श्रीदेवराजपञ्चकम्

अथ चोलसिंहपुरं दोड्डय्याचार्यकृतम्

श्रीदेवराजपञ्चकम्

प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान्

आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन् ।

मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः

अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥ (१)

मुक्तातपत्रयुगलोभयचामरान्तः

विद्योतमान-विनयातनयाधिरूढम् ।

भक्ताभयप्रदकराम्बुजमंबुजाक्षं

नित्यं नमामि वरदं रमणीयवेषम् ॥ (२)

यद्वेदमौलिगणवेद्यमवेद्यमन्यैः

यद्ब्रह्मरुद्रसुरनायकमौलिवन्द्यम् ।

तत्पद्मनाभपदपद्मयुगं मनुष्यैः

सेव्यं भवद्भिरिति दर्शयतीव तार्क्ष्यः ॥ (३)

केचित्तत्त्वविशोधने पशुपतौ पारम्यमाहुः परे

व्याजह्रुः कमलासने नयविदोऽप्यन्ये हरौ सादरम् ।

इत्येवं चलचेतसां तनुभृतां पादावरिन्दं हरेः
तत्सन्दर्शयतीव संप्रति नृणां तार्क्ष्यः श्रुतीनां निधिः ॥ (४)

प्रत्यग्गोपुरसंमुखे दिनमुखे पक्षीन्द्रसंवाहितं

नृत्यच्चामरकोरकं निरुपमच्छत्रद्वयीभासुरम् ।

सानन्दं द्विजमण्डलं विदधतं सन्नाहचिह्नारवैः

कान्तं पुण्यकृतो भजन्ति वरदं काञ्च्यां तृतीयोत्सवे ॥ (५)

इति श्रीदेवराजपञ्चकं समाप्तम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.