श्रीभाष्यम् 01-01-01 जिज्ञासाधिकरणम्

॥ श्रीमते रामानुजाय नम: ॥ श्रीभगवद्रामानुजविरचितं शारीरकमीमांसाभाष्यम् (प्रथमाध्याये-प्रथमपादे-जिज्ञासाधिकरणम्) (शास्त्रार्थसूचनगर्भितं मङ्गळाचरणम्, भाष्यप्रणयनप्रयोजनं च) [simple_tooltip content=” मङ्गलशलोके अकारोपक्रमस्य प्रयोजनम् : अकारोपक्रमश्चास्मिन् मङ्गलस्वाभिसन्धितः । निश्शेषत्वं तु सुगम निखिलेत्यपि भाषिते ॥२९॥ अन्यार्थोऽप्यत्र वर्णोऽयं विष्णुनामस्वभावतः । यदृच्छाशङ्खशब्दादिन्यायात भवति मङ्गलम् ।। आदौ च पाणिनीयादेस्तथाऽन्यैरनुवर्णितः । सूत्रे चाथादिन्यार्थ’स्तदर्थोऽप्यन्वमन्यत् ।।३१।। नमोऽ (अतोऽ)प्यत्र शुभत्वं स्याद्वैकल्यप्रतिषेधतः । निषेध्यभेदतो ह्यस्य शुभाशुभविकल्पना ।। अपहन्तव्यदुःखोक्तिमप्यारमे शुभां विदुः । अपौष्कल्यनिषेधेऽस्मिन् अतः कैमुत्यमक्षतम् ।।३३।। आदावखिलशब्देऽस्मिन् नगणत्वनवेशनम् । आयुःपूर्तिनिदानवादविघ्नायैव कल्पते […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.