[highlight_content]

06 षष्ठस्कन्धः-अध्यायः 01-09

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

षष्ठस्कन्धः

प्रथमोऽध्यायः

राजोवाच

निवृत्तिमार्गः कथित आदौ भगवता यथा ।

क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ १॥

प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने ।

योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ॥ २॥

अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः ।

मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ ३॥

प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च ।

द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन् ॥ ४॥

धरामण्डलसंस्थानं भागलक्षणमानतः ।

ज्योतिषां विवराणां च यथेदमसृजद्विभुः ॥ ५॥

अधुनेह महाभाग यथैव नरकान्नरः ।

नानोग्रयातनान् नेयात्तन्मे व्याख्यातुमर्हसि ॥ ६॥

श्रीशुक उवाच

न चेदिहैवापचितिं यथांहसः

कृतस्य कुर्यान्मन उक्तपाणिभिः ।

ध्रुवं स वै प्रेत्य नरकानुपैति

ये कीर्तिता मे भवतस्तिग्मयातनाः ॥ ७॥

तस्मात्पुरैवाश्विह पापनिष्कृतौ

यतेत मृत्योरविपद्यतात्मना ।

दोषस्य दृष्ट्वा गुरुलाघवं यथा

भिषक्चिकित्सेत रुजां निदानवित् ॥ ८॥

राजोवाच

दृष्टश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम् ।

करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥ ९॥

क्वचिन्निवर्ततेऽभद्रात्क्वचिच्चरति तत्पुनः ।

प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् ॥ १०॥

श्रीशुक उवाच

कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते ।

अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनम् ॥ ११॥

नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि ।

एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते ॥ १२॥

तपसा ब्रह्मचर्येण शमेन च दमेन च ।

त्यागेन सत्यशौचाभ्यां यमेन नियमेन च ॥ १३॥

देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः ।

क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥ १४॥

केचित्केवलया भक्त्या वासुदेवपरायणाः ।

अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ १५॥

न तथा ह्यघवान् राजन् पूयेत तप आदिभिः ।

यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया ॥ १६॥

सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः ।

सुशीलाः साधवो यत्र नारायणपरायणाः ॥ १७॥

प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् ।

न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥ १८॥

सकृन्मनः कृष्णपदारविन्दयो-

र्निवेशितं तद्गुणरागि यैरिह ।

न ते यमं पाशभृतश्च तद्भटान्

स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ १९॥

अत्र चोदाहरन्तीममितिहासं पुरातनम् ।

दूतानां विष्णुयमयोः संवादस्तं निबोध मे ॥ २०॥

कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः ।

नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ २१॥

बन्द्यक्षकैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः ।

बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिनः ॥ २२॥

एवं निवसतस्तस्य लालयानस्य तत्सुतान् ।

कालोऽत्यगान्महान् राजन्नष्टाशीत्यायुषः समाः ॥ २३॥

तस्य प्रवयसः पुत्रा दश तेषां तु योऽवमः ।

बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ २४॥

स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि ।

निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ २५॥

भुञ्जानः प्रपिबन् खादन् बालकस्नेहयन्त्रितः ।

भोजयन् पाययन् मूढो न वेदागतमन्तकम् ॥ २६॥

स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते ।

मतिं चकार तनये बाले नारायणाह्वये ॥ २७॥

स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् भृशदारुणान् ।

वक्रतुण्डानूर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ २८॥

दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् ।

प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ २९॥

निशम्य म्रियमाणस्य ब्रुवतो हरिकीर्तनम् ।

भर्तुर्नाम महाराज पार्षदाः सहसापतन् ॥ ३०॥

विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम् ।

यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ ३१॥

ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः ।

के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ ३२॥

कस्य वा कुत आयाताः कस्मादस्य निषेधथ ।

किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ॥ ३३॥

सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः ।

किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ ३४॥

सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः ।

धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रियः ॥ ३५॥

दिशो वितिमिरालोकाः कुर्वन्तः स्वेन रोचिषा ।

किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ ॥ ३६॥

श्रीशुक उवाच

इत्युक्ते यमदूतैस्तैर्वासुदेवोक्तकारिणः ।

तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ ३७॥

विष्णुदूता ऊचुः

यूयं वै धर्मराजस्य यदि निर्देशकारिणः ।

ब्रूत धर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणम् ॥ ३८॥

कथं स्विद्ध्रियते दण्डः किं वास्य स्थानमीप्सितम् ।

दण्ड्याः किं कारिणः सर्वे आहोस्वित्कतिचिन्नृणाम् ॥ ३९॥

यमदूता ऊचुः

वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।

वेदो नारायणः साक्षात्स्वयम्भूरिति शुश्रुम ॥ ४०॥

येन स्वधाम्न्यमी भावा रजःसत्त्वतमोमयाः ।

गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥ ४१॥

सूर्योऽग्निः खं मरुद्गावः सोमः सन्ध्याहनी दिशः ।

कं कुः स्वयं धर्म इति ह्येते दैह्यस्य साक्षिणः ॥ ४२॥

एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते ।

सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ॥ ४३॥

सम्भवन्ति हि भद्राणि विपरीतानि चानघाः ।

कारिणां गुणसङ्गोऽस्ति देहवान् न ह्यकर्मकृत् ॥ ४४॥

येन यावान् यथाधर्मो धर्मो वेह समीहितः ।

स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ॥ ४५॥

यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते ।

भूतेषु गुणवैचित्र्यात्तथान्यत्रानुमीयते ॥ ४६॥

वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा ।

एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् ॥ ४७॥

मनसैव पुरे देवः पूर्वरूपं विपश्यति ।

अनुमीमांसतेऽपूर्वं मनसा भगवानजः ॥ ४८॥

यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि ।

न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ४९॥

पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः ।

एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥ ५०॥

तदेतत्षोडशकलं लिङ्गं शक्तित्रयं महत् ।

धत्तेऽनु संसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ ५१॥

देह्यज्ञोऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते ।

कोशकार इवात्मानं कर्मणाऽऽच्छाद्य मुह्यति ॥ ५२॥

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात् ॥ ५३॥

लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत ।

यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ ५४॥

एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः ।

आसीत्स एव न चिरादीशसङ्गाद्विलीयते ॥ ५५॥

अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः ।

धृतव्रतो मृदुर्दान्तः सत्यवान्मन्त्रविच्छुचिः ॥ ५६॥

गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृतः ।

सर्वभूतसुहृत्साधुर्मितवागनसूयकः ॥ ५७॥

एकदासौ वनं यातः पितृसन्देशकृद्द्विजः ।

आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ ५८॥

ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया ।

पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ ५९॥

मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् ।

क्रीडन्तमनुगायन्तं हसन्तमनयान्तिके ॥ ६०॥

दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् ।

जगाम हृच्छयवशं सहसैव विमोहितः ॥ ६१॥

स्तम्भयन्नात्मनाऽऽत्मानं यावत्सत्त्वं यथाश्रुतम् ।

न शशाक समाधातुं मनो मदनवेपितम् ॥ ६२॥

तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतनः ।

तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह ॥ ६३॥

तामेव तोषयामास पित्र्येणार्थेन यावता ।

ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ ६४॥

विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् ।

विससर्जाचिरात्पापः स्वैरिण्यापाङ्गविद्धधीः ॥ ६५॥

यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् ।

बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ ६६॥

यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्यार्यगर्हितः ।

अवर्तत चिरं कालमघायुरशुचिर्मलात् ॥ ६७॥

तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् ।

नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ ६८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे अजामिलोपाख्याने प्रथमोऽध्यायः

 

नमो भगवते वासुदेवाय

द्वितीयोऽध्यायः

 

श्रीशुक उवाच

एवं ते भगवद्दूता यमदूताभिभाषितम् ।

उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ १॥

विष्णुदूता ऊचुः

अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् ।

यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ २॥

प्रजानां पितरो ये च शास्तारः साधवः समाः ।

यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ ३॥

यद्यदाचरति श्रेयानितरस्तत्तदीहते ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ४॥

यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः ।

स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥ ५॥

स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् ।

विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥ ६॥

अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि ।

यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥ ७॥

एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् ।

यदा नारायणायेति जगाद चतुरक्षरम् ॥ ८॥

स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः ।

स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ ९॥

सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् ।

नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ १०॥

न निष्कृतैरुदितैर्ब्रह्मवादिभि-

स्तथा विशुद्ध्यत्यघवान् व्रतादिभिः ।

यथा हरेर्नामपदैरुदाहृतै-

स्तदुत्तमश्लोकगुणोपलम्भकम् ॥ ११॥

नैकान्तिकं तद्धि कृतेऽपि निष्कृते

मनः पुनर्धावति चेदसत्पथे ।

तत्कर्मनिर्हारमभीप्सतां हरे-

र्गुणानुवादः खलु सत्त्वभावनः ॥ १२॥

अथैनं मापनयत कृताशेषाघनिष्कृतम् ।

यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ १३॥

साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।

वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ १४॥

पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः ।

हरिरित्यवशेनाह पुमान् नार्हति यातनाम् ॥ १५॥

गुरूणां च लघूनां च गुरूणि च लघूनि च ।

प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ १६॥

तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः ।

नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ १७॥

अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् ।

सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ १८॥

यथागदं वीर्यतममुपयुक्तं यदृच्छया ।

अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः ॥ १९॥

श्रीशुक उवाच

त एवं सुविनिर्णीय धर्मं भागवतं नृप ।

तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ २०॥

इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके ।

यमराज्ञे यथा सर्वमाचचक्षुररिन्दम ॥ २१॥

द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः ।

ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः ॥ २२॥

तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः ।

सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥ २३॥

अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः ।

धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् ॥ २४॥

भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरेः ।

अनुतापो महानासीत्स्मरतोऽशुभमात्मनः ॥ २५॥

अहो मे परमं कष्टमभूदविजितात्मनः ।

येन विप्लावितं ब्रह्म वृषल्यां जायताऽऽत्मना ॥ २६॥

धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् ।

हित्वा बालां सतीं योऽहं सुरापामसतीमगाम् ॥ २७॥

वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ ।

अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् ॥ २८॥

सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे ।

धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ २९॥

किमिदं स्वप्न आहोस्वित्साक्षाद्दृष्टमिहाद्भुतम् ।

क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ ३०॥

अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः ।

व्यमोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः ॥ ३१॥

अथापि मे दुर्भगस्य विबुधोत्तमदर्शने ।

भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ ३२॥

अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः ।

वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३३॥

क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः ।

क्व च नारायणेत्येतद्भगवन्नाम मङ्गलम् ॥ ३४॥

सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः ।

यथा न भूय आत्मानमन्धे तमसि मज्जये ॥ ३५॥

विमुच्य तमिमं बन्धमविद्याकामकर्मजम् ।

सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान् ॥ ३६॥

मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया ।

विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥ ३७॥

ममाहमिति देहादौ हित्वा मिथ्यार्थधीर्मतिम् ।

धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ ३८॥

श्रीशुक उवाच

इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु ।

गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ ३९॥

स तस्मिन् देवसदन आसीनो योगमाश्रितः ।

प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ४०॥

ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।

युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि ॥ ४१॥

यर्ह्युपारतधीस्तस्मिन्नद्राक्षीत्पुरुषान् पुरः ।

उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विजः ॥ ४२॥

हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु ।

सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥ ४३॥

साकं विहायसा विप्रो महापुरुषकिङ्करैः ।

हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ ४४॥

एवं स विप्लावितसर्वधर्मा

दास्याः पतिः पतितो गर्ह्यकर्मणा ।

निपात्यमानो निरये हतव्रतः

सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ४५॥

नातः परं कर्मनिबन्धकृन्तनं

मुमुक्षतां तीर्थपदानुकीर्तनात् ।

न यत्पुनः कर्मसु सज्जते मनो

रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥ ४६॥

य एवं परमं गुह्यमितिहासमघापहम् ।

श‍ृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ ४७॥

न वै स नरकं याति नेक्षितो यमकिङ्करैः ।

यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते ॥ ४८॥

म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।

अजामिलोऽप्यगाद्धाम किं पुनः श्रद्धया गृणन् ॥ ४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे अजामिलोपाख्याने द्वितीयोऽध्यायः

 

नमो भगवते वासुदेवाय

तृतीयोऽध्यायः

राजोवाच

निशम्य देवः स्वभटोपवर्णितं

प्रत्याह किं तान् प्रति धर्मराजः ।

एवं हताज्ञो विहतान् मुरारे-

र्नैदेशिकैर्यस्य वशे जनोऽयम् ॥ १॥

यमस्य देवस्य न दण्डभङ्गः

कुतश्चनर्षे श्रुतपूर्व आसीत् ।

एतन्मुने वृश्चति लोकसंशयं

न हि त्वदन्य इति मे विनिश्चितम् ॥ २॥

श्रीशुक उवाच

भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः ।

पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ ३॥

यमदूता ऊचुः

कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो ।

त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥ ४॥

यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः ।

कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ॥ ५॥

किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् ।

शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥ ६॥

अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः ।

शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ॥ ७॥

तस्य ते विहतो दण्डो न लोके वर्ततेऽधुना ।

चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥ ८॥

नीयमानं तवादेशादस्माभिर्यातनागृहान् ।

व्यमोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते ॥ ९॥

तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् ।

नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् ॥ १०॥

श्रीशुक उवाच

इति देवः स आपृष्टः प्रजासंयमनो यमः ।

प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥ ११॥

यम उवाच

परो मदन्यो जगतस्तस्थुषश्च

ओतं प्रोतं पटवद्यत्र विश्वम् ।

यदंशतोऽस्य स्थितिजन्मनाशा

नस्योतवद्यस्य वशे च लोकः ॥ १२॥

यो नामभिर्वाचि जनान्निजायां

बध्नाति तन्त्र्यामिव दामभिर्गाः ।

यस्मै बलिं त इमे नामकर्म-

निबन्धबद्धाश्चकिता वहन्ति ॥ १३॥

अहं महेन्द्रो निरृतिः प्रचेताः

सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः ।

आदित्यविश्वे वसवोऽथ साध्या

मरुद्गणा रुद्रगणाः ससिद्धाः ॥ १४॥

अन्ये च ये विश्वसृजोऽमरेशा

भृग्वादयोऽस्पृष्टरजस्तमस्काः ।

यस्येहितं न विदुः स्पृष्टमायाः

सत्त्वप्रधाना अपि किं ततोऽन्ये ॥ १५॥

यं वै न गोभिर्मनसासुभिर्वा

हृदा गिरा वासुभृतो विचक्षते ।

आत्मानमन्तर्हृदि सन्तमात्मनां

चक्षुर्यथैवाकृतयस्ततः परम् ॥ १६॥

तस्यात्मतन्त्रस्य हरेरधीशितुः

परस्य मायाधिपतेर्महात्मनः ।

प्रायेण दूता इह वै मनोहरा-

श्चरन्ति तद्रूपगुणस्वभावाः ॥ १७॥

भूतानि विष्णोः सुरपूजितानि

दुर्दर्शलिङ्गानि महाद्भुतानि ।

रक्षन्ति तद्भक्तिमतः परेभ्यो

मत्तश्च मर्त्यानथ सर्वतश्च ॥ १८॥

धर्मं तु साक्षाद्भगवत्प्रणीतं

न वै विदुरृषयो नापि देवाः ।

न सिद्धमुख्या असुरा मनुष्याः

कुतश्च विद्याधरचारणादयः ॥ १९॥

स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः ।

प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥ २०॥

द्वादशैते विजानीमो धर्मं भागवतं भटाः ।

गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥ २१॥

एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।

भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥ २२॥

नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः ।

अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥ २३॥

एतावतालमघनिर्हरणाय पुंसां

सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ।

विक्रुश्य पुत्रमघवान् यदजामिलोऽपि

नारायणेति म्रियमाण इयाय मुक्तिम् ॥ २४॥

प्रायेण वेद तदिदं न महाजनोऽयं

देव्या विमोहितमतिर्बत माययालम् ।

त्रय्यां जडीकृतमतिर्मधुपुष्पितायां

वैतानिके महति कर्मणि युज्यमानः ॥ २५॥

एवं विमृश्य सुधियो भगवत्यनन्ते

सर्वात्मना विदधते खलु भावयोगम् ।

ते मे न दण्डमर्हन्त्यथ यद्यमीषां

स्यात्पातकं तदपि हन्त्युरुगायवादः ॥ २६॥

ते देवसिद्धपरिगीतपवित्रगाथाः

ये साधवः समदृशो भगवत्प्रपन्नाः ।

तान् नोपसीदत हरेर्गदयाभिगुप्तान्

नैषां वयं न च वयः प्रभवाम दण्डे ॥ २७॥

तानानयध्वमसतो विमुखान् मुकुन्द-

पादारविन्दमकरन्दरसादजस्रम् ।

निष्किञ्चनैः परमहंसकुलै रसज्ञैः

जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ २८॥

जिह्वा न वक्ति भगवद्गुणनामधेयं

चेतश्च न स्मरति तच्चरणारविन्दम् ।

कृष्णाय नो नमति यच्छिर एकदापि

तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ २९॥

तत्क्षम्यतां स भगवान् पुरुषः पुराणो

नारायणः स्वपुरुषैर्यदसत्कृतं नः ।

स्वानामहो न विदुषां रचिताञ्जलीनां

क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥ ३०॥

तस्मात्सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् ।

महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतिम् ॥ ३१॥

श‍ृण्वतां गृणतां वीर्याण्युद्दामानि हरेर्मुहुः ।

यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः ॥ ३२॥

कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट-

मायागुणेषु रमते वृजिनावहेषु ।

अन्यस्तु कामहत आत्मरजः प्रमार्ष्टु-

मीहेत कर्म यत एव रजः पुनः स्यात् ॥ ३३॥

इत्थं स्वभर्तृगदितं भगवन्महित्वं

संस्मृत्य विस्मितधियो यमकिङ्करास्ते ।

नैवाच्युताश्रयजनं प्रतिशङ्कमाना

द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ ३४॥

इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः ।

कथयामास मलये आसीनो हरिमर्चयन् ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः

 

नमो भगवते वासुदेवाय

चतुर्थोऽध्यायः

राजोवाच

देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् ।

सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥ १॥

तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा ।

अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥ २॥

सूत उवाच

इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः ।

प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥ ३॥

श्रीशुक उवाच

यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः ।

अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥ ४॥

द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः ।

मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ ५॥

ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह ।

राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥ ६॥

न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ ।

विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥ ७॥

अहो प्रजापतिपतिर्भगवान् हरिरव्ययः ।

वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः ॥ ८॥

अन्नं चराणामचरा ह्यपदः पादचारिणाम् ।

अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ॥ ९॥

यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः ।

प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ ॥ १०॥

आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् ।

पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥ ११॥

तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः ।

पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत् ॥ १२॥

अन्तर्देहेषु भूतानामात्माऽऽस्ते हरिरीश्वरः ।

सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ ॥ १३॥

यः समुत्पतितं देह आकाशान्मन्युमुल्बणम् ।

आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते ॥ १४॥

अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः ।

वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ १५॥

इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप ।

सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥ १६॥

तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल ।

यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः ॥ १७॥

यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः ।

रेतसा मनसा चैव तन्ममावहितः श‍ृणु ॥ १८॥

मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः ।

देवासुरमनुष्यादीन् नभःस्थलजलौकसः ॥ १९॥

तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।

विन्ध्यपादानुपव्रज्य सोऽचरद्दुष्करं तपः ॥ २०॥

तत्राघमर्षणं नाम तीर्थं पापहरं परम् ।

उपस्पृश्यानुसवनं तपसातोषयद्धरिम् ॥ २१॥

अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् ।

तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः ॥ २२॥

प्रजापतिरुवाच

नमः परायावितथानुभूतये

गुणत्रयाभासनिमित्तबन्धवे ।

अदृष्टधाम्ने गुणतत्त्वबुद्धिभि-

र्निवृत्तमानाय दधे स्वयम्भुवे ॥ २३॥

न यस्य सख्यं पुरुषोऽवैति सख्युः

सखा वसन् संवसतः पुरेऽस्मिन् ।

गुणो यथा गुणिनो व्यक्तदृष्टे-

स्तस्मै महेशाय नमस्करोमि ॥ २४॥

देहोऽसवोऽक्षा मनवो भूतमात्रा

नात्मानमन्यं च विदुः परं यत् ।

सर्वं पुमान् वेद गुणांश्च तज्ज्ञो

न वेद सर्वज्ञमनन्तमीडे ॥ २५॥

यदोपरामो मनसो नामरूप-

रूपस्य दृष्टस्मृतिसम्प्रमोषात् ।

य ईयते केवलया स्वसंस्थया

हंसाय तस्मै शुचिसद्मने नमः ॥ २६॥

मनीषिणोऽन्तर्हृदि सन्निवेशितं

स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।

वह्निं यथा दारुणि पाञ्चदश्यं

मनीषया निष्कर्षन्ति गूढम् ॥ २७॥

स वै ममाशेषविशेषमाया-

निषेधनिर्वाणसुखानुभूतिः ।

स सर्वनामा स च विश्वरूपः

प्रसीदतामनिरुक्तात्मशक्तिः ॥ २८॥

यद्यन्निरुक्तं वचसा निरूपितं

धियाक्षभिर्वा मनसोऽत यस्य ।

मा भूत्स्वरूपं गुणरूपं हि तत्त-

त्स वै गुणापायविसर्गलक्षणः ॥ २९॥

यस्मिन् यतो येन च यस्य यस्मै

यद्यो यथा कुरुते कार्यते च ।

परावरेषां परमं प्राक्प्रसिद्धं

तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३०॥

यच्छक्तयो वदतां वादिनां वै

विवादसंवादभुवो भवन्ति ।

कुर्वन्ति चैषां मुहुरात्ममोहं

तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ३१॥

अस्तीति नास्तीति च वस्तुनिष्ठयो-

रेकस्थयोर्भिन्नविरुद्धधर्मयोः ।

अवेक्षितं किञ्चन योगसाङ्ख्ययोः

समं परं ह्यनुकूलं बृहत्तत् ॥ ३२॥

योऽनुग्रहार्थं भजतां पादमूल-

मनामरूपो भगवाननन्तः ।

नामानि रूपाणि च जन्मकर्मभि-

र्भेजे स मह्यं परमः प्रसीदतु ॥ ३३॥

यः प्राकृतैर्ज्ञानपथैर्जनानां

यथाशयं देहगतो विभाति ।

यथानिलः पार्थिवमाश्रितो गुणं

स ईश्वरो मे कुरुतान्मनोरथम् ॥ ३४॥

श्रीशुक उवाच

इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे ।

आविरासीत्कुरुश्रेष्ठ भगवान् भक्तवत्सलः ॥ ३५॥

कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः ।

चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः ॥ ३६॥

पीतवासा घनश्यामः प्रसन्नवदनेक्षणः ।

वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ॥ ३७॥

महाकिरीटकटकः स्फुरन्मकरकुण्डलः ।

काञ्च्यङ्गुलीयवलयनूपुराङ्गदभूषितः ॥ ३८॥

त्रैलोक्यमोहनं रूपं बिभ्रत्त्रिभुवनेश्वरः ।

वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ॥ ३९॥

स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः ।

रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः ॥ ४०॥

ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः ।

न किञ्चनोदीरयितुमशकत्तीव्रया मुदा ।

आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः ॥ ४१॥

तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् ।

चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ॥ ४२॥

श्रीभगवानुवाच

प्राचेतस महाभाग संसिद्धस्तपसा भवान् ।

यच्छ्रद्धया मत्परया मयि भावं परं गतः ॥ ४३॥

प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तपः ।

ममैष कामो भूतानां यद्भूयासुर्विभूतयः ॥ ४४॥

ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।

विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५॥

तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाऽऽकृतिः ।

अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ॥ ४६॥

अहमेवासमेवाग्रे नान्यत्किञ्चान्तरं बहिः ।

संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७॥

मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः ।

यदासीत्तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८॥

स वै यदा महादेवो मम वीर्योपबृंहितः ।

मेने खिलमिवात्मानमुद्यतः सर्गकर्मणि ॥ ४९॥

अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम् ।

नव विश्वसृजो युष्मान् येनादावसृजद्विभुः ॥ ५०॥

एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः ।

असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१॥

मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ।

मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ ५२॥

त्वत्तोऽधस्तात्प्रजाः सर्वा मिथुनीभूय मायया ।

मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३॥

श्रीशुक उवाच

इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः ।

स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥ ५४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां षष्ठस्कन्धे चतुर्थोऽध्यायः

 

नमो भगवते वासुदेवाय

पञ्चमोऽध्यायः

श्रीशुक उवाच

तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः ।

हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभुः ॥ १॥

अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप ।

पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ २॥

तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः ।

सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् ॥ ३॥

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।

धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ॥ ४॥

तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः ।

प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ ५॥

उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः ।

अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः ॥ ६॥

तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् ।

बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ ७॥

नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् ।

क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयम्भ्रमिम् ॥ ८॥

कथं स्वपितुरादेशमविद्वांसो विपश्चितः ।

अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥ ९॥

श्रीशुक उवाच

तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।

वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया ॥ १०॥

भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् ।

अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥ ११॥

एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः ।

तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् ॥ १२॥

पुमान् नैवैति यद्गत्वा बिलस्वर्गं गतो यथा ।

प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् ॥ १३॥

नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता ।

तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥ १४॥

तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् ।

तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १५॥

सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् ।

मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् ॥ १६॥

पञ्चविंशतितत्त्वानां पुरुषोऽद्भुतदर्पणम् ।

अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १७॥

ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् ।

विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् ॥ १८॥

कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत् ।

स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १९॥

शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् ।

कथं तदनुरूपाय गुणविस्रम्भ्युपक्रमेत् ॥ २०॥

इति व्यवसिता राजन् हर्यश्वा एकचेतसः ।

प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् ॥ २१॥

स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे ।

अखण्डं चित्तमावेश्य लोकाननुचरन् मुनिः ॥ २२॥

नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् ।

अन्वतप्यत कः शोचन् सुप्रजास्त्वं शुचां पदम् ॥ २३॥

स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः ।

पुत्रानजनयद्दक्षः शबलाश्वान् सहस्रशः ॥ २४॥

तेऽपि पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः ।

नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः ॥ २५॥

तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।

जपन्तो ब्रह्म परमं तेपुस्तेऽत्र महत्तपः ॥ २६॥

अब्भक्षाः कतिचिन्मासान् कतिचिद्वायुभोजनाः ।

आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् ॥ २७॥

ओं नमो नारायणाय पुरुषाय महात्मने ।

विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ २८॥

इति तानपि राजेन्द्र प्रतिसर्गधियो मुनिः ।

उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् ॥ २९॥

दाक्षायणाः संश‍ृणुत गदतो निगमं मम ।

अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः ॥ ३०॥

भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् ।

स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ॥ ३१॥

एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः ।

तेऽपि चान्वगमन् मार्गं भ्रातॄणामेव मारिष ॥ ३२॥

सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः ।

नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥ ३३॥

एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः ।

पूर्ववन्नारदकृतं पुत्रनाशमुपाश‍ृणोत् ॥ ३४॥

चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः ।

देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः ॥ ३५॥

दक्ष उवाच

अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया ।

असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥ ३६॥

ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् ।

विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥ ३७॥

एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः ।

पार्षदमध्ये चरसि यशोहा निरपत्रपः ॥ ३८॥

ननु भागवता नित्यं भूतानुग्रहकातराः ।

ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ॥ ३९॥

नेत्थं पुंसां विरागः स्यात्त्वया केवलिना मृषा ।

मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम् ॥ ४०॥

नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् ।

निर्विद्यते स्वयं तस्मान्न तथा भिन्नधीः परैः ॥ ४१॥

यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् ।

कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ॥ ४२॥

तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः ।

तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम् ॥ ४३॥

श्रीशुक उवाच

प्रतिजग्राह तद्बाढं नारदः साधुसम्मतः ।

एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम् ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे नारदशापो नाम पञ्चमोऽध्यायः

 

नमो भगवते वासुदेवाय

षष्ठोऽध्यायः

 

श्रीशुक उवाच

ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा ।

षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः ॥ १॥

दश धर्माय कायेन्दोर्द्विषट्त्रिणव दत्तवान् ।

भूताङ्गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः ॥ २॥

नामधेयान्यमूषां त्वं सापत्यानां च मे श‍ृणु ।

यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः ॥ ३॥

भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ।

वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुताञ्छृणु ॥ ४॥

भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप ।

विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः ॥ ५॥

ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः ।

भुवो दुर्गाणि जामेयः स्वर्गो नन्दिस्ततोऽभवत् ॥ ६॥

विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते ।

साध्योगणस्तु साध्याया अर्थसिद्धिस्तु तत्सुतः ॥ ७॥

मरुत्वांश्च जयन्तश्च मरुत्वत्यां बभूवतुः ।

जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥ ८॥

मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ।

ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ ९॥

सङ्कल्पायाश्च सङ्कल्पः कामः सङ्कल्पजः स्मृतः ।

वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे श‍ृणु ॥ १०॥

द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वसुर्विभावसुः ।

द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ॥ ११॥

प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः ।

ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः ॥ १२॥

अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः ।

अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ॥ १३॥

स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः ।

दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला ॥ १४॥

वसोराङ्गिरसीपुत्रो विश्वकर्मा कृतीपतिः ।

ततो मनुश्चाक्षुषोऽभूद्विश्वे साध्या मनोः सुताः ॥ १५॥

विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ।

पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६॥

सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः ।

रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥ १७॥

अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ।

रुद्रस्य पार्षदाश्चान्ये घोराः भूतविनायकाः ॥ १८॥

प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄनथ ।

अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत्सती ॥ १९॥

कृशाश्वोऽर्चिषि भार्यायां धूम्रकेशमजीजनत् ।

धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ २०॥

तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च ।

पतङ्ग्यसूत पतगान् यामिनी शलभानथ ॥ २१॥

सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् ।

सूर्यसूतमनूरुं च कद्रूर्नागाननेकशः ॥ २२॥

कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत ।

दक्षशापात्सोऽनपत्यस्तासु यक्ष्मग्रहार्दितः ॥ २३॥

पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः ।

श‍ृणु नामानि लोकानां मातॄणां शङ्कराणि च ॥ २४॥

अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् ।

अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ॥ २५॥

मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः ।

तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः ॥ २६॥

सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप ।

ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः ॥ २७॥

दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः ।

इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥ २८॥

अरिष्टायाश्च गन्धर्वाः काष्ठाया द्विशफेतराः ।

सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ्छ्रृणु ॥ २९॥

द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ।

अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः ॥ ३०॥

पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः ।

धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ॥ ३१॥

स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल ।

वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२॥

वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः ।

उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३॥

उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप ।

पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ॥ ३४॥

उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदितः ।

पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥ ३५॥

तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता ।

जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः ॥ ३६॥

विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् ।

राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागतः ॥ ३७॥

अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः ।

यत्र नारायणो देवः स्वांशेनावातरद्विभुः ॥ ३८॥

विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः ।

धाता विधाता वरुणो मित्रः शक्र उरुक्रमः ॥ ३९॥

विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् ।

मिथुनं च महाभागा यमं देवं यमीं तथा ।

सैव भूत्वाथ बडवा नासत्यौ सुषुवे भुवि ॥ ४०॥

छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः ।

कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१॥

अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः ।

यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ ४२॥

पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत्पुरा ।

योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥ ४३॥

त्वष्टुर्दैत्यानुजा भार्या रचना नाम कन्यका ।

सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४॥

तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि ।

विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां षष्ठस्कन्धे षष्ठोऽध्यायः

 

नमो भगवते वासुदेवाय

सप्तमोऽध्यायः

राजोवाच

कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः ।

एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ ॥ १॥

श्रीशुक उवाच

इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः ।

मरुद्भिर्वसुभी रुद्रैरादित्यैरृभुभिर्नृप ॥ २॥

विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः ।

सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ॥ ३॥

विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः ।

निषेव्यमाणो मघवान् स्तूयमानश्च भारत ॥ ४॥

उपगीयमानो ललितमास्थानाध्यासनाश्रितः ।

पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ ५॥

युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः ।

विराजमानः पौलोम्या सहार्धासनया भृशम् ॥ ६॥

स यदा परमाचार्यं देवानामात्मनश्च ह ।

नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ॥ ७॥

वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् ।

नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ॥ ८॥

ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः ।

आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम् ॥ ९॥

तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः ।

गर्हयामास सदसि स्वयमात्मानमात्मना ॥ १०॥

अहो बत मयासाधु कृतं वै दभ्रबुद्धिना ।

यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ॥ ११॥

को गृध्येत्पण्डितो लक्ष्मीं त्रिविष्टपपतेरपि ।

ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः ॥ १२॥

ये पारमेष्ठ्यं धिषणमधितिष्ठन्न कञ्चन ।

प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः ॥ १३॥

तेषां कुपथदेष्टॄणां पततां तमसि ह्यधः ।

ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव ॥ १४॥

अथाहममराचार्यमगाधधिषणं द्विजम् ।

प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् ॥ १५॥

एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् ।

बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया ॥ १६॥

गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् ।

ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः ॥ १७॥

तच्छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् ।

देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः ॥ १८॥

तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः ।

ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥ १९॥

तांस्तथाभ्यर्दितान् वीक्ष्य भगवानात्मभूरजः ।

कृपया परया देव उवाच परिसान्त्वयन् ॥ २०॥

ब्रह्मोवाच

अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत् ।

ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत ॥ २१॥

तस्यायमनयस्यासीत्परेभ्यो वः पराभवः ।

प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत्सुराः ॥ २२॥

मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात् ।

सम्प्रत्युपचितान् भूयः काव्यमाराध्य भक्तितः ।

आददीरन् निलयनं ममापि भृगुदेवताः ॥ २३॥

त्रिविष्टपं किं गणयन्त्यभेद्य-

मन्त्रा भृगूणामनुशिक्षितार्थाः ।

न विप्रगोविन्दगवीश्वराणां

भवन्त्यभद्राणि नरेश्वराणाम् ॥ २४॥

तद्विश्वरूपं भजताशु विप्रं

तपस्विनं त्वाष्ट्रमथात्मवन्तम् ।

सभाजितोऽर्थान् स विधास्यते वो

यदि क्षमिष्यध्वमुतास्य कर्म ॥ २५॥

श्रीशुक उवाच

त एवमुदिता राजन् ब्रह्मणा विगतज्वराः ।

ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ २६॥

देवा ऊचुः

वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते ।

कामः सम्पाद्यतां तात पितॄणां समयोचितः ॥ २७॥

पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् ।

अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥ २८॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।

भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात्क्षितेस्तनुः ॥ २९॥

दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् ।

अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥ ३०॥

तस्मात्पितॄणामार्तानामार्तिं परपराभवम् ।

तपसापनयंस्तात सन्देशं कर्तुमर्हसि ॥ ३१॥

वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् ।

यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा ॥ ३२॥

न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्र्यभिवादनम् ।

छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ ३३॥

ऋषिरुवाच

अभ्यर्थितः सुरगणैः पौरोहित्ये महातपाः ।

स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा ॥ ३४॥

विश्वरूप उवाच

विगर्हितं धर्मशीलैर्ब्रह्मवर्च उपव्ययम् ।

कथं नु मद्विधो नाथा लोकेशैरभियाचितम् ।

प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते ॥ ३५॥

अकिञ्चनानां हि धनं शिलोञ्छनं

तेनेह निर्वर्तितसाधुसत्क्रियः ।

कथं विगर्ह्यं नु करोम्यधीश्वराः

पौरोधसं हृष्यति येन दुर्मतिः ॥ ३६॥

तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् ।

भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ ३७॥

श्रीशुक उवाच

तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः ।

पौरोहित्यं वृतश्चक्रे परमेण समाधिना ॥ ३८॥

सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया ।

आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः ॥ ३९॥

यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूर्विभुः ।

तां प्राह स महेन्द्राय विश्वरूप उदारधीः ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां षष्ठस्कन्धे सप्तमोऽध्यायः

 

नमो भगवते वासुदेवाय

अष्टमोऽध्यायः

 

राजोवाच

यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।

क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।

यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥

श्रीशुक उवाच

वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।

नारायणाख्यं वर्माह तदिहैकमनाः श‍ृणु ॥ ३॥

विश्वरूप उवाच

धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।

कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥

नारायणमयं वर्म सन्नह्येद्भय आगते ।

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥

मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ।

ओं नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥

करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।

प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७॥

न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि ।

षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥

वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ।

मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥

सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् ।

ओं विष्णवे नम इति ॥ १०॥

आत्मानं परमं ध्यायेद्ध्येयं षट् शक्तिभिर्युतम् ।

विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥

ओं हरिर्विदध्यान्मम सर्वरक्षां

न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।

दरारिचर्मासिगदेषुचाप-

पाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥

जलेषु मां रक्षतु मत्स्यमूर्ति-

र्यादोगणेभ्यो वरुणस्य पाशात् ।

स्थलेषु मायावटुवामनोऽव्या-

त्त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥

दुर्गेष्वटव्याजिमुखादिषु प्रभुः

पायान्नृसिंहोऽसुरयूथपारिः ।

विमुञ्चतो यस्य महाट्टहासं

दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥

रक्षत्वसौ माध्वनि यज्ञकल्पः

स्वदंष्ट्रयोन्नीतधरो वराहः ।

रामोऽद्रिकूटेष्वथ विप्रवासे

सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥

मामुग्रधर्मादखिलात्प्रमादा-

न्नारायणः पातु नरश्च हासात् ।

दत्तस्त्वयोगादथ योगनाथः

पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥

सनत्कुमारोऽवतु कामदेवा-

द्धयशीर्षा मां पथि देवहेलनात् ।

देवर्षिवर्यः पुरुषार्चनान्तरा-

त्कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥

धन्वन्तरिर्भगवान् पात्वपथ्या-

द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।

यज्ञश्च लोकादवताज्जनान्ता-

द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥

द्वैपायनो भगवानप्रबोधा-

द्बुद्धस्तु पाखण्डगणप्रमादात् ।

कल्किः कलेः कालमलात्प्रपातु

धर्मावनायोरुकृतावतारः ॥ १९॥

मां केशवो गदया प्रातरव्या-

द्गोविन्द आसङ्गवमात्तवेणुः ।

नारायणः प्राह्ण उदात्तशक्ति-

र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥

देवोऽपराह्णे मधुहोग्रधन्वा

सायं त्रिधामावतु माधवो माम् ।

दोषे हृषीकेश उतार्धरात्रे

निशीथ एकोऽवतु पद्मनाभः ॥ २१॥

श्रीवत्सधामापररात्र ईशः

प्रत्यूष ईशोऽसिधरो जनार्दनः ।

दामोदरोऽव्यादनुसन्ध्यं प्रभाते

विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥

चक्रं युगान्तानलतिग्मनेमि

भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।

दन्दग्धि दन्दग्ध्यरिसैन्यमाशु

कक्षं यथा वातसखो हुताशः ॥ २३॥

गदेऽशनिस्पर्शनविस्फुलिङ्गे

निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।

कूष्माण्डवैनायकयक्षरक्षो-

भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥

त्वं यातुधानप्रमथप्रेतमातृ-

पिशाचविप्रग्रहघोरदृष्टीन् ।

दरेन्द्र विद्रावय कृष्णपूरितो

भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५॥

त्वं तिग्मधारासिवरारिसैन्य-

मीशप्रयुक्तो मम छिन्धि छिन्धि ।

चक्षूंषि चर्मञ्छतचन्द्र छादय

द्विषामघोनां हर पापचक्षुषाम् ॥ २६॥

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा ॥ २७॥

सर्वाण्येतानि भगवन् नामरूपास्त्रकीर्तनात् ।

प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।

रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९॥

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।

बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ ३०॥

यथा हि भगवानेव वस्तुतः सदसच्च यत् ।

सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।

भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।

पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥

विदिक्षु दिक्षूर्ध्वमधः समन्ता-

दन्तबर्हिर्भगवान् नारसिंहः ।

प्रहापयँल्लोकभयं स्वनेन

स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।

विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।

पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।

राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७॥

इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।

योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।

ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९॥

गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्शिराः ।

स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४०॥

श्रीशुक उवाच

य इदं श‍ृणुयात्काले यो धारयति चादृतः ।

तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१॥

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।

त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः

 

नमो भगवते वासुदेवाय

नवमोऽध्यायः

 

श्रीशुक उवाच

तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत ।

सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥ १॥

स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः ।

अददद्यस्य पितरो देवाः सप्रश्रयं नृप ॥ २॥

स एव हि ददौ भागं परोक्षमसुरान् प्रति ।

यजमानोऽवहद्भागं मातृस्नेहवशानुगः ॥ ३॥

तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः ।

आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद्रुषा ॥ ४॥

सोमपीथं तु यत्तस्य शिर आसीत्कपिञ्जलः ।

कलविङ्कः सुरापीथमन्नादं यत्स तित्तिरिः ॥ ५॥

ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः ।

संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥ ६॥

भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः ।

भूमिस्तुरीयं जग्राह खातपूरवरेण वै ॥ ७॥

ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते ।

तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ॥ ८॥

तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते ।

शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः ॥ ९॥

रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते ।

द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ॥ १०॥

तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् ।

हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ॥ ११॥

इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् ।

अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ॥ १२॥

कृतान्त इव लोकानां युगान्तसमये यथा ।

विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने ॥ १३॥

दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् ।

तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ १४॥

देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी ।

नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ १५॥

दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् ।

लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ १६॥

महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः ।

वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७॥

येनावृता इमे लोकास्तमसा त्वाष्ट्रमूर्तिना ।

स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ १८॥

तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः ।

स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत्तानि कृत्स्नशः ॥ १९॥

ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः ।

प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥ २०॥

देवा ऊचुः

वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका

ब्रह्मादयो ये वयमुद्विजन्तः ।

हराम यस्मै बलिमन्तकोऽसौ

बिभेति यस्मादरणं ततो नः ॥ २१॥

अविस्मितं तं परिपूर्णकामं

स्वेनैव लाभेन समं प्रशान्तम् ।

विनोपसर्पत्यपरं हि बालिशः

श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ २२॥

यस्योरुश‍ृङ्गे जगतीं स्वनावं

मनुर्यथाऽऽबध्य ततार दुर्गम् ।

स एव नस्त्वाष्ट्रभयाद्दुरन्ता-

त्त्राताऽऽश्रितान् वारिचरोऽपि नूनम् ॥ २३॥

पुरा स्वयम्भूरपि संयमाम्भ-

स्युदीर्णवातोर्मिरवैः कराले ।

एकोऽरविन्दात्पतितस्ततार

तस्माद्भयाद्येन स नोऽस्तु पारः ॥ २४॥

य एक ईशो निजमायया नः

ससर्ज येनानुसृजाम विश्वम् ।

वयं न यस्यापि पुरः समीहतः

पश्याम लिङ्गं पृथगीशमानिनः ॥ २५॥

यो नः सपत्नैर्भृशमर्द्यमानान्

देवर्षितिर्यङ्नृषु नित्य एव ।

कृतावतारस्तनुभिः स्वमायया

कृत्वाऽऽत्मसात्पाति युगे युगे च ॥ २६॥

तमेव देवं वयमात्मदैवतं

परं प्रधानं पुरुषं विश्वमन्यम् ।

व्रजाम सर्वे शरणं शरण्यं

स्वानां स नो धास्यति शं महात्मा ॥ २७॥

श्रीशुक उवाच

इति तेषां महाराज सुराणामुपतिष्ठताम् ।

प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः ॥ २८॥

आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ ।

पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥ २९॥

दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः ।

दण्डवत्पतिता राजञ्छनैरुत्थाय तुष्टुवुः ॥ ३०॥

देवा ऊचुः

नमस्ते यज्ञवीर्याय वयसे उत ते नमः ।

नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये ॥ ३१॥

यत्ते गतीनां तिसृणामीशितुः परमं पदम् ।

नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२॥

ओं नमस्तेऽस्तु भगवन् नारायण

वासुदेवाऽऽदिपुरुष महापुरुष महानुभाव

परममङ्गल परमकल्याण परमकारुणिक

केवल जगदाधार लोकैकनाथ सर्वेश्वर

लक्ष्मीनाथ परमहंसपरिव्राजकैः

परमेणात्मयोगसमाधिना परिभावित-

परिस्फुटपारमहंस्यधर्मेणोद्घाटिततमः-

कपाटद्वारे चित्तेऽपावृत आत्मलोके

स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ ३३॥

दुरवबोध इव तवायं विहारयोगो

यदशरणोऽशरीर इदमनवेक्षितास्म-

त्समवाय आत्मनैवाविक्रियमाणेन

सगुणमगुणः सृजसि पासि हरसि ॥ ३४॥

अथ तत्र भवान् किं देवदत्तवदिह

गुणविसर्गपतितः पारतन्त्र्येण स्वकृत-

कुशलाकुशलं फलमुपाददात्याहोस्वि-

दात्माराम उपशमशीलः समञ्जसदर्शन

उदास्त इति ह वाव न विदामः ॥ ३५॥

न हि विरोध उभयं भगवत्यपरिमित-

गुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीन-

विकल्पवितर्कविचारप्रमाणाभासकुतर्क-

शास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां

विवादानवसर उपरतसमस्तमायामये

केवल एवात्ममायामन्तर्धाय को

न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६॥

समविषममतीनां मतमनुसरसि यथा

रज्जुखण्डः सर्पादिधियाम् ॥ ३७॥

स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः

सर्वेश्वरः सकलजगत्कारणकारणभूतः

सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित

एक एव पर्यवशेषितः ॥ ३८॥

अथ ह वाव तव महिमामृतरससमुद्र-

विप्रुषा सकृदवलीढया स्वमनसि

निष्यन्दमानानवरतसुखेन विस्मारित-

दृष्टश्रुतविषयसुखलेशाभासाः

परमभागवता एकान्तिनो भगवति

सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां

निरन्तरं निर्वृतमनसः कथमु ह वा एते

मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रिय-

सुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां

विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥ ३९॥

त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन

त्रिलोकमनोहरानुभाव तवैव विभूतयो

दितिजदनुजादयश्चापि तेषामनुपक्रम-

समयोऽयमिति स्वात्ममायया

सुरनरमृगमिश्रितजलचराकृतिभि-

र्यथापराधं दण्डं दण्डधर दधर्थ

एवमेनमपि भगवन् जहि त्वाष्ट्रमुत

यदि मन्यसे ॥ ४०॥

अस्माकं तावकानां तव नतानां तत

ततामह तव चरणनलिनयुगलध्याना-

नुबद्धहृदयनिगडानां स्वलिङ्गविवरणेना-

त्मसात्कृतानामनुकम्पानुरञ्जितविशद-

रुचिरशिशिरस्मितावलोकेन विगलित-

मधुरमुखरसामृतकलया चान्तस्ताप-

मनघार्हसि शमयितुम् ॥ ४१॥

अथ भगवंस्तवास्माभिरखिलजग-

दुत्पत्तिस्थितिलयनिमित्तायमानदिव्य-

मायाविनोदस्य सकलजीवनिकायाना-

मन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्म-

स्वरूपेण प्रधानरूपेण च यथादेशकाल-

देहावस्थानविशेषं तदुपादानो-

पलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण

आकाशशरीरस्य साक्षात्परब्रह्मणः

परमात्मनः कियानिह वार्थविशेषो

विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव

हिरण्यरेतसः ॥ ४२॥

अत एव स्वयं तदुपकल्पयास्माकं

भगवतः परमगुरोस्तव चरणशत-

पलाशच्छायां विविधवृजिनसंसार-

परिश्रमोपशमनीमुपसृतानां वयं

यत्कामेनोपसादिताः ॥ ४३॥

अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् ।

ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४॥

हंसाय दह्रनिलयाय निरीक्षकाय

कृष्णाय मृष्टयशसे निरुपक्रमाय ।

सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्त-

वन्ते परीष्टगतये हरये नमस्ते ॥ ४५॥

श्रीशुक उवाच

अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः ।

स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥ ४६॥

श्रीभगवानुवाच

प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया ।

आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ ४७॥

किं दुरापं मयि प्रीते तथापि विबुधर्षभाः ।

मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित् ॥ ४८॥

न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् ।

तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविधः ॥ ४९॥

स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि ।

न राति रोगिणोऽपथ्यं वाञ्छतो हि भिषक्तमः ॥ ५०॥

मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।

विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ५१॥

स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम् ।

यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२॥

दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् ।

विश्वरूपाय यत्प्रादात्त्वष्टा यत्त्वमधास्ततः ॥ ५३॥

युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति ।

ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः ।

येन वृत्रशिरो हर्ता मत्तेज उपबृंहितः ॥ ५४॥

तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः ।

भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ५५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां षष्ठस्कन्धे नवमोऽध्यायः

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.