श्रीलोकाचार्य पञ्चाशत्

श्रीलोकाचार्य पञ्चाशत्

कावेरी पुळिनान्तराळ लहरी लावण्यमालालसत्
पर्यङ्कीकृतपन्नगेश्वरतनौ निद्रानिबद्धादरम् ।
कस्तूरी-तिलकाञ्चितं कमलजेनाराधितं श्रीसखं
वस्तु-स्वीकृतकौस्तुभं दिशतु नः स्वस्ति प्रशस्तं स्वत: ॥ (१)

नतलोकपालनधिया मरुद्वृधा

पुलिनं जगाम नलिनं विहाय या ।
मयि सा तरङ्गयतु रङ्गिणः प्रिया-

करुणातरङ्गविततीरपाङ्गजाः ॥ (२)

यत्पाणिपद्मधृतकाञ्चनवेत्रवल्ली

स्पन्दस्सुरेन्द्र भयभञ्जन लम्पटात्मा ।
वैकुण्ठसूरिपरिषत्प्रभुरत्र शर्म

सोऽयं विकासयतु सूत्रवतीपतिर्मे ॥ (३)

मुहुर्नत्वा मूर्ध्ना विनतविविधापत्प्रशमने शठारेः

पादाब्जे मधुरकविविदेवस्य शरणे ।
इदं याचे वाचाऽ प्यलकवकुलालीपरिगलन्

मधूलीमाधुर्यं मम वचनभङ्गयां स दिशतु ॥ (४)

विकासयित्वा निगमान्तभाष्य-

सिद्धाञ्जनात् कामपि दीर्घदृष्टिम्।
प्रादर्शयद्यः परमं पुमांसं

स पातु मां संयमिसार्वभौमः ॥ (५)

कूरेश गोविन्द पदारविन्द

सेवारसामोदित चित्तभूमा ।
भट्टार्यवर्योऽ पि सुरवं ददातु

ममाद्य वेदान्तिमुनीश्वरेण ॥ (६)

यज्जिह्वाग्र विशालरङ्गरसिका वाणी प्रवीणाऽनिशं
नृत्यन्ती द्रविडार्यसंस्कृतवपुर्धत्ते कवीनां प्रियम् ।
लोकार्यः कलिवैरिदासगुरुरित्यन्याभिधानस्स मे
कुर्यादुत्तरवीथि कृष्ण महिताचार्यः कलासम्पदम् ॥ (७)

अतुलः कलिवैरिदासवाणी

मणिवल्ली वलनावलम्बशारवी ।
गुरुरुत्तरवीथिकानिवासी

मम भद्राणि तनोतु कृष्णनामा ॥ (८)

वाणीपुण्यसुधापगां शठजितः स्वैरं विगाह्यादरात्,
आनीयामृतमत्र चक्रतुरुभौ पानीयशालात्मकम् ।
यौ वाग्भूषण देशिकेन्द्रहृदयाभिख्य प्रबन्धद्वयं,
तौ वन्दे भुवनार्यसुन्दरवरौ कृष्णात्मजौ देशिकौ ॥ (१० )

मधुरिपुमहिलायाः स्फीतवीक्षासरोजात्,

मधुरफणितिभृङ्गी निर्गता काचिदेषा ।
भुवनगुरुपादाब्ज-द्वन्द्वनिर्यन्मरन्दान्,

अनुदिनमनुभूयाऽऽनन्द सान्द्रा मामास्तु ॥ (११)

अन्तर्विलोचनमनन्ततमोनिगूढम्,

आलोक्य जन्तु निवहस्य दयार्द्रचेताः ।
उन्मीलयन्नुपहितेन रहस्त्रयार्थ दीपेन

यो जयति लोकगुरुं तमीडे ॥ (१२)

हृदयमुकुरबिम्बं यत्तवहङ्कारपङ्क

स्थगित विमलरूपं स्वोक्तिशुद्धाम्बुपूरैः ।
भुवनगुरुवर स्तच्छोधयित्वा जनानां

चिदचिदधिपतीं स्त्रीन् दर्शयन् भाति तत्र ॥ (१३)

मणिप्रवालाञ्चितसूक्तिसूनैः

विभूषिताऽशेष सहस्त्रशारवम्।
अकल्पयत् कञ्चन कल्पवृक्षं

कृष्णः क्षितौ लोकगुरूत्त्माख्यम् ॥ (१४)

कावेरीयुगलाम्बुपूर ललिते पुण्यान्तरीपेऽस्म्यहं
लोकार्यो व्रजतं व्रजेति वरदः प्रोवाच भक्ताय हि ।
इत्येवं गुरुसूक्तिभिर्गुरुवरं त्वां मन्यमानस्त्वहं
वन्दे वारणशैलशृङ्गनिलयं मद्दैवतं श्रीसखम् ॥ (१५)

यस्यासीत् कुलदैवतं रघुवरेणाराधितः श्रीसखः
कावेरीसरिदन्तरीपनगरी वासस्थली पुण्यभूः ।
कृष्णो मान्यगुरुर्वरॆण्यमहिमा वेदान्तविद्यानिधिः
भ्राता सौम्यवरः स्वयं च भुवनार्योऽसि कस्ते समः ॥ (१६)

श्रीवत्सरूपरुचिरोऽप्यरति: प्रिया ते

प्रीतिर्मधुद्यिषि भवप्रभवा न भीतिः ।
लोकावलीविमललोचनगोचराङ्गः

कृष्णात्मजस्त्वमपरः किमु मन्मथोऽसि ॥ (१७)

वक्त्रेन्दोर्भुवनार्यवर्य-भवतो वाणी सुधाधोरणी

जञ्जेऽष्टादशभेदपूर विहितत्राणात्मसस्या यतः ।
येषा संसृतिभूरभूत् फलवती तस्मान्नदीमातृका
कृष्णाम्भोदविलोकिनी किल पुरा न प्राप वृद्धिं पराम् ॥ (१८)

जनिजलधिपरीतागार लीनात्मपङ्क्त्यै
त्रिविधविशय तृष्णाराक्षसीपीडितायै ।
भुवनगुरुवरोऽदात् श्रीमतीं सूक्तिभूषां
पवनज इव देव्यै पाणिभूषां स्वभर्तुः ॥ (१९)

पटुप्रथमदेशिकैर्विरचिताः प्रबन्धाः परे
रहस्त्रयपदावलीविवरणे प्रवृत्ताः परम् ।
जगद्गुरुमुखोदिताः जगति भान्त्यमी भास्कराः
भवप्रभवशर्वरी विभवशेमुषीतस्कराः ॥ (२० )

श्रुतिनिकरगभीर काननान्त-

र्विहरण विश्रुतबुद्धिना त्वयैव ।
प्रपदनसरणिर्विशोधिताऽभूत्

भुवनगुरो भुवि लोकसाधनीया ।। (२१)

विगतविषयतृष्णः कृष्णपादाश्रयात्मा
द्रमिडनिगमदर्शी देशिकानां प्रधानः ।
मधुरकविवचोभि र्माननीयो ममासौ
शठरिपुरिव लोकाचार्यवर्यो विभाति ॥ (२२)

चुलुकितभवसिन्धुं चित्तजक्रोधदैत्य

प्रमथनपटुबुद्धिं श्रीजगद्देशिकेन्द्रम् ।
द्रमिडफणितिदक्षं दक्षिणाशानिषण्णं

कलशतनयमन्यं मन्यते मे मनस्त्वाम् ॥ (२३)

अगम्यमहिमाजनै र्निगममौलिकान्तारभू –
विहाररसिको वृषक्षितिभृतो वसन् कन्दरे ।
विभाति विमतोन्मदद्विरदकुम्भसम्भेदन
क्षमोक्तिनखरो महान् स जगदार्यकण्ठीरवः ॥ (२४)

अवनसवनकर्मण्यात्मलोकस्य रङ्गी

भुवनगुरुवर त्वां कल्पयित्वा समर्थम् ।
तदनुभुजगराजोत्तुङ्ग पर्यङ्कशायीं

रचयति सुखनिद्रां राघवाणां कुलेन्द्रः ॥ (२५)

कामं भवन्तु गुरवो विविधागमार्थ

विज्ञानविश्वविदिताः विहितप्रबन्धाः ।
त्वत्सूक्तिमौक्तिकगणो यदलञ्चकार

रङ्गाधिपश्रुतियुगं भुवनार्य किं तैः ॥ (२६)

देवीषु पद्मनिलया दयिता बभूव

भक्तेषु सोऽपि वकुलाङ्कमुनिर्वरेण्यः ।
आर्येषु निर्मलगुणस्त्वयमन्तरङ्गः

रङ्गाधिपस्य नृपते र्जगदार्यनामा ॥ (२७)

त्वयि विलसति रङ्गे शेषतल्पेन पुंसा

जगति गुरुवर श्रीदृष्टिपूराभिषिक्ते ।
कथमिव भुवनार्य त्वां विनाऽन्यं

भजन्ते सति दिनकरबिम्बे के प्रदीपं वहन्ति ॥ (२८)

परपदनिरतोऽसौ पद्मया रङ्गनाथः

पुलिनतटमवप्य त्वां भुवं प्रापयित्वा ।
चिरमभिलषितार्थं प्राप्य लोकार्य मन्ये

कलयति दरहासं फुल्लवक्त्रारविन्दः ॥ (२९)

भुवनगुरूत्तमश्चतुररङ्गपुरापणिकः

कलिरिपुदासवर्य कलितामलसूक्तिमणीन् ।
गुणपणसङ्ग्रहेण निपुणाय ददाति हि

तान् अथ पुनरेव व्रुद्धिमुपयान्ति विचित्रमिदम् ॥ (३० )

यतिप्रवर भारतीजलनिधिं प्रपीयामलं
जगद्गुरुवलाहकः पटु ववर्ष भूमौ जलम् ।
विकासमगमत् परां विनतसस्य पङ्क्तिस्तदा
प्रवाहबहुलाऽभवत् निगममौलिविद्यानदी ॥ (३१)

रूपं पुराणमणिभिः श्रुतिवज्रदीप्तं

पद्मापतेर्मुनिजनस्तदलञ्चकार ।
तत्र त्वया विरचितं तु मणिप्रवाल

नाग्भूषणं हि नितरां भुवनार्य भाति ॥ (३२)

क्रोधः क्वापि पयोनिधौ निपतितः कामस्त्वनङ्गोऽ
भवद्दर्पः सर्प इव द्रुतं खलबिले मग्नो न दृग्गोचरः ।
दम्भाहङ्कृतिलोभमत्सरभटाः कुत्रापि कोणे गताः

जाते भूमितले विवेकमहिते लोकार्यवर्य त्वयि ॥ (३३)

दया मुदमुपागमत् दमशमक्षमा भूषिताः
विरक्तिरपिशोभते विमलविद्ययाऽलङ्कृता ।
मुहुस्सुमतिसंस्कृता लसति विष्णुभक्तिर्गुणाः

विवेकजनकं जगद्गुरु मुपाश्रिता भान्त्यमी ॥ (३४)

चतुर्वदनसुन्दरी तव मुखारविन्दं श्रिता
रमापतिपदप्रिया लसति कापि भक्तिर्हृदि ।
विरक्तिरपि शोभते विदितनीलकण्ठाङ्गगा
वधुविमुखम् आः कथं भुवनदेशिकात्वां जगुः ॥ (३५)

जगद्गुरुवरक्षितौ क्षपितकल्मषौघां कलां
चतुर्थपुरुषार्थदामपि कलौ वितत्य त्वयि ।
कृतावतरणे पुनः कृतयुगक्रमः शोभते
न कोऽपि भुवि दृश्यते नरकवर्त्मगामी नरः ॥ (३६)

शुभानि किल तं भजन्त्यथ कला समुज्जृम्भते
भवन्ति नवसम्पदो भजति मोक्षलक्ष्मीः स्वयम्
गुरुर्भवति देहिनां भुवनदेशिकस्यादरात्
अपाङ्गलवविप्रुषः परिपतन्ति यस्याङ्गके ॥ (३७)

हृदन्तरमः प्रभामनुभवन्ति भक्तिं परे
प्रपत्तिमपि केचन प्रबलकर्मनिर्मूलिनीम् ।
जगद्गुरुवरद्वयं भवतु साधनं सिद्धिदं
वयं तव पदाम्बुजस्मरणमेव मन्यामहे ॥ (३८)

शिष्येषु वाग्भूषणभूषितेषु

जगद्गुरो ते करुणाऽभिषेकात् ।
स कूरवंशोत्तम दासनामा मान्यो

गुरुणामभवन्महिम्ना ॥ (३९)

तव चरणसरोजस्पर्शधन्यस्तु कश्चित्

फणिपतिपुरबाह्योद्यान सीमानिवासी ।
भुवनगुरुवर श्रीपद्मनाभस्य पादे

विलयमगमदारान्मानवैदृश्यमानः ॥ (४० )

जगद्गुरुवरानिशं चरणसम्भृता भूसुराः
मुमुक्षुजनशेखरास्त्विति न चित्रमत्रावनौ ।
विविच्य चिदचित्प्रभून् तव कृपाञ्जनोद्यदृशा
निवृत्तिपथगामिनी सपदि भामिनी काप्यभूत् ॥ (४१)

दृष्ट्वा ते भुवनार्य सुन्दरवपुः केचित् भवाम्भोनिधिं
सन्तीर्णाः श्रवणामृतं तव गुणं श्रुत्वा सकृत् केचन ।
अन्ये केऽपि सुधासहोदरगिरः पीत्वाऽभवन्निर्मलाः
तस्मात् संसृतिवर्तनी क्षितितलेक्षीणा बभूव क्षणात् ॥ (४२)

आचक्रवालमवनौ भुवनार्य सर्वे
शंसन्ति मङ्गळगुणान् विबुधप्रियांस्ते ।
तेषु त्वदीयकरुणां प्रगुणां तु मन्ये
रक्षां यया कलयसे भवभीतजन्तोः ॥ (४३)

बहुविधदुरितौघे मज्जतां मानवानां

द्वयमनुकरयुग्मं सम्प्रसार्याञ्जसा तान् ।
तटभुवमुपनीय प्रापिताशेष विद्यान्

कलयसि भुवनार्य त्वं कृपाचोदितात्मा ॥ (४४)

सञ्जीवनी चरणरेणुकणावली ते

संसारतक्षक मुखक्षत मुग्धजन्तोः ।
लोकार्यवर्य करुणामृत सारणी तु

संविल्लतां कलयते हृदये प्ररूढाम् ॥ (४५)

दृढभवदविद्यावल्लरी वासनाऽब्धिः

समयविहितपोषा विस्तृता कर्मवृक्षे ।
भुवनगुरुवरोक्तिप्रौढजञ्झामरुद्भिः

सतरुरपहृता सा क्षेत्रिणो भग्नमूला ॥ (४६)

विमतकुमतिपीडा मानसे सम्प्ररूढा

दृढममुमिह जीवं कृन्तति क्रूरवृत्तया ।
अमृतरससखेभिस्तां निवार्याशु दृग्भिः
विरचय विधिशक्तं श्रीजगद्येशिकेन्द्र ॥ (४७)

सुकृतलवविहीनं शुद्धभावैर्विमुक्तं

दुरितशतनिकेतं दूरयातं दयायाः ।
पुनरपि जनमॆनं वीक्षसे रक्षितुं त्वं

भुवनगुरुरसीत्थं कोऽपि वात्सल्यसिन्धुः ॥ (४८)

दोषा येन कृता मुरारिकरुणासारापगारोधिकाः
शैलेन्द्राः शतशो वसन्ति न गुणस्याणोरणुर्दृश्यते ।
लोकाचार्य जनं तमेनमलसं रक्षेभ्दवांश्चेत् ततः
पद्माकान्तदयादयो वरगुणास्तस्मिंस्तु तेभ्यो नमः ॥ (४९)

शृणोमि यदि वैदिकान् मखविधीन् जगद्येशिक
प्रकृष्टजनसेवितान् अहह मे मनः कम्पते ।
अहेतुकदयारसैरवति दीनजीवान् मुदा
रमापतिरिति त्वया रचितसूक्तिभिर्मोदते ॥ (५० )

प्रणम्य चरणौ तव प्रणतदेहिनां कामदौ
इदं किमपि वाञ्छितं भुवनदेशिक प्रार्थये ।
असारफणितिक्षमाचरणमद्य हित्वा मनः
प्रयातु पदवीं शुभां वचनभूषणालङ्कृताम् ॥ (५१)

इत्थं जगद्गुरुवरप्रवणेन सर्वतन्त्र

स्वतन्त्र कवितार्किकसिंहनाम्ना ।
श्रीवेङ्कटेशकविना कलितां स्तुतिं ये

स्निग्धाः पठन्ति भुवि यान्ति पराम् श्रियं ते ॥ (५२)

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य

वेदान्ताचार्यस्य कृतिषु लोकार्यपञ्चाशत् समाप्ता

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.