[highlight_content]

46 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः

तया परुषमुक्तस्तु कुपितो राघवानुजः ।

स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव ।। 3.46.1 ।।

अथ सीतायाः लक्ष्मणविषयपरुषभाषणफलं दर्शयत्येकादशभिः सर्गैः । रावणप्रलोभनमाह षट्चत्वारिंशे तया परुषमित्यादि । विकाङ्क्षन् अनिच्छन्नेव राममुद्दिश्य प्रतस्थे । नचिरादिव अविलम्बितमेव । इवशब्दो वाक्यालङ्कार इति वा । यद्वा नचिरादिव सीतात्यागासहिष्णुतया पादौ पश्चादाकर्षतः रामप्राप्तित्वरा तु पुरतः कर्षतीतीवशब्दस्य भावः ।। 3.46.1 ।।

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।

अभिचक्राम वैदेहीं परिव्राजकरूपधृत् ।। 3.46.2 ।।

तदिति । आस्थितः अवकाशं प्रतीक्षमाणः स्थितो दशग्रीवः । तदेव अन्तरम् अवकाशम् । आसाद्य वैदेहीम् अभिचक्राम आभिमुख्येनाजगाम । परिव्राजको भिक्षुः तस्य रूपं लिङ्गं धारयतीति परिव्राजकरूपधृत् ।। 3.46.2 ।।

श्लक्ष्णकाषायसंवीतः शिखी छत्त्री उपानही ।

वामे चांसे ऽवसज्याथ शुभे यष्टिकमण्डलू ।

परिव्राजकरूपेण वैदीहीं समुपागमत् ।। 3.46.3 ।।

परिव्राजकलिङ्गान्याह श्लक्ष्णेति । शिखी अदन्तत्वाभावे ऽपि व्रीह्यादित्वादिनिः । छत्त्रीत्यत्र वाक्यसन्धेरनित्यत्वेन यणभावः । उपानहीत्यत्र इनिरार्षः । यष्टिः त्रिदण्डम् । शिखीत्यनेन साहचर्यात् । अत्र धर्मप्रधानजनककुलनन्दियाः सीताया विश्वासाय धृतत्वादित्थमेव यतिलिङ्गमिति दर्शितम् । तथाहाङ्गिराः “यतेर्लिङ्गं प्रवक्ष्यामि येनासौ लक्ष्यते यतिः । बह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तुनिवारणम् । शिक्यं पात्रं बृसी चैव कौपीनं कटिवेष्टनम् । यस्यैतद्विद्यते लिङ्गं स यतिर्नेतरो यतिः ।।” इति। परिव्राजकरूपेणेत्यनेन ब्रह्मसूत्रादिकमुक्तम्। समुपागमदिति प्रतिपाद्यार्थभेदात् पुनः पुनः क्रियापदप्रयोगः ।। 3.46.3 ।।

तामाससादातिबलो भ्रातृभ्यां रहितां वने ।

रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः ।। 3.46.4 ।।

तामिति । भ्रातृभ्यां रामलक्ष्मणाभ्याम् । महत्तम इत्यभूतोपमा, सन्ध्यायां महतस्तमसो ऽसम्भवात् ।। 3.46.4 ।।

तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम् ।

रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः ।। 3.46.5 ।।

तामिति । ग्रहः अङ्गारकः शनैश्चरो वा स रोहिणीमिव भृशदारुणो रावणस्तामपश्यत् । यथा रोहिण्याः क्रूरग्रहवीक्षणं लोकानर्थकरं तथा रावणस्य सीतावीक्षणमिति भावः ।। 3.46.5 ।।

तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः ।

समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ।। 3.46.6 ।।

दारुणत्वं प्रकटयति तमुग्रमिति ।। 3.46.6 ।।

शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ।

स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी ।। 3.46.7 ।।

शीघ्रस्रोताः शीघ्रप्रवाहा । वीक्षन्तं वीक्षमाणम् । स्तिमितमिति क्रियाविशेषणम् ।। 3.46.7 ।।

रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे ।

उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ।। 3.46.8 ।।

रामस्येति । रामस्य अन्तरप्रेप्सुः विश्लेषान्वेषी । तदन्तरे तस्मिन्नवकाशे । प्रथमं सीतामुद्दिश्य गमनम् अथाश्रमसमीपगमनं ततः सीतादर्शनं ततः सन्निकर्षगमनमिति क्रमः ।। 3.46.8 ।।

अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ।

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ।। 3.46.9 ।।

अथाभिमुखगमनमाह अभव्य इति । अभव्यः दुर्जनः । भव्यरूपेण सुजनरूपेण । अनुशोचतीमिति आगमशासनस्यानित्यत्वान्नुमभावः ।। 3.46.9 ।।

स पापो भव्यरूपेण तृणैः कूप इवावृतः ।

अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् ।। 3.46.10 ।।

स इति । पापः अन्तः पापात्मा । भव्यरूपेम बाह्याकारेणोपलक्षितः ।। 3.46.10 ।।

शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ।

आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ।। 3.46.11 ।।

स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ।

अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ।। 3.46.12 ।।

बाष्पशोकाभिपीडितां रामार्तस्वरश्रवणेन बाह्यभ्यन्तरास्वास्थ्यवतीम् । पीतकौशेयं वस्ते इति पीतकौशेयवासिनीम् । णिन्यन्तात् ङीप् । अभ्यगच्छत पूर्वस्मादपि सन्निकर्षं प्राप्तः ।। 3.46.11,12 ।।

स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ।

अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ।। 3.46.13 ।।

स इति । ब्रह्मघोषम् “उपनिषदमावर्तयेत्” इत्युक्तपरिव्राजकोचितवेदघोषम् । प्रश्रितं विनयान्वितम् । रहिते विजनप्रदेशे ।। 3.46.13 ।।

तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् ।

विभ्राजमानां वपुषा रावणः प्रशशंस ह ।। 3.46.14 ।।

तामिति । लोके उत्तमां स्त्रियमित्यन्वयः । प्रश्रितं वाक्यमब्रवीदित्यस्यैव विवरणं प्रशशंसेति ।। 3.46.14 ।।

का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि ।

कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ।। 3.46.15 ।।

काञ्चनवर्णाभे काञ्चनतुल्यवर्णे कमलानां मालां बिभ्रती पद्मिनीव स्थिता पद्मतुल्यमुखनयनपाणिपादविशिष्टत्वादिति भावः ।। 3.46.15 ।।

ह्रीः कीर्तिः श्रीः शुभा लक्ष्मीरप्सरा वा शुभानने ।

भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ।। 3.46.16 ।।

ह्रीः विष्णुपत्नी भूमिः । “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ” इति श्रुतेः । श्रीः कमला । लक्ष्मीः कान्त्यधिष्ठानदेवता । रतिः मन्मथस्त्री । स्वैरचारिणी स्वतन्त्रा ।। 3.46.16 ।।

समाः शिखरिणः स्निग्धाः पाण्डरा दशनास्तव ।

विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ।। 3.46.17 ।।

विशालं जघनं पीनमूरू करिकरोपमौ ।। 3.46.18 ।।

समाः वैषम्यरहिताः । शिखराणि अग्राणि प्रशस्तानि सन्तीति शिखरिणः । प्रशंसायामिनिः । कुन्दकुड्मलवत् प्रशस्ताग्रा इत्यर्थः । स्निग्धाः मसृणाः । रक्तान्ते रक्तरेखायुक्तान्ते । जघनं कटिपुरोभागः । “पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः” इत्यमरः ।। 3.46.17,18 ।।

एतावुपचितौ वृत्तौ संहतौ सम्प्रवल्गितौ ।

पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ ।

मणिप्रवेकाभरणै रुचिरौ ते पयोधरौ ।। 3.46.19 ।।

एताविति । उपचितौ उन्नतौ । वृत्तौ वर्तुलौ । संहतौ अन्योन्यसंश्लिष्टौ । सम्यक् प्रकृष्टं वल्गितं चलनं ययोस्तौ सम्प्रवल्गितौ गुरुत्वौन्नत्याभ्यां किञ्चिच्चलन्ताविव स्थितावित्यर्थः । पीनोन्नतमुखौ क्वचित् स्तनयोः पीनत्वे ऽप्यग्रे औन्नत्यं पीनत्वं च न स्तः तथा न भवत इमौ किन्तु पीनम् उन्नतं च मुखं ययोस्तौ । कान्तौ काम्यमानौ । मणिप्रवेकाभरणौ मणिप्रवेकाः मणिश्रेष्ठाः । “प्रवेकानुत्तमोत्तमौ” इत्यमरः । ते मालात्मकाः आभरणं ययोस्तौ । रुचुरौ शोभमानौ । सूक्ष्मतरकौशेयोत्तरीयचलनवशेन हठाद् दृष्टः प्रकारो दुरात्मना वर्ण्यते ।। 3.46.19 ।।

चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।

मनोहरसि मे कान्ते नदी कूलमिवाम्भसा ।। 3.46.20 ।।

चारुस्मित इति । चारवो दन्ता यस्याः सा चारुदती । आर्षो दन्तस्य दत्रादेशः छन्दोवद्भावेन “छन्दसी च” इति सूत्रेण समासान्तो दन्तस्य दत्रादेशो वा “उगितश्च” इति ङीप् । समा इत्यादिना पूर्वोक्तस्य सामान्योक्तिरियं चारुस्मितत्वनिर्वाहाय विलासो ऽम्भस्थानीयः अतो न न्यूनोपमा ।। 3.46.20 ।।

करान्तमितमध्यासि सुकेशी संहतस्तनी ।। 3.46.21 ।।

करान्तेति । करान्तेन करतलाङ्गुष्ठप्रदेशिनीचक्रमानेन मितं परिच्छिन्नं मध्यं यस्याः सा । संहतस्तनीति पर्वं संहतावित्युक्तकल्पे ऽपि पुनरुक्तिर्दुर्लभलक्षणत्वविस्मयेन ।। 3.46.21 ।।

नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।

नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।। 3.46.22 ।।

एवंरूपा देवी देवस्त्री देवलोके न दृष्टा, एवमुत्तरत्रापि योज्यम् । नारी मनुष्यस्त्री ।। 3.46.22 ।।

रूपमग्य्रं च लोकेषु सोकुमार्यं वयश्च ते ।

इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ।। 3.46.23 ।।

लोकेष्वग्य्रं श्रेष्ठं रूपं लावण्यं रूपादीनि कान्तारवासश्च उन्मादयन्ति परस्परविरुद्धत्वात् । किमत्र तवागमनमिति निर्णयबुद्धिं न जनयन्तीत्यर्थः ।। 3.46.23 ।।

सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ।

राक्षसानामयं वासो घोराणां कामरूपिणाम् ।। 3.46.24 ।।

सेति । प्रतिक्राम प्रतिनिवर्तस्व, निलयमिति शेषः । वस्तुं स्थातुम् ।। 3.46.24 ।।

प्रासादाग्राणि रम्याणि नगरोपवनानि च ।

सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ।। 3.46.25 ।।

सम्पन्नानि समृद्धानि । आचरितुं सञ्चरितुम् ।। 3.46.25 ।।

वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने ।

भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ।। 3.46.26 ।।

वरमिति । वरं श्रेष्ठम् । माल्यादि त्वद्युक्तं तव योग्यं मन्ये न तु यादृशतादृशम् । एमुत्तरत्रापि । यद्वा माल्यादिकं त्वद्युक्तं त्वत्सम्बद्धं सत् वरं प्रशस्तं भवतीति मन्ये ।। 3.46.26 ।।

का त्वं भवसि रुद्राणां मरूतां वा वरानने ।

वसूनां वा वरारोहे देवता प्रतिभासि मे ।। 3.46.27 ।।

का त्वमिति । त्वं मे दवेता देवस्त्रीति प्रतिभासि । तत्र का त्वं किं रुद्राणां सम्बन्धिनी उत मरुताम् आहोस्विद्वसूनां सम्बन्धिनी । वाकरः समुच्चयार्थः । तेन किमादित्यानामित्यपि सिद्ध्यति ।। 3.46.27 ।।

नेह गच्छन्ति गन्धर्वा न देवा न च किन्निराः ।

राक्षसानामयं वासः कथं नु त्वमिहागता ।। 3.46.28 ।।

तत्रापि संशयनिवृत्तिमाह नेहेति ।। 3.46.28 ।।

इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा ।

ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ।। 3.46.29 ।।

भयहेत्वन्तरमाह इहेति । शाखामृगाः वानराः । द्वीपं चर्म तद्योगात् द्वीपिनो बालव्याघ्राः । व्याजिघ्रन्तीति व्याघ्राः द्वीप्यपेक्षया किञ्चिन्महान्तो ऽमी । तरक्षवो मृगादनाः महाव्याघ्राः । न बिभ्यसि न बिभेषि । कङ्काः मांसादा भयङ्कराकृतयः पक्षिविशेषाः ।। 3.46.29 ।।

मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ।

कथमेका महारण्ये न बिभेषि वरानने ।। 3.46.30 ।।

प़ञ्चम्यर्थे षष्ठी । तरस्विनां बलवताम् ।। 3.46.30 ।।

का ऽसि कस्य कुतश्चित्वं किन्निमित्तं च दण्डकान् ।

एका चरसि कल्याणि घोरान् राक्षससेवितान् ।। 3.46.31 ।।

का ऽसीति । का ऽसि किन्नामधेया ऽसि । कस्य सम्बन्धिनी कुतः कस्माद्देशादागता ऽसि ।। 3.46.31 ।।

इति प्रशस्ता वैदेही रावणेन दुरात्मना ।

द्विजातिवेषेण हितं दृष्ट्वा रावणमागतम् ।

सर्वैरतिथिसत्कारैः पूजयामास मैथिली ।। 3.46.32 ।।

इतीति । द्विजातिवेषेण सन्न्यासिवेषेण । हितं सहितम् । सत्क्रियते एभिरिति सत्काराः पूजाद्रव्याणि तैः ।। 3.46.32 ।।

उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ।

अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ।। 3.46.33 ।।

उक्तं विवृणोति उपनीयेति । पाद्येन पादोदकेन । अभिनिमन्त्र्य सत्कृत्य । तदा पाद्यप्रदानानन्तरं सिद्धमित्येवाब्रवीत् । पक्वान्नं सिद्धमित्यब्रवीत् ।। 3.46.33 ।।

द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् ।

अशक्यमुद्द्वेष्टुमपायदर्शनं न्यमन्त्रयद् ब्राह्मणवत्तदाङ्गाना ।। 3.46.34 ।।

उक्तमर्थं सर्गान्तश्लोकाभ्यां विवृणोति द्विजातीत्यादि । द्विजातिवेषेण समागतम् । पात्रम् अलाबुप्रभृतिष्वेकं कुसुम्भं महारजताख्यरञ्जकद्रव्यविशेषरक्तं वस्त्रम् । “तेन रक्तम्” इति प्राप्तस्याणो लोप आर्षः । यद्वा कुसुम्भः कमण्डलुः । “स्यान्महारजने क्लीबं कुसुम्भं करके पुमान्” इत्यमरः । तदुभयधारिणम् । अपाये अपहरणे अनर्थकरणे वा दर्शनं बुद्धिर्यस्य तम् । अत एव उद्द्वेष्टुं भोजयितुमशक्यं तं समीक्ष्य मैथिली ब्राह्मणवत् ब्राह्मणेन सदृशं यथा भवति तथा न्यमन्त्रयत् । ब्राह्मणातिथिवन्निमन्त्रितवतीत्यर्थः । यद्वा ब्राह्मणवत् ब्राह्मणार्हम् “तदर्हम्” इति वतिः । यद्वा मैथिली जनककुलजाततया तद्व्यवहारपरिपाटीविज्ञातकपटवेषा ऽपि सन्न्यासिवेषधारणमात्रेण उद्द्वेष्टुं द्वेषं कर्तुम् अशक्यं तं न्यमन्त्रयत् । “काषायदण्डमात्रेण यतिः पूज्यो न संशयः” इति वचनादिति भावः ।। 3.46.34 ।।

इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति ।

इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ।। 3.46.35 ।।

सत्कारप्रकारमाह इयमिति । इंय बृसी मुनीनामासनम् । आस्यतां त्वदर्थं सिद्धं पक्वम् इदं वनजातं कन्दमूलफलादिकम् । इह स्थले अव्यग्रमुपभुज्यताम् । इतिकरणस्य उत्तरश्लोके ऽन्वयः ।। 3.46.35 ।।

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् ।

प्रसह्य तस्या हरणे धृतं मनः समार्पयत्स्वात्मवधाय रावणः ।। 3.46.36 ।।

निमन्त्र्यमाण इति । प्रतिपूर्णभाषिणीं सर्वं सम्पन्नमित्यतिथये वक्तव्यं वचनं भाषमाणम् । धृतं धीरं यथा तथा मनोविशेषणं वा । तस्या हरणे मनः समार्पयत् निहितवान् ।। 3.46.36 ।।

ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा ।

विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ ।। 3.46.37 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः ।। 46 ।।

सुवेषं शोभनाकारम् । मृगयागतं मृगयार्थं गतं पतिं प्रतीक्षमाणा प्रतिपालयन्ती हरितं यत्र गतौ तौ तां दिशं विवीक्षमाणा विविधं पश्यन्ती । महद्वनमेव ददर्श रामलक्ष्मणौ तु न ददर्श ।। 3.46.37 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ।। 46 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.