कामबाणप्रपीडितः ||४||

स तु कामाग्निसन्तप्तः सुदेष्णामभिगम्य वै |

प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ||५||

नेयं पुरा जातु मयेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा |

रूपेण चोन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी ||६||

का देवरूपा हृदयङ्गमा शुभे; आचक्ष्व मे का च कुतश्च शोभना |

चित्तं हि निर्मथ्य करोति मां वशे; न चान्यदत्रौषधमद्य मे मतम् ||७||

अहो तवेयं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति मामियम् |

अयुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच्च ममास्ति किञ्चन ||८||

प्रभूतनागाश्वरथं महाधनं; समृद्धियुक्तं बहुपानभोजनम् |

मनोहरं काञ्चनचित्रभूषणं; गृहं महच्छोभयतामियं मम ||९||

ततः सुदेष्णामनुमन्त्र्य कीचक; स्ततः समभ्येत्य नराधिपात्मजाम् |

उवाच कृष्णामभिसान्त्वयंस्तदा; मृगेन्द्रकन्यामिव जम्बुको वने ||१०||

इदं च रूपं प्रथमं च ते वयो; निरर्थकं केवलमद्य भामिनि |

अधार्यमाणा स्रगिवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती ||११||

त्यजामि दारान्मम ये पुरातना; भवन्तु दास्यस्तव चारुहासिनि |

अहं च ते सुन्दरि दासवत्स्थितः; सदा भविष्ये वशगो वरानने ||१२||

द्रौपद्युवाच||

अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे |

विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् ||१३||

परदारास्मि भद्रं ते न युक्तं त्वयि साम्प्रतम् |

दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ||१४||

परदारे न ते बुद्धिर्जातु कार्या कथञ्चन |

विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् ||१५||

मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः |

अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम् ||१६||

मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् |

दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम् ||१७||

न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम |

ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ||१८||

अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि |

यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् ||१९||

तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ||१९||

अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः; समुद्रपारं यदि वा प्रधावसि |

तथापि तेषां न विमोक्षमर्हसि; प्रमाथिनो देवसुता हि मे वराः ||२०||

त्वं कालरात्रीमिव कश्चिदातुरः; किं मां दृढं प्रार्थयसेऽद्य कीचक |

किं मातुरङ्के शयितो यथा शिशु; श्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ||२१||

श्रीमहाभारतम्

|| विराटपर्वम् ||

014-अध्यायः

वैशम्पायन उवाच||

प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत् |

अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ||१||

यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम् |

तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम् ||२||

तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा |

विराटमहिषी देवी कृपां चक्रे मनस्विनी ||३||

स्वमर्थमभिसन्धाय तस्यार्थमनुचिन्त्य च |

उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् ||४||

पर्विणीं त्वं समुद्दिष्य सुरामन्नं च कारय |

तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् ||५||

तत्र सम्प्रेषितामेनां विजने निरवग्रहाम् |

सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि ||६||

कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा |

सुरामाहारयामास राजार्हां सुपरिस्रुताम् ||७||

आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान् |

कारयामास कुशलैरन्नपानं सुशोभनम् ||८||

तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता |

सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम् ||९||

सुदेष्णोवाच||

उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् |

पानमानय कल्याणि पिपासा मां प्रबाधते ||१०||

द्रौपद्युवाच||

न गच्छेयमहं तस्य राजपुत्रि निवेशनम् |

त्वमेव राज्ञि जानासि यथा स निरपत्रपः ||११||

न चाहमनवद्याङ्गि तव वेश्मनि भामिनि |

कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी ||१२||

त्वं चैव देवि जानासि यथा स समयः कृतः |

प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि ||१३||

कीचकश्च सुकेशान्ते मूढो मदनदर्पितः |

सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने ||१४||

सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः |

अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते ||१५||

सुदेष्णोवाच||

नैव त्वां जातु हिंस्यात्स इतः सम्प्रेषितां मया |

वैशम्पायन उवाच||

इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् |

सा शङ्कमाना रुदती दैवं शरणमीयुषी ||१७||

प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् ||१७||

द्रौपद्युवाच||

यथाहमन्यं पाण्डुभ्यो नाभिजानामि कञ्चन |

तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः ||१८||

वैशम्पायन उवाच||

उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः |

स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् ||१९||

अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् |

तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ||२०||

तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् |

उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः ||२१||

श्रीमहाभारतम्

|| विराटपर्वम् ||

015-अध्यायः

कीचक उवाच||

स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम |

स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम् ||१||

सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके |

आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च ||२||

अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम् |

एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् ||३||

द्रौपद्युवाच||

अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम् |

पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत् ||४||

कीचक उवाच||

अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् |

वैशम्पायन उवाच||

इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत् |

सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम् ||६||

सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ||६||

तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् |

अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् ||७||

ततो योऽसौ तदार्केण राक्षसः संनियोजितः |

स कीचकमपोवाह वातवेगेन भारत ||८||

स पपात ततो भूमौ रक्षोबलसमाहतः |

विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ||९||

तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ |

अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् ||१०||

तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः |

दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः ||११||

अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट् |

प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत् ||१२||

सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत् |

अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः ||१३||

आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम् |

दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ||१४||

द्रौपद्युवाच||

येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन् |

तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||१५||

ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः |

तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||१६||

येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम् |

तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||१७||

ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः |

तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||१८||

सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये |

तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ||१९||

शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् |

चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः ||२०||

कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् |

मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः ||२१||

क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते |

न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना ||२२||

मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् |

यः पश्यन्मां मर्षयति वध्यमानामनागसम् ||२३||

न राजन्राजवत्किञ्चित्समाचरसि कीचके |

दस्यूनामिव धर्मस्ते न हि संसदि शोभते ||२४||

न कीचकः स्वधर्मस्थो न च मत्स्यः कथञ्चन |

सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ||२५||

नोपालभे त्वां नृपते विराट जनसंसदि |

नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके ||२६||

सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् ||२६||

विराट उवाच||

परोक्षं नाभिजानामि विग्रहं युवयोरहम् |

अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम ||२७||

वैशम्पायन उवाच||

ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन् |

साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् ||२८||

सभ्या ऊचुः||

यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा |

परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ||२९||

वैशम्पायन उवाच||

एवं सम्पूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः |

युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् ||३०||

अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् |

गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् ||३१||

भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः |

शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ||३२||

मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव |

तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ||३३||

अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि |

विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि ||३४||

गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् ||३४||

द्रौपद्युवाच||

अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी |

तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता ||३५||

वैशम्पायन उवाच||

इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम् |

केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा ||३६||

शुशुभे वदनं तस्या रुदन्त्या विरतं तदा |

मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् ||३७||

सुदेष्णोवाच||

कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने |

कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् ||३८||

द्रौपद्युवाच||

कीचको मावधीत्तत्र सुराहारीं गतां तव |

सभायां पश्यतो राज्ञो यथैव विजने तथा ||३९||

सुदेष्णोवाच||

घातयामि सुकेशान्ते कीचकं यदि मन्यसे |

योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते ||४०||

द्रौपद्युवाच||

अन्ये वै तं वधिष्यन्ति येषामागः करोति सः |

मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति ||४१||

श्रीमहाभारतम्

|| विराटपर्वम् ||

016-अध्यायः

वैशम्पायन उवाच||

सा हता सूतपुत्रेण राजपुत्री समज्वलत् |

वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी ||१||

जगामावासमेवाथ तदा सा द्रुपदात्मजा ||१||

कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा |

गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ||२||

चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् |

किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम ||३||

इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत् |

नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम् ||४||

तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् |

प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती ||५||

दुःखेन महता युक्ता मानसेन मनस्विनी ||५||

सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता |

सर्वश्वेतेव माहेयी वने जाता त्रिहायनी ||६||

उपातिष्ठत पाञ्चाली वाशितेव महागजम् ||६||

सा लतेव महाशालं फुल्लं गोमतितीरजम् |

बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता ||७||

सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव ||७||

वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता |

अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता ||८||

उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः |

नामृतस्य हि पापीयान्भार्यामालभ्य जीवति ||९||

तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि |

तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे ||१०||

स सम्प्रहाय शयनं राजपुत्र्या प्रबोधितः |

उपातिष्ठत मेघाभः पर्यङ्के सोपसङ्ग्रहे ||११||

अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् |

केनास्यर्थेन सम्प्राप्ता त्वरितेव ममान्तिकम् ||१२||

न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे |

आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा ||१३||

सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् |

यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम् ||१४||

अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु |

अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ||१५||

शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् |

गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते ||१६||

श्रीमहाभारतम्

|| विराटपर्वम् ||

017-अध्यायः

द्रौपद्युवाच||

अशोच्यं नु कुतस्तस्या यस्या भर्ता युधिष्ठिरः |

जानन्सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि ||१||

यन्मां दासीप्रवादेन प्रातिकामी तदानयत् |

सभायां पार्षदो मध्ये तन्मां दहति भारत ||२||

पार्थिवस्य सुता नाम का नु जीवेत मादृशी |

अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो ||३||

वनवासगतायाश्च सैन्धवेन दुरात्मना |

परामर्शं द्वितीयं च सोढुमुत्सहते नु का ||४||

मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः |

कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ||५||

एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत |

न मां जानासि कौन्तेय किं फलं जीवितेन मे ||६||

योऽयं राज्ञो विराटस्य कीचको नाम भारत |

सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ||७||

स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि |

नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ||८||

तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन् |

कालेनेव फलं पक्वं हृदयं मे विदीर्यते ||९||

भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् |

यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ||१०||

को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह |

प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् ||११||

यदि निष्कसहस्रेण यच्चान्यत्सारवद्धनम् |

सायम्प्रातरदेविष्यदपि संवत्सरान्बहून् ||१२||

रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् |

अश्वाश्वतरसङ्घांश्च न जातु क्षयमावहेत् ||१३||

सोऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः |

तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ||१४||

दश नागसहस्राणि पद्मिनां हेममालिनाम् |

यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति ||१५||

तथा शतसहस्राणि नृणाममिततेजसाम् |

उपासते महाराजमिन्द्रप्रस्थे युधिष्ठिरम् ||१६||

शतं दासीसहस्राणि यस्य नित्यं महानसे |

पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत ||१७||

एष निष्कसहस्राणि प्रदाय ददतां वरः |

द्यूतजेन ह्यनर्थेन महता समुपावृतः ||१८||

एनं हि स्वरसम्पन्ना बहवः सूतमागधाः |

सायम्प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ||१९||

सहस्रमृषयो यस्य नित्यमासन्सभासदः |

तपःश्रुतोपसम्पन्नाः सर्वकामैरुपस्थिताः ||२०||

अन्धान्वृद्धांस्तथानाथान्सर्वान्राष्ट्रेषु दुर्गतान् |

बिभर्त्यविमना नित्यमानृशंस्याद्युधिष्ठिरः ||२१||

स एष निरयं प्राप्तो मत्स्यस्य परिचारकः |

सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः ||२२||

इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः |

आसन्बलिभृतः सर्वे सोऽद्यान्यैर्भृतिमिच्छति ||२३||

पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः |

स वशे विवशो राजा परेषामद्य वर्तते ||२४||

प्रताप्य पृथिवीं सर्वां रश्मिवानिव तेजसा |

सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ||२५||

यमुपासन्त राजानः सभायामृषिभिः सह |

तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ||२६||

अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंश्रितम् |

दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम् ||२७||

उपास्ते स्म सभायां यं कृत्स्ना वीर वसुन्धरा |

तमुपासीनमद्यान्यं पश्य भारत भारतम् ||२८||

एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत् |

शोकसागरमध्यस्थां किं मां भीम न पश्यसि ||२९||

श्रीमहाभारतम्

|| विराटपर्वम् ||

018-अध्यायः

द्रौपद्युवाच||

इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत |

न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ||१||

शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा |

कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् ||२||

प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत् |

प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव ||३||

स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता |

योध्यमानं महावीर्यैरिमं समनुशोचति ||४||

कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः |

स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ ||५||

सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी |

अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ ||६||

इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत् |

क्रुध्यन्तीं मां च सम्प्रेक्ष्य समशङ्कत मां त्वयि ||७||

तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत् |

शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ||८||

यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् |

सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ||९||

योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् |

सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ||१०||

यस्माद्भयममित्राणां सदैव पुरुषर्षभात् |

स लोकपरिभूतेन वेषेणास्ते धनञ्जयः ||११||

यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः |

स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते ||१२||

किरीटं सूर्यसङ्काशं यस्य मूर्धनि शोभते |

वेणीविकृतकेशान्तः सोऽयमद्य धनञ्जयः ||१३||

यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि |

आधारः सर्वविद्यानां स धारयति कुण्डले ||१४||

यं स्म राजसहस्राणि तेजसाप्रतिमानि वै |

समरे नातिवर्तन्ते वेलामिव महार्णवः ||१५||

सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा |

आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ||१६||

यस्य स्म रथघोषेण समकम्पत मेदिनी |

सपर्वतवना भीम सहस्थावरजङ्गमा ||१७||

यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत |

स शोचयति मामद्य भीमसेन तवानुजः ||१८||

भूषितं तमलङ्कारैः कुण्डलैः परिहाटकैः |

कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः ||१९||

तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम् |

कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः ||२०||

यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् |

प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः ||२१||

मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम् |

पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा ||२२||

नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनञ्जयम् |

अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् ||२३||

तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् |

गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत ||२४||

सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः |

न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् ||२५||

यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः ||२५||

दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् |

गोषु गोवृषसङ्काशं मत्स्येनाभिनिवेशितम् ||२६||

संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् |

विराटमभिनन्दन्तमथ मे भवति ज्वरः ||२७||

सहदेवं हि मे वीरं नित्यमार्या प्रशंसति |

महाभिजनसम्पन्नो वृत्तवाञ्शीलवानिति ||२८||

ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे |

स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि ||२९||

तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् |

सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव ||३०||

यस्त्रिभिर्नित्यसम्पन्नो रूपेणास्त्रेण मेधया |

सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ||३१||

अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् |

विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः ||३२||

अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् |

विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः ||३३||

किं नु मां मन्यसे पार्थ सुखितेति परन्तप |

एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ||३४||

अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत |

वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि ||३५||

युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत |

शोषयन्ति शरीरं मे किं नु दुःखमतः परम् ||३६||

श्रीमहाभारतम्

|| विराटपर्वम् ||

019-अध्यायः

द्रौपद्युवाच||

अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि |

शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ||१||

विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप |

आसे कालमुपासीना सर्वं दुःखं किलार्तवत् ||२||

अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ |

इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ||३||

य एव हेतुर्भवति पुरुषस्य जयावहः |

पराजये च हेतुः स इति च प्रतिपालये ||४||

दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे |

पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ||५||

न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम् |

इति चाप्यागमं भूयो दैवस्य प्रतिपालये ||६||

स्थितं पूर्वं जलं यत्र पुनस्तत्रैव तिष्ठति |

इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः ||७||

दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते |

दैवस्य चागमे यत्नस्तेन कार्यो विजानता ||८||

यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम् |

पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते ||९||

महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च |

इमामवस्थां सम्प्राप्ता का मदन्या जिजीविषेत् ||१०||

कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत |

पाण्डवेयांश्च सम्प्राप्तो मम क्लेशो ह्यरिंदम ||११||

भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन् |

एवं समुदिता नारी का न्वन्या दुःखिता भवेत् ||१२||

नूनं हि बालया धातुर्मया वै विप्रियं कृतम् |

यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ ||१३||

वर्णावकाशमपि मे पश्य पाण्डव यादृशम् |

यादृशो मे न तत्रासीद्दुःखे परमके तदा ||१४||

त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा |

साहं दासत्वमापन्ना न शान्तिमवशा लभे ||१५||

नादैविकमिदं मन्ये यत्र पार्थो धनञ्जयः |

भीमधन्वा महाबाहुरास्ते शान्त इवानलः ||१६||

अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः |

विनिपातमिमं मन्ये युष्माकमविचिन्तितम् ||१७||

यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा |

सा प्रेक्षे मुखमन्यासामवराणां वरा सती ||१८||

पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा |

युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् ||१९||

यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी |

आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी ||२०||

यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः |

साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ||२१||

इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् ||२१||

या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः |

अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् ||२२||

पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा ||२२||

वैशम्पायन उवाच||

इत्यस्य दर्शयामास किणबद्धौ करावुभौ |

द्रौपद्युवाच||

बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन |

साद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी ||२४||

किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा |

नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते ||२५||

वैशम्पायन उवाच||

सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी |

रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती ||२६||

सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः |

हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत् ||२७||

नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा |

अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव ||२८||

ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः |

मुखमानीय वेपन्त्या रुरोद परवीरहा ||२९||

तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् |

ततः परमदुःखार्त इदं वचनमब्रवीत् ||३०||

श्रीमहाभारतम्

|| विराटपर्वम् ||

020-अध्यायः

भीमसेन उवाच||

धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च |

यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ ||१||

सभायां स्म विराटस्य करोमि कदनं महत् |

तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् ||२||

तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि ||२||

यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः |

सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ||३||

दुःशासनस्य पापस्य यन्मया न हृतं शिरः |

तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम् ||४||

मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ||४||

इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः |

शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम् ||५||

धनञ्जयो वा सुश्रोणि यमौ वा तनुमध्यमे |

लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ||६||

सुकन्या नाम शार्याती भार्गवं च्यवनं वने |

वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी ||७||

नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता |

पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ||८||

दुहिता जनकस्यापि वैदेही यदि ते श्रुता |

पतिमन्वचरत्सीता महारण्यनिवासिनम् ||९||

रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया |

क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत ||१०||

लोपामुद्रा तथा भीरु वयोरूपसमन्विता |

अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान् ||११||

यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः |

तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ||१२||

मादीर्घं क्षम कालं त्वं मासमध्यर्धसंमितम् |

पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि ||१३||

द्रौपद्युवाच||

आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम् |

अपारयन्त्या दुःखानि न राजानमुपालभे ||१४||

विमुक्तेन व्यतीतेन भीमसेन महाबल |

प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ||१५||

ममेह भीम कैकेयी रूपाभिभवशङ्कया |

नित्यमुद्विजते राजा कथं नेयादिमामिति ||१६||

तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः |

कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् ||१७||

तमहं कुपिता भीम पुनः कोपं नियम्य च |

अब्रुवं कामसंमूढमात्मानं रक्ष कीचक ||१८||

गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया |

ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ||१९||

एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह |

नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते ||२०||

शतं सहस्रमपि वा गन्धर्वाणामहं रणे |

समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ||२१||

इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः |

न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ||२२||

धर्मे स्थितास्मि सततं कुलशीलसमन्विता |

नेच्छामि कञ्चिद्वध्यन्तं तेन जीवसि कीचक ||२३||

एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा |

न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति ||२४||

पापात्मा पापभावश्च कामरागवशानुगः |

अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ||२५||

दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम् ||२५||

तद्धर्मे यतमानानां महान्धर्मो नशिष्यति |

समयं रक्षमाणानां भार्या वो न भविष्यति ||२६||

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता |

प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ||२७||

वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम् |

क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् ||२८||

पश्यतो धर्मराजस्य कीचको मां पदावधीत् |

तव चैव समक्षं वै भीमसेन महाबल ||२९||

त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात् |

जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह ||३०||

जहीममपि पापं त्वं योऽयं मामवमन्यते |

कीचको राजवाल्लभ्याच्छोककृन्मम भारत ||३१||

तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि |

यो निमित्तमनर्थानां बहूनां मम भारत ||३२||

तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति |

विषमालोड्य पास्यामि मा कीचकवशं गमम् ||३३||

श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ||३३||

वैशम्पायन उवाच||

इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता |

भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च ||३४||

कीचकं मनसागच्छत्सृक्किणी परिसंलिहन् ||३४||

श्रीमहाभारतम्

|| विराटपर्वम् ||

021-अध्यायः

भीमसेन उवाच||

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे |

अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् ||१||

अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन सङ्गमम् |

दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ||२||

यैषा नर्तनशाला वै मत्स्यराजेन कारिता |

दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ||३||

तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् |

तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ||४||

यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् |

कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत् ||५||

वैशम्पायन उवाच||

तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ |

रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा ||६||

तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः |

गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ||७||

सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् |

न चैवालभथास्त्राणमभिपन्ना बलीयसा ||८||

प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते |

अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ||९||

सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते |

अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम् ||१०||

दासीशतं च ते दद्यां दासानामपि चापरम् |

रथं चाश्वतरीयुक्तमस्तु नौ भीरु सङ्गमः ||११||

द्रौपद्युवाच||

एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक |

न त्वां सखा वा भ्राता वा जानीयात्सङ्गतं मया ||१२||

अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम् |

एवं मे प्रतिजानीहि ततोऽहं वशगा तव ||१३||

कीचक उवाच||

एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे |

एको भद्रे गमिष्यामि शून्यमावसथं तव ||१४||

समागमार्थं रम्भोरु त्वया मदनमोहितः |

यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः ||१५||

द्रौपद्युवाच||

यदिदं नर्तनागारं मत्स्यराजेन कारितम् |

दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ||१६||

तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते |

तत्र दोषः परिहृतो भविष्यति न संशयः ||१७||

वैशम्पायन उवाच||

तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह |

दिवसार्धं समभवन्मासेनैव समं नृप ||१८||

कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः |

सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् ||१९||

गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः |

अलञ्चकार सोऽऽत्मानं सत्वरः काममोहितः ||२०||

तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् |

अनुचिन्तयतश्चापि तामेवायतलोचनाम् ||२१||

आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः |

निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ||२२||

कृतसम्प्रत्ययस्तत्र कीचकः काममोहितः |

नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् ||२३||

ततस्तु द्रौपदी गत्वा तदा भीमं महानसे |

उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ||२४||

तमुवाच सुकेशान्ता कीचकस्य मया कृतः |

सङ्गमो नर्तनागारे यथावोचः परन्तप ||२५||

शून्यं स नर्तनागारमागमिष्यति कीचकः |

एको निशि महाबाहो कीचकं तं निषूदय ||२६||

तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् |

गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ||२७||

दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते |

तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर ||२८||

अश्रु दुःखाभिभूताया मम मार्जस्व भारत |

आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ||२९||

भीमसेन उवाच||

स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम् |

न ह्यस्य कञ्चिदिच्छामि सहायं वरवर्णिनि ||३०||

या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे |

हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि ||३१||

सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते |

कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ||३२||

तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् |

अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् ||३३||

ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुन्धराम् |

कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः ||३४||

द्रौपद्युवाच||

यथा न सन्त्यजेथास्त्वं सत्यं वै मत्कृते विभो |

निगूढस्त्वं तथा वीर कीचकं विनिपातय ||३५||

भीमसेन उवाच||

एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे |

अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते ||३६||

नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः |

अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ||३७||

वैशम्पायन उवाच||

भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् |

मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ||३८||

कीचकश्चाप्यलङ्कृत्य यथाकाममुपाव्रजत् |

तां वेलां नर्तनागारे पाञ्चालीसङ्गमाशया ||३९||

मन्यमानः स सङ्केतमागारं प्राविशच्च तम् |

प्रविश्य च स तद्वेश्म तमसा संवृतं महत् ||४०||

पूर्वागतं ततस्तत्र भीममप्रतिमौजसम् |

एकान्तमास्थितं चैनमाससाद सुदुर्मतिः ||४१||

शयानं शयने तत्र मृत्युं सूतः परामृशत् |

जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह ||४२||

उपसङ्गम्य चैवैनं कीचकः काममोहितः |

हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ||४३||

प्रापितं ते मया वित्तं बहुरूपमनन्तकम् |

तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः ||४४||

नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः |

सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् ||४५||

भीमसेन उवाच||

दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि |

ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ||४६||

वैशम्पायन उवाच||

इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः |

समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् ||४७||

भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ||४७||

स केशेषु परामृष्टो बलेन बलिनां वरः |

आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ||४८||

बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः |

वसन्ते वाशिताहेतोर्बलवद्गजयोरिव ||४९||

ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् |

कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि ||५०||

पातितो भुवि भीमस्तु कीचकेन बलीयसा |

उत्पपाताथ वेगेन दण्डाहत इवोरगः ||५१||

स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ |

निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने ||५२||

ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः |

बलवच्चापि सङ्क्रुद्धावन्योन्यं तावगर्जताम् ||५३||

तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली |

कीचको रोषसन्तप्तः पदान्न चलितः पदम् ||५४||

मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् |

बलादहीयत तदा सूतो भीमबलार्दितः ||५५||

तं हीयमानं विज्ञाय भीमसेनो महाबलः |

वक्षस्यानीय वेगेन ममन्थैनं विचेतसम् ||५६||

क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः |

जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् ||५७||

गृहीत्वा कीचकं भीमो विरुराव महाबलः |

शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् ||५८||

तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः |

काये प्रवेशयामास पशोरिव पिनाकधृक् ||५९||

तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम् |

कृष्णायै दर्शयामास भीमसेनो महाबलः ||६०||

उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः |

पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः ||६१||

तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् |

आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम् ||६२||

कीचकं घातयित्वा तु द्रौपदी योषितां वरा |

प्रहृष्टा गतसन्तापा सभापालानुवाच ह ||६३||

कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम |

परस्त्रीकामसंमत्तः समागच्छत पश्यत ||६४||

तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः |

सहसैव समाजग्मुरादायोल्काः सहस्रशः ||६५||

ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम् |

गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ||६६||

क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा |

इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा ||६७||

श्रीमहाभारतम्

|| विराटपर्वम् ||

022-अध्यायः

वैशम्पायन उवाच||

तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः |

रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ||१||

सर्वे संहृष्टरोमाणः सन्त्रस्ताः प्रेक्ष्य कीचकम् |

तथा सर्वाङ्गसम्भुग्नं कूर्मं स्थल इवोद्धृतम् ||२||

पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् |

संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ||३||

ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः |

अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ||४||

समवेतेषु सूतेषु तानुवाचोपकीचकः |

हन्यतां शीघ्रमसती यत्कृते कीचको हतः ||५||

अथ वा नेह हन्तव्या दह्यतां कामिना सह |

मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ||६||

ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः |

सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ||७||

पराक्रमं तु सूतानां मत्वा राजान्वमोदत |

सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ||८||

तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् |

मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ||९||

ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् |

जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ||१०||

ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता |

प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ||११||

द्रौपद्युवाच||

जयो जयन्तो विजयो जयत्सेनो जयद्बलः |

ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ||१२||

येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः |

व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ||१३||

रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् |

ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ||१४||

वैशम्पायन उवाच||

तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः |

श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् ||१५||

भीमसेन उवाच||

अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् |

तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते ||१६||

वैशम्पायन उवाच||

इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया |

ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ||१७||

अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ||१७||

स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् |

श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ||१८||

स तं वृक्षं दशव्यामं सस्कन्धविटपं बली |

प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः ||१९||

ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः |

भूमौ निपतिता वृक्षाः सङ्घशस्तत्र शेरते ||२०||

तं सिंहमिव सङ्क्रुद्धं दृष्ट्वा गन्धर्वमागतम् |

वित्रेसुः सर्वतः सूता विषादभयकम्पिताः ||२१||

तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा |

दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः ||२२||

परस्परमथोचुस्ते विषादभयकम्पिताः ||२२||

गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् |

सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् ||२३||

ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् |

विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ||२४||

द्रवतस्तांस्तु सम्प्रेक्ष्य स वज्री दानवानिव |

शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ||२५||

तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते |

उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् ||२६||

अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ||२६||

एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् |

प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ||२७||

अन्येनाहं गमिष्यामि विराटस्य महानसम् ||२७||

पञ्चाधिकं शतं तच्च निहतं तत्र भारत |

महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ||२८||

एवं ते निहता राजञ्शतं पञ्च च कीचकाः |

स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ||२९||

तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च सङ्गताः |

विस्मयं परमं गत्वा नोचुः किञ्चन भारत ||३०||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.