श्रीसुदर्शनशतकम्

अथ श्रीसुदर्शनशतकम् ।

श्रीमत्सुदर्शनभगवते नमः

रङ्गेशविज्ञप्तिकरामयस्य चकार चक्रेशनुतिम् निवृत्तये ।
समाश्रयेऽहम् वरपूरणीम् यः तम् कूरनारायण नामकम् मुनिम् ॥

अथ ज्वालावर्णनम्

सौदर्शन्युज्जिहाना दिशि विदिशि तिरस्कृत्य सावित्रमर्चिः

बाह्याबाह्यान्धकारक्षतजगदगदङ्कारभूम्ना स्वधाम्ना ।

दोःखर्जूदूरगर्जद्विबुधरिपुवधूकण्ठवैकल्यकल्या

ज्वाला जाज्वल्यमाना वितरतु भवताम् वीप्सयाऽभीप्सितानि ॥ १ ॥

प्रत्युद्यातम् मयूखैर्नभसि दिनकृतः प्राप्तसेवम् प्रभाभिः

भूमौ सौमेरवीभिर्दिवि वरिवसितम् दीप्तिभिर्देवधाम्नाम् ।

भूयस्यै भूतयेः वः स्फुरतु सकलदिग्भ्रान्तसान्द्रस्फुलिङ्गम्

चाक्रम् जाग्रत्प्रतापम् त्रिभुवनविजयव्यग्रमुग्रम् महस्तत् ॥ २ ॥

पूर्णे पूरैस्सुधानां सुमहति लसतस्सोमबिम्बालवाले

बाहाशाखावरुद्धक्षितिगगन दिवश्चक्रराजद्रुमस्य ।

ज्योतिश्छद्मा प्रवालः प्रकटितसुमनस्सम्पदुत्तम्सलक्ष्मीम्

पुष्णन्नाशामुखेषु प्रदिशतु भवताम् सप्रकर्षम् प्रहर्षम् ॥ ३ ॥

आरादारात् सहस्राद्विसरति विमतक्षेपदक्षाद्यदक्षात्

नाभेर्भास्वत्सनाभेर्निजविभवपरिच्छिन्नभूमेश्च नेमेः ।

आम्नायैरेककण्ठैः स्तुतमहिम महो माधवीयस्य हेतेः

तद्वो दिक्ष्वेधदमानम् चतसृषु चतुरः पुष्यतात् पूरुषार्थान् ॥ ४ ॥

श्यामम् धामप्रसृत्या क्वचन भगवतः क्वापि बभ्रुः प्रकृत्या

शुभ्रम् शेषस्यभासा क्वचन मणिरुचा क्वापि तस्यैव रक्तम् ।

नीलम् श्रीनेत्रकान्त्या क्वचिदपि मिथुनस्यादिमस्येव चित्राम्

व्यातन्वानम् वितानश्रियमुपचिनुताच्छर्म वश्चक्रभानम् ॥ ५ ॥

शम्सन्त्युन्मेषमुच्छोषितपरमहसो भास्वतः कैटभारेः

इन्धे सन्ध्येव नक्तञ्चरविलयकरी या जगद्वन्दनीया ।

बन्धूकच्छायबन्धुच्छविघटितघनच्छेदमेदस्विनी सा

राथाङ्गी रश्मिभङ्गी प्रणदतु भवताम् प्रत्यहोत्थानमेनः ॥ ६ ॥

साम्यम् धूम्याप्रवृद्ध्या प्रकटयति नभस्तारकाजालकानि

स्फौलिङ्गीम् यान्ति कान्तिम् दिशति यदुदये मेरुरङ्गारशङ्काम् ।

अग्निर्मग्नार्चिरैक्यम् भजति दिननिशावल्लभौ दुर्लभाभौ

ज्वालावर्ताविवस्तः प्रहरणपतिजम् धाम वस्तद्धिनोतु ॥ ७ ॥

दृष्टेऽधिव्योमचक्रे विकचनवजपासन्निकाशे सकाशं

स्वर्भानुर्भानुरेष स्फुटमिति कलयन्नागतो वेगतोऽस्य ।

निष्टप्तो यैर्निवृत्तो विधुमिव सहसा स्रप्रष्टुमद्यापि नेष्टे

घर्माशुं ते घटन्तामहित विहतये भानवो भास्वरा वः ॥ ८ ॥

देवम् हेमाद्रितुङ्गम् पृथुभुजशिखरम् बिभ्रतीम् मध्यदेशे

नाभिद्वीपाभिरामामर विपिनवतीम् शेषशीर्षासनस्थाम् ।

नेमिम् पर्यायभूमिम् दिनकरकिरणादृष्टसीमः परीत्य

प्रीत्यै वश्चक्रवालाचल इव विलसन्नस्तु दिव्यास्त्ररश्मिः ॥ ९ ॥

एकम् लोकस्य चक्षुर्द्विविधमनुपदत्कर्म नम्रत्रिनेत्रम्

दात्रर्थानाम् चतुर्णाम् गमयदरिगणम् पञ्चताम्षड्गणाढ्यम् ।

सप्तार्चिश्शोषिताष्टापदनवकिरणश्रेणिरज्यद्दशाशाम्

पर्यस्याद्वश्शताङ्गावयवपरिबृढ ज्योतिरीतीस्सहस्रम् ॥ १० ॥

उच्छण्डे यच्छिखण्डे निबिडयति नभः क्रोडमर्कोऽटतिद्याम्

अभ्यस्य प्रौढतापग्लपितवपुरपो बिभ्रतीरभ्रपङ्क्तीः ।

धत्ते शुष्यत्सुधित्सो विधुरपमधुनः क्षौद्रकोशस्य साम्यम्

रक्षन्त्वस्त्रप्रभोस्ते रचितसुचरितव्युष्टयो घृष्टयोः वः ॥ ११ ॥

पद्मौघो दीर्घिकाम्भस्यवनिधरतटे गैरिकाम्बुप्रपातः

सिन्दूरम् कुञ्जराणाम् दिशिदिशि गगने सान्ध्यमेघप्रबन्धः ।

पारावारे प्रवाळो वनभुवि च तथा प्रेक्ष्यमाणः प्रमुग्धैः

साधिष्ठम् वः प्रमोदम् जनयतु दनुज द्वेषिणस्त्वैषराशिः ॥ १२ ॥

भानो भा नो त्वदीया स्फुरति कुमुदिनीमित्र ते कुत्र तेजः

ताराः स्तारादधीरोऽस्यनल न भवतः स्वैरमैरम्मदार्चिः ।

शम्सन्तीत्थम् नभःस्था यदुदयसमये चक्रराजाम्शवस्ते

युष्माकम् प्रौढताप प्रभवभवगदापक्रमाय क्रमन्ताम् ॥ १३ ॥

जग्ध्वा कर्णेषु दूर्वाङ्कुरमरिसुदृशामक्षिषु स्वर्वधूनाम्

पीत्वा चाम्भश्चरन्त्यस्सवृषमनुगता वल्लवेनादिमेन ।

गावोवश्चक्र भर्तुः परममृतरसम् प्रश्रितानाम् दुहानाः

ऋद्धिम् स्वालोकलुप्तत्रिभुनतमसः सानुबन्धाम् ददन्ताम् ॥ १४ ॥

सेनाम् सेनाम् मघोनो महति रणमुखेऽलम् भयम् लम्भयन्तीः

उत्सेकोष्णालुदोष्णाम् प्रथमदिविषदामावलीर्याऽवलीढे ।

विश्वम् विश्वम्भराद्यम् रथपदधिपतेर्लीलया पालयन्ती

वृद्धिस्सा दीधितीनाम् वृजिनमनुजनुर्मार्जयत्वार्जितम् वः ॥ १५ ॥

तप्ता स्वेनोष्मणेव प्रतिभट वपुषामस्त्रधारा धयन्ती

प्राप्तेव क्षीबभावम् प्रतिदिशमसकृत् तन्वती घूर्णितानि ।

वम्शास्थिस्फोटशब्दं प्रकटयति पटून् यावहन्त्यट्टहासान्

भाः सा वः स्यन्दनाङ्गप्रभुसमुदयिनी स्पन्दताम् चिन्तिताय ॥ १६ ॥

देवैरासेव्यमानो दनुजभटभुजादण्ड दर्पोष्मतप्तैः

आशारोधोऽतिलङ्घी लुठदुडुपटली लक्ष्यडिण्डीरपिण्डः ।

रिङ्गज्वाला तरङ्गत्रुटितरिपुतरु व्रातपातोग्रमार्गः

चाक्रो वश्शोचिरोघश्शमयतु दुरितापह्नवम् दाववह्निम् ॥ १७ ॥

भ्राम्यन्ती संश्रितानाम् भ्रमशमनकरी च्छन्नसूर्यप्रकाशा

सूर्यालोकानुरूपा रिपुहृदयतमस्कारिणी निस्तमस्का ।

धारासम्पातिनी च प्रकटितदहना दीप्तिरस्त्रेशितुर्वः

चित्रा भद्राय विद्रावितविमतजना जायतामायताय ॥ १८ ॥

निन्ये वन्येव काशी दवशिखिजटिलज्योतिषा येन दाहम्

कृत्या वृत्त्या विलिल्ये शलभसुलभया यत्र चित्रप्रभावे ।

रुद्रोऽप्यद्रेर्दुहित्रा सह गहनगुहाम् यद्भयादभ्ययासीत्

दिश्याद्विश्वार्चितो वः स शुभमनिभृतं शौरिहेतिप्रतापः ॥ १९ ॥

उद्यन् बिम्बादुदारान्नयनजलहिमम् मार्जयन् निर्जरीणाम्

अज्ञानध्वान्तमूर्च्छाकरजनिरजनीभञ्जनव्यञ्जिताध्वा ।

न्यक्कुर्वाणो ग्रहाणाम् स्फुरणमपहरन्नर्चिषः पावकीयाः

चक्रेशार्कप्रकाशो दिशतु दश दिशो व्यश्नुवानम् यशो वः ॥ २० ॥

वर्गस्य स्वर्गधाम्नामपि दनुजनुषाम् विग्रहम् निग्रहीतुम्

दातुम् सद्योऽबलानाम् श्रियमतिशयिनीम् पत्र भङ्गानुवृत्या ।

योक्तुम् देदीप्यते या युगपदपि पुरो भूतिमय्या प्रकृत्या

सा वो नुद्यादविद्याम् द्युतिरमृतरसस्यन्दिनी स्यान्दनाङ्गी ॥ २१ ॥

दाहम् दाहम् सपत्नान् समरभुवि लसद्भस्मना वर्त्मना यान्

क्रव्यादप्रेतभूताद्यभिलषितपुषा प्रीतकापालिकेन ।

कङ्कालैः कालधौतम् गिरिमिव कुरुते यः स्वकीर्तेर्विहर्तुम्

घृष्टिस्सान्दृष्टिकम् वः सकलमुपनयत्वायुधाग्रेसरस्य ॥ २२ ॥

दग्धानाम् दानवानाम् सभसितनिचयैरस्थिभिस्सर्वशुभ्राम्

पृथ्वीम् कृत्वापि भूयो नवरुधिरझरीकौतुकम् कौणपेभ्यः ।

कुर्वाणाम् बाष्पपूरैः कुचतटघुसृणक्षालनैस्तद्वधूनाम्

पापम् पापच्यमानम् शमयतु भवताम् शस्त्रराजस्य तेजः ॥ २३ ॥

मागान्मोषम् ललाटानल इति मदनद्वेषिणा ध्यायतेव

स्रष्ट्रा प्रोन्निद्रवासाम्बुजदलपटलप्लोषमुत्पश्यतेव ।

वज्राग्निर्मा स्म नाशम् व्रजदिति चकितेनव शक्रेण बद्धैः

स्तोत्रैरस्त्रेश्वरस्य द्यतु दुरितशतम् द्योतमाना द्युतिर्वः ॥ २४ ॥

॥ इति ज्वालावर्णनम् सम्पूर्णम् ॥

अथ नेमिवर्णनम्

शस्त्रास्त्रम् शात्रवाणाम् शलभकुलमिव ज्वालयो लेलिहाना

घौषैः स्वैः क्षोभयन्ति विघटितभगवद्योगनिद्रान् समुद्रान् ।

व्यूढोरः प्रौढचार त्रुटितपटुरटत्कीकसक्षुण्णदैत्या

नेमिस्सौदर्शनी वः श्रियमतिशयिनीं दाशताशताब्दम् ॥ २५ ॥

धारा चक्रस्य तारागणकणविततिद्योतितद्युप्रचारा

पारवाराम्बुपूर क्वथनपिशुनितोत्तालपाताल यात्रा ।

गोत्राद्रिस्फोट शब्दप्रकटितवसुधामण्डली चण्डयाना

पन्थानम् वः प्रदिश्यात् प्रशमनकुशला पाप्मनामात्मनीनम् ॥ २६ ॥

यात्रा या त्रातलोका प्रकटित वरुणत्रासमुद्रे समुद्रे

सत्वासत्वासहोष्मा कृतसगरुदगस्पन्ददाना ददाना ।

हानिम् हा निन्दितानाम् जगति परिषदाम् दानवीनाम् नवीनाम्

चक्रे चक्रेशनेमिश्शमुपहरतु सप्रभावप्रभा वः ॥ २७ ॥

यत्रामित्रान् दिधक्षौ प्रविशति बलिनो धाम निस्सीमधाम्नि

ग्रस्तापस्तापशीर्णैः प्रगुणितसिकतो मौक्तिकैश्शौक्तिकेयैः ।

राशिर्वारामपाराम् प्रकटयति पुनर्वैरिदाराश्रुपूरैः

वृद्धिम् निर्याति निर्यापयतु स दुरितान्यस्त्रराजप्रधिर्वः ॥ २८ ॥

कक्ष्यातौल्येन कद्रूतनयफणमणीन् कल्यदीपस्य युञ्जन्

पातालान्तः प्रपाती निखिलमपि तमः स्वेन धाम्ना निगीर्य ।

दैतेयप्रेयसीनाम् वमति हृदि हतप्रेयसाम् भूयसाम् यः

चक्राग्रीयाग्रदेशो दहतु विलसितम् भूयसावम्हसाम् वः ॥ २९ ॥

कृष्णाम्भोदस्य भूषा कृतनयननयव्याहतिर्भार्गवस्य

प्राप्तामावेदयन्ति प्रतिभटसुदृशामुद्भटाम् बाष्पवृष्टिम् ।

निष्टप्ताष्टापदश्रीस्समममरचमूगर्जितैरुज्जिहाना

कीर्तिम् वः केतकीभिः प्रथयतु सदृशीम् चञ्चला चक्रधारा ॥ ३० ॥

वप्राणाम् भेदिनीम् यः परिणतिमखिलश्लाघनीयाम् दधानः

क्षुण्णाम् नक्षत्रमालाम् दिशि दिशि विकिरन् विद्युता तुल्यकक्ष्यः ।

निर्याणेनोत्कटेन प्रकटयति नवम् दानवारिप्रकर्षम्

चक्राधीशस्य भद्रो वशयतु भवताम् स प्रधिश्चित्तवृत्तिम् ॥ ३१ ॥

नाकौकश्शत्रुजत्रुत्रुटनविघटितस्कन्धनीरन्ध्रनिर्यत्

नव्यक्रव्यास्रहव्यग्रसनरसलसज्ज्वालजिह्वालवह्निम् ।

यम् दृष्ट्वा साम्युगीनम् पुनरपि विदधत्याशिषो वीर्यवृद्ध्यै

गीर्वाणा निर्वृणाना वितरतु स जयम् विष्णुहेतिप्रधिर्वः ॥ ३२ ॥

धन्वाध्वन्यस्य धारा सलिलमिव धनम् दुर्गतस्येव दृष्टिः

जात्यन्धस्येव पङ्गोः पदविहृतिरिव प्रीणनी प्रेमभाजाम् ।

पत्युर्मायाक्रियायाम् प्रकटपरिणतिर्विश्वरक्षाक्षमायाम्

मायामायामिनीम् वः त्रुटयतु महति नेमिरस्त्रेश्वरस्य ॥ ३३ ॥

त्राणम् या विष्टपानाम् वितरति च यया कल्प्यते कामपूर्तिः

न स्थातुम् यत्पुरस्तात् प्रभवति कलयाऽप्योषधीनामधीशः ।

उन्मेषो याति यस्या न समयनियतिम् सा श्रियम् वः प्रदेयात्

न्यृत्यद्योतमाना त्रिपुरहरदृशम् नेमिरस्त्रेश्वरस्य ॥ ३४ ॥

नक्षत्रक्षोदभूतिप्रकर विकिरण श्वेतिताशावकाशा

जीर्णैः पर्णैरिवद्याम् जलधरपटलैश्चूर्णितैरूर्णुनावा ।

आजावाजानवाजानत रिपु जनतारण्यमावर्तमाना

नेमिर्वात्येव चाक्रि प्रणुदतु भवताम् सम्हतम् पापतूलम् ॥ ३५ ॥

क्षिप्त्वा नेपथ्यशाटीमिव जलदघटाम् जिष्णुकोदण्डचित्राम्

तारापुञ्जम् प्रसूनाञ्जलिमिव विपुले व्योमरङ्गे विकीर्य ।

निर्वेदग्लानिचिन्ता प्रभृतिपरवशानन्तरा दानवेन्द्रान्

नृत्यन्नानालयाढ्यम् नट इव तनुताम् शर्म चक्रप्रधिर्वः ॥ ३६ ॥

दौर्गत्यप्रौढतापप्रतिभटविभवा वित्तधाराः स्सृजन्ती

गर्जन्ती चीत्क्रियाभिर्ज्वलदनलशिखोद्दामसौदामनीका ।

अव्यात् क्रव्याद्वधूटीनयनजलभरैर्दिक्षु नव्याननाव्यान्

पुष्यन्ती सिन्धुपूरान् रथचरणपतेर्नेमिकादम्बिनी वः ॥ ३७ ॥

सन्दोहम् दानवानामजसमजमिवाssलभ्य जाज्वल्यमाने

वह्नावह्नाय जुह्वत्त्रिदशपरिषदे स्वस्वभागप्रदायी ।

स्तोत्रैर्बह्मादिगीतैर्मुखरपरिसरम् श्लाघ्यशस्त्रप्रयोगम्

प्राप्तस्सङ्ग्रामसत्रम् प्रधिरसुररिपोः प्रार्थितम् प्रस्नुताम् वः ॥ ३८ ॥

॥ इति नेमिवर्णनम् सम्पूर्णम् ॥

अथ अरवर्णनम्

उत्पातालात कल्पान्यसुरपरिषदामाहवप्रार्थिनीनाम्

अध्वानध्वावबोध क्षपणचणतमः क्षेपदीपोपमानि ।

त्रैलोक्यागार भारोद्वहनसहमणिस्तम्भ सम्पत्सखानि

त्रायन्तामन्तिमायाम् विपदि सपदि वोऽराणी सौदर्शननानि ॥ ३९ ॥

ज्वालाजालप्रवालस्तबकितशिरसो नाभिमावालन्त्यः

सिक्ता रक्ताम्बुपूरैश्शकलितवपुषाम् शास्त्रवानीकिनीनाम् ।

चक्राक्रीडप्ररूढाभुजगशय भुजोपघ्ननिघ्नप्रचाराः

पुष्यन्त्यः कीर्तिपुष्पाण्यरकनकलताः प्रीतये वः प्रथन्ताम् ॥ ४० ॥

ज्वालाजालाब्धिमुद्रम् क्षितिवलयमिवाबिभ्रती नेमिचक्रम्

नागेन्द्रस्येव नाभेः फणपरिषदिव प्रौढरत्नप्रकाशा ।

दत्ताम् वो दिव्यहेतेर्मतिमरविततिः ख्यातसाहस्रसङ्ख्या

सङ्ख्यावत्सङ्घ चित्तश्रवणहरगुणस्यन्दिसन्दर्भगर्भाम् ॥ ४१ ॥

ब्रह्मेशोपक्रमाणाम् बहुविधविमतक्षोदसम्मोदितानाम्

सेवायै देवतानाम् दनुजकुलरिपोः पिण्डिकाद्यङ्ग भाजाम् ।

तत्तद्धामान्तसीमाविभजनविधये मानदण्डायमाना

भूमानम् भूयसा वो दिशतु दशशती भास्वराणामराणाम् ॥ ४२ ॥

ज्वालाकल्लोलमालानिबिडपरिसराम् नेमिवेलाम् दधाने

पूर्वेणाक्रान्तमध्ये भुवनमयहविर्भोजिना पूरुषेण ।

प्रस्फूर्जत्प्राज्यरत्ने रथपदजलधावेधमानैः स्फुलिङ्गैः

भद्रम् वो विद्रुमाणाम् श्रियमरविततिर्विस्तृणाना विधत्ताम् ॥ ४३ ॥

नासीरस्वैरभग्नप्रतिभटरुधिरासारधारावसेकान्

एकान्तस्मेर पद्मप्रकरसहचरच्छायया प्राप्य नाभ्या ।

मुक्तानीवाङ्कुराणि स्फुरदनलशिखादर्शितप्राक्प्रवालानि

अव्याघातेन भव्यम् प्रददतु भवताम् दिव्यहेतेरराणि ॥ ४४ ॥

दावोल्कामण्डलीव द्रुमगणगहने बाडवस्येव वह्नेः

ज्वालावृद्धिर्महाब्धौ प्रवयसि तमसि प्रातरर्कप्रभवे ।

चक्रे या दानवानाम् हयकरटिघटासङ्कटे जाघटीति

प्राज्यम् सा वः प्रेदेयात् पदमरपरिषत् पद्मनाभायुधस्य ॥ ४५ ॥

तापाद्दैत्यप्रतापातपसमुचितात् त्रायमाणम् त्रिलोकीम्

लोलैर्ज्वालाकलापैः प्रकटयदभितश्चीनपट्टाञ्चलानि ।

छत्राकारम् शलाका इव कनककृताश्शौरिदोर्दण्डलग्नम्

भूयासुर्भूषयन्त्यो रथचरणमरस्फूर्तयः कीर्तये वः ॥ ४६ ॥

नाभीशालानिखाताम् नहनसमुचिताम् वैरिलक्ष्मीवशानाम्

सम्यद्वारीहृतानाम् समनुविदधती काञ्चना लानपङ्क्तिम् ।

राज्या च प्राज्यदैत्य व्रजविजयमहोत्तम्भितानाम् भुजानाम्

तुल्या चक्रारमाला तुलयतु भवताम् तूलवच्छत्रुलोकम् ॥ ४७ ॥

आनेमेश्चक्रवालात्त्विष इव वितताः पिण्डीकाचण्डदीप्तेः

दीप्ता दीपा इवाराद्गहनरणतमीगाहिनः पूरुषस्य ।

शाणे रेखायितानाम् रथचरणमये शत्रुशौण्डीर्यहेम्नाम्

रेखाः प्रत्यग्रलग्नाम् इव भुवनमरश्रेणयः प्रीणयन्तु ॥ ४८ ॥

दीप्तैरर्चिः प्ररोहैर्दलवति विधृते बाहुनालेन विष्णोः

उद्यत्प्रद्योतनाभम् प्रथयति पुरुषम् कर्णिकावर्णिकायाम् ।

चूडालम् वेदमौलिम् कलयति कमले चक्रनाम्नोपलक्ष्ये

लक्ष्मीम् स्फारामराणि प्रतिविदधतु वः केसरश्रीकराणी ॥ ४९ ॥

धातुस्यन्दैरमन्दैः कलुषितवपुषो निर्झराम्भः प्रतापान्

अर्चिष्मत्या स्वमूर्त्या रथचरणगिरेर्नेमिनाभितटस्य ।

व्याकुर्वाणाsरपङ्क्तिर्वितरतु विभुताविस्तृतिम् वित्तकोटी

कोटीरच्छत्रपीठीकटककरिघटाचामरस्रग्विणीम् वः ॥ ५० ॥

॥ इति अरवर्णनम् सम्पूर्णम् ॥

अथ नाभिवर्णनम्

ऐकेयेन द्वादशानामशिशिरमहसाम् दर्शयन्ती प्रवृत्तिम्

दत्तः स्वर्लोक लक्ष्म्यास्तिलक इव मुखे पद्मरागद्रवेण ।

देयाद्दैतेयदर्पक्षतिकरणरण प्रीणिताम्भोजनाभिः

नाभिर्नाभित्वमुर्व्यास्सुरपति विभवस्पर्शि सौदर्शनी वः ॥ ५१ ॥

शस्त्रश्यामे शताङ्गक्षितिभृति तरलैरुत्तरङ्गे तुरङ्गै-

स्त्वङ्गन्मातङ्गनक्रे कुपितभटमुखच्छायमुग्धप्रवाले ।

अस्तोकम् प्रस्नुवाना प्रतिभटजलधौ पाटवम् वाडवस्य

श्रेयो वस्सम्विधत्ताम् श्रितदुरितहरा श्रीधरास्त्रस्य नाभिः ॥ ५२ ॥

ज्वालाचूडालकालानलचलनसमाडम्बरा साम्परायम्

यासावासाद्य माद्यत्सुरसुभटभुजास्फोटकोलाहलाढ्यम् ।

दैत्यारण्यम् दहन्ती विरचयति यशोभूतिशुभ्राम् धरित्रीम्

सा वश्चक्रस्य नक्रस्यदमृदितगजत्रायिणी नाभिरव्यात् ॥ ५३ ॥

विन्दन्ती सान्ध्यमर्चिर्विदलितवपुषः प्रत्यनीकस्य रक्तैः

स्फायन्नक्षत्रराशिर्दिशिदिशि कणशः कीकशैः कीर्यमाणैः ।

नाकौकः पक्ष्मलाक्षीनवमदहसितच्छायया चन्द्रपादान्

राथाङ्गी विस्तृणाना रचयतु कुशलम् पिण्डिकायामिनी वः ॥ ५४ ॥

निस्सीमम् निस्सृताया भुजधरणिधराघाटतः कैटभारेः

आशाकूलङ्कषर्द्धेरहितबलमहाम्भोधिमासादयन्त्याः ।

चक्रज्वालापगायाश्चलदरलहरीमालिकादन्तुरायाः

बिभ्रत्यावर्तभावम् भ्रमयतु भुवने पिण्डिका वः प्रशस्तिम् ॥ ५५ ॥

पाणौकृत्वाहवाग्रे प्रतिभटविजयोपार्जितां वीरलक्ष्मीम्

आनीतायास्ततोऽस्याः स्वसविधमसुरद्वेषिणा पूरुषेण ।

प्रासादम् वासहेतोर्विरचितमरुणै रश्मिभिस्सूचयन्ती

नाभिर्वो निर्मिमीताम् रथचरणपतेर्निवृतिम् निर्विघाताम् ॥ ५६ ॥

डिण्डीरापाण्डुगण्डैररियुवतिमुखैः पिण्डिका कृष्णहेतेः

उच्चण्डाश्रुप्रवर्षैरुपरततिलकैरुक्तशौण्डीर्यचर्या ।

द्वित्रग्रामाधिपत्यद्रुहिण मदमषीदूषिताक्षक्षमाभृत्

सेवाहेवाकपाकम् शमयतु भवताम् कर्म शर्म प्रतीपम् ॥ ५७ ॥

पर्याप्तामुन्नतिम् या प्रथयति कमलम् या तिरोभाव्य भाति

स्रष्टुस्सृष्टेर्दवीयः कुवलयमहितम् या बिभर्ति स्वरूपम् ।

भूम्ना स्वेनान्तरिक्षम् कबलयति च या सा विचित्रा विधत्ताम्

दैतेयारातिनाभिर्द्रविणपतिपदद्वेषिणीम् सम्पदम् वः ॥ ५८ ॥

वाणी वाङ्गैश्चतुर्भिस्सदसि सुमनसाम् द्योतमानस्वरूपा

बाह्वन्तःस्था मुरारेरभिमतमखिलम् श्रीरिव स्पर्शयन्ती ।

दुर्गेवोग्राकृतिर्या त्रिभुवनजननस्थेमसम्हारधुर्या

मर्यादालङ्घनम् वः क्षपयतु महती हेतिवर्यस्य नाभिः ॥ ५९ ॥

स्रग्भिस्सन्तानजाभिर्मधुरमधुरसस्यन्दसन्दोहिनीभिः

पाटीरैः प्रौढचन्द्रातपचयसुषमालोपनैर्लेपनैश्च ।

धूपैः कालागरूणामपि सुरसुदृशो विस्रमर्चासु यस्याः

गन्धम् रुन्धन्ति सा वश्चिरमसुरभिदो नाभिरव्यादभव्यात् ॥ ६० ॥

अम्हस्सम्ह्रुत्य दग्ध्वा प्रीतिजनि जनितम् प्रौढसम्सारवन्या

दूराध्वन्यानधन्यान्महति विनतिभिर्धामनि स्थापयन्ती ।

विश्रान्तिम् शाश्वतीम् या नयति रमयताम् चक्रराजस्य नाभिः

सम्यन्मोमुह्यमानत्रिदशरिपुदशासाक्षिणी साऽक्षिणी वः ॥ ६१ ॥

॥ इति नाभिवर्णनम् सम्पूर्णम् ॥

अथ अक्षवर्णनम्

श्रुत्वा यन्नामशब्दम् श्रुतिपथकटुकम् देवनक्रीडनेषु

स्वर्वैरिस्वैरवत्यो भयविवशधियः कातरन्यस्तशाराः ।

मन्दाक्षम् यान्त्यमन्दम् प्रतियुवति मुखैर्दर्शितोत्प्रासदर्पैः

अक्षम् सौदर्शनम् तत्क्षपयतु भवतामेधमानां धनायाम् ॥ ६२ ॥

व्यस्तस्कन्धम् विशीर्णप्रसवपरिकरम् प्रत्तपत्रोपमर्दम्

सम्यद्वर्षासु तर्षातुरखगपरिषत्पीतरक्तोदकासु ।

अक्षम् रक्षस्तरूणामशनिवदशनैरापतन्मूर्ध्नि मूर्ध्नि

स्तादस्त्राधीशितुर्वः स्तबकितयशसे द्वेषिणां प्लोषणाय ॥ ६३ ॥

दीक्षाम् सङ्गामसत्रे महति कृतवतो दीप्तिभिस्सम्हताभिः

जिह्वाले सप्तजिह्वे दनुजकुलहविर्जुह्वतो नेमिजुह्वा ।

वैकुण्ठास्त्रस्य कुण्डम् महदिव विलसत्पिण्डिकावेदिमध्ये

दिश्याद्दिव्यर्द्धिदेश्यम् पदमिह भवतामक्षतोन्मेषमक्षम् ॥ ६४ ॥

तुङ्गाद्दोरद्रिश‍ृङ्गाद्दनुजविजयिनः स्पष्टदानोद्यमानाम्

शत्रुस्तम्बेरमाणाम् शिरसि निपततः स्रस्तमुक्तास्थिपुञ्जे ।

रक्तैरभ्यक्तमूर्तेर्विदलनगलितैर्व्यक्त वीरायितर्द्धेः

हर्यक्षस्यारिभङ्गम् जनयतु जगतामीडितम् क्रीडितम् वः ॥ ६५ ॥

उन्मीलत्पद्मरागम् कटकमिव धृतम् बाहुना यन्मुरारेः

दीप्तान् रश्मीन्दधानम् नयनमिव यदुत्तारकम् विष्टपस्य ।

चक्रेशार्कस्य यद्वापरिधिरभिदधद्दैत्यहत्यामिव द्राक

अक्षम् पक्षे पतित्वा परिघटयतु वस्तद्द्रढिष्ठाम् प्रतिष्ठाम् ॥ ६६ ॥

क्रीडत्प्राक्क्रोडदम्ष्ट्राहति दलितहिरण्याक्षवक्षः कवाट

प्रादुर्भूतप्रभूतक्षतज समुदितारुण्यमुद्रम् समुद्रम् ।

उन्मीलत्किम्शुकाभैरुपहसदमितैरम्शुभिस्सम्शयघ्नीम्

अक्षम् चक्रस्य दत्तामघशतशमनम् दाशुषीम् शेमुषीम् वः ॥ ६७ ॥

पद्मोल्लासप्रदम् यज्जनयति जगतीमेधमानप्रबोधाम्

यस्यच्छायासमाना लसति परिसरे रोहिणी तारकाग्र्या ।

नानाहेत्युन्नतत्वम् प्रकटयति च यत्प्राप्तकृष्णप्रयाणम्

त्रेधा भिन्नस्य धाम्नस्समुदय इव तत्पातु वश्चाक्रमक्षम् ॥ ६८ ॥

शोचिर्भिः पद्मरागद्रवसमसुषमैश्शोभमानावकाशम्

प्रत्यग्राशोकरागप्रतिभटवपुषा भूषितम् पूरुषेण ।

अन्तः स्वच्छन्दमग्नोत्थितभृगुतनयम् क्षत्रियाणाम् क्षतानाम्

आरब्धम् शोणितौघैस्सर इव भवतो दिव्यहेत्यक्षमव्यात् ॥ ६९ ॥

मत्तानामिन्द्रियाणाम् कृतविषयमहाकाननक्रीडनानाम्

सृष्टम् चक्रेश्वरेण ग्रहणधिषणया वारिवद्वारणानाम् ।

गम्भीरम् यन्त्रगर्तम् कमपि कृतधियो मन्वते यत्प्रदेयात्

अस्थूलाम् सम्विदम् वस्त्रिजगदभिमतस्थूललक्षम् तदक्षम् ॥ ७० ॥

प्राणादीन् सन्नियम्य प्रणिहितमनसाम् योगिनामन्तरङ्गे

तुङ्गम् सङ्कोच्य रूपम् विरचितदहराकाशकृच्छ्रासिकेन ।

प्राप्तम् यत्पूरुषेण स्वमहिमसदृशम् धाम कामप्रदम् वः

भूयात् तद्भर्भुवस्वस्त्रयवरिवसितम् पुष्कराक्षायुधाक्षम् ॥ ७१ ॥

विद्धान् वीध्रेण धाम्ना चरणनखभुवा बद्धवासस्य मध्ये

चक्राध्यक्षस्य बिभ्रत्परिहसितजपापुष्प कोशान्प्रकाशान् ।

शुभ्रैरभ्रैरदभ्रैश्शरदि तत इतो व्योम विभ्राजमानम्

प्रातस्त्यादित्यरोचिस्ततमिव भवतः पातु राथाङ्गमक्षम् ॥ ७२ ॥

श्रीवाणीवाङ्मृडान्यो विदधति भजनम् शक्तयो यस्य दिक्षु

प्राह व्यूहम् यदाद्यम् प्रथममपि गुणम् भारती पाञ्चरात्री ।

घोराम् शान्ताम् च मूर्तिम् प्रथयति पुरुषः प्राक्तनः प्रार्थनाभिः

भक्तानाम् यस्य मध्ये दिशतु तदनघामक्षमध्यक्षताम् वः ॥ ७३ ॥

रक्षः पक्षेण रक्षत्क्षतममरगणम् लक्ष्यवैलक्ष्यमाजौ

लक्ष्मीमक्षीयमाणाम् बलमथनभुजे वज्रशिक्षानपेक्षे ।

निक्षिप्य क्षिप्रमध्यक्षयति जगति यद्दक्षताम् दिव्यहेतेः

अक्षामामक्षमाम् तत्क्षपयतु भवतामक्षजिल्लक्षमक्षम् ॥ ७४ ॥

॥ इति अक्षवर्णनम् सम्पूर्णम् ॥

अथ पुरुष वर्णनम्

ज्योतिश्चूटालमौळिस्त्रिनयन वदनष्षोडशोत्तुङ्गबाहुः

प्रत्यालीढेन तिष्ठन्प्रणवशशधराधार षटकोणवर्ती ।

निस्सीमेन स्वधाम्ना निखिलमपि जगत्क्षेमवन्निर्मिमाणः

भूयात् शौदर्शनो वः प्रतिभटपरुषः पूरुषः पौरुषाय ॥ ७५ ॥

वाणी पौराणिकी यम् प्रथयति महितम् प्रेक्षणम् कैटभारेः

शक्तिर्यस्येषुदम्ष्ट्रानखपरशुमुखव्यापिनी तद्विभूत्याम् ।

कर्तुम् यत्तत्वबोधो न निशितमतिभिर्नारदाद्यैश्च शक्यः

दैवीम् वो मानुषीम् च क्षिपतु स विपदम् दुस्तरामस्त्रराजः ॥ ७६ ॥

रूढस्तारालवाले रुचिरदलचयः श्यामलैश्शस्त्रजालैः

ज्वालाभिस्सप्रवालः प्रकटितकुसुमो बद्धसङ्घैः स्फुलिङ्गैः ।

प्राप्तानाम् पादमूलम् प्रकृतिमधुरया च्छायया तापहृद्वः

दत्तामुद्दोः प्रकाण्डः फलमभिलषितम् विष्णुसङ्कल्पवृक्षः ॥ ७७ ॥

धाम्नामैरम्मदानाम् निचयमिव चिरस्थायिनाम् द्वादशानाम्

मार्तण्डानाम् समूढम् मह इव बहुलम् रत्नभासामिवर्द्धिम् ।

अर्चिस्सङ्घातमेकीकृतमिव शिखिनाम् वाडवाग्रेसराणाम्

शङ्कन्ते यस्य रूपम् स भवतु भवताम् तेजसे चक्रराजः ॥ ७८ ॥

उग्रम् पश्याक्षमुद्यद्भ्रुकुटि समकुटम् कुण्डलि स्पष्टदम्ष्ट्रम्

चण्डास्त्रैर्बाहुदण्डैर्लसदनल समक्षौमलक्ष्योरुकाण्डम् ।

प्रत्यालीढस्थपादम् प्रथयतु भवताम् पालनव्यग्रमग्रे

चक्रेशोऽकालकालेरित भटविकटाटोपलोपाय रूपम् ॥ ७९ ॥

चक्रम् कुन्तम् कृपाणम् परशुहुतवहावङ्कुशम् दण्डशक्ती

शङ्कोदण्डपाशौ हलमुसलगदावज्रशूलाम्श्च हेतिन् ।

दोर्भिस्सव्यापसव्यैः दधदतुलबलस्तम्भितारातिदर्पैः

व्यूहस्तेजोभिमानी नरकविजयिनो जृम्भताम् सम्पदे वः ॥ ८० ॥

पीतम् केशे रिपोरप्यसृजि रथपदे सम्श्रितेऽप्युत्कटाक्षम्

चन्द्राधःकारि यन्त्रे वपुषि च दलने मण्डले च स्वराङ्कम् ।

हस्ते वक्त्रे च हेतिस्तबकितमसमम् लोचने मोचने च

स्तादस्तोकाय धाम्ने सुरवरपरिषत्सेवितम् दैवतम् वः ॥ ८१ ॥

चित्राकारैः स्वचारैर्मितसकलजगज्जाकरूकप्रतापः

मन्त्रम् तन्त्रानुरूपम् मनसि कलयतो मानयन्नात्मगुह्यान् ।

पञ्चाङ्गस्फूर्तिनिर्वर्तितरिपुविजयो धाम षण्णाम् गुणानाम्

लक्ष्मीम् राजासनस्थो वितरतु भवताम् पूरुषश्चक्रवर्ती ॥ ८२ ॥

अक्षावृत्ताभ्रमालान्यरविवरलुठच्चन्द्रचण्डद्युतीनि

ज्वालाजालावलीढ स्फुटदुडुपटलीपाण्डुदिङ्मण्डलानि ।

चक्रान्ताक्रान्त चक्राचलचलितमही चक्रवालार्तशेषाणि

अस्त्रग्रामाग्रिमस्य प्रददतु भवताम् प्रार्थितम् प्रस्थितानि ॥ ८३ ॥

शूलम् त्यक्तात्मशीलम् सृणिरणुकघृणिः पट्टिसः स्पष्टसादः

शक्तिश्शालीनशक्तिः कुलिशमकुशलम् कुण्ठधारः कुठारः ।

दण्डश्चण्डत्वशून्यो भवति तनु धनुर्यत्पुरस्तात्स वः स्तात्

ग्रस्ताशेषास्त्रगर्वो रथचरणपतिः कर्मणे शार्मणाय ॥ ८४ ॥

क्षुण्णाजानेयबृन्दम् क्षुभितरथगणम् सन्न सान्नाह्य यूथम्

क्ष्वेला सम्रम्भहेलाकलकल विगलत्पूर्वगीर्वाणगर्वम् ।

कुर्वाणस्साम्परायम् रथचरणपतिः स्थेयसीम् वः प्रशस्तिम्

दुग्धाम् दुग्धाब्धिभासम् भयविवश शुनासीर नासीरवर्ति ॥ ८५ ॥

द्रुह्यद्दोश्शालिमालिप्रहरणरभसोत्तानिते वैनतेय

विद्राति द्राक्प्रयुक्तः प्रथनभुवि परावर्तमानेन भर्त्रा ।

निर्जित्य प्रत्यनीकम् निरवधिकचरद्धास्तिकाश्वीयरथ्यम्

पथ्यम् विश्वस्य दाश्वान् प्रथयतु भवतो हेतिरिन्द्रानुजस्य ॥ ८६ ॥

नन्दिन्यानन्दशून्ये गलति गणपतौ व्याकूले बाहुलेये

चण्डे चाकित्यकुण्ठे प्रमथपरिषदि प्राप्तवत्याम् प्रमाथम् ।

उच्छिद्याजौ बलिष्ठम् वलिजभुजवनम् यो ददावादिभिक्षोः

भिक्षाम् तत्प्राणरूपाम् स भवदकुशलम् कृष्णहेतिः क्षिणोतु ॥ ८७ ॥

रक्तौघाभ्यक्तमुक्ताफललुलितललद्वीचिवृद्धौ महाब्धौ

सन्ध्यासम्बद्धताराजलधरशबलाकाशनीकाशकान्तौ ।

गम्भीराम्भमम्भश्चरमसुरकुलम् वेदविघ्नम् विनिघ्नन्

निर्विघ्नम् वः प्रसूताम् व्यपगतविपदम् सम्पदम् चक्रराजः ॥ ८८ ॥

काशीविप्लोष चैद्यक्षपणधरणिजध्वम्स सूर्यापिधान

ग्राहद्वेधात्व मालित्रुटनमुखकथावस्तु सत्कीर्तिगाथाः ।

गीयन्ते किन्नरीभिः कनकगिरिगुहागेहिनीभिर्यदीयाः

देयाद्दैतेय वैरी स सकलभुवन श्लाघनीयाम् श्रियम् वः ॥ ८९ ॥

नानावर्णान् विवृण्वन्विरचित भुवनानुग्रहान् विग्रहान् यः

चक्रेष्वष्टासु मृष्टासुरवरतरुणी कण्ठकस्तूरिकेषु ।

आतारादर्णमालावधिषु वसति यः पूरुषो वस्स देयात्

व्यध्वैरुद्धूतसत्त्वैरुपहितमबहिर्ध्वान्तमध्वान्तवर्ती ॥ ९० ॥

द्वात्रिम्शत् षोडशाष्टप्रभृतिपृथुभुजस्फूर्तिभिर्मूर्तिभेदैः

कालाद्ये चक्रषटके प्रकटित विभवः पञ्चकृत्यानुरूपम् ।

अर्थानामर्थितानामहरहरखिलम् निर्विलम्बैर्विलम्बैः

कुर्वाणो भक्तवर्गम् कुशलिनमवतादायुधग्रामणीर्वः ॥ ९१ ॥

कोणैरर्णैस्सरोजैरपि कपिशगुणैष्षड्भिरुद्भिन्नशोभे

श्रीवाणीपूर्विकाभिर्दधति विकसतश्शक्तिभिः केशवादीन् ।

तारान्ते भूपुरादौ रथचरणगदाशार्ङ्गखड्गाङ्किताशे

यन्त्रे तन्त्रोदिते वः स्फुरतु कृतपदम् लक्ष्म लक्ष्मीसखस्य ॥ ९२ ॥

दम्ष्ट्राकान्त्या कडारे कपटकिटितनोः कैटभारेरधस्तात्

ऊर्ध्वम् हासेन विद्धे नरहरिवपुषो मण्डलेवासवीये ।

प्राक्प्रत्यक्सान्ध्यसान्द्रच्छविभरभरिते व्योम्नि विद्योतमानः

दैतेयोत्पातशम्सी रविरिव रहयत्वस्त्रराजो रुजम् वः ॥ ९३ ॥

कोणे क्वापि स्थितोऽपि त्रिभुवनविततश्चन्द्रधामाऽपि रूक्षः

रुक्मच्छायोऽपि कृष्णाकृतिरनलमयोऽप्याश्रितत्राणकारी ।

धारासारोऽपि दीप्तो दिनकर रुचिरोप्युल्लसत्तारकश्रीः

चक्रेशश्चित्रभूमा वितरतु विमतत्रासनम् शासनम् वः ॥ ९४ ॥

शुक्लश्शक्र! स्तवस्ते सह दहन! कलाम् काल तेऽयम् न कालः

किम् वो रक्षांसि! रक्षा तव फलतु पते! यादसाम् पादसेवा ।

वायो! हृद्योऽसि भर्तुस्त्यज धनद! मदम् सेव्यताम् त्र्यम्बकेति

प्राहुर्यद्यन्त्रपालास्स दनुजविजयी हन्तु तन्द्रालुताम् वः ॥ ९५ ॥

गायत्र्यर्णारचक्रे प्रथममनुसखस्मेरपत्रारविन्दे

बिम्बं वह्नेस्त्रिकोणं वहति जयिजयाद्यष्टशक्तौ निषण्णा ।

शोकं वोऽशोकमूले पदसविधलसद्भीमभीमाक्षभीमा

पुम्सो दिव्यास्त्रधामा पुरुषहरिमयी मूर्तिरस्यत्वपूर्वो ॥ ९६ ॥

पाश्चात्याशोकपुष्पप्रकरनिपतितैः प्राप्तरागम् परागैः

सन्ध्यारोचिस्सगन्धैः स्वपदशशधरम् प्रेक्ष्य तारानुषक्तम् ।

पद्मानाबद्धकोशानिव सुरनिवहैरञ्जलीन् कल्प्यमानान्

चक्राधीशोऽभिनन्दन् प्रदिशतु सदृशीमुत्तमश्लोकताम् वः ॥ ९७ ॥

रक्ताशोकस्य वेदस्य च विहितपदम् प्राप्तशाखस्यमूले

चक्रैरस्त्रैस्तदाद्यैरपि महितचतुर्द्विश्चतुर्बाहुदण्डम् ।

आसीनम् भासमानम् स्थितमपि भयतस्त्रायताम् तत्त्वमेकम्

पश्चात् पूर्वत्रभागे स्फुट नरहरितामानुषम् जानुषाद्वः ॥ ९८ ॥

प्राणे दत्तप्रयाणे मुषितदिशि दृशि त्वक्तसारे शरीरे

मत्याम् व्यामोहवत्याम् सतमसि मनसि व्याहते व्याहृते च ।

चक्रान्तर्वर्ति मृत्युप्रतिभयमुभयाकारचित्रम् पवित्रम्

तेजस्तत्तिष्ठताम् वस्त्रिदशकुलधनम् त्रीक्षणम् तीक्ष्णदम्ष्ट्रम् ॥ ९९ ॥

यस्मिन् विन्यस्यभारम् विजयिनि जगताम् जङ्गमस्थावराणाम्

लक्ष्मीनारायणाख्यम् मिथुनमनुभवत्यत्युदारान् विहारान् ।

आरोग्यम् भूतिमायुः कृतमिह बहुना यद्यदास्थापदम् वः

तत्तत्सद्यः समस्तम् दिशतु स पुरुषो दिव्यहेत्यक्षवर्ती ॥ १०० ॥

पुरुष वर्णनम् सम्पूर्णम्

पद्यानाम् तत्त्वविद्याद्युमणि गिरिश वीध्यसङ्गसङ्ख्याधराणाम्

अर्चिष्यङ्गेषु नेम्यादिषु च परमतः पुम्सि षड्विम्शतेश्च ।

सङ्घैस्सौदर्शनम् यः पठति कृतमिदम् कूरनारायणेन स्तोत्रम्

निर्विष्टभोगो भजति स परमाम् चक्रसायुज्यलक्ष्मीम् ॥ १०१ ॥

॥ इति श्रीकूरनारायणमुनिप्रणीतम् सुदर्शनशतकम् समाप्तम् ॥

सद्धर्मामृतवर्षिणी हृदि सताम् स्वानन्दसन्देशिनी

नित्यम् नृत्यति यस्य वक्त्रकमले वाणी शुभा मञ्जुला ।

सोऽयम् श्रीयुतदेवनायकमुनिर्देशे शुभे भारते

धर्माचार्यवरोऽनिशम् विजयते कल्याणकल्पद्रुमः ॥ १॥

शाण्डिल्यवंशकलशाम्बुधिपूर्णचन्द्रम्

श्रीवानशैलयतिराट्पदपद्मभृङ्गम् ।

श्रीवेङ्कटेशवरणाम्बुजसक्तचित्तम्

श्रीदेवनायकगुरुम् शरणम् प्रपद्ये ॥ २॥

—————————

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.