[highlight_content]

118 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग:

सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।

प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ।। 2.118.1 ।।

नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।

विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ।। 2.118.2 ।।

अथ सीतानसूयासंवादो ऽष्टादशोत्तरशततमे–सेति । अनसूया असूयारहिता । पातिव्रत्यधर्मोपदेशं गुणत्वेन गृहीतवतीत्यर्थ: ।। 2.118.12 ।।

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: ।

अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।। 2.118.3 ।।

किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: ।

स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ।। 2.118.4 ।।

यद्यपीति । अद्वैधं द्वैधीभावरहितम् । उपचर्त्तव्य: गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थ: । मातृवत्प्रिय: प्रियपरत्वात्, पितृवत्प्रिय: अत्यन्तहितपरत्वेन ।। 2.118.34 ।।

यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: ।

तामेव नृपनारीणामन्यासामपि वर्त्तते ।। 2.118.5 ।।

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: ।

मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ।। 2.118.6 ।।

यामिति । नृपनारीणा: सप्तम्यर्थे षष्ठी ।। 2.118.56 ।।

आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।

समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ।। 2.118.7 ।।

पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।

अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ।। 2.118.8 ।।

नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।

पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ।। 2.118.9 ।।

आगच्छन्त्या इति । श्वश्र्वा कौसल्यया यत्पातिव्रत्यधर्माचरणं समाहितम् उपदिष्टमित्यर्थ: ।। 2.118.79 ।।

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।

तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ।। 2.118.10 ।।

वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।

रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ।। 2.118.11 ।।

सावित्रीति । तथावृत्तिस्त्वं च दिवं यातेत्युक्ति: पातिव्रत्यतपोमाहात्म्येन स्वर्गस्य हस्तगतत्वात् ।। 2.118.1011 ।।

एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: ।

देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ।। 2.118.12 ।।

ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: ।

शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ।। 2.118.13 ।।

एवंविधा इति । भर्तृदृढव्रता: अतिसङ्कटदशायामपि भर्तृविषयदृढव्रतयुक्ता: ।। 2.118.1213 ।।

नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।

तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ।। 2.118.14 ।।

उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।

प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ।। 2.118.15 ।।

नियमैरिति । छन्दये वरं वृणीष्वेति प्रार्थये ।। 2.118.1415 ।।

तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया

कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ।। 2.118.16 ।।

मन्दविस्मया मन्दस्मितेत्यर्थ: ।। 2.118.16 ।।

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।

सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ।। 2.118.17 ।।

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।

अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ।। 2.118.18 ।।

मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।

अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ।। 2.118.19 ।।

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।

शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ।। 2.118.20 ।।

सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।

मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ।। 2.118.21 ।।

प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।

श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ।। 2.118.22 ।।

प्रहर्षं ते तुभ्यं सफलं करोमि करिष्यामि । अङ्गराग: कुङ्कुमहरिचन्दनादि: । अनुलेपनं कर्पूरागरुकस्तूरीप्रमुखपरिमलमिलितम् । अनुरूपं त्वद्ग्रात्रानुरूपम् । असंक्लिष्टम् अबाधितशोभमित्यर्थ: । भर्तारं शोभयिष्यसीत्यन्ते इत्यब्रवीच्चेत्यध्याहार: । सा अनसूया प्रीततराभवत् शोभयिष्यसीत्यब्रवीच्चेति सबन्ध: ।। 2.118.1722 ।।

तथा सीतासुपासीनामनसूया दृढव्रता ।

वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ।। 2.118.23 ।।

प्रियकथामनु प्रियां कथामुद्दिश्य । सीतां प्रष्टुं वचनमारेभे वचनं वक्तुमारेभे इत्यर्थ: ।। 2.118.23 ।।

स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।

राघवेणेति मे सीते कथा श्रुतिमुपागता ।। 2.118.24 ।।

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।

यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ।। 2.118.25 ।।

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।

श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ।। 2.118.26 ।।

मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।

क्षत्त्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ।। 2.118.27 ।।

श्रुतिमुपागता श्रुतिपथं प्राप्ता ।। 2.118.2427 ।।

तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् ।

अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ।। 2.118.28 ।।

तस्येति । कर्षत: “षड्गवेन कृषति” इति श्रुत्या शोधनं कुवर्त: । क्षेत्रमण्डलं यागोपयोगिक्षेत्रम्, चयनस्थानमित्यर्थ: ।। 2.118.28 ।।

स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: ।

पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ।। 2.118.29 ।।

मुष्टिविक्षेपतत्पर: “या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति” इत्युक्तप्रकारेण ओषधिमुष्टिविकिरणतत्पर: ।। 2.118.29 ।।

अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।

ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ।। 2.118.30 ।।

अनपत्येन च तेन स्नेहान्मामङ्कमारोप्य इयं मम तनयेति चोक्त्वा स्नेहो मयि निपातित: । अङ्कम् उत्सङ्गम् ।। 2.118.30 ।।

अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।

एवमेतन्नरपते धर्मेण तनया तव ।। 2.118.31 ।।

तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: ।

अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ।। 2.118.32 ।।

मा प्रति मामुद्दिश्य ‘एवमेतन्नरपते धर्मेण तनया तव’ इति अन्तरिक्षे अमानुषीवागुक्ता । यद्वा वागुक्ताप्रतिमेत्यत्र अप्रतिमेति च्छित्वा वाग्विशेषणतया वा योज्यम् ।। 2.118.3132 ।।

दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।

तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ।। 2.118.33 ।।

दत्तेति । इष्टवद्देव्यै इच्छावत्यै देव्यै । पुण्यकर्मणा अनवरतयज्ञादिकर्मयुक्तेन जनकेन ।

सम्भाविता संवर्द्धितेत्यर्थ: ।। 2.118.33 ।।

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।

चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ।। 2.118.34 ।।

पतिसंयोगसुलभमिति । पतिसंयोगे सति सुलभम् अन्यथा दुर्ल्लभमित्यर्थ: । पतिसंयोगं विना स्थातुमशक्ययौवनावस्थावदित्यर्थ: ।। 2.118.34 ।।

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।

प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ।। 2.118.35 ।।

प्रधर्षणां तिरस्क्रियाम् ।। 2.118.35 ।।

तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: ।

चिन्तार्णवगत: पारं नाससादाप्लवो यथा ।। 2.118.36 ।।

अप्लव: प्लवरहित: ।। 2.118.36 ।।

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।

सदृशं चानुरूपं च महीपाल: पतिं मम ।। 2.118.37 ।।

तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।

स्वयं वरं तनूजाया: करिष्यामीति धीमत: ।। 2.118.38 ।।

अयोनिजामिति । सदृशम् अभिजनवृत्तादिना तुल्यम् । अनुरूपं प्रादुर्भूतयौवनाप्रतिमरूपलावण्यादिना योग्यम् ।। 2.118.3738 ।।

महायज्ञे तदा तस्य वरुणेन महात्मना ।

दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ।। 2.118.39 ।।

असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।

तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ।। 2.118.40 ।।

तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।

समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ।। 2.118.41 ।।

वरुणेन दत्तं वरुणेनातिसहकारिणा दत्तम् ।। 2.118.3941 ।।

इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: ।

तस्य मे दुहिता भार्या भविष्यति न संशय: ।। 2.118.42 ।।

भविष्यति न संशय इत्यत्र इतिकरणं द्रष्टव्यम् ।। 2.118.42 ।।

तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् ।

अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ।। 2.118.43 ।।

सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: ।

विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: ।

लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ।। 2.118.44 ।।

विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: ।

प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।। 2.118.45 ।।

सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।

धनुर्दर्शय रामाय राजपुत्राय दैविकम् ।। 2.118.46 ।।

इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् ।

निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ।। 2.118.47 ।।

ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ।। 2.118.48 ।।

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: ।

तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ।। 2.118.49 ।।

ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।

निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ।। 2.118.50 ।।

तोलने चालने ।। 2.118.4350 ।।

दीयमानां न तु तदा प्रतिजग्राह राघव: ।

अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ।। 2.118.51 ।।

तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।

मम पित्रा त्वहं दत्ता रामाय विदितात्मने ।। 2.118.52 ।।

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।

भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ।। 2.118.53 ।।

एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।

अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ।। 2.118.54 ।।

दीयमानामिति । छन्दम् अभिप्रायम् । “वशाभिप्राययोश्छन्द:” इति वैजयन्ती ।। 2.118.5154 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग: ।। 118 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टादशोत्तरशततम: सर्ग: ।। 118 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.