याज्ञवल्क्यस्मृतिः प्रायश्चित्तध्यायः आपद्धर्मप्रकरणम्

याज्ञवल्क्यस्मृतिः

प्रायश्चित्तध्यायः

आपद्धर्मप्रकरणम्

क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ।
निस्तीर्य तां अथात्मानं पावयित्वा न्यसेत्पथि । । ३.३५ । ।

फलोपलक्षौमसोम मनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् । । ३.३६ । ।

शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।
मृच्चर्मपुष्पकुतप केशतक्रविषक्षितिः । । ३.३७ । ।

कौशेयनीललवण मांसैकशफसीसकान् ।
शकार्द्रौषधिपिण्याक पशुगन्धांस्तथैव च । । ३.३८ । ।

वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः । । ३.३९ । ।

लाक्षालवणमांसानि पतनीयानि विक्रये ।
पायो दधि च मद्यं च हीनवर्णकराणि तु । । ३.४० । ।

आपद्गतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः । । ३.४१ । ।

कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः ।
सेवानूपं नृपो भैक्षं आपत्तौ जीवनानि तु । । ३.४२ । ।

बुभुक्षितस्त्र्यहं स्थित्वा धान्यं अब्राह्मणाद्हरेत् ।
प्रतिगृह्य तदाख्येयं अभियुक्तेन धर्मतः । । ३.४३ । ।

तस्य वृत्तं कुलं शीलं श्रुतं अध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् । । ३.४४ । ।

*********

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.