[highlight_content]

104 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरुत्तरशततमः सर्गः

रुद्रेण रामंप्रति तस्यजगत्सृष्ट्यादिकर्तृत्वगुणवर्णनपूर्वकं रामावतारप्रयोजनभूतरावणवध -स्य निर्वृत्तत्वोक्तिपूर्वकस्वावासप्रतिनिवर्तनप्रार्थनारूपचतुर्मुखसंदेशनिवेदने तेनतदभ्युपगमः ॥ १ ॥

शृणु राजन्महासत्व यदर्थमहमागतः ।

पितामहेन देवेन प्रेषितोस्मि महाबल ।। १ ॥

येन संदेशः कृतः स पितामह एवेत्याह – पितामहेनेति ॥ १ ॥

 

तवाहं पूर्वसद्भावे पुत्रः परपुरंजय ।

मायासंभावितो वीर कालः सर्वसमाहरः ॥ २ ॥

अहं च न तापसः किंतु काल इत्याह – तवाहमित्यादि । पूर्वसद्भावे पूर्वजन्मनि अहं तव पुत्रः । सर्वसमाहरः कालरुद्र इति यावत् । परपुरंजयः त्रिपुरसंहारकः । तवाहं पूर्वके भावे पुत्रः परपुरंजय इति च पाठः । केवलं यमस्य पूर्वभावादुत्थितत्वाभावात् मायासंभावितः मायया उत्पादित: ॥ २ ॥

 

पितामहश्च भगवानाह लोकपतिः प्रभुः ।

समयस्ते कृतः सौम्य स्वाँल्लोकान्परिरक्षितुम् ॥ ३ ॥

पितामहवाक्यमाह – पितामहश्चेत्यादि । स्वान् ब्रह्मलोकादीन् । परिरक्षितुं ते समयः । स्वलोकं प्राप्तुं समय इत्यर्थः । लोकान्त्संपरिरक्षितुमिति च पाठः ॥ ३ ॥

 

संक्षिप्य हि पुरा लोकान्मायया स्वयमेव हि ।

महार्णवे शयानोप्नु मां त्वं पूर्वमजीजनः ॥ ४ ॥

भोगवन्तं ततो नागमनन्तमुदकेशयम् ।

मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ॥ ५ ॥

न केवलं त्वं रक्षकः किंतु संहर्ता स्रष्टा चेत्याह-संक्षिप्येत्यादि । लोकान् चराचरात्मकाः प्रजाः । मायया विचित्रशक्त्या । जनयित्वा । त्वं महाकालाग्निरूपः । सत्त्वौ प्राणिनौ । अजीजन इत्यनुषङ्गः ॥ ४-५ ॥

 

मधु च कैटभं चैव ययोरस्थिचयैर्वृता ।

इयं पर्वतसंबाधा मेदिनी चाभवन्मही ॥ ६ ॥

कौ तावित्यत आह -मधुं च कैटभं चैवेति ॥ तत्र मधुः जलोत्पन्नमकारादिवत् मेदःप्रधानः । कैटभस्तु कमठशुक्त्यादिवत् अस्थिप्रधानः । तत्सृष्टिप्रयोजनमाह – ययोरित्यादि । ययोरस्थिचयैर्वृता इयं मही पर्वतसंबाधा सती मेदिनी तन्मेदोयुक्ता । पृषोदरादित्वात्सकारलोपः । अस्थिचयैः शिलापर्वतस्थितिहेतुभूता मेदोमयत्वाद्वृक्षलता -द्युत्पत्तिहेतुर्मृदु प्रदेशाच्चाभूदित्यर्थः ॥ ६ ॥

 

पद्मे दिव्येऽर्कसंकाशे नाभ्यामुत्पाद्य मामपि ।

प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ॥ ७ ॥

मां त्वं पूर्वमजीजन इत्येतद्विवृणोति – पद्म इत्यादि ॥ नाभ्यां वर्तमाने पद्मे नाभिकमले मामुत्पाद्य मयि प्राजापत्यं प्रजापतित्वं निवेशितं । मम प्रजापतित्वं दत्तवानसीत्यर्थः ॥ ७ ॥

 

सोहं संन्यस्तभारो हि त्वामुपासे जगत्पतिम् ।

रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ॥ ८ ॥

त्वयि संन्यस्तभारः अहं त्वामुपासे निरन्तरं चिन्तयामि । भूतेषु मत्सृष्टेषु रक्षां विधत्व ॥ ८ ॥

ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् ।

रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ ९ ॥

ततः मत्कृतभारसमर्पणेन दुर्धर्षात् दुर्ज्ञेयात् सनातनान्नित्यात् भावात् परवासुदेवस्वभावात्सर्वभूतानां रक्षार्थं विष्णुत्वमुपजग्मिवान् प्राप्तवान् । रक्षां विधास्यन्भूतानामिति च पाठः । यद्वा सनातनात्तस्मात् वासुदेवविग्रहात् । अदित्यां विष्णुत्वमुपजग्मिवानित्यर्थः । परवासुदेवस्त्वं प्रथमं ब्रह्मरुद्रमध्ये आदिविष्णुतयावतीर्णो -सीत्यर्थः ॥ ९ ॥

 

अदित्यां वीर्यवान्पुत्रो भ्रातॄणां वीर्यवर्धनः ।

समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ॥ १० ॥

अथ तस्मादुपेन्द्रावतारमाह-अदित्यामिति ॥ भ्रातॄणां इन्द्रादीनां । वीर्यवर्धनः सन् लोकस्य कृत्येषु रक्षणकार्येषूत्पन्नेषु साह्याय तत्संपादनयोग्यत्वाय । कल्पसे ततोलोकसंरक्षणार्थमुपेन्द्रोऽभूरित्यर्थः ॥ १० ॥

 

स त्वं वित्रास्यमानासु प्रजासु जगतां वर ।

रावणस्य वधाकाङ्क्षी मानुषेषु मनोदधाः ॥ ११ ॥

दश वर्षसहस्राणि दश वर्षशतानि च ।

कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ॥ १२ ॥

एवं महाविष्णुरूपादुपेन्द्रावतारमुक्त्वा पुरस्ताद्रामावतारमाह- स त्वमिति ॥ हे जगतां वर प्रजासु वित्रास्यमानासु सतीषु रावणस्य वधाकाङ्क्षी सन् । स त्वमुज्जास्यमानासु प्रजासु जगतो वरेति च पाठः । आत्मना स्वातंत्र्येण स्वयमेव । पुरा दश वर्षसहस्राणि दश वर्षशतानि च वासस्य नियतिं वासस्य नियमं । कृत्वा । वासस्य नियममिति च पाठः । मानुषेषु मनोधा इति श्लोकद्वयमेकान्वयं ॥ ११-१२ ॥

 

स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ।

कालोऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ॥ १३ ॥

स त्वमुपेन्द्रो भूत्वा यतमानस्त्वं मनोमयः पुत्रः इच्छाकृतदशरथपुत्रभावः । स त्वं पूर्णायुरसि संकल्पितकालस्य निवृत्तत्वादिति भावः । अतो मत्समीपमुपवर्तितुं प्राप्तुमयं कालः समयः॥ १३ ॥

 

यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ।

वस वा वीर भद्रं त एवमाह पितामहः ॥ १४ ॥

उपासितुं रक्षितुं । तव स्वतन्त्रत्वादिति भावः ॥ १४ ॥

 

अथवा विजिगीषा ते सुरलोकाय राघव ।

सनाथा विष्णुना देवा भवन्तु विगतज्वराः ॥ १५ ॥

भूलोकं विहाय स्वर्गलोकाय विजिगीषा चेत्तदा विष्णुना पुनर्विष्णुत्वं प्राप्तेन त्वया देवाः सनाथाः सन्तो विगतज्वराः भवन्तु । भवदागमनमेव समस्तदेवसुखकरं स्यादिति भावः ।। १५ ।।

 

श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ।

राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ॥ १६ ॥

प्रहसन्निति । स्वयमेवोद्युक्तस्य पितामहोक्त्या प्रहासः । सर्वसंहारं रुद्रं ॥ १६ ॥

 

श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् ।

प्रीतिर्हि महती जाता तवागमनसंभवा ।। १७ ।।

तवागमनसंभवा प्रीतिर्महती जायत इति योज्यं ।। १७ ॥

 

त्रयाणामपि लोकानां कार्यार्थं मम संभवः ।

भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः ॥ १८ ॥

एवं पितामहसन्देशं श्रुत्वा प्रतिसन्देशमाह-त्रयाणामित्यादि ॥ यत एवाहमागतः तदेव स्थानं गमिष्यामि ॥ १८ ॥

 

हृद्गतो ह्यसि संप्राप्तो न मे तत्र विचारणा ।

मया हि सर्वकृत्येषु देवानां वशवर्तिना ।

स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ॥ १९ ॥

हृद्गतो मम संप्राप्तः । मम हृदि यद्वर्तते तदेव पितामहेन प्रेषितमित्यर्थः । अत्र गमने विषये मे विचारणा नास्ति । ब्रह्मयाच्ञयैव ममात्रावतरणमित्याह-मया हीति । देवानां वशवर्तिना भक्तपरतन्त्रेण मया पितामहो देवेष्वन्यतमः यथाह तथा मया सर्वकृत्येषु स्थितिगमनादिषु स्थातव्यं । तन्नातिक्रमणीयमित्यर्थः । अनेन ब्रह्मणः सृज्यत्वकथनात्परतत्त्वशङ्का निवृत्ता ॥ १९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरुत्तरशततमः सर्गः ॥ १०४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामयणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुरुत्तरशततमः सर्गः ॥ १०४ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.