[highlight_content]

10 दशमस्कन्धः उत्तरार्धं-अध्यायः 71-90

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

दशमस्कन्धः उत्तरार्धं

एकसप्ततितमोऽध्यायः७१

श्रीशुक उवाच

इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत् ।

सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः ॥ १॥

उद्धव उवाच

यदुक्तमृषिणा देव साचिव्यं यक्ष्यतस्त्वया ।

कार्यं पैतृष्वसेयस्य रक्षा च शरणैषिणाम् ॥ २॥

यष्टव्यं राजसूयेन दिक्चक्रजयिना विभो ।

अतो जरासुतजय उभयार्थो मतो मम ॥ ३॥

अस्माकं च महानर्थो ह्येतेनैव भविष्यति ।

यशश्च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः ॥ ४॥

स वै दुर्विषहो राजा नागायुतसमो बले ।

बलिनामपि चान्येषां भीमं समबलं विना ॥ ५॥

द्वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः ।

ब्रह्मण्योऽभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हिचित् ॥ ६॥

ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः ।

हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ ॥ ७॥

निमित्तं परमीशस्य विश्वसर्गनिरोधयोः ।

हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव ॥ ८॥

गायन्ति ते विशदकर्म गृहेषु देव्यो

राज्ञां स्वशत्रुवधमात्मविमोक्षणं च ।

गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः

पित्रोश्च लब्धशरणा मुनयो वयं च ॥ ९॥

जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते ।

प्रायः पाकविपाकेन तव चाभिमतः क्रतुः ॥ १०॥

श्रीशुक उवाच

इत्युद्धववचो राजन् सर्वतोभद्रमच्युतम् ।

देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥ ११॥

अथादिशत्प्रयाणाय भगवान् देवकीसुतः ।

भृत्यान् दारुकजैत्रादीननुज्ञाप्य गुरून् विभुः ॥ १२॥

निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान् ।

सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् ।

सूतोपनीतं स्वरथमारुहद्गरुडध्वजम् ॥ १३॥

ततो रथद्विपभटसादिनायकैः

करालया परिवृत आत्मसेनया ।

मृदङ्गभेर्यानकशङ्खगोमुखैः

प्रघोषघोषित्ककुभो निराक्रमत् ॥ १४॥

नृवाजिकाञ्चनशिबिकाभिरच्युतं

सहात्मजाः पतिमनु सुव्रता ययुः ।

वराम्बराभरणविलेपनस्रजः

सुसंवृता नृभिरसिचर्मपाणिभिः ॥ १५॥

नरोष्ट्रगोमहिषखराश्वतर्यनः

करेणुभिः परिजनवारयोषितः ।

स्वलङ्कृताः कटकुटिकम्बलाम्बरा-

द्युपस्करा ययुरधियुज्य सर्वतः ॥ १६॥

बलं बृहद्ध्वजपटछत्रचामरै-

र्वरायुधाभरणकिरीटवर्मभिः ।

दिवांशुभिस्तुमुलरवं बभौ रवे-

र्यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः ॥ १७॥

अथो मुनिर्यदुपतिना सभाजितः

प्रणम्य तं हृदि विदधद्विहायसा ।

निशम्य तद्व्यवसितमाहृतार्हणो

मुकुन्दसन्दर्शननिर्वृतेन्द्रियः ॥ १८॥

राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा ।

मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ १९॥

इत्युक्तः प्रस्थितो दूतो यथावदवदन्नृपान् ।

तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन्मुमुक्षवः ॥ २०॥

आनर्तसौवीरमरूंस्तीर्त्वा विनशनं हरिः ।

गिरीन् नदीरतीयाय पुरग्रामव्रजाकरान् ॥ २१॥

ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।

पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२॥

तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् ।

अजातशत्रुर्निरगात्सोपाध्यायः सुहृद्वृतः ॥ २३॥

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।

अभ्ययात्स हृषीकेशं प्राणाः प्राणमिवादृतः ॥ २४॥

दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः ।

चिराद्दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः ॥ २५॥

दोर्भ्यां परिष्वज्य रमामलालयं

मुकुन्दगात्रं नृपतिर्हताशुभः ।

लेभे परां निर्वृतिमश्रुलोचनो

हृष्यत्तनुर्विस्मृतलोकविभ्रमः ॥ २६॥

तं मातुलेयं परिरभ्य निर्वृतो

भीमः स्मयन् प्रेमजलाकुलेन्द्रियः ।

यमौ किरीटी च सुहृत्तमं मुदा

प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् ॥ २७॥

अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः ।

ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः ॥ २८॥

मानितो मानयामास कुरुसृञ्जयकैकयान् ।

सूतमागधगन्धर्वा वन्दिनश्चोपमन्त्रिणः ॥ २९॥

मृदङ्गशङ्खपटहवीणापणवगोमुखैः ।

ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः ॥ ३०॥

एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः ।

संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥ ३१॥

संसिक्तवर्त्म करिणां मदगन्धतोयै-

श्चित्रध्वजैः कनकतोरणपूर्णकुम्भैः ।

मृष्टात्मभिर्नवदुकूलविभूषणस्रग्-

गन्धैर्नृभिर्युवतिभिश्च विराजमानम् ॥ ३२॥

उद्दीप्तदीपबलिभिः प्रतिसद्मजाल-

निर्यातधूपरुचिरं विलसत्पताकम् ।

मूर्धन्यहेमकलशै रजतोरुश‍ृङ्गै-

र्जुष्टं ददर्श भवनैः कुरुराजधाम ॥ ३३॥

प्राप्तं निशम्य नरलोचनपानपात्र-

मौत्सुक्यविश्लथितकेशदुकूलबन्धाः ।

सद्यो विसृज्य गृहकर्म पतींश्च तल्पे

द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे ॥ ३४॥

तस्मिन् सुसङ्कुल इभाश्वरथद्विपद्भिः

कृष्णं सभार्यमुपलभ्य गृहाधिरूढाः ।

नार्यो विकीर्य कुसुमैर्मनसोपगुह्य

सुस्वागतं विदधुरुत्स्मयवीक्षितेन ॥ ३५॥

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीः

तारा यथोडुपसहाः किमकार्यमूभिः ।

यच्चक्षुषां पुरुषमौलिरुदारहास-

लीलावलोककलयोत्सवमातनोति ॥ ३६॥

तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः ।

चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः ॥ ३७॥

अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः ।

ससम्भ्रमैरभ्युपेतः प्राविशद्राजमन्दिरम् ॥ ३८॥

पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् ।

प्रीतात्मोत्थाय पर्यङ्कात्सस्नुषा परिषस्वजे ॥ ३९॥

गोविन्दं गृहमानीय देवदेवेशमादृतः ।

पूजायां नाविदत्कृत्यं प्रमोदोपहतो नृपः ॥ ४०॥

पितृष्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् ।

स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः ॥ ४१॥

श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वशः ।

आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४२॥

कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।

अन्याश्चाभ्यागता यास्तु वासःस्रङ्मण्डनादिभिः ॥ ४३॥

सुखं निवासयामास धर्मराजो जनार्दनम् ।

ससैन्यं सानुगामात्यं सभार्यं च नवं नवम् ॥ ४४॥

तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः ।

मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥ ४५॥

उवास कतिचिन्मासान् राज्ञः प्रियचिकीर्षया ।

विहरन् रथमारुह्य फाल्गुनेन भटैर्वृतः ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्य

इन्द्रप्रस्थगमनं नामैकसप्ततितमोऽध्यायः ७१

 

नमो भगवते वासुदेवाय

द्विसप्ततितमोऽध्यायः७२

श्रीशुक उवाच

एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः ।

ब्राह्मणैः क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिरः ॥ १॥

आचार्यैः कुलवृद्धैश्च ज्ञातिसम्बन्धिबान्धवैः ।

श‍ृण्वतामेव चैतेषामाभाष्येदमुवाच ह ॥ २॥

युधिष्ठिर उवाच

क्रतुराजेन गोविन्द राजसूयेन पावनीः ।

यक्ष्ये विभूतीर्भवतस्तत्सम्पादय नः प्रभो ॥ ३॥

त्वत्पादुके अविरतं परि ये चरन्ति

ध्यायन्त्यभद्रनशने शुचयो गृणन्ति ।

विन्दन्ति ते कमलनाभ भवापवर्ग-

माशासते यदि त आशिष ईश नान्ये ॥ ४॥

तद्देवदेव भवतश्चरणारविन्द-

सेवानुभावमिह पश्यतु लोक एषः ।

ये त्वां भजन्ति न भजन्त्युत वोभयेषां

निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम् ॥ ५॥

न ब्रह्मणः स्वपरभेदमतिस्तव स्यात्

सर्वात्मनः समदृशः स्वसुखानुभूतेः ।

संसेवतां सुरतरोरिव ते प्रसादः

सेवानुरूपमुदयो न विपर्ययोऽत्र ॥ ६॥

श्रीभगवानुवाच

सम्यग्व्यवसितं राजन् भवता शत्रुकर्शन ।

कल्याणी येन ते कीर्तिर्लोकाननुभविष्यति ॥ ७॥

ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो ।

सर्वेषामपि भूतानामीप्सितः क्रतुराडयम् ॥ ८॥

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे ।

सम्भृत्य सर्वसम्भारानाहरस्व महाक्रतुम् ॥ ९॥

एते ते भ्रातरो राजंल्लोकपालांशसम्भवाः ।

जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः ॥ १०॥

न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया ।

विभूतिभिर्वाभिभवेद्देवोऽपि किमु पार्थिवः ॥ ११॥

श्रीशुक उवाच

निशम्य भगवद्गीतं प्रीतः फुल्लमुखाम्बुजः ।

भ्रातॄन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान् ॥ १२॥

सहदेवं दक्षिणस्यामादिशत्सह सृञ्जयैः ।

दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम् ।

प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः ॥ १३॥

ते विजित्य नृपान् वीरा आजह्रुर्दिग्भ्य ओजसा ।

अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते ॥ १४॥

श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः ।

आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५॥

भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्गधरास्त्रयः ।

जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः ॥ १६॥

ते गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनम् ।

ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्गिनः ॥ १७॥

राजन् विद्ध्यतिथीन् प्राप्तानर्थिनो दूरमागतान् ।

तन्नः प्रयच्छ भद्रं ते यद्वयं कामयामहे ॥ १८॥

किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः ।

किं न देयं वदान्यानां कः परः समदर्शिनाम् ॥ १९॥

योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् ।

नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ २०॥

हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः ।

व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः ॥ २१॥

श्रीशुक उवाच

स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि ।

राजन्यबन्धून् विज्ञाय दृष्टपूर्वानचिन्तयत् ॥ २२॥

राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति ।

ददामि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम् ॥ २३॥

बलेर्नु श्रूयते कीर्तिर्वितता दिक्ष्वकल्मषा ।

ऐश्वर्याद्भ्रंशितस्यापि विप्रव्याजेन विष्णुना ॥ २४॥

श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे ।

जानन्नपि महीं प्रादाद्वार्यमाणोऽपि दैत्यराट् ॥ २५॥

जीवता ब्राह्मणार्थाय को न्वर्थः क्षत्रबन्धुना ।

देहेन पतमानेन नेहता विपुलं यशः ॥ २६॥

इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान् ।

हे विप्रा व्रियतां कामो ददाम्यात्मशिरोऽपि वः ॥ २७॥

श्रीभगवानुवाच

युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे ।

युद्धार्थिनो वयं प्राप्ता राजन्या नान्नकाङ्क्षिणः ॥ २८॥

असौ वृकोदरः पार्थस्तस्य भ्रातार्जुनो ह्ययम् ।

अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥ २९॥

एवमावेदितो राजा जहासोच्चैः स्म मागधः ।

आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः ॥ ३०॥

न त्वया भीरुणा योत्स्ये युधि विक्लवतेजसा ।

मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः ॥ ३१॥

अयं तु वयसातुल्यो नातिसत्त्वो न मे समः ।

अर्जुनो न भवेद्योद्धा भीमस्तुल्यबलो मम ॥ ३२॥

इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम् ।

द्वितीयां स्वयमादाय निर्जगाम पुराद्बहिः ॥ ३३॥

ततः समे खले वीरौ संयुक्तावितरेतरौ ।

जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ ॥ ३४॥

मण्डलानि विचित्राणि सव्यं दक्षिणमेव च ।

चरतोः शुशुभे युद्धं नटयोरिव रङ्गिणोः ॥ ३५॥

ततश्चटचटाशब्दो वज्रनिष्पेषसन्निभः ।

गदयोः क्षिप्तयो राजन् दन्तयोरिव दन्तिनोः ॥ ३६॥

ते वै गदे भुजजवेन निपात्यमाने

अन्योन्यतोंऽसकटिपादकरोरुजत्रून् ।

चूर्णीबभूवतुरुपेत्य यथार्कशाखे

संयुध्यतोर्द्विरदयोरिव दीप्तमन्व्योः ॥ ३७॥

इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ

क्रुद्धौ स्वमुष्टिभिरयःस्परशैरपिंष्टाम् ।

शब्दस्तयोः प्रहरतोरिभयोरिवासी-

न्निर्घातवज्रपरुषस्तलताडनोत्थः ॥ ३८॥

तयोरेवं प्रहरतोः समशिक्षाबलौजसोः ।

निर्विशेषमभूद्युद्धमक्षीणजवयोर्नृप ॥ ३९॥

एवं तयोर्महाराज युध्यतोः सप्तविंशतिः ।

दिनानि निरगंस्तत्र सुहृद्वन्निशि तिष्ठतोः ॥ ४०॥

एकदा मातुलेयं वै प्राह राजन् वृकोदरः ।

न शक्तोऽहं जरासन्धं निर्जेतुं युधि माधव ॥ ४१॥

शत्रोर्जन्ममृती विद्वाञ्जीवितं च जराकृतम् ।

पार्थमाप्याययन् स्वेन तेजसाचिन्तयद्धरिः ॥ ४२॥

सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः ।

दर्शयामास विटपं पाटयन्निव संज्ञया ॥ ४३॥

तद्विज्ञाय महासत्त्वो भीमः प्रहरतां वरः ।

गृहीत्वा पादयोः शत्रुं पातयामास भूतले ॥ ४४॥

एकं पादं पदाऽऽक्रम्य दोर्भ्यामन्यं प्रगृह्य सः ।

गुदतः पाटयामास शाखमिव महागजः ॥ ४५॥

एकपादोरुवृषणकटिपृष्ठस्तनांसके ।

एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः ॥ ४६॥

हाहाकारो महानासीन्निहते मगधेश्वरे ।

पूजयामासतुर्भीमं परिरभ्य जयाच्युतौ ॥ ४७॥

सहदेवं तत्तनयं भगवान् भूतभावनः ।

अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः ।

मोचयामास राजन्यान् संरुद्धा मागधेन ये ॥ ४८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे जरासन्धवधो

नाम द्विसप्ततितमोऽध्यायः ७२

 

नमो भगवते वासुदेवाय

त्रिसप्ततितमोऽध्यायः७३

श्रीशुक उवाच

अयुते द्वे शतान्यष्टौ लीलया युधि निर्जिताः ।

ते निर्गता गिरिद्रोण्यां मलिना मलवाससः ॥ १॥

क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः ।

ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥ २॥

श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् ।

चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ ३॥

पद्महस्तं गदाशङ्खरथाङ्गैरुपलक्षितम् ।

किरीटहारकटककटिसूत्राङ्गदाञ्चितम् ॥ ४॥

भ्राजद्वरमणिग्रीवं निवीतं वनमालया ।

पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ ५॥

जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः ।

प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः ॥ ६॥

कृष्णसन्दर्शनाह्लादध्वस्तसंरोधनक्लमाः ।

प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ ७॥

राजान ऊचुः

नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय ।

प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः ॥ ८॥

नैनं नाथान्वसूयामो मागधं मधुसूदन ।

अनुग्रहो यद्भवतो राज्ञां राज्यच्युतिर्विभो ॥ ९॥

राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः ।

त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचलाः ॥ १०॥

मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् ।

एवं वैकारिकीं मायामयुक्ता वस्तु चक्षते ॥ ११॥

वयं पुरा श्रीमदनष्टदृष्टयो

जिगीषयास्या इतरेतरस्पृधः ।

घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो

मृत्युं पुरस्त्वाविगणय्य दुर्मदाः ॥ १२॥

त एव कृष्णाद्य गभीररंहसा

दुरन्तवीर्येण विचालिताः श्रियः ।

कालेन तन्वा भवतोऽनुकम्पया

विनष्टदर्पाश्चरणौ स्मराम ते ॥ १३॥

अथो न राज्यं मृगतृष्णिरूपितं

देहेन शश्वत्पतता रुजां भुवा ।

उपासितव्यं स्पृहयामहे विभो

क्रियाफलं प्रेत्य च कर्णरोचनम् ॥ १४॥

तं नः समादिशोपायं येन ते चरणाब्जयोः ।

स्मृतिर्यथा न विरमेदपि संसरतामिह ॥ १५॥

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ १६॥(२)

श्रीशुक उवाच

संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनैः ।

तानाह करुणस्तात शरण्यः श्लक्ष्णया गिरा ॥ १७॥

श्रीभगवानुवाच

अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे ।

सुदृढा जायते भक्तिर्बाढमाशंसितं तथा ॥ १८॥

दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः ।

श्रियैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् ॥ १९॥

हैहयो नहुषो वेनो रावणो नरकोऽपरे ।

श्रीमदाद्भ्रंशिताः स्थानाद्देवदैत्यनरेश्वराः ॥ २०॥

भवन्त एतद्विज्ञाय देहाद्युत्पाद्यमन्तवत् ।

मां यजन्तोऽध्वरैर्युक्ताः प्रजा धर्मेण रक्षथ ॥ २१॥

सन्तन्वन्तः प्रजातन्तून् सुखं दुःखं भवाभवौ ।

प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ ॥ २२॥

उदासीनाश्च देहादावात्मारामा धृतव्रताः ।

मय्यावेश्य मनः सम्यङ् मामन्ते ब्रह्म यास्यथ ॥ २३॥

श्रीशुक उवाच

इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः ।

तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जनकर्मणि ॥ २४॥

सपर्यां कारयामास सहदेवेन भारत ।

नरदेवोचितैर्वस्त्रैर्भूषणैः स्रग्विलेपनैः ॥ २५॥

भोजयित्वा वरान्नेन सुस्नातान् समलङ्कृतान् ।

भोगैश्च विविधैर्युक्तांस्ताम्बूलाद्यैर्नृपोचितैः ॥ २६॥

ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः ।

विरेजुर्मोचिताः क्लेशात्प्रावृडन्ते यथा ग्रहाः ॥ २७॥

रथान् सदश्वानारोप्य मणिकाञ्चनभूषितान् ।

प्रीणय्य सूनृतैर्वाक्यैः स्वदेशान् प्रत्ययापयत् ॥ २८॥

त एवं मोचिताः कृच्छ्रात्कृष्णेन सुमहात्मना ।

ययुस्तमेव ध्यायन्तः कृतानि च जगत्पतेः ॥ २९॥

जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम् ।

यथान्वशासद्भगवांस्तथा चक्रुरतन्द्रिताः ॥ ३०॥

जरासन्धं घातयित्वा भीमसेनेन केशवः ।

पार्थाभ्यां संयुतः प्रायात्सहदेवेन पूजितः ॥ ३१॥

गत्वा ते खाण्डवप्रस्थं शङ्खान् दध्मुर्जितारयः ।

हर्षयन्तः स्वसुहृदो दुर्हृदां चासुखावहाः ॥ ३२॥

तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः ।

मेनिरे मागधं शान्तं राजा चाप्तमनोरथः ॥ ३३॥

अभिवन्द्याथ राजानं भीमार्जुनजनार्दनाः ।

सर्वमाश्रावयाञ्चक्रुरात्मना यदनुष्ठितम् ॥ ३४॥

निशम्य धर्मराजस्तत्केशवेनानुकम्पितम् ।

आनन्दाश्रुकलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने

त्रिसप्ततितमोऽध्यायः ७३

 

नमो भगवते वासुदेवाय

चतुःसप्ततितमोऽध्यायः७४

श्रीशुक उवाच

एवं युधिष्ठिरो राजा जरासन्धवधं विभोः ।

कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ॥ १॥

युधिष्ठिर उवाच

ये स्युस्त्रैलोक्यगुरवः सर्वे लोकमहेश्वराः ।

वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम् ॥ २॥

स भवानरविन्दाक्षो दीनानामीशमानिनाम् ।

धत्तेऽनुशासनं भूमंस्तदत्यन्तविडम्बनम् ॥ ३॥

न ह्येकस्याद्वितीयस्य ब्रह्मणः परमात्मनः ।

कर्मभिर्वर्धते तेजो ह्रसते च यथा रवेः ॥ ४॥

न वै तेऽजित भक्तानां ममाहमिति माधव ।

त्वं तवेति च नानाधीः पशूनामिव वैकृता ॥ ५॥

श्रीशुक उवाच

इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः ।

कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः ॥ ६॥

द्वैपायनो भरद्वाजः सुमन्तुर्गौतमोऽसितः ।

वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः ॥ ७॥

विश्वामित्रो वामदेवः सुमतिर्जैमिनिः क्रतुः ।

पैलः पराशरो गर्गो वैशम्पायन एव च ॥ ८॥

अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः ।

वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः ॥ ९॥

उपहूतास्तथा चान्ये द्रोणभीष्मकृपादयः ।

धृतराष्ट्रः सहसुतो विदुरश्च महामतिः ॥ १०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः ।

तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप ॥ ११॥

ततस्ते देवयजनं ब्राह्मणाः स्वर्णलाङ्गलैः ।

कृष्ट्वा तत्र यथाम्नायं दीक्षयाञ्चक्रिरे नृपम् ॥ १२॥

हैमाः किलोपकरणा वरुणस्य यथा पुरा ।

इन्द्रादयो लोकपाला विरिञ्चभवसंयुताः ॥ १३॥

सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः ।

मुनयो यक्षरक्षांसि खगकिन्नरचारणाः ॥ १४॥

राजानश्च समाहूता राजपत्न्यश्च सर्वशः ।

राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै ॥ १५॥

मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः ।

अयाजयन् महाराजं याजका देववर्चसः ॥ १६॥

राजसूयेन विधिवत्प्रचेतसमिवामराः ।

सौत्येऽहन्यवनीपालो याजकान् सदसस्पतीन् ।

अपूजयन्महाभागान् यथावत्सुसमाहितः ॥ १७॥

सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभासदः ।

नाध्यगच्छन्ननैकान्त्यात्सहदेवस्तदाब्रवीत् ॥ १८॥

अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान् सात्वताम्पतिः ।

एष वै देवताः सर्वा देशकालधनादयः ॥ १९॥

यदात्मकमिदं विश्वं क्रतवश्च यदात्मकाः ।

अग्निराहुतयो मन्त्राः साङ्ख्यं योगश्च यत्परः ॥ २०॥

एक एवाद्वितीयोऽसावैतदात्म्यमिदं जगत् ।

आत्मनाऽऽत्माश्रयः सभ्याः सृजत्यवति हन्त्यजः ॥ २१॥

विविधानीह कर्माणि जनयन् यदवेक्षया ।

ईहते यदयं सर्वः श्रेयो धर्मादिलक्षणम् ॥ २२॥

तस्मात्कृष्णाय महते दीयतां परमार्हणम् ।

एवं चेत्सर्वभूतानामात्मनश्चार्हणं भवेत् ॥ २३॥

सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने ।

देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता ॥ २४॥

इत्युक्त्वा सहदेवोऽभूत्तूष्णीं कृष्णानुभाववित् ।

तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साध्विति सत्तमाः ॥ २५॥

श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभासदाम् ।

समर्हयद्धृषीकेशं प्रीतः प्रणयविह्वलः ॥ २६॥

तत्पादाववनिज्यापः शिरसा लोकपावनीः ।

सभार्यः सानुजामात्यः सकुटुम्बोऽवहन्मुदा ॥ २७॥

वासोभिः पीतकौशेयैर्भूषणैश्च महाधनैः ।

अर्हयित्वाश्रुपूर्णाक्षो नाशकत्समवेक्षितुम् ॥ २८॥

इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः ।

नमो जयेति नेमुस्तं निपेतुः पुष्पवृष्टयः ॥ २९॥

इत्थं निशम्य दमघोषसुतः स्वपीठा-

दुत्थाय कृष्णगुणवर्णनजातमन्युः ।

उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी

संश्रावयन् भगवते परुषाण्यभीतः ॥ ३०॥

ईशो दुरत्ययः काल इति सत्यवती श्रुतिः ।

वृद्धानामपि यद्बुद्धिर्बालवाक्यैर्विभिद्यते ॥ ३१॥

यूयं पात्रविदां श्रेष्ठा मा मन्ध्वं बालभाषीतम् ।

सदसस्पतयः सर्वे कृष्णो यत्सम्मतोऽर्हणे ॥ ३२॥

तपोविद्याव्रतधरान् ज्ञानविध्वस्तकल्मषान् ।

परमऋषीन् ब्रह्मनिष्ठांल्लोकपालैश्च पूजितान् ॥ ३३॥

सदस्पतीनतिक्रम्य गोपालः कुलपांसनः ।

यथा काकः पुरोडाशं सपर्यां कथमर्हति ॥ ३४॥

वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः ।

स्वैरवर्ती गुणैर्हीनः सपर्यां कथमर्हति ॥ ३५॥

ययातिनैषां हि कुलं शप्तं सद्भिर्बहिष्कृतम् ।

वृथापानरतं शश्वत्सपर्यां कथमर्हति ॥ ३६॥

ब्रह्मर्षिसेवितान् देशान् हित्वैतेऽब्रह्मवर्चसम् ।

समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः ॥ ३७॥

एवमादीन्यभद्राणि बभाषे नष्टमङ्गलः ।

नोवाच किञ्चिद्भगवान् यथा सिंहः शिवारुतम् ॥ ३८॥

भगवन्निन्दनं श्रुत्वा दुःसहं तत्सभासदः ।

कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा ॥ ३९॥

निन्दां भगवतः श‍ृण्वंस्तत्परस्य जनस्य वा ।

ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥ ४०॥

ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः ।

उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः ॥ ४१॥

ततश्चैद्यस्त्वसम्भ्रान्तो जगृहे खड्गचर्मणी ।

भर्त्सयन् कृष्णपक्षीयान् राज्ञः सदसि भारत ॥ ४२॥

तावदुत्थाय भगवान् स्वान् निवार्य स्वयं रुषा ।

शिरः क्षुरान्तचक्रेण जहारापततो रिपोः ॥ ४३॥

शब्दः कोलाहलोऽप्यासीच्छिशुपाले हते महान् ।

तस्यानुयायिनो भूपा दुद्रुवुर्जीवितैषिणः ॥ ४४॥

चैद्यदेहोत्थितं ज्योतिर्वासुदेवमुपाविशत् ।

पश्यतां सर्वभूतानामुल्केव भुवि खाच्च्युता ॥ ४५॥

जन्मत्रयानुगुणितवैरसंरब्धया धिया ।

ध्यायंस्तन्मयतां यातो भावो हि भवकारणम् ॥ ४६॥

ऋत्विग्भ्यः ससदस्येभ्यो दक्षिणां विपुलामदात् ।

सर्वान् सम्पूज्य विधिवच्चक्रेऽवभृथमेकराट् ॥ ४७॥

साधयित्वा क्रतुं राज्ञः कृष्णो योगेश्वरेश्वरः ।

उवास कतिचिन्मासान् सुहृद्भिरभियाचितः ॥ ४८॥

ततोऽनुज्ञाप्य राजानमनिच्छन्तमपीश्वरः ।

ययौ सभार्यः सामात्यः स्वपुरं देवकीसुतः ॥ ४९॥

वर्णितं तदुपाख्यानं मया ते बहुविस्तरम् ।

वैकुण्ठवासिनोर्जन्म विप्रशापात्पुनः पुनः ॥ ५०॥

राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः ।

ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥ ५१॥

राज्ञा सभाजिताः सर्वे सुरमानवखेचराः ।

कृष्णं क्रतुं च शंसन्तः स्वधामानि ययुर्मुदा ॥ ५२॥

दुर्योधनमृते पापं कलिं कुरुकुलामयम् ।

यो न सेहे श्रियं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम् ॥ ५३॥

य इदं कीर्तयेद्विष्णोः कर्म चैद्यवधादिकम् ।

राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते ॥ ५४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे शिशुपालवधो

नाम चतुःसप्ततितमोऽध्यायः ७४

 

नमो भगवते वासुदेवाय

पञ्चसप्ततितमोऽध्यायः७५

राजोवाच

अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम् ।

सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागताः ॥ १॥

दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः ।

इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम् ॥ २॥

ऋषिरुवाच

पितामहस्य ते यज्ञे राजसूये महात्मनः ।

बान्धवाः परिचर्यायां तस्यासन् प्रेमबन्धनाः ॥ ३॥

भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः ।

सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥ ४॥

गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने ।

परिवेषणे द्रुपदजा कर्णो दाने महामनाः ॥ ५॥

युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः ।

बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः ॥ ६॥

निरूपिता महायज्ञे नानाकर्मसु ते तदा ।

प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः ॥ ७॥

ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु

स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः ।

चैद्ये च सात्वतपतेश्चरणं प्रविष्टे

चक्रुस्ततस्त्ववभृथस्नपनं द्युनद्याम् ॥ ८॥

मृदङ्गशङ्खपणवधुन्धुर्यानकगोमुखाः ।

वादित्राणि विचित्राणि नेदुरावभृथोत्सवे ॥ ९॥

नर्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः ।

वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत् ॥ १०॥

चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभिः ।

स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः ॥ ११॥

यदुसृञ्जयकाम्बोजकुरुकेकयकोसलाः ।

कम्पयन्तो भुवं सैन्यैर्यजमानपुरःसराः ॥ १२॥

सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा ।

देवर्षिपितृगन्धर्वास्तुष्टुवुः पुष्पवर्षिणः ॥ १३॥

स्वलङ्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः ।

विलिम्पन्त्योऽभिषिञ्चन्त्यो विजह्रुर्विविधै रसैः ॥ १४॥

तैलगोरसगन्धोदहरिद्रासान्द्रकुङ्कुमैः ।

पुम्भिर्लिप्ताः प्रलिम्पन्त्यो विजह्रुर्वारयोषितः ॥ १५॥

गुप्ता नृभिर्निरगमन्नुपलब्धुमेत-

द्देव्यो यथा दिवि विमानवरैर्नृदेव्यः ।

ता मातुलेयसखिभिः परिषिच्यमानाः

सव्रीडहासविकसद्वदना विरेजुः ॥ १६॥

ता देवरानुत सखीन् सिषिचुर्दृतीभिः

क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः ।

औत्सुक्यमुक्तकबराच्च्यवमानमाल्याः

क्षोभं दधुर्मलधियां रुचिरैर्विहारैः ॥ १७॥

स सम्राड् रथमारुढः सदश्वं रुक्ममालिनम् ।

व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव ॥ १८॥

पत्नीसम्याजावभृथ्यैश्चरित्वा ते तमृत्विजः ।

आचान्तं स्नापयाञ्चक्रुर्गङ्गायां सह कृष्णया ॥ १९॥

देवदुन्दुभयो नेदुर्नरदुन्दुभिभिः समम् ।

मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः ॥ २०॥

सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः ।

महापातक्यपि यतः सद्यो मुच्येत किल्बिषात् ॥ २१॥

अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः ।

ऋत्विक्सदस्यविप्रादीनानर्चाभरणाम्बरैः ॥ २२॥

बन्धूञ्ज्ञातिनृपान् मित्रसुहृदोऽन्यांश्च सर्वशः ।

अभीक्ष्णं पूजयामास नारायणपरो नृपः ॥ २३॥

सर्वे जनाः सुररुचो मणिकुण्डलस्र-

गुष्णीषकञ्चुकदुकूलमहार्घ्यहाराः ।

नार्यश्च कुण्डलयुगालकवृन्दजुष्ट-

वक्त्रश्रियः कनकमेखलया विरेजुः ॥ २४॥

अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः ।

ब्रह्मक्षत्रियविट् शूद्रा राजानो ये समागताः ॥ २५॥

देवर्षिपितृभूतानि लोकपालाः सहानुगाः ।

पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्नृप ॥ २६॥

हरिदासस्य राजर्षे राजसूयमहोदयम् ।

नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्योऽमृतं यथा ॥ २७॥

ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान् ।

प्रेम्णा निवारयामास कृष्णं च त्यागकातरः ॥ २८॥

भगवानपि तत्राङ्ग न्यवात्सीत्तत्प्रियङ्करः ।

प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम् ॥ २९॥

इत्थं राजा धर्मसुतो मनोरथमहार्णवम् ।

सुदुस्तरं समुत्तीर्य कृष्णेनासीद्गतज्वरः ॥ ३०॥

एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम् ।

अतप्यद्राजसूयस्य महित्वं चाच्युतात्मनः ॥ ३१॥

यस्मिन् नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्मीः

नाना विभान्ति किल विश्वसृजोपकॢप्ताः ।

ताभिः पतीन् द्रुपदराजसुतोपतस्थे

यस्यां विषक्तहृदयः कुरुराडतप्यत् ॥ ३२॥

यस्मिंस्तदा मधुपतेर्महिषीसहस्रं

श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम् ।

मध्ये सुचारु कुचकुङ्कुमशोणहारं

श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ॥ ३३॥

सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट् ।

वृतोऽनुजैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥ ३४॥

आसीनः काञ्चने साक्षादासने मघवानिव ।

पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश्च वन्दिभिः ॥ ३५॥

तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप ।

किरीटमाली न्यविशदसिहस्तः क्षिपन् रुषा ॥ ३६॥

स्थलेऽभ्यगृह्णाद्वस्त्रान्तं जलं मत्वा स्थलेऽपतत् ।

जले च स्थलवद्भ्रान्त्या मयमायाविमोहितः ॥ ३७॥

जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयोऽपरे ।

निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः ॥ ३८॥

स व्रीडितोऽवाग्वदनो रुषाज्वल-

न्निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।

हा हेति शब्दः सुमहानभूत्सता-

मजातशत्रुर्विमना इवाभवत् ।

बभूव तूष्णीं भगवान् भुवो भरं

समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा ॥ ३९॥

एतत्तेऽभिहितं राजन् यत्पृष्टोऽहमिह त्वया ।

सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे दुर्योधन

मानभङ्गो नाम पञ्चसप्ततितमोऽध्यायः ७५

 

नमो भगवते वासुदेवाय

षट्सप्ततितमोऽध्यायः७६

श्रीशुक उवाच

अथान्यदपि कृष्णस्य श‍ृणु कर्माद्भुतं नृप ।

क्रीडानरशरीरस्य यथा सौभपतिर्हतः ॥ १॥

शिशुपालसखः शाल्वो रुक्मिण्युद्वाह आगतः ।

यदुभिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा ॥ २॥

शाल्वः प्रतिज्ञामकरोच्छृण्वतां सर्वभूभुजाम् ।

अयादवीं क्ष्मां करिष्ये पौरुषं मम पश्यत ॥ ३॥

इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम् ।

आराधयामास नृपः पांसुमुष्टिं सकृद्ग्रसन् ॥ ४॥

संवत्सरान्ते भगवानाशुतोष उमापतिः ।

वरेण च्छन्दयामास शाल्वं शरणमागतम् ॥ ५॥

देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।

अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम् ॥ ६॥

तथेति गिरिशादिष्टो मयः परपुरञ्जयः ।

पुरं निर्माय शाल्वाय प्रादात्सौभमयस्मयम् ॥ ७॥

स लब्ध्वा कामगं यानं तमोधाम दुरासदम् ।

ययौ द्वारवतीं शाल्वो वैरं वृष्णिकृतं स्मरन् ॥ ८॥

निरुध्य सेनया शाल्वो महत्या भरतर्षभ ।

पुरीं बभञ्जोपवनान्युद्यानानि च सर्वशः ॥ ९॥

स गोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः ।

विहारान् स विमानाग्र्यान्निपेतुः शस्त्रवृष्टयः ॥ १०॥

शिला द्रुमाश्चाशनयः सर्पा आसारशर्कराः ।

प्रचण्डश्चक्रवातोऽभूद्रजसाऽऽच्छादिता दिशः ॥ ११॥

इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् ।

नाभ्यपद्यत शं राजंस्त्रिपुरेण यथा मही ॥ १२॥

प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः ।

मा भैष्टेत्यभ्यधाद्वीरो रथारूढो महायशाः ॥ १३॥

सात्यकिश्चारुदेष्णश्च साम्बोऽक्रूरः सहानुजः ।

हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणौ ॥ १४॥

अपरे च महेष्वासा रथयूथपयूथपाः ।

निर्ययुर्दंशिता गुप्ता रथेभाश्वपदातिभिः ॥ १५॥

ततः प्रववृते युद्धं शाल्वानां यदुभिः सह ।

यथासुराणां विबुधैस्तुमुलं लोमहर्षणम् ॥ १६॥

ताश्च सौभपतेर्माया दिव्यास्त्रै रुक्मिणीसुतः ।

क्षणेन नाशयामास नैशं तम इवोष्णगुः ॥ १७॥

विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः ।

शाल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः ॥ १८॥

शतेनाताडयच्छाल्वमेकैकेनास्य सैनिकान् ।

दशभिर्दशभिर्नेतॄन् वाहनानि त्रिभिस्त्रिभिः ॥ १९॥

तदद्भुतं महत्कर्म प्रद्युम्नस्य महात्मनः ।

दृष्ट्वा तं पूजयामासुः सर्वे स्वपरसैनिकाः ॥ २०॥

बहुरूपैकरूपं तद्दृश्यते न च दृश्यते ।

मायामयं मयकृतं दुर्विभाव्यं परैरभूत् ॥ २१॥

क्वचिद्भूमौ क्वचिद्व्योम्नि गिरिमूर्ध्नि जले क्वचित् ।

अलातचक्रवद्भ्राम्यत्सौभं तद्दुरवस्थितम् ॥ २२॥

यत्र यत्रोपलक्ष्येत ससौभः सह सैनिकः ।

शाल्वस्ततस्ततोऽमुञ्चञ्छरान् सात्वतयूथपाः ॥ २३॥

शरैरग्न्यर्कसंस्पर्शैराशीविषदुरासदैः ।

पीड्यमानपुरानीकः शाल्वोऽमुह्यत्परेरितैः ॥ २४॥

शाल्वानीकपशस्त्रौघैर्वृष्णिवीरा भृशार्दिताः ।

न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषवः ॥ २५॥

शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्राक्प्रपीडितः ।

आसाद्य गदया मौर्व्या व्याहत्य व्यनदद्बली ॥ २६॥

प्रद्युम्नं गदया शीर्णवक्षःस्थलमरिन्दमम् ।

अपोवाह रणात्सूतो धर्मविद्दारुकात्मजः ॥ २७॥

लब्धसम्ज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत् ।

अहो असाध्विदं सूत यद्रणान्मेऽपसर्पणम् ॥ २८॥

न यदूनां कुले जातः श्रूयते रणविच्युतः ।

विना मत्क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात् ॥ २९॥

किं नु वक्ष्येऽभिसङ्गम्य पितरौ रामकेशवौ ।

युद्धात्सम्यगपक्रान्तः पृष्टस्तत्रात्मनः क्षमम् ॥ ३०॥

व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः ।

क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे ॥ ३१॥

सारथिरुवाच

धर्मं विजानताऽऽयुष्मन् कृतमेतन्मया विभो ।

सूतः कृच्छ्रगतं रक्षेद्रथिनं सारथिं रथी ॥ ३२॥

एतद्विदित्वा तु भवान् मयापोवाहितो रणात् ।

उपसृष्टः परेणेति मूर्च्छितो गदया हतः ॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे उत्तरार्धे शाल्वयुद्धे षट्सप्ततितमोऽध्यायः ७६

 

नमो भगवते वासुदेवाय

सप्तसप्ततितमोऽध्यायः७७

श्रीशुक उवाच

स तूपस्पृश्य सलिलं दंशितो धृतकार्मुकः ।

नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम् ॥ १॥

विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः ।

प्रतिहत्य प्रत्यविध्यन्नाराचैरष्टभिः स्मयन् ॥ २॥

चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् ।

द्वाभ्यां धनुश्च केतुं च शरेणान्येन वै शिरः ॥ ३॥

गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम् ।

पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्नकन्धराः ॥ ४॥

एवं यदूनां शाल्वानां निघ्नतामितरेतरम् ।

युद्धं त्रिणवरात्रं तदभूत्तुमुलमुल्बणम् ॥ ५॥

इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना ।

राजसूयेऽथ निर्वृत्ते शिशुपाले च संस्थिते ॥ ६॥

कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम् ।

निमित्तान्यतिघोराणि पश्यन् द्वारवतीं ययौ ॥ ७॥

आह चाहमिहायात आर्यमिश्राभिसङ्गतः ।

राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम ॥ ८॥

वीक्ष्य तत्कदनं स्वानां निरूप्य पुररक्षणम् ।

सौभं च शाल्वराजं च दारुकं प्राह केशवः ॥ ९॥

रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै ।

सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम् ॥ १०॥

इत्युक्तश्चोदयामास रथमास्थाय दारुकः ।

विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् ॥ ११॥

शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः ।

प्राहरत्कृष्णसूताय शक्तिं भीमरवां मृधे ॥ १२॥

तामापतन्तीं नभसि महोल्कामिव रंहसा ।

भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् ॥ १३॥

तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खे भ्रमत् ।

अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः ॥ १४॥

शाल्वः शौरेस्तु दोः सव्यं सशार्ङ्गं शार्ङ्गधन्वनः ।

बिभेद न्यपतद्धस्ताच्छार्ङ्गमासीत्तदद्भुतम् ॥ १५॥

हाहाकारो महानासीद्भूतानां तत्र पश्यताम् ।

विनद्य सौभराडुच्चैरिदमाह जनार्दनम् ॥ १६॥

यत्त्वया मूढ नः सख्युर्भ्रातुर्भार्या हृतेक्षताम् ।

प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा ॥ १७॥

तं त्वाद्य निशितैर्बाणैरपराजितमानिनम् ।

नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः ॥ १८॥

श्रीभगवानुवाच

वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् ।

पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः ॥ १९॥

इत्युक्त्वा भगवाञ्छाल्वं गदया भीमवेगया ।

तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक् ॥ २०॥

गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत ।

ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् ।

देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् ॥ २१॥

कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल ।

बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः ॥ २२॥

निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः ।

विमनस्को घृणी स्नेहाद्बभाषे प्राकृतो यथा ॥ २३॥

कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरैः ।

शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः ॥ २४॥

इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः ।

वसुदेवमिवानीय कृष्णं चेदमुवाच सः ॥ २५॥

एष ते जनिता तातो यदर्थमिह जीवसि ।

वधिष्ये वीक्षतस्तेऽमुमीशश्चेत्पाहि बालिश ॥ २६॥

एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः ।

उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ २७॥

ततो मुहूर्तं प्रकृतावुपप्लुतः

स्वबोध आस्ते स्वजनानुषङ्गतः ।

महानुभावस्तदबुध्यदासुरीं

मायां स शाल्वप्रसृतां मयोदिताम् ॥ २८॥

न तत्र दूतं न पितुः कलेवरं

प्रबुद्ध आजौ समपश्यदच्युतः ।

स्वाप्नं यथा चाम्बरचारिणं रिपुं

सौभस्थमालोक्य निहन्तुमुद्यतः ॥ २९॥

एवं वदन्ति राजर्षे ऋषयः के च नान्विताः ।

यत्स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत ॥ ३०॥

क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।

क्व चाखण्डितविज्ञानज्ञानैश्वर्यस्त्वखण्डितः ॥ ३१॥

यत्पादसेवोर्जितयाऽऽत्मविद्यया

हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् ।

लभन्त आत्मीयमनन्तमैश्वरं

कुतो नु मोहः परमस्य सद्गतेः ॥ ३२॥

तं शस्त्रपूगैः प्रहरन्तमोजसा

शाल्वं शरैः शौरिरमोघविक्रमः ।

विद्ध्वाच्छिनद्वर्म धनुः शिरोमणिं

सौभं च शत्रोर्गदया रुरोज ह ॥ ३३॥

तत्कृष्णहस्तेरितया विचूर्णितं

पपात तोये गदया सहस्रधा ।

विसृज्य तद्भूतलमास्थितो गदा-

मुद्यम्य शाल्वोऽच्युतमभ्यगाद्द्रुतम् ॥ ३४॥

आधावतः सगदं तस्य बाहुं

भल्लेन छित्त्वाथ रथाङ्गमद्भुतम् ।

वधाय शाल्वस्य लयार्कसन्निभं

बिभ्रद्बभौ सार्क इवोदयाचलः ॥ ३५॥

जहार तेनैव शिरः सकुण्डलं

किरीटयुक्तं पुरुमायिनो हरिः ।

वज्रेण वृत्रस्य यथा पुरन्दरो

बभूव हाहेति वचस्तदा नृणाम् ॥ ३६॥

तस्मिन् निपतिते पापे सौभे च गदया हते ।

नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः ।

सखीनामपचितिं कुर्वन् दन्तवक्त्रो रुषाभ्यगात् ॥ ३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे सौभवधो

नाम सप्तसप्ततितमोऽध्यायः ७७

 

नमो भगवते वासुदेवाय

अष्टसप्ततितमोऽध्यायः७८

 

श्रीशुक उवाच

शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः ।

परलोकगतानां च कुर्वन् पारोक्ष्यसौहृदम् ॥ १॥

एकः पदातिः सङ्क्रुद्धो गदापाणिः प्रकम्पयन् ।

पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत ॥ २॥

तं तथाऽऽयान्तमालोक्य गदामादाय सत्वरः ।

अवप्लुत्य रथात्कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥ ३॥

गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः ।

दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः ॥ ४॥

त्वं मातुलेयो नः कृष्ण मित्रध्रुङ्मां जिघांससि ।

अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ॥ ५॥

तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः ।

बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा ॥ ६॥

एवं रूक्षैस्तुदन् वाक्यैः कृष्णं तोत्रैरिव द्विपम् ।

गदयाताडयन्मूर्ध्नि सिंहवद्व्यनदच्चसः ॥ ७॥

गदयाभिहतोऽप्याजौ न चचाल यदूद्वहः ।

कृष्णोऽपि तमहन् गुर्व्या कौमोदक्या स्तनान्तरे ॥ ८॥

गदानिर्भिन्नहृदय उद्वमन् रुधिरं मुखात् ।

प्रसार्य केशबाह्वङ्घ्रीन् धरण्यां न्यपतद्व्यसुः ॥ ९॥

ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम् ।

पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥ १०॥

विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः ।

आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया ॥ ११॥

तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना ।

शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् ॥ १२॥

एवं सौभं च शाल्वं च दन्तवक्त्रं सहानुजम् ।

हत्वा दुर्विषहानन्यैरीडितः सुरमानवैः ॥ १३॥

मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः ।

अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः ॥ १४॥

उपगीयमानविजयः कुसुमैरभिवर्षितः ।

वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् ॥ १५॥

एवं योगेश्वरः कृष्णो भगवान् जगदीश्वरः ।

ईयते पशुदृष्टीनां निर्जितो जयतीति सः ॥ १६॥

श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः ।

तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥ १७॥

स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् ।

सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः ॥ १८॥

पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम् ।

विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् ॥ १९॥

यमुनामनु यान्येव गङ्गामनु च भारत ।

जगाम नैमिषं यत्र ऋषयः सत्रमासते ॥ २०॥

तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः ।

अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् ॥ २१॥

सोऽर्चितः सपरीवारः कृतासनपरिग्रहः ।

रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत ॥ २२॥

अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम् ।

अध्यासीनं च तान् विप्रांश्चुकोपोद्वीक्ष्य माधवः ॥ २३॥

कस्मादसाविमान् विप्रानध्यास्ते प्रतिलोमजः ।

धर्मपालांस्तथैवास्मान् वधमर्हति दुर्मतिः ॥ २४॥

ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च ।

सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः ॥ २५॥

अदान्तस्याविनीतस्य वृथा पण्डितमानिनः ।

न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥ २६॥

एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः ।

वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिकाः ॥ २७॥

एतावदुक्त्वा भगवान् निवृत्तोऽसद्वधादपि ।

भावित्वात्तं कुशाग्रेण करस्थेनाहनत्प्रभुः ॥ २८॥

हाहेति वादिनः सर्वे मुनयः खिन्नमानसाः ।

ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो ॥ २९॥

अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन ।

आयुश्चात्माक्लमं तावद्यावत्सत्रं समाप्यते ॥ ३०॥

अजानतैवाचरितस्त्वया ब्रह्मवधो यथा ।

योगेश्वरस्य भवतो नाम्नायोऽपि नियामकः ॥ ३१॥

यद्येतद्ब्रह्महत्यायाः पावनं लोकपावन ।

चरिष्यति भवांल्लोकसङ्ग्रहोऽनन्यचोदितः ॥ ३२॥

श्रीभगवानुवाच

करिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया ।

नियमः प्रथमे कल्पे यावान् स तु विधीयताम् ॥ ३३॥

दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रियमेव च ।

आशासितं यत्तद्ब्रूत साधये योगमायया ॥ ३४॥

ऋषय ऊचुः

अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च ।

यथा भवेद्वचः सत्यं तथा राम विधीयताम् ॥ ३५॥

श्रीभगवानुवाच

आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् ।

तस्मादस्य भवेद्वक्ता आयुरिन्द्रियसत्त्ववान् ॥ ३६॥

किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाण्यथ ।

अजानतस्त्वपचितिं यथा मे चिन्त्यतां बुधाः ॥ ३७॥

ऋषय ऊचुः

इल्वलस्य सुतो घोरो बल्वलो नाम दानवः ।

स दूषयति नः सत्रमेत्य पर्वणि पर्वणि ॥ ३८॥

तं पापं जहि दाशार्ह तन्नः शुश्रूषणं परम् ।

पूयशोणितविण्मूत्रसुरामांसाभिवर्षिणम् ॥ ३९॥

ततश्च भारतं वर्षं परीत्य सुसमाहितः ।

चरित्वा द्वादशमासांस्तीर्थस्नायी विशुध्यसे ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे बलदेवचरिते

बल्वलवधोपक्रमो नामाष्टसप्ततितमोऽध्यायः ७८

 

नमो भगवते वासुदेवाय

एकोनाशीतितमोऽध्यायः७९

श्रीशुक उवाच

ततः पर्वण्युपावृत्ते प्रचण्डः पांसुवर्षणः ।

भीमो वायुरभूद्राजन् पूयगन्धस्तु सर्वशः ॥ १॥

ततोऽमेध्यमयं वर्षं बल्वलेन विनिर्मितम् ।

अभवद्यज्ञशालायां सोऽन्वदृश्यत शूलधृक् ॥ २॥

तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम् ।

तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम् ॥ ३॥

सस्मार मुसलं रामः परसैन्यविदारणम् ।

हलं च दैत्यदमनं ते तूर्णमुपतस्थतुः ॥ ४॥

तमाकृष्य हलाग्रेण बल्वलं गगनेचरम् ।

मुसलेनाहनत्क्रुद्धो मूर्ध्नि ब्रह्मद्रुहं बलः ॥ ५॥

सोऽपतद्भुवि निर्भिन्नललाटोऽसृक्समुत्सृजन् ।

मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽरुणः ॥ ६॥

संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः ।

अभ्यषिञ्चन्महाभागा वृत्रघ्नं विबुधा यथा ॥ ७॥

वैजयन्तीं ददुर्मालां श्रीधामाम्लानपङ्कजाम् ।

रामाय वाससी दिव्ये दिव्यान्याभरणानि च ॥ ८॥

अथ तैरभ्यनुज्ञातः कौशिकीमेत्य ब्राह्मणैः ।

स्नात्वा सरोवरमगाद्यतः सरयुरास्रवत् ॥ ९॥

अनुस्रोतेन सरयूं प्रयागमुपगम्य सः ।

स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् ॥ १०॥

गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः ।

गयां गत्वा पितॄनिष्ट्वा गङ्गासागरसङ्गमे ॥ ११॥

उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च ।

सप्तगोदावरीं वेणां पम्पां भीमरथीं ततः ॥ १२॥

स्कन्दं दृष्ट्वा ययौ रामः श्रीशैलं गिरिशालयम् ।

द्रविडेषु महापुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः ॥ १३॥

कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वराम् ।

श्रीरङ्गाख्यं महापुण्यं यत्र सन्निहितो हरिः ॥ १४॥

ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा ।

सामुद्रं सेतुमगमन्महापातकनाशनम् ॥ १५॥

तत्रायुतमदाद्धेनूर्ब्राह्मणेभ्यो हलायुधः ।

कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् ॥ १६॥

तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च ।

योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम् ।

दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः ॥ १७॥

ततः फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम् ।

विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद्गवायुतम् ॥ १८॥

ततोऽभिव्रज्य भगवान् केरलांस्तु त्रिगर्तकान् ।

गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः ॥ १९॥

आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकमगाद्बलः ।

तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम् ॥ २०॥

प्रविश्य रेवामगमद्यत्र माहिष्मती पुरी ।

मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् ॥ २१॥

श्रुत्वा द्विजैः कथ्यमानं कुरुपाण्डवसंयुगे ।

सर्वराजन्यनिधनं भारं मेने हृतं भुवः ॥ २२॥

स भीमदुर्योधनयोर्गदाभ्यां युध्यतोर्मृधे ।

वारयिष्यन् विनशनं जगाम यदुनन्दनः ॥ २३॥

युधिष्ठिरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि ।

अभिवाद्याभवंस्तूष्णीं किं विवक्षुरिहागतः ॥ २४॥

गदापाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ ।

मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् ॥ २५॥

युवां तुल्यबलौ वीरौ हे राजन् हे वृकोदर ।

एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् ॥ २६॥

तस्मादेकतरस्येह युवयोः समवीर्ययोः ।

न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रणः ॥ २७॥

न तद्वाक्यं जगृहतुर्बद्धवैरौ नृपार्थवत् ।

अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च ॥ २८॥

दिष्टं तदनुमन्वानो रामो द्वारवतीं ययौ ।

उग्रसेनादिभिः प्रीतैर्ज्ञातिभिः समुपागतः ॥ २९॥

तं पुनर्नैमिषं प्राप्तमृषयोऽयाजयन् मुदा ।

क्रत्वङ्गं क्रतुभिः सर्वैर्निवृत्ताखिलविग्रहम् ॥ ३०॥

तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद्विभुः ।

येनैवात्मन्यदो विश्वमात्मानं विश्वगं विदुः ॥ ३१॥

स्वपत्न्यावभृथस्नातो ज्ञातिबन्धुसुहृद्वृतः ।

रेजे स्वज्योत्स्नयेवेन्दुः सुवासाः सुष्ठ्वलङ्कृतः ॥ ३२॥

ईदृग्विधान्यसङ्ख्यानि बलस्य बलशालिनः ।

अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि ॥ ३३॥

योऽनुस्मरेत रामस्य कर्माण्यद्भुतकर्मणः ।

सायम्प्रातरनन्तस्य विष्णोः स दयितो भवेत् ॥ ३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे बलदेव

तीर्थयात्रानिरूपणं नामैकोनाशीतितमोऽध्यायः ७९

 

नमो भगवते वासुदेवाय

अशीतितमोऽध्यायः८०

राजोवाच

भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः ।

वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामहे प्रभो ॥ १॥

को नु श्रुत्वासकृद्ब्रह्मन्नुत्तमश्लोकसत्कथाः ।

विरमेत विशेषज्ञो विषण्णः काममार्गणैः ॥ २॥

सा वाग्यया तस्य गुणान् गृणीते

करौ च तत्कर्मकरौ मनश्च ।

स्मरेद्वसन्तं स्थिरजङ्गमेषु

श‍ृणोति तत्पुण्यकथाः स कर्णः ॥ ३॥

शिरस्तु तस्योभयलिङ्गमानमे-

त्तदेव यत्पश्यति तद्धि चक्षुः ।

अङ्गानि विष्णोरथ तज्जनानां

पादोदकं यानि भजन्ति नित्यम् ॥ ४॥

सूत उवाच

विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः ।

वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ ५॥

श्रीशुक उवाच

कृष्णस्यासीत्सखा कश्चिद्ब्राह्मणो ब्रह्मवित्तमः ।

विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥ ६॥

यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी ।

तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा ॥ ७॥

पतिव्रता पतिं प्राह म्लायता वदनेन सा ।

दरिद्रा सीदमाना सा वेपमानाभिगम्य च ॥ ८॥

ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः ।

ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः ॥ ९॥

तमुपैहि महाभाग साधूनां च परायणम् ।

दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ १०॥

आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः ।

स्मरतः पादकमलमात्मानमपि यच्छति ।

किं न्वर्थकामान् भजतो नात्यभीष्टान् जगद्गुरुः ॥ ११॥

स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदु ।

अयं हि परमो लाभ उत्तमश्लोकदर्शनम् ॥ १२॥

इति सञ्चिन्त्य मनसा गमनाय मतिं दधे ।

अप्यस्त्युपायनं किञ्चिद्गृहे कल्याणि दीयताम् ॥ १३॥

याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् ।

चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम् ॥ १४॥

स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल ।

कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् ॥ १५॥

त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च स द्विजः ।

विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम् ॥ १६॥

गृहं द्व्यष्टसहस्राणां महिषीणां हरेर्द्विजः ।

विवेशैकतमं श्रीमद्ब्रह्मानन्दं गतो यथा ॥ १७॥

तं विलोक्याच्युतो दूरात्प्रियापर्यङ्कमास्थितः ।

सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥ १८॥

सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः ।

प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ १९॥

अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् ।

उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ॥ २०॥

अग्रहीच्छिरसा राजन् भगवांल्लोकपावनः ।

व्यलिम्पद्दिव्यगन्धेन चन्दनागुरुकुङ्कमैः ॥ २१॥

धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा ।

अर्चित्वाऽऽवेद्य ताम्बूलं गां च स्वागतमब्रवीत् ॥ २२॥

कुचैलं मलिनं क्षामं द्विजं धमनिसन्ततम् ।

देवी पर्यचरत्साक्षाच्चामरव्यजनेन वै ॥ २३॥

अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना ।

विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम् ॥ २४॥

किमनेन कृतं पुण्यमवधूतेन भिक्षुणा ।

श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ २५॥

योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः ।

पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥ २६॥

कथयाञ्चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः ।

आत्मनो ललिता राजन् करौ गृह्य परस्परम् ॥ २७॥

श्रीभगवानुवाच

अपि ब्रह्मन् गुरुकुलाद्भवता लब्धदक्षिणात् ।

समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा ॥ २८॥

प्रायो गृहेषु ते चित्तमकामविहितं तथा ।

नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥ २९॥

केचित्कुर्वन्ति कर्माणि कामैरहतचेतसः ।

त्यजन्तः प्रकृतीर्दैवीर्यथाहं लोकसङ्ग्रहम् ॥ ३०॥

कच्चिद्गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः ।

द्विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते ॥ ३१॥

स वै सत्कर्मणां साक्षाद्द्विजातेरिह सम्भवः ।

आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः ॥ ३२॥

नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह ।

ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥ ३३॥

नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा ।

तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ३४॥

अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ ।

गुरुदारैश्चोदितानामिन्धनानयने क्वचित् ॥ ३५॥

प्रविष्टानां महारण्यमपर्तौ सुमहद्द्विज ।

वातवर्षमभूत्तीव्रं निष्ठुराः स्तनयित्नवः ॥ ३६॥

सूर्यश्चास्तङ्गतस्तावत्तमसा चावृता दिशः ।

निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन ॥ ३७॥

वयं भृशं तत्र महानिलाम्बुभि-

र्निहन्यमाना महुरम्बुसम्प्लवे ।

दिशोऽविदन्तोऽथ परस्परं वने

गृहीतहस्ताः परिबभ्रिमातुराः ॥ ३८॥

एतद्विदित्वा उदिते रवौ सान्दीपनिर्गुरुः ।

अन्वेषमाणो नः शिष्यानाचार्योऽपश्यदातुरान् ॥ ३९॥

अहो हे पुत्रका यूयमस्मदर्थेऽतिदुःखिताः ।

आत्मा वै प्राणिनां प्रेष्ठस्तमनादृत्य मत्पराः ॥ ४०॥

एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् ।

यद्वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ ४१॥

तुष्टोऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः ।

छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥ ४२॥

इत्थं विधान्यनेकानि वसतां गुरुवेश्मसु ।

गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥ ४३॥

ब्राह्मण उवाच

किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो ।

भवता सत्यकामेन येषां वासो गुरावभूत् ॥ ४४॥

यस्यच्छन्दोमयं ब्रह्म देह आवपनं विभो ।

श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरिते

अशीतितमोऽध्यायः ८०

 

नमो भगवते वासुदेवाय

एकाशीतितमोऽध्यायः८१

 

श्रीशुक उवाच

स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः ।

सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम् ॥ १॥

ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् ।

प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः ॥ २॥

श्रीभगवानुवाच

किमुपायनमानीतं ब्रह्मन् मे भवता गृहात् ।

अण्वप्युपाहृतं भक्तैः प्रेम्णा भूर्येव मे भवेत् ।

भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ ३॥

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ४॥

इत्युक्तोऽपि द्विजस्तस्मै व्रीडितः पतये श्रियः ।

पृथुकप्रसृतिं राजन् न प्रायच्छदवाङ्मुखः ॥ ५॥

सर्वभूतात्मदृक्साक्षात्तस्यागमनकारणम् ।

विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा ॥ ६॥

पत्न्याः पतिव्रतायास्तु सखा प्रियचिकीर्षया ।

प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभाः ॥ ७॥

इत्थं विचिन्त्य वसनाच्चीरबद्धान् द्विजन्मनः ।

स्वयं जहार किमिदमिति पृथुकतण्डुलान् ॥ ८॥

नन्वेतदुपनीतं मे परमप्रीणनं सखे ।

तर्पयन्त्यङ्ग मां विश्वमेते पृथुकतण्डुलाः ॥ ९॥

इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे ।

तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः ॥ १०॥

एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये ।

अस्मिन् लोकेऽथ वामुष्मिन् पुंसस्त्वत्तोषकारणम् ॥ ११॥

ब्राह्मणस्तां तु रजनीमुषित्वाच्युतमन्दिरे ।

भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा ॥ १२॥

श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः ।

जगाम स्वालयं तात पथ्यनुव्रज्य नन्दितः ॥ १३॥

स चालब्ध्वा धनं कृष्णान्न तु याचितवान् स्वयम् ।

स्वगृहान् व्रीडितोऽगच्छन्महद्दर्शननिर्वृतः ॥ १४॥

अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया ।

यद्दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि ॥ १५॥

क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः ।

ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः ॥ १६॥

निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा ।

महिष्या वीजितः श्रान्तो वालव्यजनहस्तया ॥ १७॥

शुश्रूषया परमया पादसंवाहनादिभिः ।

पूजितो देवदेवेन विप्रदेवेन देववत् ॥ १८॥

स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।

सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ १९॥

अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् ।

इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥ २०॥

इति तच्चिन्तयन्नन्तः प्राप्तो निजगृहान्तिकम् ।

सूर्यानलेन्दुसङ्काशैर्विमानैः सर्वतो वृतम् ॥ २१॥

विचित्रोपवनोद्यानैः कूजद्द्विजकुलाकुलैः ।

प्रोत्फुल्लकुमुदाम्भोजकह्लारोत्पलवारिभिः ॥ २२॥

जुष्टं स्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः ।

किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥ २३॥

एवं मीमांसमानं तं नरा नार्योऽमरप्रभाः ।

प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥ २४॥

पतिमागतमाकर्ण्य पत्न्युद्धर्षातिसम्भ्रमा ।

निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात् ॥ २५॥

पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना ।

मीलिताक्ष्यनमद्बुद्ध्या मनसा परिषस्वजे ॥ २६॥

पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव ।

दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः ॥ २७॥

प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम् ।

मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥ २८॥

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥ २९॥

आसनानि च हैमानि मृदूपस्तरणानि च ।

मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥ ३०॥

स्वच्छस्फटिककुड्येषु महामारकतेषु च ।

रत्नदीपा भ्राजमाना ललनारत्नसंयुताः ॥ ३१॥

विलोक्य ब्राह्मणस्तत्र समृद्धीः सर्वसम्पदाम् ।

तर्कयामास निर्व्यग्रः स्वसमृद्धिमहैतुकीम् ॥ ३२॥

नूनं बतैतन्मम दुर्भगस्य

शश्वद्दरिद्रस्य समृद्धिहेतुः ।

महाविभूतेरवलोकतोऽन्यो

नैवोपपद्येत यदूत्तमस्य ॥ ३३॥

नन्वब्रुवाणो दिशते समक्षं

याचिष्णवे भूर्यपि भूरिभोजः ।

पर्जन्यवत्तत्स्वयमीक्षमाणो

दाशार्हकाणामृषभः सखा मे ॥ ३४॥

किञ्चित्करोत्युर्वपि यत्स्वदत्तं

सुहृत्कृतं फल्ग्वपि भूरिकारी ।

मयोपनीतां पृथुकैकमुष्टिं

प्रत्यग्रहीत्प्रीतियुतो महात्मा ॥ ३५॥

तस्यैव मे सौहृदसख्यमैत्री-

दास्यं पुनर्जन्मनि जन्मनि स्यात् ।

महानुभावेन गुणालयेन

विषज्जतस्तत्पुरुषप्रसङ्गः ॥ ३६॥

भक्ताय चित्रा भगवान् हि सम्पदो

राज्यं विभूतीर्न समर्थयत्यजः ।

अदीर्घबोधाय विचक्षणः स्वयं

पश्यन्निपातं धनिनां मदोद्भवम् ॥ ३७॥

इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने ।

विषयान् जायया त्यक्ष्यन् बुभुजे नातिलम्पटः ॥ ३८॥

तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः ।

ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ ३९॥

एवं स विप्रो भगवत्सुहृत्तदा

दृष्ट्वा स्वभृत्यैरजितं पराजितम् ।

तद्ध्यानवेगोद्ग्रथितात्मबन्धन-

स्तद्धाम लेभेऽचिरतः सतां गतिम् ॥ ४०॥

एतद्ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः ।

लब्धभावो भगवति कर्मबन्धाद्विमुच्यते ॥ ४१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे पृथुको

पाख्यानं नामैकाशीतितमोऽध्यायः ८१

 

नमो भगवते वासुदेवाय

द्व्यशीतितमोऽध्यायः८२

श्रीशुक उवाच

अथैकदा द्वारवत्यां वसतो रामकृष्णयोः ।

सूर्योपरागः सुमहानासीत्कल्पक्षये यथा ॥ १॥

तं ज्ञात्वा मनुजा राजन् पुरस्तादेव सर्वतः ।

समन्तपञ्चकं क्षेत्रं ययुः श्रेयोविधित्सया ॥ २॥

निःक्षत्रियां महीं कुर्वन् रामः शस्त्रभृतां वरः ।

नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ॥ ३॥

ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा ।

लोकस्य ग्राहयन्नीशो यथान्योऽघापनुत्तये ॥ ४॥

महत्यां तीर्थयात्रायां तत्रागन् भारतीः प्रजाः ।

वृष्णयश्च तथाक्रूरवसुदेवाहुकादयः ॥ ५॥

ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः ।

गदप्रद्युम्नसाम्बाद्याः सुचन्द्रशुकसारणैः ॥ ६॥

आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः ।

ते रथैर्देवधिष्ण्याभैर्हयैश्च तरलप्लवैः ॥ ७॥

गजैर्नदद्भिरभ्राभैर्नृभिर्विद्याधरद्युभिः ।

व्यरोचन्त महातेजाः पथि काञ्चनमालिनः ॥ ८॥

दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव ।

तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः ॥ ९॥

ब्राह्मणेभ्यो ददुर्धेनूर्वासःस्रग्रुक्ममालिनीः ।

रामह्रदेषु विधिवत्पुनराप्लुत्य वृष्णयः ॥ १०॥

ददुः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिरस्त्विति ।

स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः ॥ ११॥

भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु ।

तत्रागतांस्ते ददृशुः सुहृत्सम्बन्धिनो नृपान् ॥ १२॥

मत्स्योशीनरकौसल्यविदर्भकुरुसृञ्जयान् ।

काम्बोजकैकयान्मद्रान् कुन्तीनानर्तकेरलान् ॥ १३॥

अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृप ।

नन्दादीन् सुहृदो गोपान् गोपीश्चोत्कण्ठिताश्चिरम् ॥ १४॥

अन्योन्यसन्दर्शनहर्षरंहसा

प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः ।

आश्लिष्य गाढं नयनैः स्रवज्जला

हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥ १५॥

स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृद-

स्मितामलापाङ्गदृशोऽभिरेभिरे ।

स्तनैः स्तनान् कुङ्कुमपङ्करूषिता-

न्निहत्य दोर्भिः प्रणयाश्रुलोचनाः ॥ १६॥

ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिताः ।

स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः ॥ १७॥

पृथा भ्रातॄन् स्वसॄर्वीक्ष्य तत्पुत्रान् पितरावपि ।

भ्रातृपत्नीर्मुकुन्दं च जहौ सङ्कथया शुचः ॥ १८॥

कुन्त्युवाच

आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् ।

यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः ॥ १९॥

सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि ।

नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् ॥ २०॥

वसुदेव उवाच

अम्ब मास्मानसूयेथा दैवक्रीडनकान् नरान् ।

ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा ॥ २१॥

कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् ।

एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः ॥ २२॥

श्रीशुक उवाच

वसुदेवोग्रसेनाद्यैर्यदुभिस्तेऽर्चिता नृपाः ।

आसन्नच्युतसन्दर्शपरमानन्दनिर्वृताः ॥ २३॥

भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा ।

सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥ २४॥‘

कुन्तिभोजो विराटश्च भीष्मको नग्नजिन्महान् ।

पुरुजिद्द्रुपदः शल्यो धृष्टकेतुः सकाशिराट् ॥ २५॥

दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ ।

युधामन्युः सुशर्मा च ससुता बाह्लिकादयः ॥ २६॥

राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रताः ।

श्रीनिकेतं वपुः शौरेः सस्त्रीकं वीक्ष्य विस्मिताः ॥ २७॥

अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणाः ।

प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २८॥

अहो भोजपते यूयं जन्मभाजो नृणामिह ।

यत्पश्यथासकृत्कृष्णं दुर्दर्शमपि योगिनाम् ॥ २९॥

यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति

पादावनेजनपयश्च वचश्च शास्त्रम् ।

भूः कालभर्जितभगापि यदङ्घ्रिपद्म-

स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् ॥ ३०॥

तद्दर्शनस्पर्शनानुपथप्रजल्प-

शय्यासनाशनसयौनसपिण्डबन्धः ।

येषां गृहे निरयवर्त्मनि वर्ततां वः

स्वर्गापवर्गविरमः स्वयमास विष्णुः ॥ ३१॥

श्रीशुक उवाच

नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् ।

तत्रागमद्वृतो गोपैरनःस्थार्थैर्दिदृक्षया ॥ ३२॥

तं दृष्ट्वा वृष्णयो हृष्टास्तन्वः प्राणमिवोत्थिताः ।

परिषस्वजिरे गाढं चिरदर्शनकातराः ॥ ३३॥

वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः ।

स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले ॥ ३४॥

कृष्णरामौ परिष्वज्य पितरावभिवाद्य च ।

न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ ३५॥

तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च ।

यशोदा च महाभागा सुतौ विजहतुः शुचः ॥ ३६॥

रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् ।

स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतुः ॥ ३७॥

का विस्मरेत वां मैत्रीमनिवृत्तां व्रजेश्वरि ।

अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया ॥ ३८॥

एतावदृष्टपितरौ युवयोः स्म पित्रोः

सम्प्रीणनाभ्युदयपोषणपालनानि ।

प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णोः

न्यस्तावकुत्र च भयौ न सतां परः स्वः ॥ ३९॥

श्रीशुक उवाच

गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं

यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।

दृग्भिर्हृदीकृतमलं परिरभ्य सर्वा-

स्तद्भावमापुरपि नित्ययुजां दुरापम् ॥ ४०॥

भगवांस्तास्तथाभूता विविक्त उपसङ्गतः ।

आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ॥ ४१॥

अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया ।

गतांश्चिरायिताञ्छत्रुपक्षक्षपणचेतसः ॥ ४२॥

अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया ।

नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ ४३॥

वायुर्यथा घनानीकं तृणं तूलं रजांसि च ।

संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत् ॥ ४४॥

मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते ।

दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः ॥ ४५॥

अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहिः ।

भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ॥ ४६॥

एवं ह्येतानि भूतानि भूतेष्वात्माऽऽत्मना ततः ।

उभयं मय्यथ परे पश्यताभातमक्षरे ॥ ४७॥

श्रीशुक उवाच

अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।

तदनुस्मरणध्वस्तजीवकोशास्तमध्यगन् ॥ ४८॥

आहुश्च ते नलिननाभ पदारविन्दं

योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः ।

संसारकूपपतितोत्तरणावलम्बं

गेहञ्जुषामपि मनस्युदियात्सदा नः ॥ ४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे वृष्णिगोप

सङ्गमो नाम द्व्यशीतितमोऽध्यायः ८२

 

नमो भगवते वासुदेवाय

त्र्यशीतितमोऽध्यायः८३

श्रीशुक उवाच

तथानुगृह्य भगवान् गोपीनां स गुरुर्गतिः ।

युधिष्ठिरमथापृच्छत्सर्वांश्च सुहृदोऽव्ययम् ॥ १॥

त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः ।

प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः ॥ २॥

कुतोऽशिवं त्वच्चरणाम्बुजासवं

महन्मनस्तो मुखनिःसृतं क्वचित् ।

पिबन्ति ये कर्णपुटैरलं प्रभो

देहम्भृतां देहकृदस्मृतिच्छिदम् ॥ ३॥

हित्वाऽऽत्मधाम विधुतात्मकृतत्र्यवस्थ-

मानन्दसम्प्लवमखण्डमकुण्ठबोधम् ।

कालोपसृष्टनिगमावन आत्तयोग-

मायाकृतिं परमहंसगतिं नताः स्मः ॥ ४॥

ऋषिरुवाच

इत्युत्तमश्लोकशिखामणिं जने-

ष्वभिष्टुवत्स्वन्धककौरवस्त्रियः ।

समेत्य गोविन्दकथा मिथोऽगृणं-

स्त्रिलोकगीताः श‍ृणु वर्णयामि ते ॥ ५॥

द्रौपद्युवाच

हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौसले ।

हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥ ६॥

हे कृष्णपत्न्य एतन्नो ब्रूत वो भगवान् स्वयम् ।

उपयेमे यथा लोकमनुकुर्वन् स्वमायया ॥ ७॥

रुक्मिण्युवाच

चैद्याय मार्पयितुमुद्यतकार्मुकेषु

राजस्वजेयभटशेखरिताङ्घ्रिरेणुः ।

निन्ये मृगेन्द्र इव भागमजावियूथा-

त्तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय ॥ ८॥

सत्यभामोवाच

यो मे सनाभिवधतप्तहृदा ततेन

लिप्ताभिशापमपमार्ष्टुमुपाजहार ।

जित्वर्क्षराजमथ रत्नमदात्स तेन

भीतः पितादिशत मां प्रभवेऽपि दत्ताम् ॥ ९॥

जाम्बवत्युवाच

प्राज्ञाय देहकृदमुं निजनाथदैवं

सीतापतिं त्रिणवहान्यमुनाभ्ययुध्यत् ।

ज्ञात्वा परीक्षित उपाहरदर्हणं मां

पादौ प्रगृह्य मणिनाहममुष्य दासी ॥ १०॥

कालिन्द्युवाच

तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया ।

सख्योपेत्याग्रहीत्पाणिं योऽहं तद्गृहमार्जनी ॥ ११॥

मित्रविन्दोवाच

यो मां स्वयंवर उपेत्य विजित्य भूपान्

निन्ये श्वयूथगमिवात्मबलिं द्विपारिः ।

भ्रातॄंश्च मेऽपकुरुतः स्वपुरं श्रियौकः

तस्यास्तु मेऽनुभवमङ्घ्र्यवनेजनत्वम् ॥ १२॥

सत्योवाच

सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णश‍ृङ्गान्

पित्रा कृतान् क्षितिपवीर्यपरीक्षणाय ।

तान् वीरदुर्मदहनस्तरसा निगृह्य

क्रीडन् बबन्ध ह यथा शिशवोऽजतोकान् ॥ १३॥

य इत्थं वीर्यशुल्कां मां दासीभिश्चतुरङ्गिणीम् ।

पथि निर्जित्य राजन्यान् निन्ये तद्दास्यमस्तु मे ॥ १४॥

भद्रोवाच

पिता मे मातुलेयाय स्वयमाहूय दत्तवान् ।

कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः ॥ १५॥

अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि ।

कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः ॥ १६॥

लक्ष्मणोवाच

ममापि राज्ञ्यच्युतजन्मकर्म

श्रुत्वा मुहुर्नारदगीतमास ह ।

चित्तं मुकुन्दे किल पद्महस्तया

वृतः सुसम्मृश्य विहाय लोकपान् ॥ १७॥

ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः ।

बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥ १८॥

यथा स्वयंवरे राज्ञि मत्स्यः पार्थेप्सया कृतः ।

अयं तु बहिराच्छन्नो दृश्यते स जले परम् ॥ १९॥

श्रुत्वैतत्सर्वतो भूपा आययुर्मत्पितुः पुरम् ।

सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः ॥ २०॥

पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः ।

आददुः सशरं चापं वेद्धुं पर्षदि मद्धियः ॥ २१॥

आदाय व्यसृजन् केचित्सज्यं कर्तुमनीश्वराः ।

आकोटि ज्यां समुत्कृष्य पेतुरेकेऽमुना हताः ॥ २२॥

सज्यं कृत्वा परे वीरा मागधाम्बष्ठचेदिपाः ।

भीमो दुर्योधनः कर्णो नाविदंस्तदवस्थितिम् ॥ २३॥

मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम् ।

पार्थो यत्तोऽसृजद्बाणं नाच्छिनत्पस्पृशे परम् ॥ २४॥

राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु ।

भगवान् धनुरादाय सज्यं कृत्वाथ लीलया ॥ २५॥

तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले ।

छित्त्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते ॥ २६॥

दिवि दुन्दुभयो नेदुर्जयशब्दयुता भुवि ।

देवाश्च कुसुमासारान् मुमुचुर्हर्षविह्वलाः ॥ २७॥

तद्रङ्गमाविशमहं कलनूपुराभ्यां

पद्भ्यां प्रगृह्य कनकोज्ज्वलरत्नमालाम् ।

नूत्ने निवीय परिधाय च कौशिकाग्र्ये

सव्रीडहासवदना कबरीधृतस्रक् ॥ २८॥

उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्वि-

ड्गण्डस्थलं शिशिरहासकटाक्षमोक्षैः ।

राज्ञो निरीक्ष्य परितः शनकैर्मुरारे-

रंसेऽनुरक्तहृदया निदधे स्वमालाम् ॥ २९॥

तावन्मृदङ्गपटहाः शङ्खभेर्यानकादयः ।

निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः ॥ ३०॥

एवं वृते भगवति मयेशे नृपयूथपाः ।

न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुराः ॥ ३१॥

मां तावद्रथमारोप्य हयरत्नचतुष्टयम् ।

शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुजः ॥ ३२॥

दारुकश्चोदयामास काञ्चनोपस्करं रथम् ।

मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव ॥ ३३॥

तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन ।

संयत्ता उद्धृतेष्वासा ग्रामसिंहा यथा हरिम् ॥ ३४॥

ते शार्ङ्गच्युतबाणौघैः कृत्तबाह्वङ्घ्रिकन्धराः ।

निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः ॥ ३५॥

ततः पुरीं यदुपतिरत्यलङ्कृतां

रविच्छदध्वजपटचित्रतोरणाम् ।

कुशस्थलीं दिवि भुवि चाभिसंस्तुतां

समाविशत्तरणिरिव स्वकेतनम् ॥ ३६॥

पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान् ।

महार्हवासोऽलङ्कारैः शय्यासनपरिच्छदैः ॥ ३७॥

दासीभिः सर्वसम्पद्भिर्भटेभरथवाजिभिः ।

आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ॥ ३८॥

आत्मारामस्य तस्येमा वयं वै गृहदासिकाः ।

सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम ॥ ३९॥

महिष्य ऊचुः

भौमं निहत्य सगणं युधि तेन रुद्धा

ज्ञात्वाथ नः क्षितिजये जितराजकन्याः ।

निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः

पादाम्बुजं परिणिनाय य आप्तकामः ॥ ४०॥

न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत ।

वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ ४१॥

कामयामह एतस्य श्रीमत्पादरजः श्रियः ।

कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ॥ ४२॥

व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः ।

गावश्चारयतो गोपाः पादस्पर्शं महात्मनः ॥ ४३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे उत्तरार्धे त्र्यशीतितमोऽध्यायः ८३

 

नमो भगवते वासुदेवाय

चतुरशीतितमोऽध्यायः८४

श्रीशुक उवाच

श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी

माधव्यथ क्षितिपपत्न्य उत स्वगोप्यः ।

कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं

सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः ॥ १॥

इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु ।

आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया ॥ २॥

द्वैपायनो नारदश्च च्यवनो देवलोऽसितः ।

विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः ॥ ३॥

रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः ।

पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः ॥ ४॥

द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्गिराः ।

अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥ ५॥

तान् दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः ।

पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान् ॥ ६॥

तानानर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत् ।

स्वागतासनपाद्यार्घ्यमाल्यधूपानुलेपनैः ॥ ७॥

उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः ।

सदसस्तस्य महतो यतवाचोऽनुश‍ृण्वतः ॥ ८॥

श्रीभगवानुवाच

अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् ।

देवानामपि दुष्प्रापं यद्योगेश्वरदर्शनम् ॥ ९॥

किं स्वल्पतपसां नॄणामर्चायां देवचक्षुषाम् ।

दर्शनस्पर्शनप्रश्नप्रह्वपादार्चनादिकम् ॥ १०॥

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११॥

नाग्निर्न सूर्यो न च चन्द्रतारका

न भूर्जलं खं श्वसनोऽथ वाङ्मनः ।

उपासिता भेदकृतो हरन्त्यघं

विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२॥

यस्यात्मबुद्धिः कुणपे त्रिधातुके

स्वधीः कलत्रादिषु भौम इज्यधीः ।

यत्तीर्थबुद्धिः सलिले न कर्हिचि-

ज्जनेष्वभिज्ञेषु स एव गोखरः ॥ १३॥

श्रीशुक उवाच

निशम्येत्थं भगवतः कृष्णस्याकुण्ठमेधसः ।

वचो दुरन्वयं विप्रास्तूष्णीमासन् भ्रमद्धियः ॥ १४॥

चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् ।

जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्गुरुम् ॥ १५॥

मुनय ऊचुः

यन्मायया तत्त्वविदुत्तमा वयं

विमोहिता विश्वसृजामधीश्वराः ।

यदीशितव्यायति गूढ ईहया

अहो विचित्रं भगवद्विचेष्टितम् ॥ १६॥

अनीह एतद्बहुधैक आत्मना

सृजत्यवत्यत्ति न बध्यते यथा ।

भौमैर्हि भूमिर्बहुनामरूपिणी

अहो विभूम्नश्चरितं विडम्बनम् ॥ १७॥

अथापि काले स्वजनाभिगुप्तये

बिभर्षि सत्त्वं खलनिग्रहाय च ।

स्वलीलया वेदपथं सनातनं

वर्णाश्रमात्मा पुरुषः परो भवान् ॥ १८॥

ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः ।

यत्रोपलब्धं सद्व्यक्तमव्यक्तं च ततः परम् ॥ १९॥

तस्माद्ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्त्वमात्मनः ।

सभाजयसि सद्धाम तद्ब्रह्मण्याग्रणीर्भवान् ॥ २०॥

अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः ।

त्वया सङ्गम्य सद्गत्या यदन्तः श्रेयसां परः ॥ २१॥

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।

स्वयोगमाययाच्छन्नमहिम्ने परमात्मने ॥ २२॥

न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः ।

मायाजवनिकाच्छन्नमात्मानं कालमीश्वरम् ॥ २३॥

यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक् ।

नाममात्रेन्द्रियाभातं न वेद रहितं परम् ॥ २४॥

एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया ।

मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात् ॥ २५॥

तस्याद्य ते ददृशिमाङ्घ्रिमघौघमर्ष-

तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः ।

उत्सिक्तभक्त्युपहताशयजीवकोशा

आपुर्भवद्गतिमथोऽनुगृहाण भक्तान् ॥ २६॥

श्रीशुक उवाच

इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् ।

राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥ २७॥

तद्वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः ।

प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः ॥ २८॥

वसुदेव उवाच

नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ ।

कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ २९॥

नारद उवाच

नाति चित्रमिदं विप्रा वसुदेवो बुभुत्सया ।

कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ ३०॥

सन्निकर्षो हि मर्त्यानामनादरणकारणम् ।

गाङ्गं हित्वा यथान्याम्भस्तत्रत्यो याति शुद्धये ॥ ३१॥

यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै ।

स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति ॥ ३२॥

तं क्लेशकर्मपरिपाकगुणप्रवाहै-

रव्याहतानुभवमीश्वरमद्वितीयम् ।

प्राणादिभिः स्वविभवैरुपगूढमन्यो

मन्येत सूर्यमिव मेघहिमोपरागैः ॥ ३३॥

अथोचुर्मुनयो राजन्नाभाष्यानकदुन्दभिम् ।

सर्वेषां श‍ृण्वतां राज्ञां तथैवाच्युतरामयोः ॥ ३४॥

कर्मणा कर्मनिर्हार एष साधु निरूपितः ।

यच्छ्रद्धया यजेद्विष्णुं सर्वयज्ञेश्वरं मखैः ॥ ३५॥

चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुषा ।

दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः ॥ ३६॥

अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः ।

यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥ ३७॥

वित्तैषणां यज्ञदानैर्गृहैर्दारसुतैषणाम् ।

आत्मलोकैषणां देव कालेन विसृजेद्बुधः ।

ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम् ॥ ३८॥

ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो ।

यज्ञाध्ययनपुत्रैस्तान्यनिस्तीर्य त्यजन् पतेत् ॥ ३९॥

त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते ।

यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव ॥ ४०॥

वसुदेव भवान्नूनं भक्त्या परमया हरिम् ।

जगतामीश्वरं प्रार्चः स यद्वां पुत्रतां गतः ॥ ४१॥

श्रीशुक उवाच

इति तद्वचनं श्रुत्वा वसुदेवो महामनाः ।

तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च ॥ ४२॥

त एनमृषयो राजन् वृता धर्मेण धार्मिकम् ।

तस्मिन्नयाजयन् क्षेत्रे मखैरुत्तमकल्पकैः ॥ ४३॥

तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः ।

स्नाताः सुवाससो राजन् राजानः सुष्ठ्वलङ्कृताः ॥ ४४॥

तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः ।

दीक्षाशालामुपाजग्मुरालिप्ता वस्तुपाणयः ॥ ४५॥

नेदुर्मृदङ्गपटहशङ्खभेर्यानकादयः ।

ननृतुर्नटनर्तक्यस्तुष्टुवुः सूतमागधाः ।

जगुः सुकण्ठ्यो गन्धर्व्यः सङ्गीतं सहभर्तृकाः ॥ ४६॥

तमभ्यषिञ्चन् विधिवदक्तमभ्यक्तमृत्विजः ।

पत्नीभिरष्टादशभिः सोमराजमिवोडुभिः ॥ ४७॥

ताभिर्दुकूलवलयैर्हारनूपुरकुण्डलैः ।

स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः ॥ ४८॥

तस्यर्त्विजो महाराज रत्नकौशेयवाससः ।

ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे ॥ ४९॥

तदा रामश्च कृष्णश्च स्वैः स्वैर्बन्धुभिरन्वितौ ।

रेजतुः स्वसुतैर्दारैर्जीवेशौ स्वविभूतिभिः ॥ ५०॥

ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः ।

प्राकृतैर्वैकृतैर्यज्ञैर्द्रव्यज्ञानक्रियेश्वरम् ॥ ५१॥

अथर्त्विग्भ्योऽददात्काले यथाम्नातं स दक्षिणाः ।

स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः ॥ ५२॥

पत्नीसंयाजावभृथ्यैश्चरित्वा ते महर्षयः ।

सस्नू रामह्रदे विप्रा यजमानपुरःसराः ॥ ५३॥

स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः ।

ततः स्वलङ्कृतो वर्णानाश्वभ्योऽन्नेन पूजयत् ॥ ५४॥

बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा ।

विदर्भकोसलकुरून् काशिकेकयसृञ्जयान् ॥ ५५॥

सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान् ।

श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥ ५६॥

धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ ।

नारदो भगवान् व्यासः सुहृत्सम्बन्धिबान्धवाः ॥ ५७॥

बन्धून् परिष्वज्य यदून् सौहृदात्क्लिन्नचेतसः ।

ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः ॥ ५८॥

नन्दस्तु सह गोपालैर्बृहत्या पूजयार्चितः ।

कृष्णरामोग्रसेनाद्यैर्न्यवात्सीद्बन्धुवत्सलः ॥ ५९॥

वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् ।

सुहृद्वृतः प्रीतमना नन्दमाह करे स्पृशन् ॥ ६०॥

वसुदेव उवाच

भ्रातरीशकृतः पाशो नृणां यः स्नेहसंज्ञितः ।

तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम् ॥ ६१॥

अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः ।

मैत्र्यर्पिताफला वापि न निवर्तेत कर्हिचित् ॥ ६२॥

प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि ।

अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः ॥ ६३॥

मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद ।

स्वजनानुत बन्धून् वा न पश्यति ययान्धदृक् ॥ ६४॥

श्रीशुक उवाच

एवं सौहृदशैथिल्यचित्त आनकदुन्दुभिः ।

रुरोद तत्कृतां मैत्रीं स्मरन्नश्रुविलोचनः ॥ ६५॥

नन्दस्तु सख्युः प्रियकृत्प्रेम्णा गोविन्दरामयोः ।

अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत् ॥ ६६॥

ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः ।

परार्ध्याभरणक्षौमनानानर्घ्यपरिच्छदैः ॥ ६७॥

वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः ।

दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ ॥ ६८॥

नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे ।

मनः क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययुः ॥ ६९॥

बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः ।

वीक्ष्य प्रावृषमासन्नां ययुर्द्वारवतीं पुनः ॥ ७०॥

जनेभ्यः कथयाञ्चक्रुर्यदुदेवमहोत्सवम् ।

यदासीत्तीर्थयात्रायां सुहृत्सन्दर्शनादिकम् ॥ ७१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे तीर्थयात्रा

नुवर्णनं नाम चतुरशीतितमोऽध्यायः ८४

 

नमो भगवते वासुदेवाय

पञ्चाशीतितमोऽध्यायः८५

श्रीबादरायणिरुवाच

अथैकदाऽऽत्मजौ प्राप्तौ कृतपादाभिवन्दनौ ।

वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥ १॥

मुनीनां स वचः श्रुत्वा पुत्रयोर्धामसूचकम् ।

तद्वीर्यैर्जातविश्रम्भः परिभाष्याभ्यभाषत ॥ २॥

कृष्ण कृष्ण महायोगिन् सङ्कर्षण सनातन ।

जाने वामस्य यत्साक्षात्प्रधानपुरुषौ परौ ॥ ३॥

यत्र येन यतो यस्य यस्मै यद्यद्यथा यदा ।

स्यादिदं भगवान् साक्षात्प्रधानपुरुषेश्वरः ॥ ४॥

एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज ।

आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्यज ॥ ५॥

प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः ।

पारतन्त्र्याद्वैसादृश्याद्द्वयोश्चेष्टैव चेष्टताम् ॥ ६॥

कान्तिस्तेजः प्रभा सत्ता चन्द्राग्न्यर्कर्क्षविद्युताम् ।

यत्स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान् ॥ ७॥

तर्पणं प्राणनमपां देवत्वं ताश्च तद्रसः ।

ओजः सहो बलं चेष्टा गतिर्वायोस्तवेश्वर ॥ ८॥

दिशां त्वमवकाशोऽसि दिशः खं स्फोट आश्रयः ।

नादो वर्णस्त्वमोङ्कार आकृतीनां पृथक्कृतिः ॥ ९॥

इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रहः ।

अवबोधोभवान्बुद्धेर्जीवस्यानुस्मृतिः सती ॥ १०॥

भूतानामसि भूतादिरिन्द्रियाणां च तैजसः ।

वैकारिको विकल्पानां प्रधानमनुशायिनम् ॥ ११॥

नश्वरेष्विह भावेषु तदसि त्वमनश्वरम् ।

यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम् ॥ १२॥

सत्त्वंरजस्तम इति गुणास्तद्वृत्तयश्च याः ।

त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया ॥ १३॥

तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः ।

त्वं चामीषु विकारेषु ह्यन्यदाव्यावहारिकः ॥ १४॥

गुणप्रवाह एतस्मिन्नबुधास्त्वखिलात्मनः ।

गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभिः ॥ १५॥

यदृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभाम् ।

स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर ॥ १६॥

असावहम्ममैवैते देहे चास्यान्वयादिषु ।

स्नेहपाशैर्निबध्नाति भवान् सर्वमिदं जगत् ॥ १७॥

युवां न नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ ।

भूभारक्षत्रक्षपण अवतीर्णौ तथात्थ ह ॥ १८॥

तत्ते गतोऽस्म्यरणमद्य पदारविन्द-

मापन्नसंसृतिभयापहमार्तबन्धो ।

एतावतालमलमिन्द्रियलालसेन

मर्त्यात्मदृक्त्वयि परे यदपत्यबुद्धिः ॥ १९॥

सूतीगृहे ननु जगाद भवानजो नौ

सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै ।

नानातनूर्गगनवद्विदधज्जहासि

को वेद भूम्न उरुगाय विभूतिमायाम् ॥ २०॥

श्रीशुक उवाच

आकर्ण्येत्थं पितुर्वाक्यं भगवान् सात्वतर्षभः ।

प्रत्याह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा ॥ २१॥

श्रीभगवानुवाच

वचो वः समवेतार्थं तातैतदुपमन्महे ।

यन्नः पुत्रान् समुद्दिश्य तत्त्वग्राम उदाहृतः ॥ २२॥

अहं यूयमसावार्य इमे च द्वारकौकसः ।

सर्वेऽप्येवं यदुश्रेष्ठ विमृश्याः सचराचरम् ॥ २३॥

आत्मा ह्येकः स्वयञ्ज्योतिर्नित्योऽन्यो निर्गुणो गुणैः ।

आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते ॥ २४॥

खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम् ।

आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि ॥ २५॥

श्रीशुक उवाच

एवं भगवता राजन् वसुदेव उदाहृतम् ।

श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत् ॥ २६॥

अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता ।

श्रुत्वाऽऽनीतं गुरोः पुत्रमात्मजाभ्यां सुविस्मिता ॥ २७॥

कृष्णरामौ समाश्राव्य पुत्रान् कंसविहिंसितान् ।

स्मरन्ती कृपणं प्राह वैक्लव्यादश्रुलोचना ॥ २८॥

देवक्युवाच

राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर ।

वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ ॥ २९॥

कालविध्वस्तसत्त्वानां राज्ञामुच्छास्त्रवर्तिनाम् ।

भूमेर्भारायमाणानामवतीर्णौ किलाद्य मे ॥ ३०॥

यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः ।

भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता ॥ ३१॥

चिरान्मृतसुतादाने गुरुणा किल चोदितौ ।

आनिन्यथुः पितृस्थानाद्गुरवे गुरुदक्षिणाम् ॥ ३२॥

तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ ।

भोजराजहतान् पुत्रान् कामये द्रष्टुमाहृतान् ॥ ३३॥

ऋषिरुवाच

एवं सञ्चोदितौ मात्रा रामः कृष्णश्च भारत ।

सुतलं संविविशतुर्योगमायामुपाश्रितौ ॥ ३४॥

तस्मिन् प्रविष्टावुपलभ्य दैत्यराड्

विश्वात्मदैवं सुतरां तथाऽऽत्मनः ।

तद्दर्शनाह्लादपरिप्लुताशयः

सद्यः समुत्थाय ननाम सान्वयः ॥ ३५॥

तयोः समानीय वरासनं मुदा

निविष्टयोस्तत्र महात्मनोस्तयोः ।

दधार पादाववनिज्य तज्जलं

सवृन्द आब्रह्म पुनद्यदम्बु ह ॥ ३६॥

समर्हयामास स तौ विभूतिभिः

महार्हवस्त्राभरणानुलेपनैः ।

ताम्बूलदीपामृतभक्षणादिभिः

स्वगोत्रवित्तात्मसमर्पणेन च ॥ ३७॥

स इन्द्रसेनो भगवत्पदाम्बुजं

बिभ्रन्मुहुः प्रेमविभिन्नया धिया ।

उवाच हानन्दजलाकुलेक्षणः

प्रहृष्टरोमा नृप गद्गदाक्षरम् ॥ ३८॥

बलिरुवाच

नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे ।

साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने ॥ ३९॥

दर्शनं वां हि भूतानां दुष्प्रापं चाप्यदुर्लभम् ।

रजस्तमःस्वभावानां यन्नः प्राप्तौ यदृच्छया ॥ ४०॥

दैत्यदानवगन्धर्वाः सिद्धविद्याध्रचारणाः ।

यक्षरक्षःपिशाचाश्च भूतप्रमथनायकाः ॥ ४१॥

विशुद्धसत्त्वधाम्न्यद्धा त्वयि शास्त्रशरीरिणि ।

नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः ॥ ४२॥

केचनोद्बद्धवैरेण भक्त्या केचन कामतः ।

न तथा सत्त्वसंरब्धाः सन्निकृष्टाः सुरादयः ॥ ४३॥

इदमित्थमिति प्रायस्तव योगेश्वरेश्वर ।

न विदन्त्यपि योगेशा योगमायां कुतो वयम् ॥ ४४॥

तन्नः प्रसीद निरपेक्षविमृग्ययुष्मत्

पादारविन्दधिषणान्यगृहान्धकूपात् ।

निष्क्रम्य विश्वशरणाङ्घ्र्युपलब्धवृत्तिः

शान्तो यथैक उत सर्वसखैश्चरामि ॥ ४५॥

शाध्यस्मानीशितव्येश निष्पापान् कुरु नः प्रभो ।

पुमान् यच्छ्रद्धयाऽऽतिष्ठंश्चोदनाया विमुच्यते ॥ ४६॥

श्रीभगवानुवाच

आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमेऽन्तरे ।

देवाः कं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ॥ ४७॥

तेनासुरीमगन् योनिमधुनावद्यकर्मणा ।

हिरण्यकशिपोर्जाता नीतास्ते योगमायया ॥ ४८॥

देवक्या उदरे जाता राजन् कंसविहिंसिताः ।

सा तान् शोचत्यात्मजान् स्वांस्त इमेऽध्यासतेऽन्तिके ॥ ४९॥

इत एतान् प्रणेष्यामो मातृशोकापनुत्तये ।

ततः शापाद्विनिर्मुक्ता लोकं यास्यन्ति विज्वराः ॥ ५०॥

स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद्घृणी ।

षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् ॥ ५१॥

इत्युक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ ।

पुनर्द्वारवतीमेत्य मातुः पुत्रानयच्छताम् ॥ ५२॥

तान् दृष्ट्वा बालकान् देवी पुत्रस्नेहस्नुतस्तनी ।

परिष्वज्याङ्कमारोप्य मूर्ध्न्यजिघ्रदभीक्ष्णशः ॥ ५३॥

अपाययत्स्तनं प्रीता सुतस्पर्शपरिप्लुता ।

मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते ॥ ५४॥

पीत्वामृतं पयस्तस्याः पीतशेषं गदाभृतः ।

नारायणाङ्गसंस्पर्शप्रतिलब्धात्मदर्शनाः ॥ ५५॥

ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् ।

मिषतां सर्वभूतानां ययुर्धाम दिवौकसाम् ॥ ५६॥

तं दृष्ट्वा देवकी देवी मृतागमननिर्गमम् ।

मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ॥ ५७॥

एवं विधान्यद्भुतानि कृष्णस्य परमात्मनः ।

वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ॥ ५८॥

सूत उवाच

य इदमनुश‍ृणोति श्रावयेद्वा मुरारे-

श्चरितममृतकीर्तेर्वर्णितं व्यासपुत्रैः ।

जगदघभिदलं तद्भक्तसत्कर्णपूरं

भगवति कृतचित्तो याति तत्क्षेमधाम ॥ ५९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे मृताग्रजानयनं

नाम पञ्चाशीतितमोऽध्यायः ८५

 

नमो भगवते वासुदेवाय

षडशीतितमोऽध्यायः८६

राजोवाच

ब्रह्मन् वेदितुमिच्छामः स्वसारां रामकृष्णयोः ।

यथोपयेमे विजयो या ममासीत्पितामही ॥ १॥

श्रीशुक उवाच

अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभुः ।

गतः प्रभासमश‍ृणोन्मातुलेयीं स आत्मनः ॥ २॥

दुर्योधनाय रामस्तां दास्यतीति न चापरे ।

तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात् ॥ ३॥

तत्र वै वार्षिकान् मासानवात्सीत्स्वार्थसाधकः ।

पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः ॥ ४॥

एकदा गृहमानीय आतिथ्येन निमन्त्र्य तम् ।

श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥ ५॥

सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम् ।

प्रीत्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे ॥ ६॥

सापि तं चकमे वीक्ष्य नारीणां हृदयङ्गमम् ।

हसन्ती व्रीडितापाङ्गी तन्न्यस्तहृदयेक्षणा ॥ ७॥

तां परं समनुध्यायन्नन्तरं प्रेप्सुरर्जुनः ।

न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा ॥ ८॥

महत्यां देवयात्रायां रथस्थां दुर्गनिर्गताम् ।

जहारानुमतः पित्रोः कृष्णस्य च महारथः ॥ ९॥

रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान् ।

विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव ॥ १०॥

तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः ।

गृहीतपादः कृष्णेन सुहृद्भिश्चान्वशाम्यत ॥ ११॥

प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः ।

महाधनोपस्करेभरथाश्वनरयोषितः ॥ १२॥

श्रीशुक उवाच

कृष्णस्यासीद्द्विजश्रेष्ठः श्रुतदेव इति श्रुतः ।

कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः ॥ १३॥

स उवास विदेहेषु मिथिलायां गृहाश्रमी ।

अनीहयाऽऽगताहार्यनिर्वर्तितनिजक्रियः ॥ १४॥

यात्रामात्रं त्वहरहर्दैवादुपनमत्युत ।

नाधिकं तावता तुष्टः क्रियाश्चक्रे यथोचिताः ॥ १५॥

तथा तद्राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः ।

मैथिलो निरहम्मान उभावप्यच्युतप्रियौ ॥ १६॥

तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् ।

आरुह्य साकं मुनिभिर्विदेहान् प्रययौ प्रभुः ॥ १७॥

नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः ।

अहं बृहस्पतिः कण्वो मैत्रेयश्च्यवनादयः ॥ १८॥

तत्र तत्र तमायान्तं पौरा जानपदा नृप ।

उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम् ॥ १९॥

आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य-

पाञ्चालकुन्तिमधुकेकयकोसलार्णाः ।

अन्ये च तन्मुखसरोजमुदारहास-

स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः ॥ २०॥

तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः

क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन् ।

श‍ृण्वन् दिगन्तधवलं स्वयशोऽशुभघ्नं

गीतं सुरैर्नृभिरगाच्छनकैर्विदेहान् ॥ २१॥

तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप ।

अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः ॥ २२॥

दृष्ट्वा त उत्तमश्लोकं प्रीत्युत्फुल्लाननाशयाः ।

कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वांस्तथा मुनीन् ॥ २३॥

स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम् ।

मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः ॥ २४॥

न्यमन्त्रयेतां दाशार्हमातिथ्येन सह द्विजैः ।

मैथिलः श्रुतदेवश्च युगपत्संहताञ्जली ॥ २५॥

भगवांस्तदभिप्रेत्य द्वयोः प्रियचिकीर्षया ।

उभयोराविशद्गेहमुभाभ्यां तदलक्षितः ॥ २६॥

श्रोतुमप्यसतां दूरान् जनकः स्वगृहागतान् ।

आनीतेष्वासनाग्र्येषु सुखासीनान् महामनाः ॥ २७॥

प्रवृद्धभक्त्या उद्धर्षहृदयास्राविलेक्षणः ।

नत्वा तदङ्घ्रीन् प्रक्षाल्य तदपो लोकपावनीः ॥ २८॥

सकुटुम्बो वहन् मूर्ध्ना पूजयाञ्चक्र ईश्वरान् ।

गन्धमाल्याम्बराकल्पधूपदीपार्घ्यगोवृषैः ॥ २९॥

वाचा मधुरया प्रीणन्निदमाहान्नतर्पितान् ।

पादावङ्कगतौ विष्णोः संस्पृशञ्छनकैर्मुदा ॥ ३०॥

राजोवाच

भवान् हि सर्वभूतानामात्मा साक्षी स्वदृग्विभो ।

अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः ॥ ३१॥

स्ववचस्तदृतं कर्तुमस्मद्दृग्गोचरो भवान् ।

यदात्थैकान्तभक्तान्मे नानन्तः श्रीरजः प्रियः ॥ ३२॥

को नु त्वच्चरणाम्भोजमेवंविद्विसृजेत्पुमान् ।

निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः ॥ ३३॥

योऽवतीर्य यदोर्वंशे नृणां संसरतामिह ।

यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् ॥ ३४॥

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।

नारायणाय ऋषये सुशान्तं तप ईयुषे ॥ ३५॥

दिनानि कतिचिद्भूमन् गृहान् नो निवस द्विजैः ।

समेतः पादरजसा पुनीहीदं निमेः कुलम् ॥ ३६॥

इत्युपामन्त्रितो राज्ञा भगवांल्लोकभावनः ।

उवास कुर्वन् कल्याणं मिथिलानरयोषिताम् ॥ ३७॥

श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा ।

नत्वा मुनीन् सुसंहृष्टो धुन्वन् वासो ननर्त ह ॥ ३८॥

तृणपीठबृषीष्वेतानानीतेषूपवेश्य सः ।

स्वागतेनाभिनन्द्याङ्घ्रीन् सभार्योऽवनिजे मुदा ॥ ३९॥

तदम्भसा महाभाग आत्मानं स गृहान्वयम् ।

स्नापयाञ्चक्र उद्धर्षो लब्धसर्वमनोरथः ॥ ४०॥

फलार्हणोशीरशिवामृताम्बुभि-

र्मृदा सुरभ्या तुलसीकुशाम्बुजैः ।

आराधयामास यथोपपन्नया

सपर्यया सत्त्वविवर्धनान्धसा ॥ ४१॥

स तर्कयामास कुतो ममान्वभू-

द्गृहान्धकुपे पतितस्य सङ्गमः ।

यः सर्वतीर्थास्पदपादरेणुभिः

कृष्णेन चास्यात्मनिकेतभूसुरैः ॥ ४२॥

सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः ।

सभार्यस्वजनापत्य उवाचाङ्घ्र्यभिमर्शनः ॥ ४३॥

श्रुतदेव उवाच

नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः ।

यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया ॥ ४४॥

यथा शयानः पुरुषो मनसैवात्ममायया ।

सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासते ॥ ४५॥

श‍ृण्वतां गदतां शश्वदर्चतां त्वाभिवन्दताम् ।

नृणां संवदतामन्तर्हृदि भास्यमलात्मनाम् ॥ ४६॥

हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम् ।

आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेतगुणात्मनाम् ॥ ४७॥

नमोऽस्तु तेऽध्यात्मविदां परात्मने

अनात्मने स्वात्मविभक्तमृत्यवे ।

सकारणाकारणलिङ्गमीयुषे

स्वमाययासंवृतरुद्धदृष्टये ॥ ४८॥

स त्वं शाधि स्वभृत्यान्नः किं देव करवाम हे ।

एतदन्तो नृणां क्लेशो यद्भवानक्षिगोचरः ॥ ४९॥

श्रीशुक उवाच

तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा ।

गृहीत्वा पाणिना पाणिं प्रहसंस्तमुवाच ह ॥ ५०॥

श्रीभगवानुवाच

ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन् ।

सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः ॥ ५१॥

देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः ।

शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया ॥ ५२॥

ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह ।

तपसा विद्यया तुष्ट्या किमु मत्कलया युतः ॥ ५३॥

न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् ।

सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम् ॥ ५४॥

दुष्प्रज्ञा अविदित्वैवमवजानन्त्यसूयवः ।

गुरुं मां विप्रमात्मानमर्चादाविज्यदृष्टयः ॥ ५५॥

चराचरमिदं विश्वं भावा ये चास्य हेतवः ।

मद्रूपाणीति चेतस्याधत्ते विप्रो मदीक्षया ॥ ५६॥

तस्माद्ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय ।

एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः ॥ ५७॥

श्रीशुक उवाच

स इत्थं प्रभुणाऽऽदिष्टः सह कृष्णान् द्विजोत्तमान् ।

आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम् ॥ ५८॥

एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् ।

उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात् ॥ ५९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे श्रुतदेवानुग्रहो

नाम षडशीतितमोऽध्यायः ८६

 

नमो भगवते वासुदेवाय

सप्ताशीतितमोऽध्यायः८७

परीक्षिदुवाच

ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः ।

कथं चरन्ति श्रुतयः साक्षात्सदसतः परे ॥ १॥

श्रीशुक उवाच

बुद्धीन्द्रियमनःप्राणान् जनानामसृजत्प्रभुः ।

मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ २॥

सैषा ह्युपनिषद्ब्राह्मी पूर्वेषां पूर्वजैर्धृता ।

श्रद्धया धारयेद्यस्तां क्षेमं गच्छेदकिञ्चनः ॥ ३॥

अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।

नारदस्य च संवादमृषेर्नारायणस्य च ॥ ४॥

एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः ।

सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५॥

यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम् ।

धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः ॥ ६॥

तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः ।

परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥ ७॥

तस्मै ह्यवोचद्भगवान् ऋषीणां श‍ृण्वतामिदम् ।

यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ ८॥

श्रीभगवानुवाच

स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत्पुरा ।

तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९॥

श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।

ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ।

तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥ १०॥

तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः ।

अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ ११॥

सनन्दन उवाच

स्वसृष्टमिदमापीय शयानं सह शक्तिभिः ।

तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १२॥

यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः ।

प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १३॥

श्रुतय ऊचुः

जय जय जह्यजामजित दोषगृभीतगुणां

त्वमसि यदात्मना समवरुद्धसमस्तभगः ।

अगजगदोकसामखिलशक्त्यवबोधक ते

क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः ॥ १४॥

बृहदुपलब्धमेतदवयन्त्यवशेषतया

यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् ।

अत ऋषयो दधुस्त्वयि मनोवचनाचरितं

कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५॥

इति तव सूरयस्त्र्यधिपतेऽखिललोकमल-

क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः ।

किमुत पुनः स्वधामविधुताशयकालगुणाः

परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १६॥

दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा

महदहमादयोऽण्डमसृजन् यदनुग्रहतः ।

पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः

सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ १७॥

उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः

परिसरपद्धतिं हृदयमारुणयो दहरम् ।

तत उदगादनन्त तव धाम शिरः परमं

पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १८॥

स्वकृतविचित्रयोनिषु विशन्निव हेतुतया

तरतमतश्चकास्स्यनलवत्स्वकृतानुकृतिः ।

अथ वितथास्वमूष्ववितथं तव धाम समं

विरजधियोऽन्वयन्त्यभिविपण्यव एकरसम् ॥ १९॥

स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं

तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् ।

इति नृगतिं विविच्य कवयो निगमावपनं

भवत उपासतेऽङ्घ्रिमभवं भुवि विश्वसिताः ॥ २०॥

दुरवगमात्मतत्त्वनिगमाय तवात्ततनोः

चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।

न परिलषन्ति केचिदपवर्गमपीश्वर ते

चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ २१॥

त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत्

चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।

न बत रमन्त्यहो असदुपासनयाऽऽत्महनो

यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥ २२॥

निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि

यन्मुनय उपासते तदरयोऽपि ययुः स्मरणात् ।

स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो

वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ २३॥

क इह नु वेद बतावरजन्मलयोऽग्रसरं

यत उदगादृषिर्यमनु देवगणा उभये ।

तर्हि न सन्न चासदुभयं न च कालजवः

किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ २४॥

जनिमसतः सतो मृतिमुतात्मनि ये च भिदां

विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः ।

त्रिगुणमयः पुमानिति भिदा यदबोधकृता

त्वयि न ततः परत्र स भवेदवबोधरसे ॥ २५॥

सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात्

सदभिमृशन्त्यशेषमिदमात्मतयाऽऽत्मविदः ।

न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया

स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ २६॥

तव परि ये चरन्त्यखिलसत्त्वनिकेततया

त उत पदाऽऽक्रमन्त्यविगणय्य शिरो निरृतेः ।

परिवयसे पशूनिव गिरा विबुधानपि तांस्त्वयि

कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ २७॥

त्वमकरणः स्वराडखिलकारकशक्तिधरः

तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः ।

वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो

विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ २८॥

स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो

विहर उदीक्षया यदि परस्य विमुक्त ततः ।

न हि परमस्य कश्चिदपरो न परश्च भवेत्

वियत इवापदस्य तव शून्यतुलां दधतः ॥ २९॥

अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगताः

तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।

अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्

सममनुजानतां यदमतं मतदुष्टतया ॥ ३०॥

न घटत उद्भवः प्रकृतिपूरुषयोरजयोः

उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् ।

त्वयि त इमे ततो विविधनामगुणैः परमे

सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ ३१॥

नृषु तव मायया भ्रमममीष्ववगत्य भृशं

त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।

कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः

सृजति मुहुस्त्रिणेमिरभवच्छरणेषु भयम् ॥ ३२॥

विजितहृषीकवायुभिरदान्तमनस्तुरगं

य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।

व्यसनशतान्विताः समवहाय गुरोश्चरणं

वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ ३३॥

स्वजनसुतात्मदारधनधामधरासुरथैः

त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।

इति सदजानतां मिथुनतो रतये चरतां

सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ ३४॥

भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः

त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः ।

दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे

न पुनरुपासते पुरुषसारहरावसथान् ॥ ३५॥

सत इदमुत्थितं सदिति चेन्ननु तर्कहतं

व्यभिचरति क्व च क्व च मृषा न तथोभययुक् ।

व्यवहृतये विकल्प इषितोऽन्धपरम्परया

भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ ३६॥

न यदिदमग्र आस न भविष्यदतो निधनात्

अनुमितमन्तरा त्वयि विभाति मृषैकरसे ।

अत उपमीयते द्रविणजातिविकल्पपथैः

वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥ ३७॥

स यदजया त्वजामनुशयीत गुणांश्च जुषन्

भजति सरूपतां तदनु मृत्युमपेतभगः ।

त्वमुत जहासि तामहिरिव त्वचमात्तभगो

महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥ ३८॥

यदि न समुद्धरन्ति यतयो हृदि कामजटा

दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ।

असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्

अनपगतान्तकादनधिरूढपदाद्भवतः ॥ ३९॥

त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोः

गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः ।

अनुयुगमन्वहं सगुण गीतपरम्परया

श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ ४०॥

द्युपतय एव ते न ययुरन्तमनन्ततया

त्वमपि यदन्तराण्डनिचया ननु सावरणाः ।

ख इव रजांसि वान्ति वयसा सह यच्छ्रुतयः

त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ ४१॥

श्रीभगवानुवाच

इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।

सनन्दनमथानर्चुः सिद्धा ज्ञात्वाऽऽत्मनो गतिम् ॥ ४२॥

इत्यशेषसमाम्नायपुराणोपनिषद्रसः ।

समुद्धृतः पूर्वजातैर्व्योमयानैर्महात्मभिः ॥ ४३॥

त्वं चैतद्ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम् ।

धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ ४४॥

श्रीशुक उवाच

एवं स ऋषिणाऽऽदिष्टं गृहीत्वा श्रद्धयाऽऽत्मवान् ।

पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः ॥ ४५॥

नारद उवाच

नमस्तस्मै भगवते कृष्णायामलकीर्तये ।

यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥ ४६॥

इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः ।

ततोऽगादाश्रमं साक्षात्पितुर्द्वैपायनस्य मे ॥ ४७॥

सभाजितो भगवता कृतासनपरिग्रहः ।

तस्मै तद्वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८॥

इत्येतद्वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया ।

यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥ ४९॥

योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो

यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।

यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा

तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे नारदनारायण

संवादे वेदस्तुतिर्नाम सप्ताशीतितमोऽध्यायः ८७

 

नमो भगवते वासुदेवाय

अष्टाशीतितमोऽध्यायः८८

राजोवाच

देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् ।

प्रायस्ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् ॥ १॥

एतद्वेदितुमिच्छामः सन्देहोऽत्र महान् हि नः ।

विरुद्धशीलयोः प्रभ्वोर्विरुद्धा भजतां गतिः ॥ २॥

श्रीशुक उवाच

शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः ।

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ ३॥

ततो विकारा अभवन् षोडशामीषु कञ्चन ।

उपधावन् विभूतीनां सर्वासामश्नुते गतिम् ॥ ४॥

हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः ।

स सर्वदृगुपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ ५॥

निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः ।

श‍ृण्वन् भगवतो धर्मानपृच्छदिदमच्युतम् ॥ ६॥

स आह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः ।

नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले ॥ ७॥

श्रीभगवानुवाच

यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः ।

ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् ॥ ८॥

स यदा वितथोद्योगो निर्विण्णः स्याद्धनेहया ।

मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रहम् ॥ ९॥

तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम् ।

(विज्ञायात्मतया धीरः संसारात्परिमुच्यते ।)

अतो मां सुदुराराध्यं हित्वान्यान् भजते जनः ॥ १०॥

ततस्त आशुतोषेभ्यो लब्धराज्यश्रियोद्धताः ।

मत्ताः प्रमत्ता वरदान् विस्मरन्त्यवजानते ॥ ११॥

श्रीशुक उवाच

शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः ।

सद्यः शापप्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः ॥ १२॥

अत्र चोदाहरन्तीममितिहासं पुरातनम् ।

वृकासुराय गिरिशो वरं दत्त्वाऽऽप सङ्कटम् ॥ १३॥

वृको नामासुरः पुत्रः शकुनेः पथि नारदम् ।

दृष्ट्वाऽऽशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥ १४॥

स आह देवं गिरिशमुपाधावाशु सिद्ध्यसि ।

योऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति ॥ १५॥

दशास्यबाणयोस्तुष्टः स्तुवतोर्वन्दिनोरिव ।

ऐश्वर्यमतुलं दत्त्वा तत आप सुसङ्कटम् ॥ १६॥

इत्यादिष्टस्तमसुर उपाधावत्स्वगात्रतः ।

केदार आत्मक्रव्येण जुह्वानोऽग्निमुखं हरम् ॥ १७॥

देवोपलब्धिमप्राप्य निर्वेदात्सप्तमेऽहनि ।

शिरोऽवृश्चत्स्वधितिना तत्तीर्थक्लिन्नमूर्धजम् ॥ १८॥

तदा महाकारुणिकः स धूर्जटि-

र्यथा वयं चाग्निरिवोत्थितोऽनलात् ।

निगृह्य दोर्भ्यां भुजयोर्न्यवारय-

त्तत्स्पर्शनाद्भूय उपस्कृताकृतिः ॥ १९॥

तमाह चाङ्गालमलं वृणीष्व मे

यथाभिकामं वितरामि ते वरम् ।

प्रीयेय तोयेन नृणां प्रपद्यता-

महो त्वयाऽऽत्मा भृशमर्द्यते वृथा ॥ २०॥

देवं स वव्रे पापीयान् वरं भूतभयावहम् ।

यस्य यस्य करं शीर्ष्णि धास्ये स म्रियतामिति ॥ २१॥

तच्छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत ।

ओं इति प्रहसंस्तस्मै ददेऽहेरमृतं यथा ॥ २२॥

इत्युक्तः सोऽसुरो नूनं गौरीहरणलालसः ।

स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः ।

स्वहस्तं धातुमारेभे सोऽबिभ्यत्स्वकृताच्छिवः ॥ २३॥

तेनोपसृष्टः सन्त्रस्तः पराधावन् सवेपथुः ।

यावदन्तं दिवो भूमेः काष्ठानामुदगादुदक् ॥ २४॥

अजानन्तः प्रतिविधिं तूष्णीमासन् सुरेश्वराः ।

ततो वैकुण्ठमगमद्भास्वरं तमसः परम् ॥ २५॥

यत्र नारायणः साक्षान्न्यासिनां परमा गतिः ।

शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः ॥ २६॥

तं तथाव्यसनं दृष्ट्वा भगवान् वृजिनार्दनः ।

दूरात्प्रत्युदियाद्भूत्वा वटुको योगमायया ॥ २७॥

मेखलाजिनदण्डाक्षैस्तेजसाग्निरिव ज्वलन् ।

अभिवादयामास च तं कुशपाणिर्विनीतवत् ॥ २८॥

श्रीभगवानुवाच

शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरमागतः ।

क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक् ॥ २९॥

यदि नः श्रवणायालं युष्मद्व्यवसितं विभो ।

भण्यतां प्रायशः पुम्भिर्धृतैः स्वार्थान् समीहते ॥ ३०॥

श्रीशुक उवाच

एवं भगवता पृष्टो वचसामृतवर्षिणा ।

गतक्लमोऽब्रवीत्तस्मै यथापूर्वमनुष्ठितम् ॥ ३१॥

श्रीभगवानुवाच

एवं चेत्तर्हि तद्वाक्यं न वयं श्रद्दधीमहि ।

यो दक्षशापात्पैशाच्यं प्राप्तः प्रेतपिशाचराट् ॥ ३२॥

यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ ।

तर्ह्यङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम् ॥ ३३॥

यद्यसत्यं वचः शम्भोः कथञ्चिद्दानवर्षभ ।

तदैनं जह्यसद्वाचं न यद्वक्तानृतं पुनः ॥ ३४॥

इत्थं भगवतश्चित्रैर्वचोभिः स सुपेशलैः ।

भिन्नधीर्विस्मृतः शीर्ष्णि स्वहस्तं कुमतिर्व्यधात् ॥ ३५॥

अथापतद्भिन्नशिराः वज्राहत इव क्षणात् ।

जयशब्दो नमःशब्दः साधुशब्दोऽभवद्दिवि ॥ ३६॥

मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे ।

देवर्षिपितृगन्धर्वा मोचितः सङ्कटाच्छिवः ॥ ३७॥

मुक्तं गिरिशमभ्याह भगवान् पुरुषोत्तमः ।

अहो देव महादेव पापोऽयं स्वेन पाप्मना ॥ ३८॥

हतः को नु महत्स्वीश जन्तुर्वै कृतकिल्बिषः ।

क्षेमी स्यात्किमु विश्वेशे कृतागस्को जगद्गुरौ ॥ ३९॥

य एवमव्याकृतशक्त्युदन्वतः

परस्य साक्षात्परमात्मनो हरेः ।

गिरित्रमोक्षं कथयेच्छृणोति वा

विमुच्यते संसृतिभिस्तथारिभिः ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे रुद्रमोक्षणं

नामाष्टाशीतितमोऽध्यायः ८८

 

नमो भगवते वासुदेवाय

एकोननवतितमोऽध्यायः८९

श्रीशुक उवाच

सरस्वत्यास्तटे राजन् ऋषयः सत्रमासत ।

वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् ॥ १॥

तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप ।

तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्यगाद्ब्रह्मणः सभाम् ॥ २॥

न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया ।

तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥ ३॥

स आत्मन्युत्थितं मन्युमात्मजायात्मना प्रभुः ।

अशीशमद्यथा वह्निं स्वयोन्या वारिणाऽऽत्मभूः ॥ ४॥

ततः कैलासमगमत्स तं देवो महेश्वरः ।

परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा ॥ ५॥

नैच्छत्त्वमस्युत्पथग इति देवश्चुकोप ह ।

शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचनः ॥ ६॥

पतित्वा पादयोर्देवी सान्त्वयामास तं गिरा ।

अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः ॥ ७॥

शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत् ।

तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः ॥ ८॥

स्वतल्पादवरुह्याथ ननाम शिरसा मुनिम् ।

आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् ।

अजानतामागतान् वः क्षन्तुमर्हथ नः प्रभो ॥ ९॥

अतीव कोमलौ तात चरणौ ते महामुने ।

इत्युक्त्वा विप्रचरणौ मर्दयन् स्वेन पाणिना ॥ १०॥

पुनीहि सह लोकं मां लोकपालांश्च मद्गतान् ।

पादोदकेन भवतस्तीर्थानां तीर्थकारिणा ॥ ११॥

अद्याहं भगवंल्लक्ष्म्या आसमेकान्तभाजनम् ।

वत्स्यत्युरसि मे भूतिर्भवत्पादहतांहसः ॥ १२॥

श्रीशुक उवाच

एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा ।

निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचनः ॥ १३॥

पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम् ।

स्वानुभूतमशेषेण राजन् भृगुरवर्णयत् ॥ १४॥

तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः ।

भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम् ॥ १५॥

धर्मः साक्षाद्यतो ज्ञानं वैराग्यं च तदन्वितम् ।

ऐश्वर्यं चाष्टधा यस्माद्यशश्चात्ममलापहम् ॥ १६॥

मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम् ।

अकिञ्चनानां साधूनां यमाहुः परमां गतिम् ॥ १७॥

सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः ।

भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः ॥ १८॥

त्रिविधाकृतयस्तस्य राक्षसा असुराः सुराः ।

गुणिन्या मायया सृष्टाः सत्त्वं तत्तीर्थसाधनम् ॥ १९॥

श्रीशुक उवाच

एवं सारस्वता विप्रा नृणां संशयनुत्तये ।

पुरुषस्य पदाम्भोजसेवया तद्गतिं गताः ॥ २०॥

सूत उवाच

इत्येतन्मुनितनयास्यपद्मगन्ध-

पीयूषं भवभयभित्परस्य पुंसः ।

सुश्लोकं श्रवणपुटैः पिबत्यभीक्ष्णं

पान्थोऽध्वभ्रमणपरिश्रमं जहाति ॥ २१॥

श्रीशुक उवाच

एकदा द्वारवत्यां तु विप्रपत्न्याः कुमारकः ।

जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत ॥ २२॥

विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय सः ।

इदं प्रोवाच विलपन्नातुरो दीनमानसः ॥ २३॥

ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः ।

क्षत्रबन्धोः कर्मदोषात्पञ्चत्वं मे गतोऽर्भकः ॥ २४॥

हिंसाविहारं नृपतिं दुःशीलमजितेन्द्रियम् ।

प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः ॥ २५॥

एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च ।

विसृज्य स नृपद्वारि तां गाथां समगायत ॥ २६॥

तामर्जुन उपश्रुत्य कर्हिचित्केशवान्तिके ।

परेते नवमे बाले ब्राह्मणं समभाषत ॥ २७॥

किं स्विद्ब्रह्मंस्त्वन्निवासे इह नास्ति धनुर्धरः ।

राजन्यबन्धुरेते वै ब्राह्मणाः सत्र आसते ॥ २८॥

धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः ।

ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भराः ॥ २९॥

अहं प्रजा वां भगवन् रक्षिष्ये दीनयोरिह ।

अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मषः ॥ ३०॥

ब्राह्मण उवाच

सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः ।

अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥ ३१॥

तत्कथं नु भवान् कर्म दुष्करं जगदीश्वरैः ।

चिकीर्षसि त्वं बालिश्यात्तन्न श्रद्दध्महे वयम् ॥ ३२॥

अर्जुन उवाच

नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिरेव च ।

अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः ॥ ३३॥

मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बकतोषणम् ।

मृत्युं विजित्य प्रधने आनेष्ये ते प्रजां प्रभो ॥ ३४॥

एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप ।

जगाम स्वगृहं प्रीतः पार्थवीर्यं निशामयन् ॥ ३५॥

प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः ।

पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुरः ॥ ३६॥

स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम् ।

दिव्यान्यस्त्राणि संस्मृत्य सज्यं गाण्डीवमाददे ॥ ३७॥

न्यरुणत्सूतिकागारं शरैर्नानास्त्रयोजितैः ।

तिर्यगूर्ध्वमधः पार्थश्चकार शरपञ्जरम् ॥ ३८॥

ततः कुमारः सञ्जातो विप्रपत्न्या रुदन् मुहुः ।

सद्योऽदर्शनमापेदे सशरीरो विहायसा ॥ ३९॥

तदाऽऽह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ ।

मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ॥ ४०॥

न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।

यस्य शेकुः परित्रातुं कोऽन्यस्तदवितेश्वरः ॥ ४१॥

धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनुः ।

दैवोपसृष्टं यो मौढ्यादानिनीषति दुर्मतिः ॥ ४२॥

एवं शपति विप्रर्षौ विद्यामास्थाय फाल्गुनः ।

ययौ संयमनीमाशु यत्रास्ते भगवान् यमः ॥ ४३॥

विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात्पुरीम् ।

आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीमथ ।

रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः ॥ ४४॥

ततोऽलब्धद्विजसुतो ह्यनिस्तीर्णप्रतिश्रुतः ।

अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ॥ ४५॥

दर्शये द्विजसूनूंस्ते मावज्ञात्मानमात्मना ।

ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति ॥ ४६॥

इति सम्भाष्य भगवानर्जुनेन सहेश्वरः ।

दिव्यं स्वरथमास्थाय प्रतीचीं दिशमाविशत् ॥ ४७॥

सप्तद्वीपान् सप्त सिन्धून्सप्तसप्त गिरीनथ ।

लोकालोकं तथातीत्य विवेश सुमहत्तमः ॥ ४८॥

तत्राश्वाः शैब्यसुग्रीवमेघपुष्पबलाहकाः ।

तमसि भ्रष्टगतयो बभूवुर्भरतर्षभ ॥ ४९॥

तान् दृष्ट्वा भगवान् कृष्णो महायोगेश्वरेश्वरः ।

सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत्पुरः ॥ ५०॥

तमः सुघोरं गहनं कृतं मह-

द्विदारयद्भूरितरेण रोचिषा ।

मनोजवं निर्विविशे सुदर्शनं

गुणच्युतो रामशरो यथा चमूः ॥ ५१॥

द्वारेण चक्रानुपथेन तत्तमः

परं परं ज्योतिरनन्तपारम् ।

समश्नुवानं प्रसमीक्ष्य फाल्गुनः

प्रताडिताक्षो पिदधेऽक्षिणी उभे ॥ ५२॥

ततः प्रविष्टः सलिलं नभस्वता

बलीयसैजद्बृहदूर्मिभूषणम् ।

तत्राद्भुतं वै भवनं द्युमत्तमं

भ्राजन्मणिस्तम्भसहस्रशोभितम् ॥ ५३॥

तस्मिन् महाभीममनन्तमद्भुतं

सहस्रमूर्धन्यफणामणिद्युभिः ।

विभ्राजमानं द्विगुणोल्बणेक्षणं

सिताचलाभं शितिकण्ठजिह्वम् ॥ ५४॥

ददर्श तद्भोगसुखासनं विभुं

महानुभावं पुरुषोत्तमोत्तमम् ।

सान्द्राम्बुदाभं सुपिशङ्गवाससं

प्रसन्नवक्त्रं रुचिरायतेक्षणम् ॥ ५५॥

महामणिव्रातकिरीटकुण्डल-

प्रभापरिक्षिप्तसहस्रकुन्तलम् ।

प्रलम्बचार्वष्टभुजं सकौस्तुभं

श्रीवत्सलक्ष्मं वनमालया वृतम् ॥ ५६॥

सुनन्दनन्दप्रमुखैः स्वपार्षदै-

श्चक्रादिभिर्मूर्तिधरैर्निजायुधैः ।

पुष्ट्या श्रिया कीर्त्यजयाखिलर्धिभि-

र्निषेव्यमाणं परमेष्ठिनां पतिम् ॥ ५७॥

ववन्द आत्मानमनन्तमच्युतो

जिष्णुश्च तद्दर्शनजातसाध्वसः ।

तावाह भूमा परमेष्ठिनां प्रभु-

र्बद्धाञ्जली सस्मितमूर्जया गिरा ॥ ५८॥

द्विजात्मजा मे युवयोर्दिदृक्षुणा

मयोपनीता भुवि धर्मगुप्तये ।

कलावतीर्णाववनेर्भरासुरान्

हत्वेह भूयस्त्वरयेतमन्ति मे ॥ ५९॥

पूर्णकामावपि युवां नरनारायणावृषी ।

धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ॥ ६०॥

इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना ।

ओमित्यानम्य भूमानमादाय द्विजदारकान् ॥ ६१॥

न्यवर्ततां स्वकं धाम सम्प्रहृष्टौ यथागतम् ।

विप्राय ददतुः पुत्रान् यथारूपं यथावयः ॥ ६२॥

निशाम्य वैष्णवं धाम पार्थः परमविस्मितः ।

यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ ६३॥

इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन् ।

बुभुजे विषयान् ग्राम्यानीजे चात्यूर्जितैर्मखैः ॥ ६४॥

प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु ।

यथाकालं यथैवेन्द्रो भगवान् श्रैष्ठ्यमास्थितः ॥ ६५॥

हत्वा नृपानधर्मिष्ठान् घातयित्वार्जुनादिभिः ।

अञ्जसा वर्तयामास धर्मं धर्मसुतादिभिः ॥ ६६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे द्विजकुमारानयनं

नामैकोननवतितमोऽध्यायः ८९

 

नमो भगवते वासुदेवाय

नवतितमोऽध्यायः९०

श्रीशुक उवाच

सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः ।

सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥ १॥

स्त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभिः ।

कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः ॥ २॥

नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः ।

स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः ॥ ३॥

उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ।

निर्विशद्भृङ्गविहगैर्नादितायां समन्ततः ॥ ४॥

रेमे षोडशसाहस्रपत्नीनामेकवल्लभः ।

तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु ॥ ५॥

प्रोत्फुल्लोत्पलकह्लारकुमुदाम्भोजरेणुभिः ।

वासितामलतोयेषु कूजद्द्विजकुलेषु च ॥ ६॥

विजहार विगाह्याम्भो ह्रदिनीषु महोदयः ।

कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् ॥ ७॥

उपगीयमानो गन्धर्वैर्मृदङ्गपणवानकान् ।

वादयद्भिर्मुदा वीणां सूतमागधवन्दिभिः ॥ ८॥

सिच्यमानोऽच्युतस्ताभिर्हसन्तीभिः स्म रेचकैः ।

प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव ॥ ९॥

ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः

सिञ्चन्त्य उद्धृतबृहत्कबरप्रसूनाः ।

कान्तं स्म रेचकजिहीरिषयोपगुह्य

जातस्मरोत्सवलसद्वदना विरेजुः ॥ १०॥

कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमस्रक्-

क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः ।

सिञ्चन्मुहुर्युवतिभिः प्रतिषिच्यमानो

रेमे करेणुभिरिवेभपतिः परीतः ॥ ११॥

नटानां नर्तकीनां च गीतवाद्योपजीविनाम् ।

क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः ॥ १२॥

कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः ।

नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ १३॥

ऊचुर्मुकुन्दैकधियोऽगिर उन्मत्तवज्जडम् ।

चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः श‍ृणु ॥ १४॥

महिष्य ऊचुः

कुररि विलपसि त्वं वीतनिद्रा न शेषे

स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः ।

वयमिव सखि कच्चिद्गाढनिर्भिन्नचेता

नलिननयनहासोदारलीलेक्षितेन ॥ १५॥

नेत्रे निमीलयसि नक्तमदृष्टबन्धु-

स्त्वं रोरवीषि करुणं बत चक्रवाकि ।

दास्यं गता वयमिवाच्युतपादजुष्टां

किं वा स्रजं स्पृहयसे कबरेण वोढुम् ॥ १६॥

भो भोः सदा निष्टनसे उदन्व-

न्नलब्धनिद्रोऽधिगतप्रजागरः ।

किं वा मुकुन्दापहृतात्मलाञ्छनः

प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ १७॥

त्वं यक्ष्मणा बलवतासि गृहीत इन्दो

क्षीणस्तमो न निजदीधितिभिः क्षिणोषि ।

कच्चिन्मुकुन्दगदितानि यथा वयं त्वं

विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः ॥ १८॥

किन्त्वाचरितमस्माभिर्मलयानिल तेऽप्रियम् ।

गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥ १९॥

मेघ श्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनं

श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः ।

अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो बाष्पधाराः

स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः ॥ २०॥

प्रियरावपदानि भाषसे मृतसञ्जीविकयानया गिरा ।

करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल ॥ २१॥

न चलसि न वदस्युदारबुद्धे

क्षितिधर चिन्तयसे महान्तमर्थम् ।

अपि बत वसुदेवनन्दनाङ्घ्रिं

वयमिव कामयसे स्तनैर्विधर्तुम् ॥ २२॥

शुष्यद्ध्रदाः कर्शिता बत सिन्धुपत्न्यः

सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः ।

यद्वद्वयं मधुपतेः प्रणयावलोक-

मप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥ २३॥

हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां

दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा ।

किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं

क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् ॥ २४॥

इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।

क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ २५॥

श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।

उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः ॥ २६॥

याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः ।

जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ २७॥

एवं वेदोदितं धर्ममनुतिष्ठन् सतां गतिः ।

गृहं धर्मार्थकामानां मुहुश्चादर्शयत्पदम् ॥ २८॥

आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् ।

आसन् षोडशसाहस्रं महिष्यश्च शताधिकम् ॥ २९॥

तासां स्त्रीरत्नभूतानामष्टौ याः प्रागुदाहृताः ।

रुक्मिणीप्रमुखा राजंस्तत्पुत्राश्चानुपूर्वशः ॥ ३०॥

एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् ।

यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ॥ ३१॥

तेषामुद्दामवीर्याणामष्टादश महारथाः ।

आसन्नुदारयशसस्तेषां नामानि मे श‍ृणु ॥ ३२॥

प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च ।

साम्बो मधुर्बृहद्भानुश्चित्रभानुर्वृकोऽरुणः ॥ ३३॥

पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः ।

चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥ ३४॥

एतेषामपि राजेन्द्र तनुजानां मधुद्विषः ।

प्रद्युम्न आसीत्प्रथमः पितृवद्रुक्मिणीसुतः ॥ ३५॥

स रुक्मिणो दुहितरमुपयेमे महारथः ।

तस्मात्सुतोऽनिरुद्धोऽभून्नागायुतबलान्वितः ॥ ३६॥

स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः ।

वज्रस्तस्याभवद्यस्तु मौसलादवशेषितः ॥ ३७॥

प्रतिबाहुरभूत्तस्मात्सुबाहुस्तस्य चात्मजः ।

सुबाहोः शान्तसेनोऽभूच्छतसेनस्तु तत्सुतः ॥ ३८॥

न ह्येतस्मिन् कुले जाता अधना अबहुप्रजाः ।

अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे ॥ ३९॥

यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् ।

सङ्ख्या न शक्यते कर्तुमपि वर्षायुतैर्नृप ॥ ४०॥

तिस्रः कोट्यः सहस्राणामष्टाशीतिशतानि च ।

आसन् यदुकुलाचार्याः कुमाराणामिति श्रुतम् ॥ ४१॥

सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।

यत्रायुतानामयुतलक्षेणास्ते स आहुकः ॥ ४२॥

देवासुराहवहता दैतेया ये सुदारुणाः ।

ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥ ४३॥

तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।

अवतीर्णाः कुलशतं तेषामेकाधिकं नृप ॥ ४४॥

तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरिः ।

ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ॥ ४५॥

शय्यासनाटनालापक्रीडास्नानादिकर्मसु ।

न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ ४६॥

तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वः सरित्पादशौचं

विद्विट् स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः ।

यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः

कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ४७॥

जयति जननिवासो देवकीजन्मवादो

यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।

स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन

व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ ४८॥

इत्थं परस्य निजवर्त्मरिरक्षयाऽऽत्त-

लीलातनोस्तदनुरूपविडम्बनानि ।

कर्माणि कर्मकषणानि यदूत्तमस्य

श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥ ४९॥

मर्त्यस्तयानुसवमेधितया मुकुन्द-

श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।

तद्धाम दुस्तरकृतान्तजवापवर्गं

ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ॥ ५०॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादश

साहस्र्यां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे

श्रीकृष्णचरितानुवर्णनं  नाम नवतितमोऽध्यायः ९०

 

इति दशमस्कन्धोत्तरार्धः समाप्तः

 

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.