सौप्तिकपर्वम् अध्यायः 01-18

श्रीः

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

001-अध्यायः

कौशिकदर्शनम्

सञ्जय उवाच||

ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः |

उपास्तमयवेलायां शिबिराभ्याशमागताः ||१||

विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा |

गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ||२||

सेनानिवेशमभितो नातिदूरमवस्थिताः |

निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ||३||

दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् |

श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ||४||

अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः |

ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः ||५||

नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः |

राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ||६||

धृतराष्ट्र उवाच||

अश्रद्धेयमिदं कर्म कृतं भीमेन सञ्जय |

यत्स नागायुतप्राणः पुत्रो मम निपातितः ||७||

अवध्यः सर्वभूतानां वज्रसंहननो युवा |

पाण्डवैः समरे पुत्रो निहतो मम सञ्जय ||८||

न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः |

यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ||९||

अद्रिसारमयं नूनं हृदयं मम सञ्जय |

हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ||१०||

कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति |

न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे ||११||

कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय |

प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ||१२||

आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च सञ्जय |

कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् ||१३||

कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि सञ्जय |

येन पुत्रशतं पूर्णमेकेन निहतं मम ||१४||

कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः |

अकुर्वता वचस्तेन मम पुत्रेण सञ्जय ||१५||

अधर्मेण हते तात पुत्रे दुर्योधने मम |

कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय ||१६||

सञ्जय उवाच||

गत्वा तु तावका राजन्नातिदूरमवस्थिताः |

अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् ||१७||

ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः |

सूर्यास्तमयवेलायामासेदुः सुमहद्वनम् ||१८||

नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम् |

नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ||१९||

नानातोयसमाकीर्णं तडागैरुपशोभितम् |

पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् ||२०||

प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः |

शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ||२१||

उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः |

ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ||२२||

तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः |

उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो ||२३||

ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे |

सर्वस्य जगतो धात्री शर्वरी समपद्यत ||२४||

ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम् |

नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः ||२५||

ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः |

दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः ||२६||

रात्रिञ्चराणां सत्त्वानां निनादोऽभूत्सुदारुणः |

क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ||२७||

तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः |

कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ||२८||

तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः |

तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ||२९||

निद्रया च परीताङ्गा निषेदुर्धरणीतले |

श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ||३०||

ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ |

सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ||३१||

तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ ||३१||

क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत |

नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् ||३२||

न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना |

वीक्षां चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ||३३||

वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम् |

अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम् ||३४||

तत्र काकसहस्राणि तां निशां पर्यणामयन् |

सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः ||३५||

सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः |

सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम् ||३६||

महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् |

सुदीर्घघोणानखरं सुपर्णमिव वेगिनम् ||३७||

सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः |

न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत ||३८||

संनिपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः |

सुप्ताञ्जघान सुबहून्वायसान्वायसान्तकः ||३९||

केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह |

चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः ||४०||

क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः |

तेषां शरीरावयवैः शरीरैश्च विशां पते ||४१||

न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत् ||४१||

तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् |

प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ||४२||

तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि |

तद्भावकृतसङ्कल्पो द्रौणिरेको व्यचिन्तयत् ||४३||

उपदेशः कृतोऽनेन पक्षिणा मम संयुगे |

शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः ||४४||

नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः |

बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ||४५||

राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ||४५||

पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम् |

न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ||४६||

छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान् ||४६||

तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत् |

तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः ||४७||

यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम् |

कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ||४८||

निन्दितानि च सर्वाणि कुत्सितानि पदे पदे |

सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ||४९||

अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः |

श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः ||५०||

परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः |

प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम् ||५१||

निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् |

भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ||५२||

इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे |

पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ||५३||

स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः |

सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ||५४||

नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः |

स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत् ||५५||

हतो दुर्योधनो राजा एकवीरो महाबलः |

यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ||५६||

एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः |

पातितो भीमसेनेन एकादशचमूपतिः ||५७||

वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् |

मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ||५८||

विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च |

धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ||५९||

वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः |

अनिलेनेरितो घोरो दिशः पूरयतीव हि ||६०||

अश्वानां हेषमाणानां गजानां चैव बृंहताम् |

सिंहनादश्च शूराणां श्रूयते सुमहानयम् ||६१||

दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् |

रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः ||६२||

पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् |

वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे ||६३||

केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः |

निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् ||६४||

एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः |

यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे ||६५||

भवतोस्तु यदि प्रज्ञा न मोहादपचीयते |

व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ||६६||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

002-अध्यायः

कृप उवाच||

श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो |

ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज ||१||

आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः |

दैवे पुरुषकारे च परं ताभ्यां न विद्यते ||२||

न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम |

न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ||३||

ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः |

प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ||४||

पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम् |

कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम् ||५||

उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम् |

व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः ||६||

प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते |

बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ||७||

तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते |

प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः ||८||

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ |

विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि ||९||

कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति |

तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ||१०||

उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् |

अफलं दृश्यते लोके सम्यगप्युपपादितम् ||११||

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः |

उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ||१२||

प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि |

अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम् ||१३||

चेष्टामकुर्वँल्लभते यदि किञ्चिद्यदृच्छया |

यो वा न लभते कृत्वा दुर्दशौ तावुभावपि ||१४||

शक्नोति जीवितुं दक्षो नालसः सुखमेधते |

दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ||१५||

यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम् |

नास्य वाच्यं भवेत्किञ्चित्तत्त्वं चाप्यधिगच्छति ||१६||

अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः |

स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ||१७||

एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा |

स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः ||१८||

हीनं पुरुषकारेण यदा दैवेन वा पुनः |

कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् ||१९||

हीनं पुरुषकारेण कर्म त्विह न सिध्यति ||१९||

दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते |

दक्षो दाक्षिण्यसम्पन्नो न स मोघं विहन्यते ||२०||

सम्यगीहा पुनरियं यो वृद्धानुपसेवते |

आपृच्छति च यच्छ्रेयः करोति च हितं वचः ||२१||

उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः |

तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते ||२२||

वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत् |

उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ||२३||

रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः |

अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ||२४||

सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना |

असमर्थ्य समारब्धो मूढत्वादविचिन्तितः ||२५||

हितबुद्धीननादृत्य संमन्त्र्यासाधुभिः सह |

वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ||२६||

पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति |

तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः ||२७||

अन्वावर्तामहि वयं यत्तु तं पापपूरुषम् |

अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ||२८||

अनेन तु ममाद्यापि व्यसनेनोपतापिता |

बुद्धिश्चिन्तयतः किञ्चित्स्वं श्रेयो नावबुध्यते ||२९||

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः |

ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ||३०||

ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह |

उपपृच्छामहे गत्वा विदुरं च महामतिम् ||३१||

ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम् |

तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ||३२||

अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित् |

कृते पुरुषकारे च येषां कार्यं न सिध्यति ||३३||

दैवेनोपहतास्ते तु नात्र कार्या विचारणा ||३३||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

003-अध्यायः

सञ्जय उवाच||

कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् |

अश्वत्थामा महाराज दुःखशोकसमन्वितः ||१||

दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा |

क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत ||२||

पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना |

तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया ||३||

सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् |

सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति ||४||

सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता |

परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ||५||

कारणान्तरयोगेन योगे येषां समा मतिः |

तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् ||६||

तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा |

कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते ||७||

अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः |

चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते ||८||

यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि |

भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो ||९||

एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः |

प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः ||१०||

अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः |

मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम् ||११||

व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम् |

अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् ||१२||

एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा |

भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते ||१३||

निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति |

तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका ||१४||

सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः |

कर्तुमारभते प्रीतो मरणादिषु कर्मसु ||१५||

सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः |

चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते ||१६||

उपजाता व्यसनजा येयमद्य मतिर्मम |

युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् ||१७||

प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च |

वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् ||१८||

ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम् |

दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ||१९||

अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः |

अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ||२०||

सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते |

मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः ||२१||

क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यसंश्रितम् |

प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम् ||२२||

धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे |

पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि ||२३||

सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम् |

गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः ||२४||

अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः |

विमुक्तयुग्यकवचा हर्षेण च समन्विताः ||२५||

वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च ||२५||

तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके |

अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ||२६||

तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः |

सूदयिष्यामि विक्रम्य मघवानिव दानवान् ||२७||

अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् |

सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ||२८||

निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम ||२८||

पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे |

पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव ||२९||

अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च |

अर्दयिष्यामि सङ्क्रुद्धो रणे पाण्डुसुतांस्तथा ||३०||

अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् |

प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः ||३१||

दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि |

गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम् ||३२||

अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि |

विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ||३३||

अद्य पाञ्चालपाण्डूनां शयितानात्मजान्निशि |

खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम ||३४||

अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके |

कृतकृत्यः सुखी चैव भविष्यामि महामते ||३५||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

004-अध्यायः

कृप उवाच||

दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत |

न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम् ||१||

अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ |

अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ||२||

अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः |

परानभिमुखं यान्तं रथावास्थाय दंशितौ ||३||

आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे |

विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ||४||

शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम् |

चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ||५||

विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद |

समेत्य समरे शत्रून्वधिष्यसि न संशयः ||६||

न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम् |

जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ||७||

कृपेण सहितं यान्तं युक्तं च कृतवर्मणा |

को द्रौणिं युधि संरब्धं योधयेदपि देवराट् ||८||

ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः |

प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् ||९||

तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः |

सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः ||१०||

ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् |

प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् ||११||

विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् ||११||

अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम |

अनुयास्याव सहितौ धन्विनौ परतापिनौ ||१२||

रथिनं त्वरया यान्तं रथावास्थाय दंशितौ ||१२||

स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे |

ततः कर्तासि शत्रूणां युध्यतां कदनं महत् ||१३||

कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि |

विहरस्व यथा शक्रः सूदयित्वा महासुरान् ||१४||

त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् |

दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ||१५||

मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा |

न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् ||१६||

न चाहं समरे तात कृतवर्मा तथैव च |

अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित् ||१७||

हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह |

निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् ||१८||

सर्वोपायैः सहायास्ते प्रभाते वयमेव हि |

सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ ||१९||

एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः |

अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने ||२०||

आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च |

अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः ||२१||

तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम् |

यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् ||२२||

किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् |

हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति ||२३||

यथा च निहतः पापैः पिता मम विशेषतः |

प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ||२४||

कथं हि मादृशो लोके मुहूर्तमपि जीवति |

द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम् ||२५||

दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे |

स मे पितृवधाद्वध्यः पाञ्चाला ये च सङ्गताः ||२६||

विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः |

स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् ||२७||

कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् |

नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ||२८||

यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः |

शोकं मे वर्धयत्येष वारिवेग इवार्णवम् ||२९||

एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ||२९||

वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान् |

अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल ||३०||

न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथञ्चन |

न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत् ||३१||

इति मे निश्चिता बुद्धिरेषा साधुमता च मे ||३१||

वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः |

पाण्डवानां च विजयो हृदयं दहतीव मे ||३२||

अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके |

ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ||३३||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

005-अध्यायः

कृप उवाच||

शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः |

नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ||१||

तथैव तावन्मेधावी विनयं यो न शिक्षति |

न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम् ||२||

शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः |

जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ||३||

अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः |

दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम् ||४||

नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् |

निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ||५||

यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते |

तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ||६||

तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम् |

प्राज्ञाः सम्प्रतिषेधन्ते यथाशक्ति पुनः पुनः ||७||

स कल्याणे मतिं कृत्वा नियम्यात्मानमात्मना |

कुरु मे वचनं तात येन पश्चान्न तप्यसे ||८||

न वधः पूज्यते लोके सुप्तानामिह धर्मतः |

तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ||९||

ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः |

विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ||१०||

अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो |

विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ||११||

यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः |

व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे ||१२||

सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः |

न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ||१३||

त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ |

प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ||१४||

असम्भावितरूपं हि त्वयि कर्म विगर्हितम् |

शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ||१५||

अश्वत्थामोवाच||

एवमेतद्यथात्थ त्वमनुशास्मीह मातुल |

तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः ||१६||

प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ |

न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ||१७||

कर्णश्च पतिते चक्रे रथस्य रथिनां वरः |

उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना ||१८||

तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः |

शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ||१९||

भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे |

क्रोशतां भूमिपालानां युयुधानेन पातितः ||२०||

दुर्योधनश्च भीमेन समेत्य गदया मृधे |

पश्यतां भूमिपालानामधर्मेण निपातितः ||२१||

एकाकी बहुभिस्तत्र परिवार्य महारथैः |

अधर्मेण नरव्याघ्रो भीमसेनेन पातितः ||२२||

विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः |

वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति ||२३||

एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः |

तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ||२४||

पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके |

कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै ||२५||

त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् |

तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ||२६||

न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति |

यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ||२७||

सञ्जय उवाच||

एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् |

एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान् ||२८||

तमब्रूतां महात्मानौ भोजशारद्वतावुभौ |

किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ||२९||

एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभ |

समदुःखसुखौ चैव नावां शङ्कितुमर्हसि ||३०||

अश्वत्थामा तु सङ्क्रुद्धः पितुर्वधमनुस्मरन् |

ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम् ||३१||

हत्वा शतसहस्राणि योधानां निशितैः शरैः |

न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ||३२||

तं तथैव हनिष्यामि न्यस्तवर्माणमद्य वै |

पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ||३३||

कथं च निहतः पापः पाञ्चालः पशुवन्मया |

शस्त्राहवजितां लोकान्प्राप्नुयादिति मे मतिः ||३४||

क्षिप्रं संनद्धकवचौ सखड्गावात्तकार्मुकौ |

समास्थाय प्रतीक्षेतां रथवर्यौ परन्तपौ ||३५||

इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् |

तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ||३६||

ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः |

हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ||३७||

ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो |

द्वारदेशं तु सम्प्राप्य द्रौणिस्तस्थौ रथोत्तमे ||३८||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

006-अध्यायः

धृतराष्ट्र उवाच||

द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ |

अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे ||१||

सञ्जय उवाच||

कृतवर्माणमामन्त्र्य कृपं च स महारथम् |

द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ||२||

तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् |

सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् ||३||

वसानं चर्म वैयाघ्रं महारुधिरविस्रवम् |

कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ||४||

बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः |

बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ||५||

दंष्ट्राकरालवदनं व्यादितास्यं भयावहम् |

नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ||६||

नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा |

सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ||७||

तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः |

तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ||८||

तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः |

प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ||९||

तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम् |

द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ||१०||

द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत् |

उदधेरिव वार्योघान्पावको वडवामुखः ||११||

अश्वत्थामा तु सम्प्रेक्ष्य ताञ्शरौघान्निरर्थकान् |

रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ||१२||

सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत |

युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ||१३||

अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् |

कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ||१४||

ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा |

स तदासाद्य भूतं वै विलयं तूलवद्ययौ ||१५||

ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् |

ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ||१६||

ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः |

अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ||१७||

तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः |

अब्रवीदभिसन्तप्तः कृपवाक्यमनुस्मरन् ||१८||

ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः |

स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ ||१९||

शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति |

स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते ||२०||

गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा |

वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ||२१||

मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत् |

इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ||२२||

सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् |

अमार्गेणैवमारभ्य घोरामापदमागतः ||२३||

तां चापदं घोरतरां प्रवदन्ति मनीषिणः |

यदुद्यम्य महत्कृत्यं भयादपि निवर्तते ||२४||

अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह |

न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते ||२५||

मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति |

स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ||२६||

प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः |

यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते ||२७||

तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम् |

न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन ||२८||

इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् |

न चैतदभिजानामि चिन्तयन्नपि सर्वथा ||२९||

ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः |

तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते ||३०||

तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम् |

नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन ||३१||

सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम् |

दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ||३२||

कपर्दिनं प्रपद्याथ देवदेवमुमापतिम् |

कपालमालिनं रुद्रं भगनेत्रहरं हरम् ||३३||

स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च |

तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ||३४||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

007-अध्यायः

शिवस्तुतिः

सञ्जय उवाच||

स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते |

अवतीर्य रथोपस्थाद्दध्यौ सम्प्रयतः स्थितः ||१||

द्रौणिरुवाच||

उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् |

गिरिशं वरदं देवं भवं भावनमव्ययम् ||२||

शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम् |

विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ||३||

श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् |

खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ||४||

मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा |

सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् ||५||

स्तुतं स्तुत्यं स्तूयमानममोघं चर्मवाससम् |

विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम् ||६||

शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च |

व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम् ||७||

बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् |

गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् ||८||

कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् |

तनुवाससमत्युग्रमुमाभूषणतत्परम् ||९||

परं परेभ्यः परमं परं यस्मान्न विद्यते |

इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् ||१०||

हिरण्यकवचं देवं चन्द्रमौलिविभूषितम् |

प्रपद्ये शरणं देवं परमेण समाधिना ||११||

इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम् |

सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ||१२||

इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः |

पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः ||१३||

तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत |

द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरयन् ||१४||

दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः |

द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः ||१५||

श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः |

ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ||१६||

काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च |

महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः ||१७||

दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत |

कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा ||१८||

महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च |

हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा ||१९||

पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च |

पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः ||२०||

निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत |

तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः ||२१||

प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च |

मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ||२२||

शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च |

शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः ||२३||

जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः |

चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ||२४||

मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः |

उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलङ्कृताः ||२५||

पद्मोत्पलापीडधरास्तथा कुमुदधारिणः |

माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः ||२६||

शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः |

भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत ||२७||

पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः |

सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः ||२८||

महापाशोद्यतकरास्तथा लगुडपाणयः |

स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः ||२९||

महासर्पाङ्गदधराश्चित्राभरणधारिणः ||२९||

रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः |

नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च ||३०||

भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान् |

अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः ||३१||

गायमानास्तथैवान्ये नृत्यमानास्तथापरे |

लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः ||३२||

धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः |

मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ||३३||

सुभीमा घोररूपाश्च शूलपट्टिशपाणयः |

नानाविरागवसनाश्चित्रमाल्यानुलेपनाः ||३४||

रत्नचित्राङ्गदधराः समुद्यतकरास्तथा |

हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ||३५||

पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः |

चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः ||३६||

अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः |

विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः ||३७||

महार्हनानामुकुटा मुण्डाश्च जटिलाः परे |

सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले ||३८||

उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् |

ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः ||३९||

कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः |

नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ||४०||

प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम् |

येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः ||४१||

मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः |

मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ||४२||

पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा |

चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा ||४३||

श्रुतेन ब्रह्मचर्येण तपसा च दमेन च |

ये समाराध्य शूलाङ्कं भवसायुज्यमागताः ||४४||

यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः |

सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः ||४५||

नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः |

संनादयन्तस्ते विश्वमश्वत्थामानमभ्ययुः ||४६||

संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः |

विवर्धयिषवो द्रौणेर्महिमानं महात्मनः ||४७||

जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः |

भीमोग्रपरिघालातशूलपट्टिशपाणयः ||४८||

घोररूपाः समाजग्मुर्भूतसङ्घाः समन्ततः ||४८||

जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् |

तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः ||४९||

अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान् |

स्वयमेवात्मनात्मानमुपहारमुपाहरत् ||५०||

धनूंषि समिधस्तत्र पवित्राणि शिताः शराः |

हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि ||५१||

ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् |

उपहारं महामन्युरथात्मानमुपाहरत् ||५२||

तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् |

अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः ||५३||

इममात्मानमद्याहं जातमाङ्गिरसे कुले |

अग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् ||५४||

भवद्भक्त्या महादेव परमेण समाधिना |

अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः ||५५||

त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै |

गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति ||५६||

सर्वभूताशय विभो हविर्भूतमुपस्थितम् |

प्रतिगृहाण मां देव यद्यशक्याः परे मया ||५७||

इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम् |

सन्त्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत् ||५८||

तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् |

अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव ||५९||

सत्यशौचार्जवत्यागैस्तपसा नियमेन च |

क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा ||६०||

यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा |

तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ||६१||

कुर्वता तस्य संमानं त्वां च जिज्ञासता मया |

पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः ||६२||

कृतस्तस्यैष संमानः पाञ्चालान्रक्षता मया |

अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् ||६३||

एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम् |

आविवेश ददौ चास्मै विमलं खड्गमुत्तमम् ||६४||

अथाविष्टो भगवता भूयो जज्वाल तेजसा |

वर्ष्मवांश्चाभवद्युद्धे देवसृष्टेन तेजसा ||६५||

तमदृश्यानि भूतानि रक्षांसि च समाद्रवन् |

अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम् ||६६||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

008-अध्यायः

धृतराष्ट्र उवाच||

तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे |

कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् ||१||

कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ |

असह्यमिति वा मत्वा न निवृत्तौ महारथौ ||२||

कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान् |

दुर्योधनस्य पदवीं गतौ परमिकां रणे ||३||

पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ |

कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय ||४||

सञ्जय उवाच||

तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि |

कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् ||५||

अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ |

प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ||६||

यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने |

किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ||७||

अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् |

यथा न कश्चिदपि मे जीवन्मुच्येत मानवः ||८||

इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् |

अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ||९||

स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह |

धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ||१०||

ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे |

प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ||११||

अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत |

पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ||१२||

क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते |

माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ||१३||

तं शयानं महात्मानं विस्रब्धमकुतोभयम् |

प्राबोधयत पादेन शयनस्थं महीपते ||१४||

स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः |

अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् ||१५||

तमुत्पतन्तं शयनादश्वत्थामा महाबलः |

केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले ||१६||

स बलात्तेन निष्पिष्टः साध्वसेन च भारत |

निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा ||१७||

तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः |

नदन्तं विस्फुरन्तं च पशुमारममारयत् ||१८||

तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् |

आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः ||१९||

त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर ||१९||

तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत् |

आचार्यघातिनां लोका न सन्ति कुलपांसन ||२०||

तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ||२०||

एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् |

मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः ||२१||

तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि |

अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ||२२||

ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम् |

भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् ||२३||

तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् |

अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् ||२४||

स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः |

रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ||२५||

अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे |

सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा ||२६||

राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः |

व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ||२७||

तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः |

क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् ||२८||

स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम् |

अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ||२९||

राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम् |

हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति ||३०||

ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् |

स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ||३१||

धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् |

अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ||३२||

तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा |

तथैव मारयामास विनर्दन्तमरिंदमम् ||३३||

युधामन्युस्तु सम्प्राप्तो मत्त्वा तं रक्षसा हतम् |

गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ||३४||

तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत् |

विस्फुरन्तं च पशुवत्तथैवैनममारयत् ||३५||

तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् |

संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् ||३६||

स्फुरतो वेपमानांश्च शमितेव पशून्मखे ||३६||

ततो निस्त्रिंशमादाय जघानान्यान्पृथग्जनान् |

भागशो विचरन्मार्गानसियुद्धविशारदः ||३७||

तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान् |

श्रान्तान्न्यस्तायुधान्सर्वान्क्षणेनैव व्यपोथयत् ||३८||

योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना |

रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ||३९||

विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च |

आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत् ||४०||

तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः |

अमानुष इवाकारो बभौ परमभीषणः ||४१||

ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः |

निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः ||४२||

तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः |

राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ||४३||

स घोररूपो व्यचरत्कालवच्छिबिरे ततः |

अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ||४४||

तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः |

धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते ||४५||

अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ||४५||

ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः |

शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् ||४६||

भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः |

ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् ||४७||

ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन् |

अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ||४८||

सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे |

खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् ||४९||

द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली ||४९||

ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे |

कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ||५०||

प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् |

पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ||५१||

सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः |

पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत् ||५२||

नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् |

दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् ||५३||

अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः |

स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः ||५४||

श्रुतकर्मा तु परिघं गृहीत्वा समताडयत् |

अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् ||५५||

स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना |

स हतो न्यपतद्भूमौ विमूढो विकृताननः ||५६||

तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः |

अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ||५७||

तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः |

सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत् ||५८||

ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः |

अहनत्सर्वतो वीरं नानाप्रहरणैर्बली ||५९||

शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत् ||५९||

स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः |

शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना ||६०||

शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः |

प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् ||६१||

यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत् ||६१||

द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि |

चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः ||६२||

अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च |

न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ||६३||

कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् |

रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम् ||६४||

ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम् |

नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् ||६५||

हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान् ||६५||

स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष |

ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ||६६||

यतः प्रवृत्तः सङ्ग्रामः कुरुपाण्डवसेनयोः |

ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च ||६७||

तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत् |

त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् ||६८||

तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम् |

इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः ||६९||

ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः |

शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः ||७०||

सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित् |

कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः ||७१||

अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः |

गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो ||७२||

क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम् |

एवं तेषां तदा द्रौणिरन्तकः समपद्यत ||७३||

अपेतशस्त्रसंनाहान्संरब्धान्पाण्डुसृञ्जयान् |

प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः ||७४||

ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः |

निद्रान्धा नष्टसञ्ज्ञाश्च तत्र तत्र निलिल्यिरे ||७५||

ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः |

विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम् ||७६||

ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम् |

धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम् ||७७||

पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान् |

शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत् ||७८||

तथैव स्यन्दनाग्रेण प्रमथन्स विधावति |

शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः ||७९||

पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा |

तेन चाकाशवर्णेन तदाचरत सोऽसिना ||८०||

तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः |

व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः ||८१||

उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः |

निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः ||८२||

विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथावदन् |

न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च ||८३||

विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् |

उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् ||८४||

पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ||८४||

बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः |

समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ||८५||

तत्र केचिन्नरा भीता व्यलीयन्त महीतले |

तथैव तान्निपतितानपिंषन्गजवाजिनः ||८६||

तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ |

तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम ||८७||

स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः |

अपूरयद्दिशः सर्वा दिवं चापि महास्वनः ||८८||

तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः |

मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम् ||८९||

तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः |

अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः ||९०||

तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः |

नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ||९१||

गजा गजानतिक्रम्य निर्मनुष्या हया हयान् |

अताडयंस्तथाभञ्जंस्तथामृद्नंश्च भारत ||९२||

ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम् |

न्यपातयन्त च परान्पातयित्वा तथापिषन् ||९३||

विचेतसः सनिद्राश्च तमसा चावृता नराः |

जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः ||९४||

त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः |

प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः ||९५||

विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो |

क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ||९६||

पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् |

गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ||९७||

हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे |

तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत् ||९८||

तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः |

शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः ||९९||

तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः |

कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ||१००||

विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् |

वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम् ||१०१||

नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः |

कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः ||१०२||

भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् |

त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् ||१०३||

ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः |

अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ||१०४||

कांश्चिदापततो वीरानपरांश्च प्रधावतः |

व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान् ||१०५||

कांश्चिद्योधान्स खड्गेन मध्ये सञ्छिद्य वीर्यवान् |

अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत् ||१०६||

विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः |

पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ||१०७||

मानुषाणां सहस्रेषु हतेषु पतितेषु च |

उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् ||१०८||

सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च |

हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ||१०९||

पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान् |

समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ||११०||

मध्यकायान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः |

अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः ||१११||

एवं विचरतस्तस्य निघ्नतः सुबहून्नरान् |

तमसा रजनी घोरा बभौ दारुणदर्शना ||११२||

किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः |

बहुना च गजाश्वेन भूरभूद्भीमदर्शना ||११३||

यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे |

क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि ||११४||

मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः |

केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे ||११५||

यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः |

असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम् ||११६||

न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः |

शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः ||११७||

ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः |

न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् ||११८||

धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः ||११८||

तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः |

इति लालप्यमानाः स्म शेरते बहवो जनाः ||११९||

स्तनतां च मनुष्याणामपरेषां च कूजताम् |

ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् ||१२०||

शोणितव्यतिषिक्तायां वसुधायां च भूमिप |

तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत ||१२१||

संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः |

न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा ||१२२||

अन्योन्यं सम्परिष्वज्य शयानान्द्रवतोऽपरान् |

संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् ||१२३||

दह्यमाना हुताशेन वध्यमानाश्च तेन ते |

परस्परं तदा योधा अनयन्यमसादनम् ||१२४||

तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् |

गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् ||१२५||

निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी |

आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् ||१२६||

तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः |

खादन्तो नरमांसानि पिबन्तः शोणितानि च ||१२७||

करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः |

जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः ||१२८||

पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः |

घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः ||१२९||

सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः |

विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् ||१३०||

पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे |

इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् ||१३१||

मेदोमज्जास्थिरक्तानां वसानां च भृशासिताः |

परमांसानि खादन्तः क्रव्यादा मांसजीविनः ||१३२||

वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः |

नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः ||१३३||

अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च |

रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् ||१३४||

मुदितानां वितृप्तानां तस्मिन्महति वैशसे |

समेतानि बहून्यासन्भूतानि च जनाधिप ||१३५||

प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः |

नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः ||१३६||

पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ||१३६||

स निःशेषानरीन्कृत्वा विरराज जनक्षये |

युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ||१३७||

यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो |

दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः ||१३८||

यथैव संसुप्तजने शिबिरे प्राविशन्निशि |

तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः ||१३९||

निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान् |

आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो ||१४०||

तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा |

पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः ||१४१||

प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान् ||१४१||

एवंविधा हि सा रात्रिः सोमकानां जनक्षये |

प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ||१४२||

असंशयं हि कालस्य पर्यायो दुरतिक्रमः |

तादृशा निहता यत्र कृत्वास्माकं जनक्षयम् ||१४३||

धृतराष्ट्र उवाच||

प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः |

नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः ||१४४||

अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ |

द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि ||१४५||

सञ्जय उवाच||

तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन |

असांनिध्याद्धि पार्थानां केशवस्य च धीमतः ||१४६||

सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम् |

न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः ||१४७||

एतदीदृशकं वृत्तं राजन्सुप्तजने विभो |

ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् ||१४८||

दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ||१४८||

पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः |

इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम् ||१४९||

पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः |

सोमका मत्स्यशेषाश्च सर्वे विनिहता मया ||१५०||

इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम् |

यदि जीवति नो राजा तस्मै शंसामहे प्रियम् ||१५१||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

009-अध्यायः

सञ्जय उवाच||

ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः |

अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ||१||

गत्वा चैनमपश्यंस्ते किञ्चित्प्राणं नराधिपम् |

ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ||२||

तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् |

वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ||३||

वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः |

शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ||४||

निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्सञ्चिखादिषून् |

विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् ||५||

तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम् |

हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन् ||६||

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ||६||

तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः |

शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः ||७||

ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम् |

अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः ||८||

ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह |

रणे राज्ञः शयानस्य कृपणं पर्यदेवयन् ||९||

कृप उवाच||

न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः |

एकादशचमूभर्ता शेते दुर्योधनो हतः ||१०||

पश्य चामीकराभस्य चामीकरविभूषिताम् |

गदां गदाप्रियस्येमां समीपे पतितां भुवि ||११||

इयमेनं गदा शूरं न जहाति रणे रणे |

स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ||१२||

पश्येमां सह वीरेण जाम्बूनदविभूषिताम् |

शयानां शयने धर्मे भार्यां प्रीतिमतीमिव ||१३||

यो वै मूर्धावसिक्तानामग्रे यातः परन्तपः |

स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् ||१४||

येनाजौ निहता भूमावशेरत पुरा द्विषः |

स भूमौ निहतः शेते कुरुराजः परैरयम् ||१५||

भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः |

स वीरशयने शेते क्रव्याद्भिः परिवारितः ||१६||

उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम् |

धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम् ||१७||

सञ्जय उवाच||

तं शयानं नृपश्रेष्ठं ततो भरतसत्तम |

अश्वत्थामा समालोक्य करुणं पर्यदेवयत् ||१८||

आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् |

धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य ह ||१९||

कथं विवरमद्राक्षीद्भीमसेनस्तवानघ |

बलिनः कृतिनो नित्यं स च पापात्मवान्नृप ||२०||

कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः |

पश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे ||२१||

कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः |

निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः ||२२||

धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे |

गदया भीमसेनेन निर्भिन्ने सक्थिनी तव ||२३||

अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः |

यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम् ||२४||

युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् |

यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ||२५||

ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः |

दुर्योधनसमो नास्ति गदया इति वीर्यवान् ||२६||

श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत |

सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ||२७||

यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः |

हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ||२८||

दुर्योधन न शोचामि त्वामहं पुरुषर्षभ |

हतपुत्रां तु शोचामि गान्धारीं पितरं च ते ||२९||

भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ||२९||

धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् |

धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम् ||३०||

पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान् |

कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ||३१||

धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः |

प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ||३२||

हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा |

प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते ||३३||

धिगस्तु कृतवर्माणं मां कृपं च महारथम् |

ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ||३४||

दातारं सर्वकामानां रक्षितारं प्रजाहितम् |

यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान् ||३५||

कृपस्य तव वीर्येण मम चैव पितुश्च मे |

सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ||३६||

भवत्प्रसादादस्माभिः समित्रैः सहबान्धवैः |

अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः ||३७||

कुतश्चापीदृशं सार्थमुपलप्स्यामहे वयम् |

यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ||३८||

वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् |

यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम् ||३९||

त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते |

किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै ||४०||

दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम् |

हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम् ||४१||

गत्वैतांस्तु महाराज समेत्य त्वं महारथान् |

यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम ||४२||

आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् |

हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप ||४३||

परिष्वजेथा राजानं बाह्लिकं सुमहारथम् |

सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ||४४||

तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान् |

अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामयम् ||४५||

इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम् |

अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत् ||४६||

दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु |

सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम् ||४७||

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः |

अहं च कृतवर्मा च कृपः शारद्वतस्तथा ||४८||

द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः |

पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ||४९||

कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः |

सौप्तिके शिबिरं तेषां हतं सनरवाहनम् ||५०||

मया च पापकर्मासौ धृष्टद्युम्नो महीपते |

प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ||५१||

दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् |

प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ||५२||

न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता |

यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् ||५३||

स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना |

तेन मन्ये मघवता सममात्मानमद्य वै ||५४||

स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः |

इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः ||५५||

प्राणानुदसृजद्वीरः सुहृदां शोकमादधत् ||५५||

तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम् |

पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ||५६||

इत्येवं तव पुत्रस्य निशम्य करुणां गिरम् |

प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति ||५७||

तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ |

ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ||५८||

वैशम्पायन उवाच||

इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा |

निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ||५९||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

001-अध्यायः-ऐषीकपर्व

वैशम्पायन उवाच||

तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः |

शशंस धर्मराजाय सौप्तिके कदनं कृतम् ||१||

द्रौपदेया महाराज द्रुपदस्यात्मजैः सह |

प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ||२||

कृतवर्मणा नृशंसेन गौतमेन कृपेण च |

अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि ||३||

एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः |

सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम् ||४||

छिद्यमानस्य महतो वनस्येव परश्वधैः |

शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत ||५||

अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते |

मुक्तः कथञ्चिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः ||६||

तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः |

पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः ||७||

तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः |

भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ||८||

लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा |

जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः ||९||

दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः |

जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ||१०||

हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् |

बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ||११||

अनर्थो ह्यर्थसङ्काशस्तथार्थोऽनर्थदर्शनः |

जयोऽयमजयाकारो जयस्तस्मात्पराजयः ||१२||

यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः |

कथं मन्येत विजयं ततो जिततरः परैः ||१३||

येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे |

निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ||१४||

कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे |

चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः ||१५||

क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः |

ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः ||१६||

रथह्रदं शरवर्षोर्मिमन्तं; रत्नाचितं वाहनराजियुक्तम् |

शक्त्यृष्टिमीनध्वजनागनक्रं; शरासनावर्तमहेषुफेनम् ||१७||

सङ्ग्रामचन्द्रोदयवेगवेलं; द्रोणार्णवं ज्यातलनेमिघोषम् |

ये तेरुरुच्चावचशस्त्रनौभि; स्ते राजपुत्रा निहताः प्रमादात् ||१८||

न हि प्रमादात्परमोऽस्ति कश्चि; द्वधो नराणामिह जीवलोके |

प्रमत्तमर्था हि नरं समन्ता; त्त्यजन्त्यनर्थाश्च समाविशन्ति ||१९||

ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं; शरार्चिषं कोपमहासमीरम् |

महाधनुर्ज्यातलनेमिघोषं; तनुत्रनानाविधशस्त्रहोमम् ||२०||

महाचमूकक्षवराभिपन्नं; महाहवे भीष्ममहादवाग्निम् |

ये सेहुरात्तायतशस्त्रवेगं; ते राजपुत्रा निहताः प्रमादात् ||२१||

न हि प्रमत्तेन नरेण लभ्या; विद्या तपः श्रीर्विपुलं यशो वा |

पश्याप्रमादेन निहत्य शत्रू; न्सर्वान्महेन्द्रं सुखमेधमानम् ||२२||

इन्द्रोपमान्पार्थिवपुत्रपौत्रा; न्पश्याविशेषेण हतान्प्रमादात् |

तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कुनद्यामिव हेलमानाः ||२३||

अमर्षितैर्ये निहताः शयाना; निःसंशयं ते त्रिदिवं प्रपन्नाः ||२३||

कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति |

भ्रातॄंश्च पुत्रांश्च हतान्निशम्य; पाञ्चालराजं पितरं च वृद्धम् ||२४||

ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गयष्टिः ||२४||

तच्छोकजं दुःखमपारयन्ती; कथं भविष्यत्युचिता सुखानाम् |

पुत्रक्षयभ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन ||२५||

इत्येवमार्तः परिदेवयन्स; राजा कुरूणां नकुलं बभाषे |

गच्छानयैनामिह मन्दभाग्यां; समातृपक्षामिति राजपुत्रीम् ||२६||

माद्रीसुतस्तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः |

ययौ रथेनालयमाशु देव्याः; पाञ्चालराजस्य च यत्र दाराः ||२७||

प्रस्थाप्य माद्रीसुतमाजमीढः; शोकार्दितस्तैः सहितः सुहृद्भिः |

रोरूयमाणः प्रययौ सुताना; मायोधनं भूतगणानुकीर्णम् ||२८||

स तत्प्रविश्याशिवमुग्ररूपं; ददर्श पुत्रान्सुहृदः सखींश्च |

भूमौ शयानान्रुधिरार्द्रगात्रा; न्विभिन्नभग्नापहृतोत्तमाङ्गान् ||२९||

स तांस्तु दृष्ट्वा भृशमार्तरूपो; युधिष्ठिरो धर्मभृतां वरिष्ठः |

उच्चैः प्रचुक्रोश च कौरवाग्र्यः; पपात चोर्व्यां सगणो विसञ्ज्ञः ||३०||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

011-अध्यायः

द्रौपदीपरिदेवितम्

वैशम्पायन उवाच||

स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्भ्रातॄन्सखींस्तथा |

महादुःखपरीतात्मा बभूव जनमेजय ||१||

ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः |

स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह ||२||

तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् |

सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा ||३||

ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा |

नकुलः कृष्णया सार्धमुपायात्परमार्तया ||४||

उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम् |

तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत् ||५||

कम्पमानेव कदली वातेनाभिसमीरिता |

कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि ||६||

बभूव वदनं तस्याः सहसा शोककर्शितम् |

फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान् ||७||

ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः |

बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः ||८||

सा समाश्वासिता तेन भीमसेनेन भामिनी |

रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत् ||९||

दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम् |

आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै ||१०||

दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम् |

अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि ||११||

आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान् |

उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि ||१२||

प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा |

शोकस्तपति मां पार्थ हुताशन इवाशयम् ||१३||

तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे |

ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम् ||१४||

इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः |

न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ||१५||

एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् |

युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ||१६||

दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम् |

प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् ||१७||

धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे |

पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि ||१८||

द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः |

तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने ||१९||

द्रौपद्युवाच||

द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः |

निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम् ||२०||

राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः ||२०||

वैशम्पायन उवाच||

इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना |

भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत् ||२१||

त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन् |

जहि तं पापकर्माणं शम्बरं मघवानिव ||२२||

न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन ||२२||

श्रुतं तत्सर्वलोकेषु परमव्यसने यथा |

द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते ||२३||

हिडिम्बदर्शने चैव तथा त्वमभवो गतिः ||२३||

तथा विराटनगरे कीचकेन भृशार्दिताम् |

मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव ||२४||

यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा |

तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव ||२५||

तस्या बहुविधं दुःखान्निशम्य परिदेवितम् |

नामर्षयत कौन्तेयो भीमसेनो महाबलः ||२६||

स काञ्चनविचित्राङ्गमारुरोह महारथम् |

आदाय रुचिरं चित्रं समार्गणगुणं धनुः ||२७||

नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः |

विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ||२८||

ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः |

वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः ||२९||

शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः |

द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान् ||३०||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

012-अध्यायः

वैशम्पायन उवाच||

तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः |

अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ||१||

एष पाण्डव ते भ्राता पुत्रशोकमपारयन् |

जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः ||२||

भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ |

तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे ||३||

यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः |

अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि ||४||

तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् |

प्रत्यपादयदाचार्यः प्रीयमाणो धनञ्जयम् ||५||

तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः |

ततः प्रोवाच पुत्राय नातिहृष्टमना इव ||६||

विदितं चापलं ह्यासीदात्मजस्य महात्मनः |

सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम् ||७||

परमापद्गतेनापि न स्म तात त्वया रणे |

इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ||८||

इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् |

न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ||९||

स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् |

निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम् ||१०||

ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत |

अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ||११||

स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु |

एक एकं समागम्य मामुवाच हसन्निव ||१२||

यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः |

अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ||१३||

अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् |

तदद्य मयि दाशार्ह यथा पितरि मे तथा ||१४||

अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम |

ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे ||१५||

स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः |

याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ||१६||

देवदानवगन्धर्वमनुष्यपतगोरगाः |

न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ||१७||

इदं धनुरियं शक्तिरिदं चक्रमियं गदा |

यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते ||१८||

यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे |

तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि ||१९||

स सुनाभं सहस्रारं वज्रनाभमयस्मयम् |

वव्रे चक्रं महाबाहो स्पर्धमानो मया सह ||२०||

गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् |

जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना ||२१||

न चैतदशकत्स्थानात्सञ्चालयितुमच्युत ||२१||

अथ तद्दक्षिणेनापि ग्रहीतुमुपचक्रमे |

सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत् ||२२||

ततः सर्वबलेनापि यच्चैतन्न शशाक सः |

उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः ||२३||

कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत ||२३||

निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम् |

अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम् ||२४||

यः स देवमनुष्येषु प्रमाणं परमं गतः |

गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः ||२५||

यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् |

द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शङ्करम् ||२६||

यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि |

नादेयं यस्य मे किञ्चिदपि दाराः सुतास्तथा ||२७||

तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा |

नोक्तपुर्वमिदं वाक्यं यत्त्वं मामभिभाषसे ||२८||

ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम् |

हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः ||२९||

समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत |

सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ||३०||

तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं मम |

न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया ||३१||

रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन |

न गदेन न साम्बेन यदिदं प्रार्थितं त्वया ||३२||

द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः |

नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया ||३३||

भारताचार्यपुत्रः सन्मानितः सर्वयादवैः |

चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे ||३४||

एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह |

प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्युत ||३५||

ततस्ते प्रार्थितं चक्रं देवदानवपूजितम् |

अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते ||३६||

त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव |

प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् ||३७||

एतत्सुनाभं वृष्णीनामृषभेण त्वया धृतम् |

चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ||३८||

एतावदुक्त्वा द्रौणिर्मां युग्यमश्वान्धनानि च |

आदायोपययौ बालो रत्नानि विविधानि च ||३९||

स संरम्भी दुरात्मा च चपलः क्रूर एव च |

वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ||४०||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

013-अध्यायः

ऐषीकोत्सर्गः

वैशम्पायन उवाच||

एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः |

सर्वायुधवरोपेतमारुरोह महारथम् ||१||

युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः ||१||

आदित्योदयवर्णस्य धुरं रथवरस्य तु |

दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत् ||२||

पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ ||२||

विश्वकर्मकृता दिव्या नानारत्नविभूषिता |

उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत ||३||

वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् |

तस्य सत्यवतः केतुर्भुजगारिरदृश्यत ||४||

अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् |

अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः ||५||

अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ |

रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् ||६||

तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम् |

प्रतोदेन जवोपेतान्परमाश्वानचोदयत् ||७||

ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् |

आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च ||८||

वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् |

प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव ||९||

ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ |

भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः ||१०||

क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् |

नाशक्नुवन्वारयितुं समेत्यापि महारथाः ||११||

स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम् |

ययौ भागिरथीकच्छं हरिभिर्भृशवेगितैः ||१२||

यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् ||१२||

स ददर्श महात्मानमुदकान्ते यशस्विनम् |

कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ||१३||

तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् |

रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके ||१४||

तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः |

भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत् ||१५||

स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् |

भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ ||१६||

व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत ||१६||

स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत् |

जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना ||१७||

स तामापदमासाद्य दिव्यमस्त्रमुदीरयत् ||१७||

अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान् |

अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः ||१८||

इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् |

सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह ||१९||

ततस्तस्यामिषीकायां पावकः समजायत |

प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः ||२०||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

014-अध्यायः

वैशम्पायन उवाच||

इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः |

द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत ||१||

अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते |

द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव ||२||

भ्रातॄणामात्मनश्चैव परित्राणाय भारत |

विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् ||३||

केशवेनैवमुक्तस्तु पाण्डवः परवीरहा |

अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः ||४||

पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने |

भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः ||५||

देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः |

उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् ||६||

ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना |

प्रजज्वाल महार्चिष्मद्युगान्तानलसंनिभम् ||७||

तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः |

प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् ||८||

निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः |

महद्भयं च भूतानां सर्वेषां समजायत ||९||

सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम् |

चचाल च मही कृत्स्ना सपर्वतवनद्रुमा ||१०||

ते अस्त्रे तेजसा लोकांस्तापयन्ती व्यवस्थिते |

महर्षी सहितौ तत्र दर्शयामासतुस्तदा ||११||

नारदः स च धर्मात्मा भरतानां पितामहः |

उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ ||१२||

तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ |

दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ ||१३||

तदन्तरमनाधृष्यावुपगम्य यशस्विनौ |

आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ ||१४||

प्राणभृद्भिरनाधृष्यौ देवदानवसंमतौ |

अस्त्रतेजः शमयितुं लोकानां हितकाम्यया ||१५||

ऋषी ऊचतुः||

नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः |

नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन ||१६||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

015-अध्यायः

वैशम्पायन उवाच||

दृष्ट्वैव नरशार्दूलस्तावग्निसमतेजसौ |

सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः ||१||

उवाच वदतां श्रेष्ठस्तावृषी प्राञ्जलिस्तदा |

प्रयुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया ||२||

संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः |

पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा ||३||

अत्र यद्धितमस्माकं लोकानां चैव सर्वथा |

भवन्तौ देवसङ्काशौ तथा संहर्तुमर्हतः ||४||

इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः |

संहारो दुष्करस्तस्य देवैरपि हि संयुगे ||५||

विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे |

न शक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः ||६||

ब्रह्मतेजोभवं तद्धि विसृष्टमकृतात्मना |

न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते ||७||

अचीर्णब्रह्मचर्यो यः सृष्ट्वावर्तयते पुनः |

तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति ||८||

ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् |

परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत ||९||

सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः |

गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः ||१०||

द्रौणिरप्यथ सम्प्रेक्ष्य तावृषी पुरतः स्थितौ |

न शशाक पुनर्घोरमस्त्रं संहर्तुमाहवे ||११||

अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे |

द्रौणिर्दीनमना राजन्द्वैपायनमभाषत ||१२||

उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना |

मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने ||१३||

अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता |

मिथ्याचारेण भगवन्भीमसेनेन संयुगे ||१४||

अतः सृष्टमिदं ब्रह्मन्मयास्त्रमकृतात्मना |

तस्य भूयोऽद्य संहारं कर्तुं नाहमिहोत्सहे ||१५||

विसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् |

अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै ||१६||

तदिदं पाण्डवेयानामन्तकायाभिसंहितम् |

अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशयिष्यति ||१७||

कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा |

वधमाशास्य पार्थानां मयास्त्रं सृजता रणे ||१८||

व्यास उवाच||

अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः |

उत्सृष्टवान्न रोषेण न वधाय तवाहवे ||१९||

अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता |

विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् ||२०||

ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव |

क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः ||२१||

एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः |

सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि ||२२||

अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते |

समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति ||२३||

एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः |

न विहन्त्येतदस्त्रं ते प्रजाहितचिकीर्षया ||२४||

पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः |

तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज ||२५||

अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः |

न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति ||२६||

मणिं चैतं प्रयच्छैभ्यो यस्ते शिरसि तिष्ठति |

एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः ||२७||

द्रौणिरुवाच||

पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् |

अवाप्तानीह तेभ्योऽयं मणिर्मम विशिष्यते ||२८||

यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् |

देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन ||२९||

न च रक्षोगणभयं न तस्करभयं तथा |

एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन ||३०||

यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् |

अयं मणिरयं चाहमिषीका निपतिष्यति ||३१||

गर्भेषु पाण्डवेयानाममोघं चैतदुद्यतम् ||३१||

व्यास उवाच||

एवं कुरु न चान्या ते बुद्धिः कार्या कदाचन |

गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम ||३२||

वैशम्पायन उवाच||

ततः परममस्त्रं तदश्वत्थामा भृशातुरः |

द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह ||३३||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

016-अध्यायः

द्रौपदीप्रसादः

वैशम्पायन उवाच||

तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा |

हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा ||१||

विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः |

उपप्लव्यगतां दृष्ट्वा व्रतवान्ब्राह्मणोऽब्रवीत् ||२||

परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यति |

एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ||३||

तस्य तद्वचनं साधोः सत्यमेव भविष्यति |

परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः ||४||

एवं ब्रुवाणं गोविन्दं सात्वतप्रवरं तदा |

द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम् ||५||

नैतदेवं यथात्थ त्वं पक्षपातेन केशव |

वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा ||६||

पतिष्यत्येतदस्त्रं हि गर्भे तस्या मयोद्यतम् |

विराटदुहितुः कृष्ण यां त्वं रक्षितुमिच्छसि ||७||

वासुदेव उवाच||

अमोघः परमास्त्रस्य पातस्तस्य भविष्यति |

स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति ||८||

त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः |

असकृत्पापकर्माणं बालजीवितघातकम् ||९||

तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि |

त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् ||१०||

अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित् ||१०||

निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि |

भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः ||११||

पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः |

विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः ||१२||

वयः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च |

कृपाच्छारद्वताद्वीरः सर्वास्त्राण्युपलप्स्यते ||१३||

विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः |

षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति ||१४||

इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति |

परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते ||१५||

पश्य मे तपसो वीर्यं सत्यस्य च नराधम ||१५||

व्यास उवाच||

यस्मादनादृत्य कृतं त्वयास्मान्कर्म दारुणम् |

ब्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम् ||१६||

तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः |

असंशयं ते तद्भावि क्षुद्रकर्मन्व्रजाश्वितः ||१७||

अश्वत्थामोवाच||

सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्वहम् |

सत्यवागस्तु भगवानयं च पुरुषोत्तमः ||१८||

वैशम्पायन उवाच||

प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् |

जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् ||१९||

पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः |

कृष्णद्वैपायनं चैव नारदं च महामुनिम् ||२०||

द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः |

द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् ||२१||

ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः |

अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव ह ||२२||

अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः |

ददृशुर्द्रौपदीं कृष्णामार्तामार्ततराः स्वयम् ||२३||

तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् |

परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः ||२४||

ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः |

प्रददौ तु मणिं दिव्यं वचनं चेदमब्रवीत् ||२५||

अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते |

उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर ||२६||

प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे |

यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनः ||२७||

नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च |

नैव त्वमपि गोविन्द शममिच्छति राजनि ||२८||

उक्तवत्यसि धीराणि वाक्यानि पुरुषोत्तमम् |

क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि ||२९||

हतो दुर्योधनः पापो राज्यस्य परिपन्थकः |

दुःशासनस्य रुधिरं पीतं विस्फुरतो मया ||३०||

वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् |

जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च ||३१||

यशोऽस्य पातितं देवि शरीरं त्ववशेषितम् |

वियोजितश्च मणिना न्यासितश्चायुधं भुवि ||३२||

द्रौपद्युवाच||

केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम |

शिरस्येतं मणिं राजा प्रतिबध्नातु भारत ||३३||

वैशम्पायन उवाच||

तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा |

गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि ||३४||

ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः |

शुशुभे स महाराजः सचन्द्र इव पर्वतः ||३५||

उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी |

कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट् ||३६||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

017-अध्यायः

रुद्रमाहात्म्यम्

वैशम्पायन उवाच||

हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः |

शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत् ||१||

कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा |

द्रौणिना निहताः सर्वे मम पुत्रा महारथाः ||२||

तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः |

द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः ||३||

यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् |

तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः ||४||

किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ |

यदेकः शिबिरं सर्वमवधीन्नो गुरोः सुतः ||५||

वासुदेव उवाच||

नूनं स देवदेवानामीश्वरेश्वरमव्ययम् |

जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून् ||६||

प्रसन्नो हि महादेवो दद्यादमरतामपि |

वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत् ||७||

वेदाहं हि महादेवं तत्त्वेन भरतर्षभ |

यानि चास्य पुराणानि कर्माणि विविधान्युत ||८||

आदिरेष हि भूतानां मध्यमन्तश्च भारत |

विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा ||९||

एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः |

पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम् ||१०||

हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् |

दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः ||११||

सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः |

स्रष्टारं सर्वभूतानां ससर्ज मनसापरम् ||१२||

सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि |

यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः ||१३||

तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः |

स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै कृतिम् ||१४||

स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन् |

यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् ||१५||

ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् |

बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा ||१६||

स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् |

आभ्यो मां भगवान्पातु वृत्तिरासां विधीयताम् ||१७||

ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च |

जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् ||१८||

विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् |

ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु ||१९||

भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि |

उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः ||२०||

बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा |

चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत ||२१||

तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत |

तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव ||२२||

किं कृतं सलिले शर्व चिरकालं स्थितेन ते |

किमर्थं चैतदुत्पाट्य भूमौ लिङ्गं प्रवेरितम् ||२३||

सोऽब्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम् |

प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै ||२४||

तपसाधिगतं चान्नं प्रजार्थं मे पितामह |

ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः ||२५||

एवमुक्त्वा तु सङ्क्रुद्धो जगाम विमना भवः |

गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः ||२६||

श्रीमहाभारतम्

||१० सौप्तिकपर्वम् ||

018-अध्यायः

वासुदेव उवाच||

ततो देवयुगेऽतीते देवा वै समकल्पयन् |

यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः ||१||

कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः |

भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च ||२||

ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः |

नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप ||३||

सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः |

तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह ||४||

लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः |

पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः ||५||

लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः |

धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः ||६||

वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत |

यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन् ||७||

ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम् |

आजगामाथ तत्रैव यत्र देवाः समीजिरे ||८||

तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् |

विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ||९||

न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः |

व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ||१०||

न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः |

तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् ||११||

अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे |

न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा ||१२||

ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा |

अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः ||१३||

स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत |

अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले ||१४||

अपक्रान्ते ततो यज्ञे सञ्ज्ञा न प्रत्यभात्सुरान् |

नष्टसञ्ज्ञेषु देवेषु न प्रज्ञायत किञ्चन ||१५||

त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा |

पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् ||१६||

प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः |

केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ||१७||

स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च |

अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः ||१८||

ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् |

अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ||१९||

ततो विधनुषं देवा देवश्रेष्ठमुपागमन् |

शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ||२०||

ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये |

स जलं पावको भूत्वा शोषयत्यनिशं प्रभो ||२१||

भगस्य नयने चैव बाहू च सवितुस्तथा |

प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव ||२२||

ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह |

सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् ||२३||

तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो |

प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान् ||२४||

ततस्ते निहताः सर्वे तव पुत्रा महारथाः |

अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः ||२५||

न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् |

महादेवप्रसादः स कुरु कार्यमनन्तरम् ||२६||

सौप्तिकपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.