[highlight_content]

श्रीसुदर्शनकवचम्

श्रीः

श्रीमते रामानुजाय नमः

श्रीसुदर्शनकवचम्

प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद ।

सौदर्शनम् तु कवचम् पवित्रम् ब्रूहि तत्वतः  ।। १ ।।

नारद उवाच –

शृणुष्वेह द्विजश्रेष्ठ ! पवित्रम् परमाद्भुतम् ।

सौदर्शनम् तु कवचम् दृष्टादृष्टार्थसाधकम् ।। २ ।।

कवचस्यास्य ऋषिर्ब्रम्हा छन्दोऽनुष्टुप् तथा स्मृतम् ।

सुदर्शनमहाविष्णुर्देवता सम्प्रचक्षते ।। ३ ।।

हाम् बीजम् शक्तिरत्रोक्ता ह्रीम् क्रोम् कीलकमिष्यते ।

शिरस्सुदर्शनः पातु ललाटम् चक्रनायक: ।। ४ ।।

घ्नाणम् पातु महादैत्य-रिपुव्यादृशौ मम।

सहस्रारश्श्रुतिम् पातु कपोलम् जिह्वाम् देववल्लभः ।। ५ ।।

विश्वात्मा पातु मे वक्त्रम् जिह्वाम् विद्यामयो हरिः।

कण्ठम् पातु महाज्वालः स्कन्धौ दिव्यायुधेश्वर: ।। ६ ।।

भुजौ मे पातु विजयी करौ कैटभनाशनः ।

षट्कोणसम्स्थितः पातु हृदयम् धाम मामकम् ।। ७ ।।

मध्यम् पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् ।

सर्वायुधमय: पातु कटिम् श्रोणिम् महाद्युतिः ।।  ८ ।।

सोमसूर्याग्निनयनः ऊरू पातु च मामकौ ।

गुह्यम् पातु महामाय: जानुनी तु जगत्पतिः ।। ९ ।।

जङ्घे पातु ममाजस्रम् अहिर्बुध्न्यसुपूजितः ।

गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः ।। १० ।।

सकलायुधसम्पूर्णः निखिलाङ्गम् सुदर्शनः  ।

य इदम् कवचम् दिव्यम् परमानन्ददायिनम् ।। ११ ।।

सौदर्शनमिदम् यो वै सदा शुद्धः पठेन्नरः ।

तस्यार्थसिद्धिर्विपुला करस्था भवति ध्रुवम् ।। १२ ।।

कूश्माण्ड-चण्डभूताद्याः ये च दुष्टा ग्रहाः स्मृताः।

पलायन्तेऽनिशम् भीताः वर्मणोस्य प्रभावत: ।। १३ ।।

कुष्ठापस्मारगुल्माद्याः व्याधयः कर्महेतुकाः ।

नश्यन्त्येतन् मन्त्रिताम्बुपानात् सप्तदिनावधि ।। १४ ।।

अनेन मन्त्रिताम् मृत्स्नाम् तुलसीमूलसम्स्थिताम् ।

लालाटे तिलकम् कृत्वा मोहयेत् त्रिजगन्नरः ।। १५ ।।

वर्मणोऽस्य प्रभावेन सर्वान्कामानवाप्नुयात् ||

इति श्रीभृगुसम्हितोक्तम् श्रीसुदर्शनकवचम् सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.