[highlight_content]

विराटपर्वम् अध्यायः 23-48

श्रीमहाभारतम्

|| विराटपर्वम् ||

023-अध्यायः

वैशम्पायन उवाच||

ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् |

गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः ||१||

यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः |

विनिकीर्णं प्रदृश्येत तथा सूता महीतले ||२||

सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् |

सर्वं संशयितं राजन्नगरं ते भविष्यति ||३||

तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः |

पुंसामिष्टश्च विषयो मैथुनाय न संशयः ||४||

यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम् |

विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् ||५||

तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः |

अब्रवीत्क्रियतामेषां सूतानां परमक्रिया ||६||

एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने |

दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः ||७||

सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः |

सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् ||८||

गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले |

बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् ||९||

न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् |

स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ||१०||

अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च |

मोक्षिता भीमसेनेन जगाम नगरं प्रति ||११||

त्रासितेव मृगी बाला शार्दूलेन मनस्विनी |

गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ||१२||

तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश |

गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन् ||१३||

ततो महानसद्वारि भीमसेनमवस्थितम् |

ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ||१४||

तं विस्मयन्ती शनकैः सञ्ज्ञाभिरिदमब्रवीत् |

गन्धर्वराजाय नमो येनास्मि परिमोचिता ||१५||

भीमसेन उवाच||

ये यस्या विचरन्तीह पुरुषा वशवर्तिनः |

तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत ||१६||

वैशम्पायन उवाच||

ततः सा नर्तनागारे धनञ्जयमपश्यत |

राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् ||१७||

ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः |

कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ||१८||

कन्या ऊचुः||

दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता |

दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ||१९||

बृहन्नडोवाच||

कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः |

इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् ||२०||

सैरन्ध्र्युवाच||

बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै |

या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् ||२१||

न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते |

तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव ||२२||

बृहन्नडोवाच||

बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम् |

तिर्यग्योनिगता बाले न चैनामवबुध्यसे ||२३||

वैशम्पायन उवाच||

ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् |

प्रविवेश सुदेष्णायाः समीपमपलायिनी ||२४||

तामब्रवीद्राजपुत्री विराटवचनादिदम् |

सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ||२५||

राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् |

त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि ||२६||

सैरन्ध्र्युवाच||

त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि |

कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः ||२७||

ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् |

ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ||२८||

श्रीमहाभारतम्

|| विराटपर्वम् ||

024-अध्यायः-गोग्रहणपर्व

वैशम्पायन उवाच||

कीचकस्य तु घातेन सानुजस्य विशां पते |

अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ||१||

तस्मिन्पुरे जनपदे सञ्जल्पोऽभूच्च सर्वशः |

शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः ||२||

आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः |

स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः ||३||

इत्यजल्पन्महाराज परानीकविशातनम् |

देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् ||४||

अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः |

मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च ||५||

संविधाय यथादिष्टं यथादेशप्रदर्शनम् |

कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति ||६||

तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् |

द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ||७||

सङ्गतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः |

दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ||८||

कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा |

पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ||९||

निर्जने मृगसङ्कीर्णे नानाद्रुमलतावृते |

लताप्रतानबहुले नानागुल्मसमावृते ||१०||

न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः |

मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा ||११||

गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च |

जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च ||१२||

नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान् |

अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ ||१३||

वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम |

कञ्चित्कालं मनुष्येन्द्र सूतानामनुगा वयम् ||१४||

मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः |

प्राप्ता द्वारवतीं सूता ऋते पार्थैः परन्तप ||१५||

न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता |

सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ ||१६||

न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् |

पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् ||१७||

स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते ||१७||

अन्वेषणे पाण्डवानां भूयः किं करवामहे |

इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम् ||१८||

येन त्रिगर्ता निकृता बलेन महता नृप |

सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना ||१९||

स हतः पतितः शेते गन्धर्वैर्निशि भारत |

अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत ||२०||

प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम् |

कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ||२१||

श्रीमहाभारतम्

|| विराटपर्वम् ||

025-अध्यायः

वैशम्पायन उवाच||

ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा |

चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः ||१||

सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः |

तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः ||२||

अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः |

तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ||३||

अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः |

निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ||४||

क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः |

दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ||५||

अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः |

प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ||६||

तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम् |

राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ||७||

अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत |

अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः ||८||

चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान् |

तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च ||९||

परिचारेषु तीर्थेषु विविधेष्वाकरेषु च |

विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया ||१०||

विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः |

अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः ||११||

नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च |

आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ||१२||

अथाग्रजानन्तरजः पापभावानुरागिणम् |

ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ||१३||

एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा |

यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः ||१४||

एते चान्ये च भूयांसो देशाद्देशं यथाविधि ||१४||

न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते |

अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः ||१५||

व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः |

अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ||१६||

तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन |

कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप ||१७||

श्रीमहाभारतम्

|| विराटपर्वम् ||

026-अध्यायः

वैशम्पायन उवाच||

अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् |

न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ||१||

शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः |

धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः ||२||

नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् |

धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् ||३||

अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप |

अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम् ||४||

तेषां तथा विधेयानां निभृतानां महात्मनाम् |

किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति ||५||

तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम् |

न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया ||६||

साम्प्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम् |

क्रियतां साधु सञ्चिन्त्य वासश्चैषां प्रचिन्त्यताम् ||७||

यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् |

दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः ||८||

शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः |

तेजोराशिरसङ्ख्येयो गृह्णीयादपि चक्षुषी ||९||

विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे |

ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः ||१०||

श्रीमहाभारतम्

|| विराटपर्वम् ||

027-अध्यायः

वैशम्पायन उवाच||

ततः शान्तनवो भीष्मो भरतानां पितामहः |

श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् ||१||

आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत् |

हितार्थं स उवाचेमां भारतीं भारतान्प्रति ||२||

युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् |

असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा ||३||

भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् ||३||

यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् |

सर्वलक्षणसम्पन्ना नाशं नार्हन्ति पाण्डवाः ||४||

श्रुतवृत्तोपसम्पन्नाः साधुव्रतसमन्विताः |

वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः ||५||

समयं समयज्ञास्ते पालयन्तः शुचिव्रताः |

नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम् ||६||

धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः |

न नाशमधिगच्छेयुरिति मे धीयते मतिः ||७||

तत्र बुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत |

न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः ||८||

यत्तु शक्यमिहास्माभिस्तान्वै सञ्चिन्त्य पाण्डवान् |

बुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निबोध तत् ||९||

सा त्वियं साधु वक्तव्या न त्वनीतिः कथञ्चन |

वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ||१०||

अवश्यं त्विह धीरेण सतां मध्ये विवक्षता |

यथामति विवक्तव्यं सर्वशो धर्मलिप्सया ||११||

तत्र नाहं तथा मन्ये यथायमितरो जनः |

पुरे जनपदे वापि यत्र राजा युधिष्ठिरः ||१२||

नासूयको न चापीर्षुर्नातिवादी न मत्सरी |

भविष्यति जनस्तत्र स्वं स्वं धर्ममनुव्रतः ||१३||

ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च |

क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ||१४||

सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः |

सम्पन्नसस्या च मही निरीतीका भविष्यति ||१५||

रसवन्ति च धान्यानि गुणवन्ति फलानि च |

गन्धवन्ति च माल्यानि शुभशब्दा च भारती ||१६||

वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् |

भयं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः ||१७||

गावश्च बहुलास्तत्र न कृशा न च दुर्दुहाः |

पयांसि दधिसर्पींषि रसवन्ति हितानि च ||१८||

गुणवन्ति च पानानि भोज्यानि रसवन्ति च |

तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ||१९||

रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः |

दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ||२०||

स्वैः स्वैर्गुणैः सुसंयुक्तास्तस्मिन्वर्षे त्रयोदशे |

देशे तस्मिन्भविष्यन्ति तात पाण्डवसंयुते ||२१||

सम्प्रीतिमाञ्जनस्तत्र सन्तुष्टः शुचिरव्ययः |

देवतातिथिपूजासु सर्वभूतानुरागवान् ||२२||

इष्टदानो महोत्साहः शश्वद्धर्मपरायणः |

अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः ||२३||

भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः ||२३||

त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः |

शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः ||२४||

भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः ||२४||

धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः |

किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः ||२५||

यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा |

ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ||२६||

तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः |

गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा ||२७||

एवमेतत्तु सञ्चिन्त्य यत्कृतं मन्यसे हितम् |

तत्क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे ||२८||

श्रीमहाभारतम्

|| विराटपर्वम् ||

028-अध्यायः

वैशम्पायन उवाच||

ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा |

युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भाषितम् ||१||

धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुमत् |

तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु ||२||

तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम् |

नीतिर्विधीयतां चापि साम्प्रतं या हिता भवेत् ||३||

नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता |

किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे ||४||

तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु |

गूढभावेषु छन्नेषु काले चोदयमागते ||५||

स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः |

उदये पाण्डवानां च प्राप्ते काले न संशयः ||६||

निवृत्तसमयाः पार्था महात्मानो महाबलाः |

महोत्साहा भविष्यन्ति पाण्डवा ह्यतितेजसः ||७||

तस्माद्बलं च कोशं च नीतिश्चापि विधीयताम् |

यथा कालोदये प्राप्ते सम्यक्तैः संदधामहे ||८||

तात मन्यामि तत्सर्वं बुध्यस्व बलमात्मनः |

नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ||९||

उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत |

प्रहृष्टमप्रहृष्टं च संदधाम तथा परैः ||१०||

साम्ना भेदेन दानेन दण्डेन बलिकर्मणा |

न्यायेनानम्य च परान्बलाच्चानम्य दुर्बलान् ||११||

सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् |

सकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि ||१२||

योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः |

अन्यैस्त्वं पाण्डवैर्वापि हीनस्वबलवाहनैः ||१३||

एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः |

यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ||१४||

श्रीमहाभारतम्

|| विराटपर्वम् ||

029-अध्यायः

वैशम्पायन उवाच||

अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः |

प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् ||१||

असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह |

सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः ||२||

बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो |

स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत ||३||

असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा |

प्रणेता कीचकश्चास्य बलवानभवत्पुरा ||४||

क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः |

निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् ||५||

तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः |

भविष्यति निरुत्साहो विराट इति मे मतिः ||६||

तत्र यात्रा मम मता यदि ते रोचतेऽनघ |

कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ||७||

एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम् |

राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् ||८||

आददामोऽस्य रत्नानि विविधानि वसूनि च |

ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ||९||

अथ वा गोसहस्राणि बहूनि च शुभानि च |

विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् ||१०||

कौरवैः सह सङ्गम्य त्रिगर्तैश्च विशां पते |

गास्तस्यापहरामाशु सह सर्वैः सुसंहताः ||११||

सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् |

हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे ||१२||

तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् |

भवतो बलवृद्धिश्च भविष्यति न संशयः ||१३||

तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् |

सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः ||१४||

तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् |

विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ ||१५||

प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः |

आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा ||१६||

मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् |

संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः ||१७||

किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः |

अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् ||१८||

यामो राजन्ननुद्विग्ना विराटविषयं वयम् |

आदास्यामो हि गास्तस्य विविधानि वसूनि च ||१९||

ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् |

वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् ||२०||

शासने नित्यसंयुक्तं दुःशासनमनन्तरम् |

सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ||२१||

यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः |

सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः ||२२||

त्रिगर्तैः सहितो राजा समग्रबलवाहनः |

प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति ||२३||

जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् |

विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ||२४||

ते यात्वा सहसा तत्र विराटनगरं प्रति |

क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् ||२५||

गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च |

वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् ||२६||

स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः |

आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् ||२७||

अपरं दिवसं सर्वे राजन्सम्भूय कौरवाः |

अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः ||२८||

श्रीमहाभारतम्

|| विराटपर्वम् ||

030-अध्यायः

वैशम्पायन उवाच||

ततस्तेषां महाराज तत्रैवामिततेजसाम् |

छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ||१||

व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे |

कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ||२||

ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत |

सुशर्मणा गृहीतं तु गोधनं तरसा बहु ||३||

ततो जवेन महता गोपाः पुरमथाव्रजत् |

अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली ||४||

शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः |

सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः ||५||

तं सभायां महाराजमासीनं राष्ट्रवर्धनम् |

सोऽब्रवीदुपसङ्गम्य विराटं प्रणतस्तदा ||६||

अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् |

गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते ||७||

तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव ||७||

तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् |

रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ||८||

राजानो राजपुत्राश्च तनुत्राण्यत्र भेजिरे |

भानुमन्ति विचित्राणि सूपसेव्यानि भागशः ||९||

सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम् |

विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ||१०||

सर्वपारसवं वर्म कल्याणपटलं दृढम् |

शतानीकादवरजो मदिराश्वोऽभ्यहारयत् ||११||

शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् |

अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ||१२||

उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च |

सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत् ||१३||

दृढमायसगर्भं तु श्वेतं वर्म शताक्षिमत् |

विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ||१४||

शतशश्च तनुत्राणि यथास्वानि महारथाः |

योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः ||१५||

सूपस्करेषु शुभ्रेषु महत्सु च महारथाः |

पृथक्काञ्चनसंनाहान्रथेष्वश्वानयोजयन् ||१६||

सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः |

महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा ||१७||

अथान्यान्विविधाकारान्ध्वजान्हेमविभूषितान् |

यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ||१८||

अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् |

कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् ||१९||

युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ||१९||

एतेषामपि दीयन्तां रथा ध्वजपताकिनः |

कवचानि विचित्राणि दृढानि च मृदूनि च ||२०||

प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ||२०||

वीराङ्गरूपाः पुरुषा नागराजकरोपमाः |

नेमे जातु न युध्येरन्निति मे धीयते मतिः ||२१||

एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः |

शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् ||२२||

सहदेवाय राज्ञे च भीमाय नकुलाय च ||२२||

तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः |

निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् ||२३||

कवचानि विचित्राणि दृढानि च मृदूनि च |

विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् ||२४||

तान्यामुच्य शरीरेषु दंशितास्ते परन्तपाः ||२४||

तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः |

विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः ||२५||

चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ||२५||

भीमाश्च मत्तमातङ्गाः प्रभिन्नकरटामुखाः |

क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः ||२६||

स्वारूढा युद्धकुशलैः शिक्षितैर्हस्तिसादिभिः |

राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ||२७||

विशारदानां वश्यानां हृष्टानां चानुयायिनाम् |

अष्टौ रथसहस्राणि दश नागशतानि च ||२८||

षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः ||२८||

तदनीकं विराटस्य शुशुभे भरतर्षभ |

सम्प्रयातं महाराज निनीषन्तं गवां पदम् ||२९||

तद्बलाग्र्यं विराटस्य सम्प्रस्थितमशोभत |

दृढायुधजनाकीर्णं गजाश्वरथसङ्कुलम् ||३०||

श्रीमहाभारतम्

|| विराटपर्वम् ||

031-अध्यायः

वैशम्पायन उवाच||

निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः |

त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति ||१||

ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः |

अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः ||२||

भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः |

ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ||३||

तेषां समागमो घोरस्तुमुलो लोमहर्षणः |

देवासुरसमो राजन्नासीत्सूर्ये विलम्बति ||४||

उदतिष्ठद्रजो भौमं न प्रज्ञायत किञ्चन |

पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः ||५||

इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत |

खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत ||६||

रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् |

पततां लोकवीराणां सव्यदक्षिणमस्यताम् ||७||

रथा रथैः समाजग्मुः पादातैश्च पदातयः |

सादिभिः सादिनश्चैव गजैश्चापि महागजाः ||८||

असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि |

संरब्धाः समरे राजन्निजघ्नुरितरेतरम् ||९||

निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः |

न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् ||१०||

कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलङ्कृतम् |

अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् ||११||

अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः |

शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे ||१२||

नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः |

आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ||१३||

उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता |

कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत ||१४||

शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् |

प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ ||१५||

आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि ||१५||

लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् |

जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः ||१६||

विराटस्तत्र सङ्ग्रामे हत्वा पञ्चशतान्रथान् |

हयानां च शतान्यत्र हत्वा पञ्च महारथान् ||१७||

चरन्स विविधान्मार्गान्रथेषु रथयूथपः |

त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ||१८||

तौ व्यावहरतां तत्र महात्मानौ महाबलौ |

अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव ||१९||

ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः |

शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव ||२०||

अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ |

कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ ||२१||

ततो राजा सुशर्माणं विव्याध दशभिः शरैः |

पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् ||२२||

तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः |

पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् ||२३||

ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः |

नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते ||२४||

श्रीमहाभारतम्

|| विराटपर्वम् ||

032-अध्यायः

वैशम्पायन उवाच||

तमसाभिप्लुते लोके रजसा चैव भारत |

व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः ||१||

ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः |

कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि ||२||

ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत |

घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् ||३||

ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा |

अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ||४||

ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ |

गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् ||५||

तथैव तेषां तु बलानि तानि; क्रुद्धान्यथान्योन्यमभिद्रवन्ति |

गदासिखड्गैश्च परश्वधैश्च; प्रासैश्च तीक्ष्णाग्रसुपीतधारैः ||६||

बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा |

प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटमोजस्विनमभ्यधावत् ||७||

तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी |

विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् ||८||

तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव |

स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः ||९||

तस्मिन्गृहीते विरथे विराटे बलवत्तरे |

प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम् ||१०||

तेषु सन्त्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः |

अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम् ||११||

मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा |

तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम् ||१२||

उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः |

भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः ||१३||

भीमसेन उवाच||

अहमेनं परित्रास्ये शासनात्तव पार्थिव |

पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः ||१४||

स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह |

एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम् ||१५||

सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः |

एनमेव समारुज्य द्रावयिष्यामि शात्रवान् ||१६||

वैशम्पायन उवाच||

तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् |

अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ||१७||

मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः |

मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् ||१८||

जनाः समवबुध्येरन्भीमोऽयमिति भारत ||१८||

अन्यदेवायुधं किञ्चित्प्रतिपद्यस्व मानुषम् |

चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् ||१९||

यदेव मानुषं भीम भवेदन्यैरलक्षितम् |

तदेवायुधमादाय मोक्षयाशु महीपतिम् ||२०||

यमौ च चक्ररक्षौ ते भवितारौ महाबलौ |

व्यूहतः समरे तात मत्स्यराजं परीप्सतः ||२१||

ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् |

दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ||२२||

तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः |

वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् ||२३||

सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः |

भीमः सप्तशतान्योधान्परलोकमदर्शयत् ||२४||

नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ||२४||

शतानि त्रीणि शूराणां सहदेवः प्रतापवान् |

युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ||२५||

भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ ||२५||

ततो युधिष्ठिरो राजा त्वरमाणो महारथः |

अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम् ||२६||

सुशर्मापि सुसङ्क्रुद्धस्त्वरमाणो युधिष्ठिरम् |

अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् ||२७||

ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः |

समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् ||२८||

पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः |

अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत् ||२९||

चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः |

स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा ||३०||

ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः |

गदामस्य परामृश्य तमेवाजघ्निवान्बली ||३१||

स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ||३१||

भीमस्तु भीमसङ्काशो रथात्प्रस्कन्द्य कुण्डली |

त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा ||३२||

तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे |

अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् ||३३||

निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः |

अवजित्य सुशर्माणं धनं चादाय सर्वशः ||३४||

स्वबाहुबलसम्पन्ना ह्रीनिषेधा यतव्रताः |

सङ्ग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ||३५||

ततो विराटः कौन्तेयानतिमानुषविक्रमान् |

अर्चयामास वित्तेन मानेन च महारथान् ||३६||

विराट उवाच||

यथैव मम रत्नानि युष्माकं तानि वै तथा |

कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् ||३७||

ददान्यलङ्कृताः कन्या वसूनि विविधानि च |

मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ||३८||

युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह |

तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ||३९||

वैशम्पायन उवाच||

तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक् |

ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः ||४०||

प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते |

एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः ||४१||

अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम् |

पुनरेव महाबाहुर्विराटो राजसत्तमः ||४२||

एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान् ||४२||

मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण |

तत्तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान् ||४३||

रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा |

वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते ||४४||

त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च |

यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ||४५||

ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत |

प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे ||४६||

आनृशंस्यपरो नित्यं सुसुखः सततं भव |

गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव ||४७||

सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ||४७||

ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् |

आचक्षध्वं पुरं गत्वा सङ्ग्रामे विजयं मम ||४८||

कुमाराः समलङ्कृत्य पर्यागच्छन्तु मे पुरात् |

वादित्राणि च सर्वाणि गणिकाश्च स्वलङ्कृताः ||४९||

ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति |

विराटस्य पुराभ्याशे दूता जयमघोषयन् ||५०||

श्रीमहाभारतम्

|| विराटपर्वम् ||

033-अध्यायः

वैशम्पायन उवाच||

याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति |

दुर्योधनः सहामात्यो विराटमुपयादथ ||१||

भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित् |

द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः ||२||

विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् |

दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः ||३||

एते मत्स्यानुपागम्य विराटस्य महीपतेः |

घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा ||४||

षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते |

महता रथवंशेन परिवार्य समन्ततः ||५||

गोपालानां तु घोषेषु हन्यतां तैर्महारथैः |

आरावः सुमहानासीत्सम्प्रहारे भयङ्करे ||६||

गवाध्यक्षस्तु सन्त्रस्तो रथमास्थाय सत्वरः |

जगाम नगरायैव परिक्रोशंस्तदार्तवत् ||७||

स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः |

अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ||८||

दृष्ट्वा भूमिञ्जयं नाम पुत्रं मत्स्यस्य मानिनम् |

तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ||९||

षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते |

तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् ||१०||

राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् |

त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ||११||

त्वया परिषदो मध्ये श्लाघते स नराधिपः |

पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ||१२||

इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः |

तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ||१३||

आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर |

निर्दहैषामनीकानि भीमेन शरतेजसा ||१४||

धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः |

द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ||१५||

पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् |

शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ||१६||

श्वेता रजतसङ्काशा रथे युज्यन्तु ते हयाः |

ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः ||१७||

रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया |

छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः ||१८||

रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् |

यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ||१९||

त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः |

गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ||२०||

स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयङ्करम् |

अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ||२१||

श्रीमहाभारतम्

|| विराटपर्वम् ||

034-अध्यायः

उत्तर उवाच||

अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् |

यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ||१||

तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः |

पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः ||२||

अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः |

यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः ||३||

स लभेयं यदि त्वन्यं हययानविदं नरम् |

त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् ||४||

विगाह्य तत्परानीकं गजवाजिरथाकुलम् |

शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् ||५||

दुर्योधनं शान्तनवं कर्णं वैकर्तनं कृपम् |

द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ||६||

वित्रासयित्वा सङ्ग्रामे दानवानिव वज्रभृत् |

अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ||७||

शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम् |

किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् ||८||

पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः |

किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते ||९||

वैशम्पायन उवाच||

तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः |

नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ||१०||

अथैनमुपसङ्गम्य स्त्रीमध्यात्सा तपस्विनी |

व्रीडमानेव शनकैरिदं वचनमब्रवीत् ||११||

योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः |

बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः ||१२||

धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः |

दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति ||१३||

यदा तत्पावको दावमदहत्खाण्डवं महत् |

अर्जुनस्य तदानेन सङ्गृहीता हयोत्तमाः ||१४||

तेन सारथिना पार्थः सर्वभूतानि सर्वशः |

अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः ||१५||

येयं कुमारी सुश्रोणी भगिनी ते यवीयसी |

अस्याः स वचनं वीर करिष्यति न संशयः ||१६||

यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम् |

जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ||१७||

एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत |

गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् ||१८||

सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् |

यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः ||१९||

श्रीमहाभारतम्

|| विराटपर्वम् ||

035-अध्यायः

वैशम्पायन उवाच||

स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा |

प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत ||१||

तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम् |

प्रणयं भावयन्ती स्म सखीमध्य इदं वचः ||२||

गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे |

तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः ||३||

नचिरं च हतस्तस्य सङ्ग्रामे रथसारथिः |

तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत् ||४||

तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे |

आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव ||५||

सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे |

पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः ||६||

अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि |

प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम् ||७||

एवमुक्तस्तु सुश्रोण्या तया सख्या परन्तपः |

जगाम राजपुत्रस्य सकाशममितौजसः ||८||

तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् |

अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव ||९||

दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत |

त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ||१०||

पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः |

सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् ||११||

संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे |

कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः ||१२||

अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा |

त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः ||१३||

एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा |

का शक्तिर्मम सारथ्यं कर्तुं सङ्ग्राममूर्धनि ||१४||

गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् |

तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि ||१५||

उत्तर उवाच||

बृहन्नडे गायनो वा नर्तनो वा पुनर्भव |

क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् ||१६||

वैशम्पायन उवाच||

स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु |

उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम ||१७||

ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत |

कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः ||१८||

स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः |

कवचेन महार्हेण समनह्यद्बृहन्नडाम् ||१९||

स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम् |

ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् ||२०||

धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून् |

आदाय प्रययौ वीरः स बृहन्नडसारथिः ||२१||

अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा |

बृहन्नडे आनयेथा वासांसि रुचिराणि नः ||२२||

पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च |

विजित्य सङ्ग्रामगतान्भीष्मद्रोणमुखान्कुरून् ||२३||

अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः |

प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः ||२४||

यद्युत्तरोऽयं सङ्ग्रामे विजेष्यति महारथान् |

अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च ||२५||

एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् |

कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः ||२६||

श्रीमहाभारतम्

|| विराटपर्वम् ||

036-अध्यायः

वैशम्पायन उवाच||

स राजधान्या निर्याय वैराटिः पृथिवीञ्जयः |

प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ||१||

समवेतान्कुरून्यावज्जिगीषूनवजित्य वै |

गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम् ||२||

ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः |

ते हया नरसिंहेन चोदिता वातरंहसः ||३||

आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ||३||

नातिदूरमथो यात्वा मत्स्यपुत्रधनञ्जयौ |

अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् ||४||

श्मशानमभितो गत्वा आससाद कुरूनथ ||४||

तदनीकं महत्तेषां विबभौ सागरस्वनम् |

सर्पमाणमिवाकाशे वनं बहुलपादपम् ||५||

ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता |

दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम ||६||

तदनीकं महद्दृष्ट्वा गजाश्वरथसङ्कुलम् |

कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ||७||

द्रोणेन च सपुत्रेण महेष्वासेन धीमता |

हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत् ||८||

नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे |

बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् ||९||

प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् ||९||

नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् |

रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ||१०||

दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे ||१०||

यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः |

अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ||११||

दुर्योधनस्तथा वीरो राजा च रथिनां वरः |

द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ||१२||

दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः |

हृषितानि च रोमाणि कश्मलं चागतं मम ||१३||

वैशम्पायन उवाच||

अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः |

परिदेवयते मन्दः सकाशे सव्यसाचिनः ||१४||

त्रिगर्तान्मे पिता यातः शून्ये सम्प्रणिधाय माम् |

सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ||१५||

सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः |

प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे ||१६||

अर्जुन उवाच||

भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः |

न च तावत्कृतं किञ्चित्परैः कर्म रणाजिरे ||१७||

स्वयमेव च मामात्थ वह मां कौरवान्प्रति |

सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ||१८||

मध्यमामिषगृध्राणां कुरूणामाततायिनाम् |

नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम् ||१९||

तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च |

कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे ||२०||

न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि |

प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च सङ्गताः ||२१||

अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि |

न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ||२२||

स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च |

कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव ||२३||

उत्तर उवाच||

कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् |

प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे ||२४||

वैशम्पायन उवाच||

इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली |

त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः ||२५||

बृहन्नडोवाच||

नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् |

श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम् ||२६||

वैशम्पायन उवाच||

एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात् |

तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ||२७||

दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी ||२७||

विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा |

सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम् ||२८||

तं शीघ्रमभिधावन्तं सम्प्रेक्ष्य कुरवोऽब्रुवन् |

क एष वेषप्रच्छन्नो भस्मनेव हुताशनः ||२९||

किञ्चिदस्य यथा पुंसः किञ्चिदस्य यथा स्त्रियः |

सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च ||३०||

तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ |

तद्वदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ||३१||

अमरेष्विव देवेन्द्रो मानुषेषु धनञ्जयः |

एकः कोऽस्मानुपायायादन्यो लोके धनञ्जयात् ||३२||

एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे |

स एष किल निर्यातो बालभावान्न पौरुषात् ||३३||

सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् |

उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः ||३४||

स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति |

तं नूनमेष धावन्तं जिघृक्षति धनञ्जयः ||३५||

इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् |

न च व्यवसितुं किञ्चिदुत्तरं शक्नुवन्ति ते ||३६||

छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत ||३६||

उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः |

गत्वा पदशतं तूर्णं केशपक्षे परामृशत् ||३७||

सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् |

बहुलं कृपणं चैव विराटस्य सुतस्तदा ||३८||

शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते |

मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् ||३९||

हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः |

मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे ||४०||

वैशम्पायन उवाच||

एवमादीनि वाक्यानि विलपन्तमचेतसम् |

प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत् ||४१||

अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् |

यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन ||४२||

एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ||४२||

प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः |

अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः ||४३||

मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप |

अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ||४४||

प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् |

यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह ||४५||

एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः |

समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ ||४६||

तत एनं विचेष्टन्तमकामं भयपीडितम् |

रथमारोपयामास पार्थः प्रहरतां वरः ||४७||

श्रीमहाभारतम्

|| विराटपर्वम् ||

037-अध्यायः

वैशम्पायन उवाच||

तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुङ्गवम् |

शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ||१||

भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः |

वित्रस्तमनसः सर्वे धनञ्जयकृताद्भयात् ||२||

तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् |

गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत ||३||

चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः |

भस्मवर्णप्रकाशेन तमसा संवृतं नभः ||४||

रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः |

निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ||५||

शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः |

हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ||६||

यादृशान्यत्र रूपाणि संदृश्यन्ते बहून्यपि |

यत्ता भवन्तस्तिष्ठन्तु स्याद्युद्धं समुपस्थितम् ||७||

रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि |

वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ||८||

एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः |

आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ||९||

स एष पार्थो विक्रान्तः सव्यसाची परन्तपः |

नायुद्धेन निवर्तेत सर्वैरपि मरुद्गणैः ||१०||

क्लेशितश्च वने शूरो वासवेन च शिक्षितः |

अमर्षवशमापन्नो योत्स्यते नात्र संशयः ||११||

नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः |

महादेवोऽपि पार्थेन श्रूयते युधि तोषितः ||१२||

कर्ण उवाच||

सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे |

न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा ||१३||

दुर्योधन उवाच||

यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम |

ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान् ||१४||

अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः |

शरैरेनं सुनिशितैः पातयिष्यामि भूतले ||१५||

वैशम्पायन उवाच||

तस्मिन्ब्रुवति तद्वाक्यं धार्तराष्ट्रे परन्तपे |

भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ||१६||

श्रीमहाभारतम्

|| विराटपर्वम् ||

038-अध्यायः

वैशम्पायन उवाच||

तां शमीमुपसङ्गम्य पार्थो वैराटिमब्रवीत् |

सुकुमारं समाज्ञातं सङ्ग्रामे नातिकोविदम् ||१||

समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर |

नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् ||२||

भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् |

मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः ||३||

तस्माद्भूमिञ्जयारोह शमीमेतां पलाशिनीम् |

अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत ||४||

युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा |

ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च ||५||

अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् |

एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ||६||

व्यायामसहमत्यर्थं तृणराजसमं महत् |

सर्वायुधमहामात्रं शत्रुसम्बाधकारकम् ||७||

सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् |

अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् ||८||

तादृशान्येव सर्वाणि बलवन्ति दृढानि च ||८||

उत्तर उवाच||

अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् |

तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ||९||

नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना |

महता राजपुत्रेण मन्त्रयज्ञविदा सता ||१०||

स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् |

कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे ||११||

बृहन्नडोवाच||

व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि |

धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ||१२||

दायादं मत्स्यराजस्य कुले जातं मनस्विनम् |

कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज ||१३||

वैशम्पायन उवाच||

एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली |

आरुरोह शमीवृक्षं वैराटिरवशस्तदा ||१४||

तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः |

परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद ||१५||

तथा संनहनान्येषां परिमुच्य समन्ततः |

अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह ||१६||

तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् |

विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ||१७||

स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् |

हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत ||१८||

संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च |

वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ||१९||

उत्तर उवाच||

बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः |

सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् ||२०||

वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः |

सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् ||२१||

तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः |

पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् ||२२||

सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः |

तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् ||२३||

शालभा यत्र सौवर्णास्तपनीयविचित्रिताः |

सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् ||२४||

इमे च कस्य नाराचाः सहस्रा लोमवाहिनः |

समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये ||२५||

विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः |

हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः ||२६||

कस्यायमसितावापः पञ्चशार्दूललक्षणः |

वराहकर्णव्यामिश्रः शरान्धारयते दश ||२७||

कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः |

शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः ||२८||

कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः |

उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः ||२९||

कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः |

वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् ||३०||

सुफलश्चित्रकोशश्च किङ्किणीसायको महान् |

कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः ||३१||

कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः |

हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ||३२||

कस्य पाञ्चनखे कोशे सायको हेमविग्रहः |

प्रमाणरूपसम्पन्नः पीत आकाशसंनिभः ||३३||

कस्य हेममये कोशे सुतप्ते पावकप्रभे |

निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः ||३४||

निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे |

विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ||३५||

बृहन्नडोवाच||

यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम् |

गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः ||३६||

सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् |

एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम् ||३७||

यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम् |

येन देवान्मनुष्यांश्च पार्थो विषहते मृधे ||३८||

देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः |

एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ||३९||

ततोऽनन्तरमेवाथ प्रजापतिरधारयत् |

त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च ||४०||

सोमः पञ्चशतं राजा तथैव वरुणः शतम् |

पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः ||४१||

महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम् |

पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः ||४२||

सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः |

येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परन्तपः ||४३||

इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम् |

राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम् ||४४||

सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः |

तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम् ||४५||

शलभा यत्र सौवर्णास्तपनीयविचित्रिताः |

एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम् ||४६||

ये त्विमे क्षुरसङ्काशाः सहस्रा लोमवाहिनः |

एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः ||४७||

एते ज्वलन्तः सङ्ग्रामे तेजसा शीघ्रगामिनः |

भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून् ||४८||

ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः |

एते भीमस्य निशिता रिपुक्षयकराः शराः ||४९||

हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः |

नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः ||५०||

येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे |

कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः ||५१||

ये त्विमे भास्कराकाराः सर्वपारशवाः शराः |

एते चित्राः क्रियोपेताः सहदेवस्य धीमतः ||५२||

ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः |

हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः ||५३||

यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः |

अर्जुनस्यैष सङ्ग्रामे गुरुभारसहो दृढः ||५४||

वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः |

गुरुभारसहो दिव्यः शात्रवाणां भयङ्करः ||५५||

सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः |

निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः ||५६||

यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने |

नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः ||५७||

यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः |

सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम् ||५८||

श्रीमहाभारतम्

|| विराटपर्वम् ||

039-अध्यायः

उत्तर उवाच||

सुवर्णविकृतानीमान्यायुधानि महात्मनाम् |

रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ||१||

क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः |

नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ||२||

सर्व एव महात्मानः सर्वामित्रविनाशनाः |

राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन ||३||

द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता |

जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् ||४||

अर्जुन उवाच||

अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः |

बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः ||५||

अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले |

सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः ||६||

उत्तर उवाच||

दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे |

प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ||७||

अर्जुन उवाच||

हन्त तेऽहं समाचक्षे दश नामानि यानि मे |

अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः ||८||

बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ||८||

उत्तर उवाच||

केनासि विजयो नाम केनासि श्वेतवाहनः |

किरीटी नाम केनासि सव्यसाची कथं भवान् ||९||

अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च |

धनञ्जयश्च केनासि प्रब्रूहि मम तत्त्वतः ||१०||

श्रुता मे तस्य वीरस्य केवला नामहेतवः ||१०||

अर्जुन उवाच||

सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम् |

मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम् ||११||

अभिप्रयामि सङ्ग्रामे यदहं युद्धदुर्मदान् |

नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ||१२||

श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः |

सङ्ग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ||१३||

उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा |

जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ||१४||

पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः |

किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् ||१५||

न कुर्यां कर्म बीभत्सं युध्यमानः कथञ्चन |

तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ||१६||

उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे |

तेन देवमनुष्येषु सव्यसाचीति मां विदुः ||१७||

पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः |

करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः ||१८||

अहं दुरापो दुर्धर्षो दमनः पाकशासनिः |

तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः ||१९||

कृष्ण इत्येव दशमं नाम चक्रे पिता मम |

कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै ||२०||

वैशम्पायन उवाच||

ततः पार्थं स वैराटिरभ्यवादयदन्तिकात् |

अहं भूमिञ्जयो नाम नाम्नाहमपि चोत्तरः ||२१||

दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनञ्जय |

लोहिताक्ष महाबाहो नागराजकरोपम ||२२||

यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम ||२२||

यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् |

अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि ||२३||

श्रीमहाभारतम्

|| विराटपर्वम् ||

040-अध्यायः

उत्तर उवाच||

आस्थाय विपुलं वीर रथं सारथिना मया |

कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ||१||

अर्जुन उवाच||

प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव |

सर्वान्नुदामि ते शत्रून्रणे रणविशारद ||२||

स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह |

युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत् ||३||

एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे |

एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ||४||

अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ||४||

सङ्कल्पपक्षविक्षेपं बाहुप्राकारतोरणम् |

त्रिदण्डतूणसम्बाधमनेकध्वजसङ्कुलम् ||५||

ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि |

नगरं ते मया गुप्तं रथोपस्थं भविष्यति ||६||

अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्वना |

अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ||७||

उत्तर उवाच||

बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि |

केशवेनापि सङ्ग्रामे साक्षादिन्द्रेण वा समम् ||८||

इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् |

निश्चयं चापि दुर्मेधा न गच्छामि कथञ्चन ||९||

एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च |

केन कर्मविपाकेन क्लीबत्वमिदमागतम् ||१०||

मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् |

गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् ||११||

अर्जुन उवाच||

भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् |

चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ||१२||

नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः |

समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ||१३||

उत्तर उवाच||

परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा |

न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः ||१४||

सहायवानस्मि रणे युध्येयममरैरपि |

साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ||१५||

अहं ते सङ्ग्रहीष्यामि हयाञ्शत्रुरथारुजः |

शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ ||१६||

दारुको वासुदेवस्य यथा शक्रस्य मातलिः |

तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ||१७||

यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् |

दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः ||१८||

योऽयं धुरं धुर्यवरो वामं वहति शोभनः |

तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ||१९||

योऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः |

वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् ||२०||

योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः |

बलाहकादपि मतः स जवे वीर्यवत्तरः ||२१||

त्वामेवायं रथो वोढुं सङ्ग्रामेऽर्हति धन्विनम् |

त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम ||२२||

वैशम्पायन उवाच||

ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान् |

चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत्तले शुभे ||२३||

कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा |

अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ||२४||

तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः |

यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः ||२५||

सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् |

भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम् ||२६||

तं शब्दं कुरवोऽजानन्विस्फोटमशनेरिव |

यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे ||२७||

श्रीमहाभारतम्

|| विराटपर्वम् ||

041-अध्यायः

वैशम्पायन उवाच||

उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् |

आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ||१||

ध्वजं सिंहं रथात्तस्मादपनीय महारथः |

प्रणिधाय शमीमूले प्रायादुत्तरसारथिः ||२||

दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा |

काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् ||३||

मनसा चिन्तयामास प्रसादं पावकस्य च |

स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् ||४||

सपताकं विचित्राङ्गं सोपासङ्गं महारथः |

रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः ||५||

बद्धासिः सतनुत्राणः प्रगृहीतशरासनः |

ततः प्रायादुदीचीं स कपिप्रवरकेतनः ||६||

स्वनवन्तं महाशङ्खं बलवानरिमर्दनः |

प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् ||७||

ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् |

उत्तरश्चापि सन्त्रस्तो रथोपस्थ उपाविशत् ||८||

संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः |

उत्तरं च परिष्वज्य समाश्वासयदर्जुनः ||९||

मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप |

कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ||१०||

श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः |

कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् ||११||

स त्वं कथमिहानेन शङ्खशब्देन भीषितः |

विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ||१२||

उत्तर उवाच||

श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः |

कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् ||१३||

नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः |

ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् ||१४||

धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् ||१४||

अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च |

रथस्य च निनादेन मनो मुह्यति मे भृशम् ||१५||

व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे |

ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे ||१६||

गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ||१६||

अर्जुन उवाच||

एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय |

दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ||१७||

वैशम्पायन उवाच||

तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च |

गाण्डीवस्य च घोषेण पृथिवी समकम्पत ||१८||

द्रोण उवाच||

यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते |

कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः ||१९||

शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः |

अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम् ||२०||

प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः |

ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम् ||२१||

शकुनाश्चापसव्या नो वेदयन्ति महद्भयम् ||२१||

गोमायुरेष सेनाया रुवन्मध्येऽनुधावति |

अनाहतश्च निष्क्रान्तो महद्वेदयते भयम् ||२२||

भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये ||२२||

पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति |

विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ||२३||

गाः सम्प्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः ||२३||

श्रीमहाभारतम्

|| विराटपर्वम् ||

042-अध्यायः

वैशम्पायन उवाच||

अथ दुर्योधनो राजा समरे भीष्ममब्रवीत् |

द्रोणं च रथशार्दूलं कृपं च सुमहारथम् ||१||

उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत् |

पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् ||२||

पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान् |

वने जनपदेऽज्ञातैरेष एव पणो हि नः ||३||

तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम् |

अज्ञातवासं बीभत्सुरथास्माभिः समागतः ||४||

अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः |

पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः ||५||

लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् |

हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ||६||

अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः |

अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ||७||

उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम् |

यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः ||८||

त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः |

मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन् ||९||

तेषां भयाभिपन्नानां तदस्माभिः प्रतिश्रुतम् |

प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत् ||१०||

सप्तमीमपराह्णे वै तथा नस्तैः समाहितम् |

अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति ||११||

ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः |

अस्मान्वाप्यतिसन्धाय कुर्युर्मत्स्येन सङ्गतम् ||१२||

अथ वा तानुपायातो मत्स्यो जानपदैः सह |

सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः ||१३||

तेषामेव महावीर्यः कश्चिदेव पुरःसरः |

अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत् ||१४||

यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः |

सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ||१५||

अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः |

भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च ||१६||

सम्भ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः |

नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम् ||१७||

आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा |

यमेन वापि सङ्ग्रामे को हास्तिनपुरं व्रजेत् ||१८||

शरैरभिप्रणुन्नानां भग्नानां गहने वने |

को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ||१९||

आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ||१९||

जानाति हि मतं तेषामतस्त्रासयतीव नः |

अर्जुनेनास्य सम्प्रीतिमधिकामुपलक्षये ||२०||

तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति |

यथा सेना न भज्येत तथा नीतिर्विधीयताम् ||२१||

अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता |

यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ||२२||

अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे |

स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः ||२३||

सदा च वायवो वान्ति नित्यं वर्षति वासवः |

स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ||२४||

किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते |

अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात् ||२५||

आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः |

नैते महाभये प्राप्ते सम्प्रष्टव्याः कथञ्चन ||२६||

प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च |

कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः ||२७||

बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि |

इष्वस्त्रे चारुसन्धाने पण्डितास्तत्र शोभनाः ||२८||

परेषां विवरज्ञाने मनुष्याचरितेषु च |

अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ||२९||

पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः |

विधीयतां तथा नीतिर्यथा वध्येत वै परः ||३०||

गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् |

आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान् ||३१||

श्रीमहाभारतम्

|| विराटपर्वम् ||

043-अध्यायः

कर्ण उवाच||

सर्वानायुष्मतो भीतान्सन्त्रस्तानिव लक्षये |

अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ||१||

यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः |

अहमावारयिष्यामि वेलेव मकरालयम् ||२||

मम चापप्रमुक्तानां शराणां नतपर्वणाम् |

नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम् ||३||

रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया |

छादयन्तु शराः पार्थं शलभा इव पादपम् ||४||

शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् |

श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव ||५||

समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च |

जातस्नेहश्च युद्धस्य मयि सम्प्रहरिष्यति ||६||

पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव |

शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः ||७||

एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः |

अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित् ||८||

इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः |

दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम् ||९||

अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम् |

धार्तराष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम् ||१०||

अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम् |

शलभानामिवाकाशे प्रचारः सम्प्रदृश्यताम् ||११||

इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् |

अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ||१२||

तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम् |

पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान् ||१३||

अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् |

शरधारो महामेघः शमयिष्यामि पाण्डवम् ||१४||

मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः |

शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः ||१५||

जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात् |

तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ||१६||

ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया |

अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ||१७||

शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् |

दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ||१८||

अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम् |

समूलमुद्धरिष्यामि बीभत्सुं पातयन्रथात् ||१९||

हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् |

निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ||२०||

कामं गच्छन्तु कुरवो धनमादाय केवलम् |

रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ||२१||

श्रीमहाभारतम्

|| विराटपर्वम् ||

044-अध्यायः

कृप उवाच||

सदैव तव राधेय युद्धे क्रूरतरा मतिः |

नार्थानां प्रकृतिं वेत्थ नानुबन्धमवेक्षसे ||१||

नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः |

तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः ||२||

देशकालेन संयुक्तं युद्धं विजयदं भवेत् |

हीनकालं तदेवेह फलवन्न भवत्युत ||३||

देशे काले च विक्रान्तं कल्याणाय विधीयते ||३||

आनुकूल्येन कार्याणामन्तरं संविधीयताम् |

भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः ||४||

परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः |

एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ||५||

एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् |

एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् ||६||

अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत् ||६||

एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत |

एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः ||७||

एको गन्धर्वराजानं चित्रसेनमरिंदमः |

विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ||८||

तथा निवातकवचाः कालखञ्जाश्च दानवाः |

दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ||९||

एकेन हि त्वया कर्ण किं नामेह कृतं पुरा |

एकैकेन यथा तेषां भूमिपाला वशीकृताः ||१०||

इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति |

यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ||११||

आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् |

अविमृश्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ||१२||

अथ वा कुञ्जरं मत्तमेक एव चरन्वने |

अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि ||१३||

समिद्धं पावकं वापि घृतमेदोवसाहुतम् |

घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि ||१४||

आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम् |

समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम पौरुषम् ||१५||

अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः |

तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ||१६||

अस्माभिरेष निकृतो वर्षाणीह त्रयोदश |

सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ||१७||

एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् |

अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ||१८||

सह युध्यामहे पार्थमागतं युद्धदुर्मदम् |

सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः ||१९||

द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् |

सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः ||२०||

वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम् |

षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः ||२१||

व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः |

युध्यामहेऽर्जुनं सङ्ख्ये दानवा वासवं यथा ||२२||

श्रीमहाभारतम्

|| विराटपर्वम् ||

045-अध्यायः

अश्वत्थामोवाच||

न च तावज्जिता गावो न च सीमान्तरं गताः |

न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ||१||

सङ्ग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम् |

विजित्य च परां भूमिं नाहुः किञ्चन पौरुषम् ||२||

पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः |

तूष्णीं धारयते लोकान्वसुधा सचराचरान् ||३||

चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः |

धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ||४||

अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च |

क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत् ||५||

वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् ||५||

वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् |

सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि ||६||

प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति |

तथा नृशंसरूपेण यथान्यः प्राकृतो जनः ||७||

तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः |

निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ||८||

कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम् |

नकुलं सहदेवं च धनं येषां त्वया हृतम् ||९||

युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः |

इन्द्रप्रस्थं त्वया कस्मिन्सङ्ग्रामे निर्जितं पुरा ||१०||

तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया |

एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला ||११||

मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा |

कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत् ||१२||

यथाशक्ति मनुष्याणां शममालक्षयामहे |

अन्येषां चैव सत्त्वानामपि कीटपिपीलिके ||१३||

द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति |

दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः ||१४||

त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि |

वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ||१५||

नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान् |

भयादिह न युध्येत कुन्तीपुत्रो धनञ्जयः ||१६||

यं यमेषोऽभिसङ्क्रुद्धः सङ्ग्रामेऽभिपतिष्यति |

वृक्षं गरुडवेगेन विनिहत्य तमेष्यति ||१७||

त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् |

वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ||१८||

दैवं दैवेन युध्येत मानुषेण च मानुषम् |

अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान् ||१९||

पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः |

एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ||२०||

यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः |

यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् ||२१||

अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः |

दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह ||२२||

नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च |

ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम् ||२३||

न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः |

अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः ||२४||

अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः |

कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः ||२५||

युध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् |

मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम् ||२६||

श्रीमहाभारतम्

|| विराटपर्वम् ||

046-अध्यायः

भीष्म उवाच||

साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति |

कर्णस्तु क्षत्रधर्मेण यथावद्योद्धुमिच्छति ||१||

आचार्यो नाभिषक्तव्यः पुरुषेण विजानता |

देशकालौ तु सम्प्रेक्ष्य योद्धव्यमिति मे मतिः ||२||

यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः |

कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ||३||

स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः |

तस्माद्राजन्ब्रवीम्येष वाक्यं ते यदि रोचते ||४||

कर्णो यदभ्यवोचन्नस्तेजःसञ्जननाय तत् |

आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ||५||

नायं कालो विरोधस्य कौन्तेये समुपस्थिते |

क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ||६||

भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा |

यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते ||७||

एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ||७||

चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते |

नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुमः ||८||

अन्यत्र भारताचार्यात्सपुत्रादिति मे मतिः |

ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ||९||

आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने |

सर्वे संहत्य युध्यामः पाकशासनिमागतम् ||१०||

बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः |

मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः ||११||

अश्वत्थामोवाच||

आचार्य एव क्षमतां शान्तिरत्र विधीयताम् |

अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम् ||१२||

वैशम्पायन उवाच||

ततो दुर्योधनो द्रोणं क्षमयामास भारत |

सह कर्णेन भीष्मेण कृपेण च महात्मना ||१३||

द्रोण उवाच||

यदेव प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत् |

तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ||१४||

यथा दुर्योधनेऽयत्ते नागः स्पृशति सैनिकान् |

साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ||१५||

वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः |

धनं वालभमानोऽत्र नाद्य नः क्षन्तुमर्हति ||१६||

यथा नायं समायुज्याद्धार्तराष्ट्रान्कथञ्चन |

यथा च न पराजय्यात्तथा नीतिर्विधीयताम् ||१७||

उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् |

तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ||१८||

श्रीमहाभारतम्

|| विराटपर्वम् ||

047-अध्यायः

भीष्म उवाच||

कलांशास्तात युज्यन्ते मुहूर्ताश्च दिनानि च |

अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ||१||

ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि |

एवं कालविभागेन कालचक्रं प्रवर्तते ||२||

तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् |

पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः ||३||

तेषामभ्यधिका मासाः पञ्च द्वादश च क्षपाः |

त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ||४||

सर्वं यथावच्चरितं यद्यदेभिः परिश्रुतम् |

एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः ||५||

सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः |

येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ||६||

अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् |

न चापि केवलं राज्यमिच्छेयुस्तेऽनुपायतः ||७||

तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः |

धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ||८||

यच्चानृत इति ख्यायेद्यच्च गच्छेत्पराभवम् |

वृणुयुर्मरणं पार्था नानृतत्वं कथञ्चन ||९||

प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः |

अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः ||१०||

प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम् |

तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् ||११||

तत्संविधीयतां क्षिप्रं मा नो ह्यर्थोऽतिगात्परान् ||११||

न हि पश्यामि सङ्ग्रामे कदाचिदपि कौरव |

एकान्तसिद्धिं राजेन्द्र सम्प्राप्तश्च धनञ्जयः ||१२||

सम्प्रवृत्ते तु सङ्ग्रामे भावाभावौ जयाजयौ |

अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ||१३||

तस्माद्युद्धावचरिकं कर्म वा धर्मसंहितम् |

क्रियतामाशु राजेन्द्र सम्प्राप्तो हि धनञ्जयः ||१४||

दुर्योधन उवाच||

नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह |

युद्धावचारिकं यत्तु तच्छीघ्रं संविधीयताम् ||१५||

भीष्म उवाच||

अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते |

क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति ||१६||

ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ||१६||

वयं त्वर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम् |

मत्स्यं वा पुनरायातमथ वापि शतक्रतुम् ||१७||

आचार्यो मध्यतस्तिष्ठत्वश्वत्थामा तु सव्यतः |

कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ||१८||

अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः |

अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ||१९||

श्रीमहाभारतम्

|| विराटपर्वम् ||

048-अध्यायः

वैशम्पायन उवाच||

तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः |

उपायादर्जुनस्तूर्णं रथघोषेण नादयन् ||१||

ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् |

दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ||२||

ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् |

महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ||३||

एतद्ध्वजाग्रं पार्थस्य दूरतः सम्प्रकाशते |

एष घोषः सजलदो रोरवीति च वानरः ||४||

एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् |

उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् ||५||

इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ |

अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ ||६||

निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् |

अभिवादयते पार्थः श्रोत्रे च परिपृच्छति ||७||

अर्जुन उवाच||

इषुपाते च सेनाया हयान्संयच्छ सारथे |

यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः ||८||

सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् |

तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः ||९||

एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् |

भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः ||१०||

राजानं नात्र पश्यामि गाः समादाय गच्छति |

दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः ||११||

उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः |

तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् ||१२||

तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः ||१२||

वैशम्पायन उवाच||

एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः |

नियम्य च ततो रश्मीन्यत्र ते कुरुपुङ्गवाः ||१३||

अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः ||१३||

उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने |

अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत् ||१४||

नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति |

तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः ||१५||

न ह्येनमभिसङ्क्रुद्धमेको युध्येत संयुगे |

अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात् ||१६||

किं नो गावः करिष्यन्ति धनं वा विपुलं तथा |

दुर्योधनः पार्थजले पुरा नौरिव मज्जति ||१७||

तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः |

शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् ||१८||

कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः |

नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः ||१९||

तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः |

शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा ||२०||

ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् |

विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत् ||२१||

तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च |

अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् ||२२||

ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः |

गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम् ||२३||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.