हस्तिगिरि दर्शनम्  Part 3

|| हस्त्यद्रि सम्बन्धि सन्दोहः || || हस्तिगिरि दर्शनम्  Part 3|| HASTHIGIRI DARSANAM Part 3 (सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्) श्रीः श्रीमते रामानुजाय नमः श्रीब्राह्मपुराणान्तर्गतं श्रीहस्तिगिरिमाहात्म्यम् (Continued) अथ श्रीहस्तिगिरिमाहात्म्ये दशमोऽध्यायः भृगुः – वरदं पुण्यकोट्यन्तर्वरदं वेदिमध्यगम् । कियन्तं कालमेकाग्र्यः पूजयामास पद्मभूः ।। (१) नारदः – यावत् त्रेतायुगप्राप्तिः तावत् ब्रह्माप्यपूजयत् । जितेन्द्रियो जितक्रोधो यतवाक्कायमानसः ।। (२) दिव्यैर्भोगैर्दिवानक्तं स्तुतिभिर्वन्दनैरपि । ध्यानैः प्रदक्षिणैः स्तोत्रैस्तोषयामास केशवम् […]

हस्तिगिरि दर्शनम्  Part 2

|| हस्त्यद्रि सम्बन्धि सन्दोहः || || हस्तिगिरि दर्शनम्  Part 2|| HASTHIGIRI DARSANAM Part 2 (सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्) श्रीः श्रीमहादेवीनायिका–समेत–श्रीदेवाधिराज–परब्रह्मणे नमः श्रीमत्प्रणतार्तिहर–वरद–परब्रह्मणे नमः श्रीमते रामानुजाय नमः   श्रीब्राह्मपुराणान्तर्गतं श्रीहस्तिगिरिमाहात्म्यम् स्वस्त्यस्तु । समस्तमङ्गलानि सन्तु । श्लोकैकदेश–श्रवण–पठनमात्रेण वक्तुः श्रोतृणां च धर्मादिनिखिल–पुरुषार्थसिद्धिप्रदे श्रीब्राह्म्ये पुराणे भृगु–नारद–संवादे श्रीहस्तिगिरिमाहात्म्ये प्रथमोऽध्यायः   भृगुः – भगवन् मुनिशार्दूल वर्णाश्रमसमाश्रिताः । आख्याता बहवो धर्माः भवता मे सनातनाः ।। (१) […]

हस्तिगिरि दर्शनम्  Part 1

|| हस्त्यद्रि सम्बन्धि सन्दोहः || || हस्तिगिरि दर्शनम्  Part 1|| HASTHIGIRI DARSANAM Part 1 (सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्)   श्रीदेवराज सुप्रभातम्   कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ मातः प्रसन्नवरदप्रियवल्लभे त्वां फुल्लारविन्दविलसच्चरणैकसेव्याम् । कल्हारहस्तकलितात्ममुखानुकारां अग्रे वराभयकरां शरणं प्रपद्ये ।। १ द्विरदाद्रिसीम्नि वरदाख्यदैवतं परमं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.