[highlight_content]

विराटपर्वम् अध्यायः 49-67

श्रीमहाभारतम्

|| विराटपर्वम् ||

049-अध्यायः

वैशम्पायन उवाच||

स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः |

दुर्योधनायाभिमुखं प्रयातो; भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् ||१||

गोषु प्रयातासु जवेन मत्स्या; न्किरीटिनं कृतकार्यं च मत्वा |

दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः ||२||

तेषामनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि |

मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिमामन्त्र्य ततोऽभ्युवाच ||३||

एतेन तूर्णं प्रतिपादयेमा; ञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान् |

जवेन सर्वेण कुरु प्रयत्न; मासादयैतद्रथसिंहवृन्दम् ||४||

गजो गजेनेव मया दुरात्मा; यो योद्धुमाकाङ्क्षति सूतपुत्रः |

तमेव मां प्रापय राजपुत्र; दुर्योधनापाश्रयजातदर्पम् ||५||

स तैर्हयैर्वातजवैर्बृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः |

विध्वंसयंस्तद्रथिनामनीकं; ततोऽवहत्पाण्डवमाजिमध्ये ||६||

तं चित्रसेनो विशिखैर्विपाठैः; सङ्ग्रामजिच्छत्रुसहो जयश्च |

प्रत्युद्ययुर्भारतमापतन्तं; महारथाः कर्णमभीप्समानाः ||७||

ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः |

व्रातान्रथानामदहत्स मन्यु; र्वनं यथाग्निः कुरुपुङ्गवानाम् ||८||

तस्मिंस्तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णोऽतिरथं रथेन |

विपाठवर्षेण कुरुप्रवीरो; भीमेन भीमानुजमाससाद ||९||

ततो विकर्णस्य धनुर्विकृष्य; जाम्बूनदाग्र्योपचितं दृढज्यम् |

अपातयद्ध्वजमस्य प्रमथ्य; छिन्नध्वजः सोऽप्यपयाज्जवेन ||१०||

तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणममानुषाणि |

शत्रुन्तपः कोपममृष्यमाणः; समर्पयत्कूर्मनखेन पार्थम् ||११||

स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम् |

शत्रुन्तपं पञ्चभिराशु विद्ध्वा; ततोऽस्य सूतं दशभिर्जघान ||१२||

ततः स विद्धो भरतर्षभेण; बाणेन गात्रावरणातिगेन |

गतासुराजौ निपपात भूमौ; नगो नगाग्रादिव वातरुग्णः ||१३||

रथर्षभास्ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः |

चकम्पिरे वातवशेन काले; प्रकम्पितानीव महावनानि ||१४||

हतास्तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः |

वसुप्रदा वासवतुल्यवीर्याः; पराजिता वासवजेन सङ्ख्ये ||१५||

सुवर्णकार्ष्णायसवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः ||१५||

तथा स शत्रून्समरे विनिघ्न; न्गाण्डीवधन्वा पुरुषप्रवीरः |

चचार सङ्ख्ये प्रदिशो दिशश्च; दहन्निवाग्निर्वनमातपान्ते ||१६||

प्रकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलो नुदन्खे |

तथा सपत्नान्विकिरन्किरीटी; चचार सङ्ख्येऽतिरथो रथेन ||१७||

शोणाश्ववाहस्य हयान्निहत्य; वैकर्तनभ्रातुरदीनसत्त्वः |

एकेन सङ्ग्रामजितः शरेण; शिरो जहाराथ किरीटमाली ||१८||

तस्मिन्हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यमथाददानः |

प्रगृह्य दन्ताविव नागराजो; महर्षभं व्याघ्र इवाभ्यधावत् ||१९||

स पाण्डवं द्वादशभिः पृषत्कै; र्वैकर्तनः शीघ्रमुपाजघान |

विव्याध गात्रेषु हयांश्च सर्वा; न्विराटपुत्रं च शरैर्निजघ्ने ||२०||

स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान्निशितान्निषङ्गात् |

आकर्णपूर्णं च धनुर्विकृष्य; विव्याध बाणैरथ सूतपुत्रम् ||२१||

अथास्य बाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी |

स्थितस्य बाणैर्युधि निर्बिभेद; गाण्डीवमुक्तैरशनिप्रकाशैः ||२२||

स पार्थमुक्तैर्विशिखैः प्रणुन्नो; गजो गजेनेव जितस्तरस्वी |

विहाय सङ्ग्रामशिरः प्रयातो; वैकर्तनः पाण्डवबाणतप्तः ||२३||

श्रीमहाभारतम्

|| विराटपर्वम् ||

050-अध्यायः

वैशम्पायन उवाच||

अपयाते तु राधेये दुर्योधनपुरोगमाः |

अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् ||१||

बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः |

अभियानीयमाज्ञाय वैराटिरिदमब्रवीत् ||२||

आस्थाय रुचिरं जिष्णो रथं सारथिना मया |

कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ||३||

अर्जुन उवाच||

लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि |

नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर ||४||

कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम् |

एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः ||५||

कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः |

आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः ||६||

सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् |

अत्रैव चाविरोधेन एष धर्मः सनातनः ||७||

यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति |

ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति ||८||

अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते |

आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः ||९||

सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि |

एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः ||१०||

य एष तु रथानीके सुवर्णकवचावृतः |

सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति ||११||

यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः |

धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः ||१२||

एतस्याभिमुखं वीर रथं पररथारुजः |

प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः ||१३||

एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः |

एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः ||१४||

नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति |

एष वैकर्तनः कर्णो विदितः पूर्वमेव ते ||१५||

एतस्य रथमास्थाय राधेयस्य दुरात्मनः |

यत्तो भवेथाः सङ्ग्रामे स्पर्धत्येष मया सदा ||१६||

यस्तु नीलानुसारेण पञ्चतारेण केतुना |

हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् ||१७||

यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः |

यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति ||१८||

महतो रथवंशस्य नानाध्वजपताकिनः |

बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः ||१९||

हैमं चन्द्रार्कसङ्काशं कवचं यस्य दृश्यते |

जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः ||२०||

एष शान्तनवो भीष्मः सर्वेषां नः पितामहः |

राजश्रियावबद्धस्तु दुर्योधनवशानुगः ||२१||

पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् |

एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् ||२२||

ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् |

यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनञ्जयम् ||२३||

श्रीमहाभारतम्

|| विराटपर्वम् ||

051-अध्यायः

वैशम्पायन उवाच||

तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् |

संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः ||१||

अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः |

भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ||२||

ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् |

सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः ||३||

तद्देवयक्षगन्धर्वमहोरगसमाकुलम् |

शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् ||४||

अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् |

तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे ||५||

शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः |

मणिरत्नमयाश्चान्याः प्रासादमुपधारयन् ||६||

तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् |

विमानं देवराजस्य शुशुभे खेचरं तदा ||७||

तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः |

गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः ||८||

तथा राजा वसुमना बलाक्षः सुप्रतर्दनः |

अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः ||९||

मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः |

विमाने देवराजस्य समदृश्यन्त सुप्रभाः ||१०||

अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः |

तथा धातुर्विधातुश्च कुबेरस्य यमस्य च ||११||

अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः |

यथाभागं यथोद्देशं विमानानि चकाशिरे ||१२||

सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः |

अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः ||१३||

दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः |

प्रससार वसन्ताग्रे वनानामिव पुष्पिताम् ||१४||

रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् |

आतपत्राणि वासांसि स्रजश्च व्यजनानि च ||१५||

उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः |

दिव्यान्गन्धानुपादाय वायुर्योधानसेवत ||१६||

प्रभासितमिवाकाशं चित्ररूपमलङ्कृतम् |

सम्पतद्भिः स्थितैश्चैव नानारत्नावभासितैः ||१७||

विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः ||१७||

श्रीमहाभारतम्

|| विराटपर्वम् ||

052-अध्यायः

वैशम्पायन उवाच||

एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः |

आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः ||१||

अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः ||१||

तौ रथौ सूर्यसङ्काशौ योत्स्यमानौ महाबलौ |

शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ||२||

पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम् |

विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः ||३||

तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान् |

कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः ||४||

ततः पार्थश्च सङ्क्रुद्धश्चित्रान्मार्गान्प्रदर्शयन् |

दिशः सञ्छादयन्बाणैः प्रदिशश्च महारथः ||५||

एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः |

प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ||६||

स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः |

तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् ||७||

अर्पयित्वा महात्मानं ननाद समरे कृपः ||७||

ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः |

त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः ||८||

चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः ||८||

ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः |

उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् ||९||

च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः |

नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् ||१०||

स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् |

विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः ||११||

ततः पार्थो धनुस्तस्य भल्लेन निशितेन च |

चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत् ||१२||

अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः |

व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् ||१३||

तस्य निर्मुच्यमानस्य कवचात्काय आबभौ |

समये मुच्यमानस्य सर्पस्येव तनुर्यथा ||१४||

छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम् |

चकार गौतमः सज्यं तदद्भुतमिवाभवत् ||१५||

स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा |

एवमन्यानि चापानि बहूनि कृतहस्तवत् ||१६||

शारद्वतस्य चिच्छेद पाण्डवः परवीरहा ||१६||

स छिन्नधनुरादाय अथ शक्तिं प्रतापवान् |

प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव ||१७||

तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम् |

वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः ||१८||

सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता ||१८||

युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः |

तमाशु निशितैः पार्थं बिभेद दशभिः शरैः ||१९||

ततः पार्थो महातेजा विशिखानग्नितेजसः |

चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् ||२०||

अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् |

षष्ठेन च शिरः कायाच्छरेण रथसारथेः ||२१||

त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः |

द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा ||२२||

ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव |

त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत् ||२३||

स छिन्नधन्वा विरथो हताश्वो हतसारथिः |

गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् ||२४||

सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता |

अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् ||२५||

ततो योधाः परीप्सन्तः शारद्वतममर्षणम् |

सर्वतः समरे पार्थं शरवर्षैरवाकिरन् ||२६||

ततो विराटस्य सुतः सव्यमावृत्य वाजिनः |

यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत् ||२७||

ततः कृपमुपादाय विरथं ते नरर्षभाः |

अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनञ्जयात् ||२८||

श्रीमहाभारतम्

|| विराटपर्वम् ||

053-अध्यायः

अर्जुन उवाच||

यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा |

उच्छ्रिता काञ्चने दण्डे पताकाभिरलङ्कृता ||१||

तत्र मां वह भद्रं ते द्रोणानीकाय मारिष ||१||

अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः |

स्निग्धविद्रुमसङ्काशास्ताम्रास्याः प्रियदर्शनाः ||२||

युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ||२||

दीर्घबाहुर्महातेजा बलरूपसमन्वितः |

सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् ||३||

बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये |

वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च ||४||

ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष |

धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ||५||

क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् |

एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे ||६||

तेनाहं योद्धुमिच्छामि महाभागेन संयुगे |

तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय ||७||

वैशम्पायन उवाच||

अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् |

चोदयामास तानश्वान्भारद्वाजरथं प्रति ||८||

तमापतन्तं वेगेन पाण्डवं रथिनां वरम् |

द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ||९||

ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् |

प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः ||१०||

अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः |

मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः ||११||

तौ रथौ वीर्यसम्पन्नौ दृष्ट्वा सङ्ग्राममूर्धनि |

आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ||१२||

समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ |

दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् ||१३||

हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् |

रथं रथेन द्रोणस्य समासाद्य महारथः ||१४||

अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः |

उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा ||१५||

उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः |

कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ||१६||

अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ |

इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति ||१७||

ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् |

अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् ||१८||

ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् |

अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् ||१९||

एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः |

समं विमुञ्चतोः सङ्ख्ये विशिखान्दीप्ततेजसः ||२०||

तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे |

उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ ||२१||

क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् ||२१||

व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः |

शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन् ||२२||

द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् |

रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत ||२३||

इत्यब्रुवञ्जनास्तत्र सङ्ग्रामशिरसि स्थिताः ||२३||

वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ |

छादयेतां शरव्रातैरन्योन्यमपराजितौ ||२४||

विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् |

संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत ||२५||

स सायकमयैर्जालैरर्जुनस्य रथं प्रति |

भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ||२६||

पार्थं च स महाबाहुर्महावेगैर्महारथः |

विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् ||२७||

तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः |

शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् ||२८||

विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् ||२८||

नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् |

तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् ||२९||

स रथेन चरन्पार्थः प्रेक्षणीयो धनञ्जयः |

युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत् ||३०||

एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः |

नादृश्यत तदा द्रोणो नीहारेणेव संवृतः ||३१||

तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः |

जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः ||३२||

दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् |

स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् ||३३||

अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् |

व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः ||३४||

महानभूत्ततः शब्दो वंशानामिव दह्यताम् ||३४||

जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः |

प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ||३५||

ततः कनकपुङ्खानां शराणां नतपर्वणाम् |

वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः ||३६||

द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् |

एको दीर्घ इवादृश्यदाकाशे संहतः शरः ||३७||

एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् |

आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ||३८||

शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः |

पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव ||३९||

युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः |

द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव ||४०||

तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् |

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||४१||

तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ |

उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः ||४२||

अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् |

न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः ||४३||

दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः |

इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ||४४||

जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् |

आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः ||४५||

अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः ||४५||

दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे |

अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत् ||४६||

तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः |

अमर्षिणोस्तदान्योन्यं देवदानवयोरिव ||४७||

ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः |

द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः ||४८||

एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान् |

एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः ||४९||

ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु |

पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ||५०||

ततो नागा रथाश्चैव सादिनश्च विशां पते |

शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः ||५१||

बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः |

सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ||५२||

योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः |

बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे ||५३||

विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने |

आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः ||५४||

अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् |

दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ||५५||

प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् |

जेतारं देवदैत्यानां सर्पाणां च महारथम् ||५६||

अविश्रमं च शिक्षां च लाघवं दूरपातिताम् |

पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः ||५७||

अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः |

विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ ||५८||

तस्य बाणमयं वर्षं शलभानामिवायतम् |

न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् ||५९||

अनिशं संदधानस्य शरानुत्सृजतस्तदा |

ददृशे नान्तरं किञ्चित्पार्थस्याददतोऽपि च ||६०||

तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे |

शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् ||६१||

ततः शतसहस्राणि शराणां नतपर्वणाम् |

युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ||६२||

अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना |

हाहाकारो महानासीत्सैन्यानां भरतर्षभ ||६३||

पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् |

गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ||६४||

ततो वृन्देन महता रथानां रथयूथपः |

आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् ||६५||

अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः |

पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् ||६६||

स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे |

किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ||६७||

आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् |

अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ||६८||

स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः |

छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः ||६९||

श्रीमहाभारतम्

|| विराटपर्वम् ||

054-अध्यायः

वैशम्पायन उवाच||

तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम् |

शरजालेन महता वर्षमाणमिवाम्बुदम् ||१||

तयोर्देवासुरसमः संनिपातो महानभूत् |

किरतोः शरजालानि वृत्रवासवयोरिव ||२||

न स्म सूर्यस्तदा भाति न च वाति समीरणः |

शरगाढे कृते व्योम्नि छायाभूते समन्ततः ||३||

महांश्चटचटाशब्दो योधयोर्हन्यमानयोः |

दह्यतामिव वेणूनामासीत्परपुरञ्जय ||४||

हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान् |

स राजन्न प्रजानाति दिशं काञ्चन मोहितः ||५||

ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः |

विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह ||६||

तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम् ||६||

ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम् |

पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः ||७||

ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा |

योजयामास नवया मौर्व्या गाण्डीवमोजसा ||८||

ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत् |

वारणेनेव मत्तेन मत्तो वारणयूथपः ||९||

ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः |

रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम् ||१०||

तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः |

युध्यमानौ महात्मानौ यूथपाविव सङ्गतौ ||११||

तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ |

शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः ||१२||

अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः |

तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ||१३||

अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे |

जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ||१४||

ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा |

अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत् ||१५||

तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः |

ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत् ||१६||

स रोषवशमापन्नः कर्णमेव जिघांसया |

अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुङ्गवः ||१७||

तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् |

त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः ||१८||

उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनञ्जयः |

अभिदुद्राव सहसा कर्णमेव सपत्नजित् ||१९||

तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः |

कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत् ||२०||

श्रीमहाभारतम्

|| विराटपर्वम् ||

055-अध्यायः

अर्जुन उवाच||

कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम् |

न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ||१||

अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम् |

इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् ||२||

यत्त्वया कथितं पूर्वं मामनासाद्य किञ्चन |

तदद्य कुरु राधेय कुरुमध्ये मया सह ||३||

यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः |

दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् ||४||

धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा |

तस्य राधेय कोपस्य विजयं पश्य मे मृधे ||५||

एहि कर्ण मया सार्धं प्रतिपद्यस्व सङ्गरम् |

प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः ||६||

कर्ण उवाच||

ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर |

अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि ||७||

यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् |

इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् ||८||

धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा |

तथैव बद्धमात्मानमबद्धमिव मन्यसे ||९||

यदि तावद्वने वासो यथोक्तश्चरितस्त्वया |

तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि ||१०||

यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् |

तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः ||११||

अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः |

योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् ||१२||

अर्जुन उवाच||

इदानीमेव तावत्त्वमपयातो रणान्मम |

तेन जीवसि राधेय निहतस्त्वनुजस्तव ||१३||

भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः |

त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ||१४||

वैशम्पायन उवाच||

इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः |

अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ||१५||

प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान् |

शरवर्षेण महता वर्षमाण इवाम्बुदः ||१६||

उत्पेतुः शरजालानि घोररूपाणि सर्वशः |

अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् ||१७||

सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् |

चिच्छेद निशिताग्रेण शरेण नतपर्वणा ||१८||

उपासङ्गादुपादाय कर्णो बाणानथापरान् |

विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत ||१९||

ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् |

स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः ||२०||

ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः |

तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ||२१||

ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः |

आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि ||२२||

अथापरेण बाणेन ज्वलितेन महाभुजः |

विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् ||२३||

तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः |

ततः स तमसाविष्टो न स्म किञ्चित्प्रजज्ञिवान् ||२४||

स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः |

ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः ||२५||

श्रीमहाभारतम्

|| विराटपर्वम् ||

056-अध्यायः

वैशम्पायन उवाच||

ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् |

एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः ||१||

अत्र शान्तनवो भीष्मो रथेऽस्माकं पितामहः |

काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः ||२||

आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे ||२||

अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय |

शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे ||३||

सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम |

दक्षिणेनाथ वामेन कतरेण स्विदस्यति ||४||

इति मां सङ्गताः सर्वे तर्कयिष्यन्ति शत्रवः ||४||

शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् |

नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् ||५||

पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् |

वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः ||६||

जयतः कौरवीं सेनामेकस्य मम धन्विनः |

शतं मार्गा भविष्यन्ति पावकस्येव कानने ||७||

मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ||७||

असम्भ्रान्तो रथे तिष्ठ समेषु विषमेषु च |

दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः ||८||

अहमिन्द्रस्य वचनात्सङ्ग्रामेऽभ्यहनं पुरा |

पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ||९||

अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् |

प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः ||१०||

अहं पारे समुद्रस्य हिरण्यपुरमारुजम् |

जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् ||११||

ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् |

वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ||१२||

तानहं रथनीडेभ्यः शरैः संनतपर्वभिः |

एकः सङ्कालयिष्यामि वज्रपाणिरिवासुरान् ||१३||

रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि |

अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः ||१४||

वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् ||१४||

धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् |

अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् ||१५||

एवमाश्वासितस्तेन वैराटिः सव्यसाचिना |

व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः ||१६||

तमायान्तं महाबाहुं जिगीषन्तं रणे परान् |

अभ्यवारयदव्यग्रः क्रूरकर्मा धनञ्जयम् ||१७||

तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः |

आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः ||१८||

दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः |

आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् ||१९||

दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् |

द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे ||२०||

तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् |

चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् ||२१||

अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे |

सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः ||२२||

तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः |

विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः ||२३||

ततस्तमपि कौन्तेयः शरेणानतपर्वणा |

ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् ||२४||

ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः |

अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ||२५||

तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनञ्जयः |

विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् ||२६||

तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ |

अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ||२७||

सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः |

किरीटमाली कौन्तेयो लब्धलक्षो महाबलः ||२८||

श्रीमहाभारतम्

|| विराटपर्वम् ||

057-अध्यायः

वैशम्पायन उवाच||

अथ सङ्गम्य सर्वे तु कौरवाणां महारथाः |

अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत ||१||

स सायकमयैर्जालैः सर्वतस्तान्महारथान् |

प्राच्छादयदमेयात्मा नीहार इव पर्वतान् ||२||

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः |

भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ||३||

नराश्वकायान्निर्भिद्य लोहानि कवचानि च |

पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः ||४||

त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे |

मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ||५||

उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा |

सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ||६||

शरैः सन्ताड्यमानानां कवचानां महात्मनाम् |

ताम्रराजतलोहानां प्रादुरासीन्महास्वनः ||७||

छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् |

गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः ||८||

रथोपस्थाभिपतितैरास्तृता मानवैर्मही |

प्रनृत्यदिव सङ्ग्रामे चापहस्तो धनञ्जयः ||९||

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः |

त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् ||१०||

कुण्डलोष्णीषधारीणि जातरूपस्रजानि च |

पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ||११||

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः |

सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ||१२||

शिरसां पात्यमानानामन्तरा निशितैः शरैः |

अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ||१३||

दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः |

अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च ||१४||

क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः ||१४||

तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् |

सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः ||१५||

वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान् |

अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत ||१६||

प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम् |

अस्थिशैवलसम्बाधां युगान्ते कालनिर्मिताम् ||१७||

शरचापप्लवां घोरां मांसशोणितकर्दमाम् |

महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् ||१८||

चकार महतीं पार्थो नदीमुत्तरशोणिताम् ||१८||

आददानस्य हि शरान्सन्धाय च विमुञ्चतः |

विकर्षतश्च गाण्डीवं न किञ्चिद्दृश्यतेऽन्तरम् ||१९||

श्रीमहाभारतम्

|| विराटपर्वम् ||

058-अध्यायः

वैशम्पायन उवाच||

अथ दुर्योधनः कर्णो दुःशासनविविंशती |

द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे ||१||

पुनरीयुः सुसंरब्धा धनञ्जयजिघांसया |

विस्फारयन्तश्चापानि बलवन्ति दृढानि च ||२||

तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा |

प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः ||३||

ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः |

तं महास्त्रैर्महावीर्यं परिवार्य धनञ्जयम् ||४||

शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः |

ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम् ||५||

इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः |

अदूरात्पर्यवस्थाय पूरयामासुरादृताः ||६||

तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः |

न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत ||७||

ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः |

अस्त्रमादित्यसङ्काशं गाण्डीवे समयोजयत् ||८||

स रश्मिभिरिवादित्यः प्रतपन्समरे बली |

किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून् ||९||

यथा बलाहके विद्युत्पावको वा शिलोच्चये |

तथा गाण्डीवमभवदिन्द्रायुधमिवाततम् ||१०||

यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि |

तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत् ||११||

त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः |

सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे ||१२||

सङ्ग्रामविमुखाः सर्वे योधास्ते हतचेतसः ||१२||

एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ |

प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते ||१३||

श्रीमहाभारतम्

|| विराटपर्वम् ||

059-अध्यायः

वैशम्पायन उवाच||

ततः शान्तनवो भीष्मो दुराधर्षः प्रतापवान् |

वध्यमानेषु योधेषु धनञ्जयमुपाद्रवत् ||१||

प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् |

शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः ||२||

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि |

शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा ||३||

प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् |

प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् ||४||

तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा |

प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः ||५||

ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् |

समपर्यन्महावेगाञ्श्वसमानानिवोरगान् ||६||

ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः |

ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् ||७||

ततो भल्लेन महता पृथुधारेण पाण्डवः |

छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि ||८||

ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम् |

शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी ||९||

तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम् |

भीष्मस्य सह पार्थेन बलिवासवयोरिव ||१०||

भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि |

अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ||११||

अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः |

गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान् ||१२||

स तैः सञ्छादयामास भीष्मं शरशतैः शितैः |

पर्वतं वारिधाराभिश्छादयन्निव तोयदः ||१३||

तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम् |

व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत् ||१४||

ततस्तानि निकृत्तानि शरजालानि भागशः |

समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति ||१५||

ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् |

पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् ||१६||

व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः ||१६||

ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन् |

दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत् ||१७||

बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः |

कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ||१८||

ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् |

आचार्यप्रवराद्वापि भारद्वाजान्महाबलात् ||१९||

अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ |

चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ ||२०||

प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् |

कौबेरं वारुणं चैव याम्यं वायव्यमेव च ||२१||

प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः ||२१||

विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा |

साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ||२२||

नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान् |

महास्त्राणां सम्प्रयोगः समरे भीष्मपार्थयोः ||२३||

एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत |

अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् ||२४||

चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् ||२४||

निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे |

समादाय महाबाहुः सज्यं चक्रे महाबलः ||२५||

शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनञ्जये ||२५||

अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून् |

चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे ||२६||

तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् |

न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः ||२७||

अथावृणोद्दश दिशः शरैरतिरथस्तदा |

किरीटमाली कौन्तेयः शूरः शान्तनवस्तथा ||२८||

अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् |

बभूव तस्मिन्सङ्ग्रामे राजँल्लोके तदद्भुतम् ||२९||

पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः |

शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम् ||३०||

ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः |

आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः ||३१||

निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः |

आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ||३२||

तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः |

प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ||३३||

तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् |

शशंस देवराजाय चित्रसेनः प्रतापवान् ||३४||

पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः |

चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ||३५||

नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते |

पौराणानां महास्त्राणां विचित्रोऽयं समागमः ||३६||

मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे |

न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम् ||३७||

उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ |

उभौ सदृशकर्माणावुभौ युधि दुरासदौ ||३८||

इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् |

पूजयामास दिव्येन पुष्पवर्षेण भारत ||३९||

ततो भीष्मः शान्तनवो वामे पार्श्वे समर्पयत् |

अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः ||४०||

ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् |

न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः ||४१||

अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे |

यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ||४२||

स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् |

गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः ||४३||

तं विसञ्ज्ञमपोवाह संयन्ता रथवाजिनाम् |

उपदेशमनुस्मृत्य रक्षमाणो महारथम् ||४४||

श्रीमहाभारतम्

|| विराटपर्वम् ||

060-अध्यायः

वैशम्पायन उवाच||

भीष्मे तु सङ्ग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः |

उच्छ्रित्य केतुं विनदन्महात्मा; स्वयं विगृह्यार्जुनमाससाद ||१||

स भीमधन्वानमुदग्रवीर्यं; धनञ्जयं शत्रुगणे चरन्तम् |

आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये ||२||

स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन |

रराज राजन्महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः ||३||

अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृगजस्रमुष्णम् |

सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म ||४||

स तेन बाणाभिहतस्तरस्वी; दुर्योधनेनोद्धतमन्युवेगः |

शरानुपादाय विषाग्निकल्पा; न्विव्याध राजानमदीनसत्त्वः ||५||

दुर्योधनश्चापि तमुग्रतेजाः; पार्थश्च दुर्योधनमेकवीरः |

अन्योन्यमाजौ पुरुषप्रवीरौ; समं समाजघ्नतुराजमीढौ ||६||

ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर्विकर्णः |

रथैश्चतुर्भिर्गजपादरक्षैः; कुन्तीसुतं जिष्णुमथाभ्यधावत् ||७||

तमापतन्तं त्वरितं गजेन्द्रं; धनञ्जयः कुम्भविभागमध्ये |

आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन ||८||

पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात्प्रविवेश नागम् |

विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतमिन्द्रसृष्टः ||९||

शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा |

संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गमिवाचलस्य ||१०||

निपातिते दन्तिवरे पृथिव्यां; त्रासाद्विकर्णः सहसावतीर्य |

तूर्णं पदान्यष्टशतानि गत्वा; विविंशतेः स्यन्दनमारुरोह ||११||

निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम् |

तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद ||१२||

ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे |

गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना; स्ते योधमुख्याः सहसापजग्मुः ||१३||

दृष्ट्वैव बाणेन हतं तु नागं; योधांश्च सर्वान्द्रवतो निशम्य |

रथं समावृत्य कुरुप्रवीरो; रणात्प्रदुद्राव यतो न पार्थः ||१४||

तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी |

प्राक्ष्वेडयद्योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम् ||१५||

अर्जुन उवाच||

विहाय कीर्तिं विपुलं यशश्च; युद्धात्परावृत्य पलायसे किम् |

न तेऽद्य तूर्याणि समाहतानि; यथावदुद्यान्ति गतस्य युद्धे ||१६||

युधिष्ठिरस्यास्मि निदेशकारी; पार्थस्तृतीयो युधि च स्थिरोऽस्मि |

तदर्थमावृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ||१७||

मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात् |

न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय ||१८||

न ते पुरस्तादथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम् |

परैहि युद्धेन कुरुप्रवीर; प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष ||१९||

श्रीमहाभारतम्

|| विराटपर्वम् ||

061-अध्यायः

वैशम्पायन उवाच||

आहूयमानस्तु स तेन सङ्ख्ये; महामना धृतराष्ट्रस्य पुत्रः |

निवर्तितस्तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन ||१||

सोऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस्तरस्वी |

पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः ||२||

तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः |

दुर्योधनं दक्षिणतोऽभ्यगच्छ; त्पार्थं नृवीरो युधि हेममाली ||३||

भीष्मस्ततः शान्तनवो निवृत्य; हिरण्यकक्ष्यांस्त्वरयंस्तुरङ्गान् |

दुर्योधनं पश्चिमतोऽभ्यरक्ष; त्पार्थान्महाबाहुरधिज्यधन्वा ||४||

द्रोणः कृपश्चैव विविंशतिश्च; दुःशासनश्चैव निवृत्य शीघ्रम् |

सर्वे पुरस्ताद्विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेयुः ||५||

स तान्यनीकानि निवर्तमाना; न्यालोक्य पूर्णौघनिभानि पार्थः |

हंसो यथा मेघमिवापतन्तं; धनञ्जयः प्रत्यपतत्तरस्वी ||६||

ते सर्वतः सम्परिवार्य पार्थ; मस्त्राणि दिव्यानि समाददानाः |

ववर्षुरभ्येत्य शरैः समन्ता; न्मेघा यथा भूधरमम्बुवेगैः ||७||

ततोऽस्त्रमस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुङ्गवानाम् |

संमोहनं शत्रुसहोऽन्यदस्त्रं; प्रादुश्चकारैन्द्रिरपारणीयम् ||८||

ततो दिशश्चानुदिशो विवृत्य; शरैः सुधारैर्निशितैः सुपुङ्खैः |

गाण्डीवघोषेण मनांसि तेषां; महाबलः प्रव्यथयां चकार ||९||

ततः पुनर्भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खमुदारघोषम् |

व्यनादयत्स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता ||१०||

ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन |

उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा बभूवुः ||११||

तथा विसञ्ज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तरायाः |

निर्याहि मध्यादिति मत्स्यपुत्र; मुवाच यावत्कुरवो विसञ्ज्ञाः ||१२||

आचार्य शारद्वतयोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम् |

द्रौणेश्च राज्ञश्च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर ||१३||

भीष्मस्य सञ्ज्ञां तु तथैव मन्ये; जानाति मेऽस्त्रप्रतिघातमेषः |

एतस्य वाहान्कुरु सव्यतस्त्व; मेवं हि यातव्यममूढसञ्ज्ञैः ||१४||

रश्मीन्समुत्सृज्य ततो महात्मा; रथादवप्लुत्य विराटपुत्रः |

वस्त्राण्युपादाय महारथानां; तूर्णं पुनः स्वं रथमारुरोह ||१५||

ततोऽन्वशासच्चतुरः सदश्वा; न्पुत्रो विराटस्य हिरण्यकक्ष्यान् |

ते तद्व्यतीयुर्ध्वजिनामनीकं; श्वेता वहन्तोऽर्जुनमाजिमध्यात् ||१६||

तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैरभ्यहनत्तरस्वी |

स चापि भीष्मस्य हयान्निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः ||१७||

ततोऽर्जुनो भीष्ममपास्य युद्धे; विद्ध्वास्य यन्तारमरिष्टधन्वा |

तस्थौ विमुक्तो रथवृन्दमध्या; द्राहुं विदार्येव सहस्ररश्मिः ||१८||

लब्ध्वा तु सञ्ज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम् |

रणाद्विमुक्तं स्थितमेकमाजौ; स धार्तराष्ट्रस्त्वरितो बभाषे ||१९||

अयं कथं स्विद्भवतां विमुक्त; स्तं वै प्रबध्नीत यथा न मुच्येत् |

तमब्रवीच्छान्तनवः प्रहस्य; क्व ते गता बुद्धिरभूत्क्व वीर्यम् ||२०||

शान्तिं पराश्वस्य यथा स्थितोऽभू; रुत्सृज्य बाणांश्च धनुश्च चित्रम् |

न त्वेव बीभत्सुरलं नृशंसं; कर्तुं न पापेऽस्य मनो निविष्टम् ||२१||

त्रैलोक्यहेतोर्न जहेत्स्वधर्मं; तस्मान्न सर्वे निहता रणेऽस्मिन् |

क्षिप्रं कुरून्याहि कुरुप्रवीर; विजित्य गाश्च प्रतियातु पार्थः ||२२||

दुर्योधनस्तस्य तु तन्निशम्य; पितामहस्यात्महितं वचोऽथ |

अतीतकामो युधि सोऽत्यमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम् ||२३||

तद्भीष्मवाक्यं हितमीक्ष्य सर्वे; धनञ्जयाग्निं च विवर्धमानम् |

निवर्तनायैव मनो निदध्यु; र्दुर्योधनं ते परिरक्षमाणाः ||२४||

तान्प्रस्थितान्प्रीतमनाः स पार्थो; धनञ्जयः प्रेक्ष्य कुरुप्रवीरान् |

आभाषमाणोऽनुययौ मुहूर्तं; सम्पूजयंस्तत्र गुरून्महात्मा ||२५||

पितामहं शान्तनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना |

द्रौणिं कृपं चैव गुरूंश्च सर्वा; ञ्शरैर्विचित्रैरभिवाद्य चैव ||२६||

दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण |

आमन्त्र्य वीरांश्च तथैव मान्या; न्गाण्डीवघोषेण विनाद्य लोकान् ||२७||

स देवदत्तं सहसा विनाद्य; विदार्य वीरो द्विषतां मनांसि |

ध्वजेन सर्वानभिभूय शत्रू; न्स हेमजालेन विराजमानः ||२८||

दृष्ट्वा प्रयातांस्तु कुरून्किरीटी; हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम् |

आवर्तयाश्वान्पशवो जितास्ते; याताः परे याहि पुरं प्रहृष्टः ||२९||

श्रीमहाभारतम्

|| विराटपर्वम् ||

062-अध्यायः

वैशम्पायन उवाच||

ततो विजित्य सङ्ग्रामे कुरून्गोवृषभेक्षणः |

समानयामास तदा विराटस्य धनं महत् ||१||

गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः |

वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः ||२||

भयात्सन्त्रस्तमनसः समाजग्मुस्ततस्ततः |

मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा ||३||

क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः |

ऊचुः प्रणम्य सम्भ्रान्ताः पार्थ किं करवाम ते ||४||

अर्जुन उवाच||

स्वस्ति व्रजत भद्रं वो न भेतव्यं कथञ्चन |

नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः ||५||

वैशम्पायन उवाच||

तस्य तामभयां वाचं श्रुत्वा योधाः समागताः |

आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन् ||६||

ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः |

पन्थानमुपसङ्गम्य फल्गुनो वाक्यमब्रवीत् ||७||

राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः |

गोकुलानि महाबाहो वीर गोपालकैः सह ||८||

ततोऽपराह्णे यास्यामो विराटनगरं प्रति |

आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः ||९||

गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया |

नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ||१०||

वैशम्पायन उवाच||

उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः |

वचनादर्जुनस्यैव आचक्षध्वं जयं मम ||११||

श्रीमहाभारतम्

|| विराटपर्वम् ||

063-अध्यायः-वैवाहिकपर्व

वैशम्पायन उवाच||

अवजित्य धनं चापि विराटो वाहिनीपतिः |

प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ||१||

जित्वा त्रिगर्तान्सङ्ग्रामे गाश्चैवादाय केवलाः |

अशोभत महाराजः सह पार्थैः श्रिया वृतः ||२||

तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् |

उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह ||३||

सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् |

विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ||४||

ततः स राजा मत्स्यानां विराटो वाहिनीपतिः |

उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् ||५||

आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि |

अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ||६||

विजेतुमभिसंरब्ध एक एवातिसाहसात् |

बृहन्नडासहायश्च निर्यातः पृथिवीञ्जयः ||७||

उपयातानतिरथान्द्रोणं शान्तनवं कृपम् |

कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ||८||

राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्येकरथेन यातम् |

बृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान् ||९||

सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः |

त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन ||१०||

तस्माद्गच्छन्तु मे योधा बलेन महता वृताः |

उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ||११||

हयांश्च नागांश्च रथांश्च शीघ्रं; पदातिसङ्घांश्च ततः प्रवीरान् |

प्रस्थापयामास सुतस्य हेतो; र्विचित्रशस्त्राभरणोपपन्नान् ||१२||

एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः |

व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् ||१३||

कुमारमाशु जानीत यदि जीवति वा न वा |

यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति ||१४||

तमब्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम् |

बृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः ||१५||

सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरयक्षनागान् |

अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन ||१६||

अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः |

विराटनगरं प्राप्य जयमावेदयंस्तदा ||१७||

राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम् |

पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् ||१८||

सर्वा विनिर्जिता गावः कुरवश्च पराजिताः |

उत्तरः सह सूतेन कुशली च परन्तप ||१९||

कङ्क उवाच||

दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः |

दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ ||२०||

नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् |

ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा ||२१||

वैशम्पायन उवाच||

ततो विराटो नृपतिः सम्प्रहृष्टतनूरुहः |

श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः ||२२||

आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् ||२२||

राजमार्गाः क्रियन्तां मे पताकाभिरलङ्कृताः |

पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः ||२३||

कुमारा योधमुख्याश्च गणिकाश्च स्वलङ्कृताः |

वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ||२४||

घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम् |

शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम ||२५||

उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता |

शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् ||२६||

श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश्च |

भेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च ||२७||

तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याः |

पुराद्विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम् ||२८||

प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलङ्कृताः |

मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् ||२९||

अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् ||२९||

तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत |

न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ||३०||

न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे |

प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे ||३१||

विराट उवाच||

स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किञ्चन |

न मे किञ्चित्त्वया रक्ष्यमन्तरेणापि देवितुम् ||३२||

कङ्क उवाच||

किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद |

देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ||३३||

श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः |

स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् ||३४||

द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये |

अथ वा मन्यसे राजन्दीव्याव यदि रोचते ||३५||

वैशम्पायन उवाच||

प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत् |

पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ||३६||

ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः |

बृहन्नडा यस्य यन्ता कथं स न विजेष्यति ||३७||

इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत् |

समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि ||३८||

वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे |

भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति ||३९||

वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे |

नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि ||४०||

युधिष्ठिर उवाच||

यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः |

दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः ||४१||

मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः |

कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत सङ्गतान् ||४२||

विराट उवाच||

बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि |

नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ||४३||

वैशम्पायन उवाच||

ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् |

मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् ||४४||

बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत् |

तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत ||४५||

अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् |

सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा ||४६||

पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता |

तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् ||४७||

अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा |

अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् ||४८||

सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा |

आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् ||४९||

ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत् |

बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः ||५०||

ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत् |

प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः ||५१||

क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् |

उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा ||५२||

एतस्य हि महाबाहो व्रतमेतत्समाहितम् |

यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत् ||५३||

अन्यत्र सङ्ग्रामगतान्न स जीवेदसंशयम् ||५३||

न मृष्याद्भृशसङ्क्रुद्धो मां दृष्ट्वैव सशोणितम् |

विराटमिह सामात्यं हन्यात्सबलवाहनम् ||५४||

श्रीमहाभारतम्

|| विराटपर्वम् ||

064-अध्यायः

वैशम्पायन उवाच||

ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवीञ्जयः |

सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत ||१||

स तं रुधिरसंसिक्तमनेकाग्रमनागसम् |

भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् ||२||

ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः |

केनायं ताडितो राजन्केन पापमिदं कृतम् ||३||

विराट उवाच||

मयायं ताडितो जिह्मो न चाप्येतावदर्हति |

प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति ||४||

उत्तर उवाच||

अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् |

मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् ||५||

वैशम्पायन उवाच||

स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः |

क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् ||६||

क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत |

चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम ||७||

यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः |

सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः ||८||

न दूषयामि ते राजन्यच्च हन्याददूषकम् |

बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् ||९||

शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा |

अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत ||१०||

क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् |

प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः ||११||

त्वया दायादवानस्मि कैकेयीनन्दिवर्धन |

त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ||१२||

पदं पदसहस्रेण यश्चरन्नापराध्नुयात् |

तेन कर्णेन ते तात कथमासीत्समागमः ||१३||

मनुष्यलोके सकले यस्य तुल्यो न विद्यते |

यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः ||१४||

तेन भीष्मेण ते तात कथमासीत्समागमः ||१४||

आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः |

सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः ||१५||

तेन द्रोणेन ते तात कथमासीत्समागमः ||१५||

आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि |

अश्वत्थामेति विख्यातः कथं तेन समागमः ||१६||

रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा |

कृपेण तेन ते तात कथमासीत्समागमः ||१७||

पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः |

दुर्योधनेन ते तात कथमासीत्समागमः ||१८||

उत्तर उवाच||

न मया निर्जिता गावो न मया निर्जिताः परे |

कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् ||१९||

स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् |

स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा ||२०||

तेन ता निर्जिता गावस्तेन ते कुरवो जिताः |

तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ||२१||

स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् |

सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ||२२||

दुर्योधनं च समरे सनागमिव यूथपम् |

प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ||२३||

न हास्तिनपुरे त्राणं तव पश्यामि किञ्चन |

व्यायामेन परीप्सस्व जीवितं कौरवात्मज ||२४||

न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु |

पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ||२५||

स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् |

सचिवैः संवृतो राजा रथे नाग इव श्वसन् ||२६||

तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष |

यदभ्रघनसङ्काशमनीकं व्यधमच्छरैः ||२७||

तत्प्रणुद्य रथानीकं सिंहसंहननो युवा |

कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली ||२८||

एकेन तेन वीरेण षड्रथाः परिवारिताः |

शार्दूलेनेव मत्तेन मृगास्तृणचरा वने ||२९||

विराट उवाच||

क्व स वीरो महाबाहुर्देवपुत्रो महायशाः |

यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे ||३०||

इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम् |

येन मे त्वं च गावश्च रक्षिता देवसूनुना ||३१||

उत्तर उवाच||

अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् |

स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ||३२||

वैशम्पायन उवाच||

एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् |

वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् ||३३||

ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना |

प्रददौ तानि वासांसि विराटदुहितुः स्वयम् ||३४||

उत्तरा तु महार्हाणि विविधानि तनूनि च |

प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी ||३५||

मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा |

इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे ||३६||

ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ |

सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः ||३७||

श्रीमहाभारतम्

|| विराटपर्वम् ||

065-अध्यायः

वैशम्पायन उवाच||

ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः |

स्नाताः शुक्लाम्बरधराः समये चरितव्रताः ||१||

युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः |

अभिपद्मा यथा नागा भ्राजमाना महारथाः ||२||

विराटस्य सभां गत्वा भूमिपालासनेष्वथ |

निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः ||३||

तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः |

आजगाम सभां कर्तुं राजकार्याणि सर्वशः ||४||

श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव |

अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम् ||५||

मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ||५||

स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः |

अथ राजासने कस्मादुपविष्टोऽस्यलङ्कृतः ||६||

परिहासेप्सया वाक्यं विराटस्य निशम्य तत् |

स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् ||७||

इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति |

ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः ||८||

अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः |

अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ||९||

संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः |

उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः ||१०||

एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् |

अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ||११||

त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः |

सदश्वैरुपसम्पन्नाः पृष्ठतोऽनुययुः सदा ||१२||

एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः |

अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः ||१३||

एनं नित्यमुपासन्त कुरवः किङ्करा यथा |

सर्वे च राजन्राजानो धनेश्वरमिवामराः ||१४||

एष सर्वान्महीपालान्करमाहारयत्तदा |

वैश्यानिव महाराज विवशान्स्ववशानपि ||१५||

अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् |

उपजीवन्ति राजानमेनं सुचरितव्रतम् ||१६||

एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान् |

पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो ||१७||

एष धर्मे दमे चैव क्रोधे चापि यतव्रतः |

महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ||१८||

श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः |

सगणः सह कर्णेन सौबलेनापि वा विभुः ||१९||

न शक्यन्ते ह्यस्य गुणाः प्रसङ्ख्यातुं नरेश्वर |

एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः ||२०||

एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः |

कथं नार्हति राजार्हमासनं पृथिवीपतिः ||२१||

श्रीमहाभारतम्

|| विराटपर्वम् ||

066-अध्यायः

विराट उवाच||

यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः |

कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ||१||

नकुलः सहदेवो वा द्रौपदी वा यशस्विनी |

यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित् ||२||

अर्जुन उवाच||

य एष बल्लवो ब्रूते सूदस्तव नराधिप |

एष भीमो महाबाहुर्भीमवेगपराक्रमः ||३||

एष क्रोधवशान्हत्वा पर्वते गन्धमादने |

सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् ||४||

गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् |

व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव ||५||

यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तपः |

गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथौ ||६||

शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ |

नानारथसहस्राणां समर्थौ पुरुषर्षभौ ||७||

एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी |

सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः ||८||

अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः |

भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः ||९||

उषिताः स्म महाराज सुखं तव निवेशने |

अज्ञातवासमुषिता गर्भवास इव प्रजाः ||१०||

वैशम्पायन उवाच||

यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः |

तदार्जुनस्य वैराटिः कथयामास विक्रमम् ||११||

अयं स द्विषतां मध्ये मृगाणामिव केसरी |

अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान् ||१२||

अनेन विद्धो मातङ्गो महानेकेषुणा हतः |

हिरण्यकक्ष्यः सङ्ग्रामे दन्ताभ्यामगमन्महीम् ||१३||

अनेन विजिता गावो जिताश्च कुरवो युधि |

अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ ||१४||

तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् |

उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ||१५||

प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये |

उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् ||१६||

उत्तर उवाच||

अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् |

पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः ||१७||

विराट उवाच||

अहं खल्वपि सङ्ग्रामे शत्रूणां वशमागतः |

मोक्षितो भीमसेनेन गावश्च विजितास्तथा ||१८||

एतेषां बाहुवीर्येण यदस्माकं जयो मृधे |

वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् ||१९||

प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् ||१९||

यदस्माभिरजानद्भिः किञ्चिदुक्तो नराधिपः |

क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः ||२०||

वैशम्पायन उवाच||

ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार |

राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा ||२१||

पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् |

धनञ्जयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् ||२२||

समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः |

युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ ||२३||

नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः |

सम्प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् ||२४||

दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात् |

दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः ||२५||

इदं च राज्यं नः पार्था यच्चान्यद्वसु किञ्चन |

प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया ||२६||

उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः |

अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ||२७||

एवमुक्तो धर्मराजः पार्थमैक्षद्धनञ्जयम् |

ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् ||२८||

प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव |

युक्तश्चावां हि सम्बन्धो मत्स्यभारतसत्तमौ ||२९||

श्रीमहाभारतम्

|| विराटपर्वम् ||

067-अध्यायः

विराट उवाच||

किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम |

प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि ||१||

अर्जुन उवाच||

अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव |

रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ||२||

प्रियो बहुमतश्चाहं नर्तको गीतकोविदः |

आचार्यवच्च मां नित्यं मन्यते दुहिता तव ||३||

वयःस्थया तया राजन्सह संवत्सरोषितः |

अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो ||४||

तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते |

शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया ||५||

स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः |

अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ||६||

अभिषङ्गादहं भीतो मिथ्याचारात्परन्तप |

स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ||७||

स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा |

दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः ||८||

अभिमन्युर्महाबाहुः पुत्रो मम विशां पते |

जामाता तव युक्तो वै भर्ता च दुहितुस्तव ||९||

विराट उवाच||

उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जये |

य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः ||१०||

यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् |

सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः ||११||

वैशम्पायन उवाच||

एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः |

अन्वजानात्स संयोगं समये मत्स्यपार्थयोः ||१२||

ततो मित्रेषु सर्वेषु वासुदेवे च भारत |

प्रेषयामास कौन्तेयो विराटश्च महीपतिः ||१३||

ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः |

उपप्लव्ये विराटस्य समपद्यन्त सर्वशः ||१४||

तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम् |

आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः ||१५||

काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे |

अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते ||१६||

अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः |

द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ||१७||

धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः |

समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ||१८||

सर्वे शस्त्रास्त्रसम्पन्नाः सर्वे शूरास्तनुत्यजः ||१८||

तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः |

प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे ||१९||

ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः |

तत्रागमद्वासुदेवो वनमाली हलायुधः ||२०||

कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः ||२०||

अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च |

अभिमन्युमुपादाय सह मात्रा परन्तपाः ||२१||

इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः |

आययुः सहिताः सर्वे परिसंवत्सरोषिताः ||२२||

दश नागसहस्राणि हयानां च शतायुतम् |

रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् ||२३||

वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः |

अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् ||२४||

पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् |

स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः ||२५||

ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः ||२५||

ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा |

पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि ||२६||

उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून् |

सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् ||२७||

गायनाख्यानशीलाश्च नटा वैतालिकास्तथा |

स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ||२८||

सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः |

आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः ||२९||

वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः |

सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया ||३०||

परिवार्योत्तरां तास्तु राजपुत्रीमलङ्कृताम् |

सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ||३१||

तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनञ्जयः |

सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा ||३२||

तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन् |

स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः ||३३||

प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् |

विवाहं कारयामास सौभद्रस्य महात्मनः ||३४||

तस्मै सप्त सहस्राणि हयानां वातरंहसाम् |

द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा ||३५||

कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः |

ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ||३६||

गोसहस्राणि रत्नानि वस्त्राणि विविधानि च |

भूषणानि च मुख्यानि यानानि शयनानि च ||३७||

तन्महोत्सवसङ्काशं हृष्टपुष्टजनावृतम् |

नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ||३८||

विराटपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.