हस्तिगिरि दर्शनम्  Part 3

|| हस्त्यद्रि सम्बन्धि सन्दोहः ||

|| हस्तिगिरि दर्शनम्  Part 3||

HASTHIGIRI DARSANAM Part 3

(सुप्रभातमङ्गलाशासनप्रपत्तिमाहात्म्यादिअनेकस्तोत्रपुरस्स्कृतम्)

श्रीः

श्रीमते रामानुजाय नमः

श्रीब्राह्मपुराणान्तर्गतं श्रीहस्तिगिरिमाहात्म्यम् (Continued)

अथ श्रीहस्तिगिरिमाहात्म्ये दशमोऽध्यायः

भृगुः –

वरदं पुण्यकोट्यन्तर्वरदं वेदिमध्यगम् ।

कियन्तं कालमेकाग्र्यः पूजयामास पद्मभूः ।। (१)

नारदः –

यावत् त्रेतायुगप्राप्तिः तावत् ब्रह्माप्यपूजयत् ।

जितेन्द्रियो जितक्रोधो यतवाक्कायमानसः ।। (२)

दिव्यैर्भोगैर्दिवानक्तं स्तुतिभिर्वन्दनैरपि ।

ध्यानैः प्रदक्षिणैः स्तोत्रैस्तोषयामास केशवम् ।। (३)

ततः कृतयुगेऽतीते प्राप्ते त्रेतायुगे हरिः ।

पितामहमुवाचेदं वचनं प्रीतिपूर्वकम् ।। (४)

श्रीभगवानुवाच –

त्वयात्रैव चिरं कालं पूजितोऽहं पितामह ।

अनन्येनैव योगेन दुर्लभेनैव योगिनाम् ।। (५)

अतस्तव प्रसन्नोऽस्मि वृणीष्व वरमीप्सितम् ।

वरदानाय सर्वेषां अत्रैवाहं व्यवस्थितः ।। (६)

ब्रह्मा –

अत्र सर्वं मया लब्धं त्वत्प्रसादात्सुदुर्लभम् ।

न चास्ति प्रार्थनीयं मे कृतार्थोऽस्मि जगद्गुरो ।। (७)

त्वय्येव वर्तते नाथ मञ्चित्तमनियन्त्रितम् ।

किमन्यत्प्रार्थनीयं मे त्वत्पदाम्भोरुहस्मृतेः ।। (८)

त्वत्प्रसादाद् चिरं कालं तपस्तप्तं सुदुष्करम् ।

ततस्ते परमं रूपम् ईदृशं दृष्टवानहम् ।। (९)

प्रार्थनीयमिदं नाथ यदि मय्यस्त्यनुग्रहः ।

अत्रैव त्वत्पदांभोजपरिचर्यां प्रसीद मे ।। (१०)

त्वत्पादकमलादन्यन्नैव वाञ्छति मे मनः ।

त्वद्दर्शनसमाह्लादसदृशं नास्ति किञ्चन ।। (११)

अतोऽत्र निवसिष्यामि त्वत्पादकमलाश्रयः ।

ब्रह्मलोकनिवासो मे त्वया हीनो न रोचते ।। (१२)

इत्युक्त्वा शिरसा ब्रह्मा वन्दयित्वा जनार्दनम् ।

तत्पदांभोरुहद्वन्द्वं प्रतिजग्राह बाहुभिः ।। (१३)

नारदः –

तमुवाच जगन्नाथः पद्मपत्रनिभेक्षणः ।

अनादिर्जगतो हेतुः स्थावरस्य चरस्य च ।। (१४)

श्रीभगवानुवाच –

सर्गस्थितिविनाशाश्च लीलैव जगतो मम ।

न मेऽस्ति कारणं किञ्चित् कार्यं वापि कदाचन ।। (१५)

त्वमेव भूत्वा सर्गादौ सृजामि भुवनान्यहम् ।

चरस्थिरविभागेन प्रविभिन्नान्यनेकशः ।। (१६)

यज्ञयोनिरनन्तात्मा दुर्विज्ञेयस्सनातनः ।

अहमिन्द्रानुजो विष्णुः जातस्तदनुपालने ।। (१७)

अचिन्त्यमहिमा व्यापी दुर्विज्ञेयस्सुरासुरैः ।

रुद्रोऽहं शङ्करो भूत्वा नाशयामि जगत्त्रयम् ।। (१८)

अव्यक्तमविकारश्च भूतेन्द्रियगुणास्तथा ।

वसवोऽग्निर्यमो वायुर्वरुणो धनदस्तथा ।। (१९)

सर्वे देवाश्च गन्धर्वा मनुष्या यक्षकिन्नराः ।

पशवः पक्षिणो वृक्षास्तृणगुल्मलतादयः ।। (२०)

भूतं भव्यं भविष्यच्च सर्वं स्थावरजङ्गमम् ।

सर्वे ममांशसंभूताः मत्तो नान्यं न विद्यते ।। (२१)

वर्णानामाश्रमाणां च कर्ताहं कर्मभेदतः ।

श्रुतिस्मृत्युदितं कर्म कुर्वन्ति मम शासनात् ।। (२२)

न शक्नोति जनः कश्चिन्मदाज्ञामतिवर्तितुम् ।

पातयामि यमो भूत्वा मदाज्ञालङ्घिनो नरान् ।। (२३)

अशास्त्रविहितेनैव मार्गेण गतचेतनः ।

मामर्चयति यो नित्यं स नरः पातकी भवेत् ।। (२४)

मम प्रीतिकरं विद्धि मदाज्ञापरिपालनम् ।

अतिक्रम्य तु यो मूढः मामुपास्ते हतो हि सः ।। (२५)

श्रुतिस्मृत्युदितं कर्म मदाज्ञा तस्य दिष्यते ।

मत्कर्मकरणे वासौ यस्तस्मिन्प्रतितिष्ठति ।। (२६)

करोति प्रतिषिद्धानि धर्मबुद्ध्यापि यो नरः ।

स याति नरकं घोरं परमज्ञानवानपि ।। (२७)

मम प्रियचिकीर्षुस्त्वं यदि पद्मसमुद्भव ।

ब्रह्मलोकमितो गत्वा मदाज्ञां परिपालय ।। (२८)

मत्समीपनिवासस्ते मद्भक्तस्य तु दुर्लभः ।

धीरो भव मम प्रीत्यै जगतां सर्वकर्मसु ।। (२९)

मद्भक्तो मन्मना भूत्वा मामेव सततं स्मर ।

ब्रह्मलोके स्वयं स्थित्वा मदाज्ञां परिपालय ।। (३०)

भवता न व्यथा ब्रह्मन्यावदाभूतसंभवम् ।

अत्राहं निवसिष्यामि प्रलयेष्वपि सर्वदा ।। (३१)

ग्रसित्वा तजगत्सर्वं तदा मां प्राप्स्यसि ध्रुवम् ।

यस्त्वार्चयति संयुक्तो नियतात्मा दृढव्रतः ।। (३२)

देवतिर्यधनुष्येषु मद्भक्तस्स भविष्यति ।

जगतस्सर्वकरणे ज्ञापितोऽसि मया पुरा ।।

तत्रैव तव कर्तव्या स्थितिर्मदनुशासनात् ।। (३३)

चैत्रमासि सिते पक्षे चतुर्दश्यामिहागतः ।

पौर्णमास्यामनन्यात्मा मामुपास्य दिवानिशम्  ।। (३४)

विशेषेण मया दत्तं तदेवं मम पूजनम् ।

समागम्येह लोकेऽस्मिन् तद्दिने पूजयस्व माम् ।। (३५)

इयं काञ्चीति विख्याता पुरी त्वत्कीर्तिवर्धनी ।

मम प्रीतिकरी पुण्या न कदाचिद्विनश्यति ।। (३६)

पुण्यकोटीति विख्याते विमानेऽस्मिन्सनातने ।

मामनुस्मर युक्तात्मा सततं पद्मसंभव ।। (३७)

समतीते कृतयुगे त्रेताख्यस्समुपागतः ।

इतो गत्वा स्वकं लोकं प्रशाधि भुवनत्रयम् ।। (३८)

गजेन्द्रो नाम धर्मात्मा मद्भक्तो भुवि वर्तते ।

तस्मै दत्तं मया पूर्वं त्रेतायां मम पूजनम् ।। (३९)

त्रेतायुगे व्यतीते तु द्वापरेऽथ समागते ।

अर्चयिष्यति मामत्र बृहस्पतिरुपागतः ।। (४०)

ततः कलियुगे प्राप्ते शेषः फणभृतां वरः ।

अर्चयिष्यति मामत्र यावदाभूतसंप्लवम् ।। (४१)

गच्छन्तिष्ठन्स्वपन्भुञ्जन् मामेवानुस्मरन्निह ।

परमं सर्वमन्त्राणां मन्त्रमेतज्जपस्व मे ।। (४२)

ओङ्कारमग्रतः कृत्वा द्व्यक्षरं नम इत्यथ ।

प्रणतार्तिहरायेति पदमेनं समुच्चरन् ।। (४३)

कीर्तयेद्यन्विमं मन्त्रं मामेवानुस्मरन्सदा ।

मामेवैष्यति देहान्ते स मुक्तस्सर्वकिल्बिषैः ।। (४४)

तत्समीपं न गच्छन्ति पिशाचग्रहराक्षसाः ।

चोरव्याघ्रादयस्तद्वत् तथा व्याधिभयादयः ।। (४५)

विमानमेतत्पश्यन्ति यत्र स्थित्वा नरा मम ।

न तत्र भूतरक्षांसि वर्तन्ते मम शासनात् ।। (४६)

आवयोः परमं गुह्यं संवादं पुण्यवर्धनम् ।

कीर्तयेत् शृणुयाद्वापि मद्भक्तस्स भविष्यति ।। (४७)

नारदः –

इत्युक्तस्तु तदा ब्रह्मा विष्णुना प्रभविष्णुना ।

गमनाय मतिं चक्रे तदाज्ञामनुपालयन् ।। (४८)

प्रदक्षिणं परिक्रम्य प्रणिपत्य पुनःपुनः ।

प्रेक्षमाणो मुखं विष्णोः निर्जगाम शनैश्शनैः ।। (४९)

यावत्सत्यव्रतक्षेत्रे न्यवसत्कमलासनः ।

तावत्काञ्चीमुपागम्य पुरीं परमभास्वराम् ।। (५०)

न्यवसत्प्राणिनस्सर्वे ब्रह्मलोकनिवासिनः ।

समर्चयन्तो देवेशं वरदं भक्तवत्सलम् ।। (५१)

तैस्सर्वैस्सहितो ब्रह्मा कृतकृत्यस्तदा मुने ।

प्रणम्य शिरसा देवं प्रययौ स्वालयं प्रति ।। (५२)

अथ सुरमुनिसिद्धैस्सेव्यमानः कृतात्मा विगलितभयशोकक्रोधमोहाभिलाषः ।

नवमृदुकलकण्ठैः किन्नरेगीयमानः सरसिजवनतिसूतिः धाम भूयः प्रपेदे ।। (५३)

इति ब्राह्म्ये पुराणे भृगुनारदसंवादे श्रीस्तिगिरिमाहात्म्ये हिरण्यगर्भप्रयाणं नाम दशमोऽध्यायः

अथ श्रीहस्तिगिरिमाहात्म्ये एकादशोऽध्यायः

भृगुः –

तस्मिन् कृतयुगेऽतीते गते सरसिजासने ।

त्रेतायान्तु गजेन्द्रेण कथं तत्रार्चितो हरिः ।। (१)

नारदः –

गते तस्मिन् सुरज्येष्ठे क्षेत्रे सत्यव्रते हरिः ।

अतिष्ठद्वरदो नित्यैर्दिव्यैः परिजनैर्वृतः ।। (२)

गरुडः पक्षिराट् शेषः विष्वक्सेनादयस्तदा ।

सुदर्शनश्च भगवान् चक्ररूपो महाद्युतिः ।। (३)

पाञ्चजन्यो जलाधीशः शङ्खरूपो महाध्वनिः ।

कौमोदकीचतच्छक्तिः सर्वदुष्टभयङ्करी ।। (४)

पद्माख्यो वसुधाधीशः महानंबुजरूपधृक् ।

शार्ङ्गाख्यो गगनाधीशः धनुर्वेदधरो महान् ।। (५)

कौस्तुभो धिषणाधीशो मणिरूपधरश्शिवः ।

सर्वेषामीश्वरी लक्ष्मीः पद्महस्ता यशस्विनी ।। (६)

वसुन्धरा च चार्वङ्गी नीलोत्पलदलेक्षणा ।

विष्वक्सेनो महातेजा गणानामीश्वरोऽव्ययः ।। (७)

तदधीनास्तथैवान्ये परिवरास्सहस्रशः ।

स्वाधिकारेषु निरता देवराजं निषेविरे ।। (८)

महद्वनमभूद् दुर्गं तदा काञ्ची महापुरी ।

सिंहव्याघ्रमृगाकीर्ण-घोरविन्ध्याटवी यथा ।। (९)

महागह्वरदुर्धर्षे सर्वर्तुकुसुमोचिते ।

कोकिला-लापललिते मत्तषड्पदनादिने ।। (१०)

मत्तमातङ्गसङ्घुष्ट-पद्मकानन-शोभिते ।

हंससारससन्नादे किन्नरीगणनादिते ।। (११)

सिद्ध-चारण-गन्धर्व-यक्षविद्याधरान्विते ।

चन्दनागरु-पुन्नाग-चूत-चम्पक-संवृते ।। (१२)

स्निग्धगंभीरमधुर-मयूरस्वननादिते ।

विशुद्धसलिलोपेतदीर्घिकाशतशोभिते ।। (१३)

नदीपुलिनविश्रान्त-राजहंसोपशोभिते ।

तरुणार्कद्युतिस्मेर-पङ्कजामोदसंवृते ।। (१४)

स्फुरत्पाटलकल्हारकैरवोत्पलकानने ।

स्मेर-केसर-सौगन्धि-निर्जितामरनन्दने ।। (१५)

विकसत्केतकीसङ्ग-मन्दमारुत-सौरभे ।

कदाचिल्लीलया सार्धं लक्ष्म्या लक्ष्मीपतिर्मुने ।। (१६)

सञ्चचार वने तस्मिन् सर्वं तु कुसुमोचिते ।

क्रीडन्वै  स नदीतीरे पुण्यवृक्षसमाश्रिते ।। (१७)

प्रविवेश वनं घोरं लक्ष्म्या सह जनार्दनः ।

धर्माभितप्तां वसुधामसिञ्चञ्जलदास्तदा ।। (१८)

तथैव धर्ममक्लिन्ना न भवेत्सा वनस्थली ।

यत्र यत्र चरेत्तस्मिन् वने लक्ष्मीसहायवान् ।। (१९)

तत्र तत्र चचारोच्चैः पक्षौ विस्तीर्य पक्षिराट् ।

चरत्यखिललोकेश-लीलयैव तदा वने ।। (२०)

चरितार्थाभवन् सर्वे तं दृष्ट्वा वनचारिणः ।

विचित्रकुसुमाकीर्णां प्रसन्नसलिलाशयाम् ।। (२१)

स्फुरत्कमलकल्हार-चरन्मीनकुलाकुलाम् ।

घनशैवालसञ्च्छन्नां महाह्रदसमाकुलाम् ।। (२२)

नदीं वेगवतीं दृष्ट्वा प्रहर्षमतुलं ययौ ।

चरत्यखिललोकेशे वीक्षमाणे वनस्थलीम् ।। (२३)

ससृजुः पुष्पवर्षाणि स्थले वन्यस्थलीरुहाः ।

रराज तरुनिर्मुक्तैः पुष्पैश्च सुमनोहरैः ।। (२४)

सत्यव्रतमही सर्वा नभस्ताराङ्कितं यथा ।

सहत्कल्हारसंभेद-संभृतामोदशीतलः ।। (२५)

पवनः पूगकान्तार-सङ्गमन्दगतिर्ववौ ।

न ततापातिघर्मांशुः अंशुमानपि तद्वने ।। (२६)

पूर्णबिंबश्चकाशेन्दुः वने चरति माधवे ।

वासन्तिकानि शरदि वसन्ते शारदानि च ।।

समृद्धान्यभवं तत्र ननृतुश्च मुदान्विताः ।। (२७)

लक्ष्मीं लक्ष्मीपतिं दृष्ट्वा मेघं सौदामिनीं तथा ।। (२८)

ये तु तस्मिन् वने पूर्वं निर्मिता विश्वकर्मणा ।

तास्सर्वाः कुमुदांभोजैः विचेरुः गृहदीर्घिकाः ।। (२९)

मत्तद्विपगणास्तस्मिन् विचेरुश्च महामुने ।

विचेरुर्मृगयूथानि नवशाद्वलभूमिषु ।। (३०)

माधवी मल्लिका नागाः केतकी करवीरकाः ।

मन्दाराश्च मधुकाश्च नीपाः कुरवकास्तथा ।। (३१)

वञ्जुलाश्शतपत्राश्च बभूवुः पुष्पशालिनः ।

तत्सर्वं दर्शयन्देव्यै चचार वरदो वने ।। (३२)

सर्वलोकेश्वरस्साक्षात् अक्षयो विश्वकृद्विभुः ।

विनिवृत्य तदा तस्मात् तया सह मनोहरात् ।। (३३)

अनन्तसरसस्तीरं स कदाचित्समभ्यगात् ।

तस्य पश्चिमतीरे तु तपस्यन्तं तपोधनम् ।। (३४)

ददर्श सुमहाभागं दिव्यं देवपुरोहितम् ।

तिष्ठन्तमेकपादेन बाहू विक्षिप्य चोर्ध्वगौ ।। (३५)

उत्पिञ्जरजताहारं त्वगस्थिस्नायुबन्धनम् ।

उद्वीक्षमाणमनिशं विमानं पुण्यवर्धनम् ।। (३६)

जपन्तं सततं वाचा गायत्रीं वेदमातरम् ।

निवातदीपनिष्कम्पं निर्द्वन्द्वं निष्परिग्रहम् ।। (३७)

निर्मलं निरहङ्कारं क्रोधलोभविवर्जितम् ।

क्षुत्पिपासादिभिर्दुःखैः पीडितं चाप्यचञ्चलम् ।। (३८)

आत्मवत्सर्वभूतानि पश्यन्तं मुनिपुङ्गवम् ।

तं दृष्ट्वा सहसा तस्य समीपं स समभ्यगात् ।। (३९)

श्रिया च सह तन्वङ्गया भूत्वा षोडश वार्षिकः ।। (४०)

राजलक्षणसंपन्नः सर्वाभरणभूषितः ।

पद्मपत्र विशालाक्षः चन्द्रबिंबनमानसः ।। (४१)

सदृशी तस्य तन्वङ्गी हंस-सुन्दर-गामिनी ।

चचार पार्श्वतः तस्य सर्वाभरणभूषिता ।। (४२)

तमुवाच तपस्यन्तं भगवान्भूतपावनः ।

समस्तजगताधारः सदारो मानुषाकृतिः ।। (४३)

श्रीभगवानुवाच –

कस्त्वं तपसि दुर्धर्षे वर्तसे विजने वने ।

किं त्वया प्रार्थ्यते ब्रह्मन् वदस्व यदि रोचते ।। (४४)

इत्युक्तस्स तदा तेन तापसो मुनिसत्तमः ।

उपरम्य समाधेस्तं प्रत्युवाच पुरःस्थितम् ।। (४५)

ब्राह्मणः –

राजपुत्र मया किं ते ब्राह्मणेन तपस्विना ।

गच्छ गच्छ वनादस्मात् सिंहव्याघ्रभयाकुलात् ।। (४६)

किमर्थमनया सार्धं वर्तसे त्वं निरायुधः ।

मनुष्या नात्र वर्तन्ते सिंहत्रस्ता महावने ।। (४७)

किं युवामनुजानन्ते बान्धवा वनगोचरौ ।

किमर्थं निर्जने बाल्यादागतौ निर्भयाविह ।। (४८)

अत्रैव बहवो व्याघ्राः क्षुधार्ता घोरदर्शनाः ।

मामादायैव निस्सारमिति मत्वा च तत्यजुः ।। (४९)

तावदस्मादितो गच्छ न स्थातव्यं क्षणं त्वया ।

आगमिष्यन्ति ते व्याघ्राः क्षुधार्तास्सिलिलार्थिनः ।। (५०)

इत्युक्तस्तेन विप्रेण देवराजः श्रियःपतिः ।

ईषदुत्स्मयमानस्तं पुनर्वचनमब्रवीत् ।। (५१)

श्रीभगवानुवाच –

अरण्ये वा गृहे वापि न भयं तपतांवर ।

यत्र कुत्र च वर्तेऽहं न भयं मे कदाचन ।। (५२)

अभयं सर्वभूतेभ्यो यः प्रयच्छति सर्वदा ।

कुतस्तस्य भयं विप्र सर्वभूतहितैषिणः ।। (५३)

यत्पृष्टस्त्वं मया पूर्वं तद्वदस्व तपोधन ।

महत्कौतूहलं तस्य श्रवणे मम जायते ।। (५४)

ब्राह्मणः –

भरद्वाजसुतस्याहं पौत्रोऽयं व्रजितस्सुतः ।

जातिस्मरोऽस्मि देवानां गुरुः पूर्वत्र जन्मनि ।। (५५)

बहून्यब्दसहस्राणि घोरे तपसि तिष्ठतः ।

ममात्रैव व्यतीतानि निर्जने पुण्यवर्धने ।। (५६)

तपश्चरणहेतुर्मे शृणुष्व कथयामि ते ।

यदि कौतूहलं श्रोतुं वर्तते राजपुत्रक ।। (५७)

परित्यक्ता मया पूर्वं श्ववधूः शरणङ्गता ।

तद्दोषक्षालनायैव क्रियतेऽत्र मया तपः ।। (५८)

अत्र यत्क्रियते कर्म पुण्यपापात्मकं नरैः ।

ज्ञानतोऽज्ञानतो वापि यत्सम्यक् धृतिकोविदः ।। (५९)

पश्यैतदखिलं वत्स विमानममितद्युति ।

पुण्यकोटीति विख्यातं स्मरणादेव मुक्तिदम् ।। (६०)

स्वयंव्यक्तमिदं धातुः हयमेधे महात्मनः ।

अस्मिन् हि भगवान्विष्णुः व्यक्तरूपः चतुर्भुजः ।। (६१)

न मया शक्यते द्रष्टुं पापसंवृतचेतसा ।

अतस्तं द्रष्टुकामोऽहं तपाम्यहमकल्मषः ।। (६२)

करिष्येऽत्र तपो घोरं न मे निष्कृतिरन्यथा ।

बहवस्तपसा विष्णुम् उपास्येह गतां ह सः ।। (६३)

विमुक्ताः कर्मबन्धेभ्यः परां सिद्धिं अरोगताम् ।

अत्र विष्णुमुपास्यैव निर्द्वन्द्वा वीतमत्सराः ।। (६४)

योगसिद्धिं परां प्राप्ताः योगिनो बहवः पुरा ।

चतुर्बाहुरुदाराङ्गः पीतवासाः चतुर्भुजः ।।

दिव्यैः परिजनैरस्मिन् पूज्यते गिरिमूर्धनि ।। (६५)

न स शक्योऽत्र सन्द्रष्टुं नरैर्दुष्कृतकारिभिः ।

स्वधर्मनिरताश्शान्ताः तं पश्यन्ति जनार्दनम् ।। (६६)

चरन्ति विष्णुभूतानि बहून्यत्राभितो वने ।

तानि पापसमाचारं दृष्ट्वा निघ्नन्त्यसंशयः ।। (६७)

अत्र रक्षःपिशाचाद्याः न वर्तन्ते कदाचन ।

विष्णुदूतपरित्रासाः परितो योजनद्वये ।। (६८)

त्वमस्मिन् सरसि स्नात्वा कृतकृत्योऽनया सह ।

प्रणम्य वरदं तत्र प्रार्थयस्वाभिवाञ्छितम् ।। (६९)

राज्यं वा विजयं वाथ पुत्रान्वाथ यदिच्छसि ।

तत्सर्वं प्रार्थितो देवस्तव दास्यत्यसंशयः ।। (७०)

महाभोगस्त्वमस्मिन्किमागतोऽस्य निवारितः ।

दुष्प्रधर्षो ह्ययं देशः प्रवेश्यो हि यतात्मना ।। (७१)

तव सन्दर्शनादासीत् सुप्रसिद्धं मनो मम ।

इत्युक्तो मुनिना तेन स्मयमानमुखांबुजः ।।

आरुरोह श्रिया सार्धं हस्त्यद्रिशिखरं ततः ।। (७२)

भृगुः –

श्रिया सार्धं हृषीकेशः तस्य प्रत्यक्षतां गतः ।

अदत्वैव स्वयं किञ्चित् किमर्थं गतवांस्तदा ।। (७३)

नारदः –

गुह्यमेतत्त्वया पृष्टं श्रोतव्यं हितकाङ्क्षिभिः ।

कथयाम्यधुना सम्यक् शृणुष्व सुसमाहितः ।। (७४)

सर्वदा सर्वगो विष्णुरच्युतः पुष्करेक्षणः ।

न तेन रहितं किञ्चित् दृश्यते श्रूयतेऽपि वा ।। (७५)

यथा तैलं तिले सर्पिः दध्नि दारुष्विवानलः ।

अदृश्यस्सर्वभूतेषु तथा सर्वगतो हरिः ।। (७६)

मथनाद्यैर्यथा तानि सुव्यक्तं याति यत्नतः ।

भक्तिनिर्मथिते नैव व्यक्तिं याति तथा हरिः ।। (७७)

करस्थं नैव जानाति यथान्धो रत्नमुत्तमम् ।

तमसा मूढमनसो नैव जानन्ति किञ्चन ।। (७८)

तिरोदधृतिपापानि विष्णुसन्दर्शने न च ।

तेषु नष्टेषु तस्यैव स्वयं भाति जनार्दनः ।। (७९)

सततं वेष्टिभिः पापैः दुस्तरे ब्राह्मणो गुरुः ।

अतो दृष्ट्वैव पुरतो नैव जानाति किञ्चन ।। (८०)

अतस्तत्सन्निधिं गत्वा तेन चाभाष्य संवृतः ।

न तस्मै दर्शयामास स्वकं रूपं तदा हरिः ।। (८१)

इति ब्राह्म्ये पुराणे भृगुनारदसंवादे श्रीहस्तिगिरिमाहात्म्ये वरदबृहस्पतिसंवादो नाम एकादशोऽध्यायः

श्रीहस्तिगिरिमाहात्म्ये द्वादशोऽध्यायः

भृगुः –

कथं देवगुरोर्ब्रह्मन् महतः पापसंभवः ।

तारितो यन्निमित्तं स देवराजस्य दर्शने ।। (१)

नारदः –

पुरा देवसभामध्ये महेन्द्रस्समुपाविशत् ।

सर्वैःपरिवृतो देवैः बृहस्पतिपुरोगमैः ।। (२)

वसिष्ठप्रमुखास्सर्वे मुनयस्संशितव्रताः ।

उपतस्थुस्तदा सर्वे महेन्द्रममितद्युतिम् ।। (३)

मुनिभिः कथिताः पुण्याः कथाश्शुश्राव वृत्रहा ।

प्रसङ्गात्कथयामासुः नियमं च सतां मतम् ।। (४)

धर्मनिर्णयशुश्रूषुः मुनीनां भावितात्मनाम् ।

तानपृच्छन्मुनीं तत्र सुरश्रेष्ठश्शचीपतिः ।। (५)

इन्द्रः –

कश्चित् स्वगृहसंवासी सदाचाररतो वशी ।

इष्टापूर्तादिकं कुर्वन् देवपित्त्र्यरतस्तथा ।। (६)

करोति नियतः सम्यगतिथीनाञ्च सत्क्रियाः ।

हिरण्यधान्यावस्त्राणि श्रोत्रियेभ्यो ददाति च ।। (७)

धर्माविरोधेनादत्ते क्षेत्राणि च धनानि च ।

तपस्वाध्यायनिरतो यतवाक्कायमानसः ।। (८)

साङ्ख्ययोगरतो नित्यं कर्मयोगपरस्तथा ।

अध्यात्मनिरतो नित्यं सर्वभूताभयप्रदः ।। (९)

स्वदारनिरतश्शान्तः सर्वभूतहिते रतः ।

निवृत्तासत्कथालापः कामक्रोधविवर्जितः ।। (१०)

धर्मेणोत्पाद्य पुत्रांश्च वर्तते नियतात्मना ।

कश्चित्पुत्रकलत्रादीन् विहाय विगतस्पृहः ।। (११)

तीर्थयात्रापरो नित्यं देहमात्रपरिग्रहः ।

व्रतोपवासनिरतो मृदुश्शान्तो जितेन्द्रियः ।। (१२)

शीलाचाररतो मौनी निर्द्वन्द्वो वीतमत्सरः ।

निश्परिग्रहवान् धीरः मितभुक् सत्यसङ्गरः ।। (१३)

जपशीलो विसृष्टान्नः विमुक्तातिथिपूजकः ।

पुण्यक्षेत्रेषु सर्वेषु कुर्वन् श्राद्धादिकाः क्रियाः ।। (१४)

तेषु तेषु यथाशक्ति श्रोत्रियेभ्यो ददाति च ।

तपस्वाध्यायनिरतो ज्ञानयोगपरायणः ।। (१५)

नगरग्रामतीर्थेषु पावनेषु समन्ततः ।

चरन्न नियतावासो यथालब्धाशनश्शुचिः ।। (१६)

वर्तते निरहङ्कारो भयशोकविवर्जितः ।

द्वयोः पुरुषयोरित्थं सततं वर्तमानयोः ।

युष्माभिः कथ्यतां सम्यक् कः श्रेष्ठ इति तापसाः ।। (१७)

नारदः –

इति तद्वचनं श्रुत्वा सन्दिहाना महर्षयः ।

अग्रतः तं समासीनं बृहस्पतिमथाब्रुवन् ।। (१८)

ऋषयः –

त्वमस्माकं सुराणाञ्च गुरुर्वाचस्पते मतः।

अतस्त्वं वद निश्चित्य पृच्छते बलशत्रवे ।। (१९)

स च मत्वा गृहे वासमसारमिति तत्त्वतः ।

तीर्थयात्रा परश्रेष्ठ इत्युवाच बृहस्पतिः ।। (२०)

तच्छ्रुत्वा मुनयस्सर्वे बृहस्पतिसमीरितम् ।

बभूवुः क्रोधनाविष्टा देवाश्च परमर्षयः ।। (२१)

गुरुणा भाषितं यत्तु श्रुतिस्मृतिविगर्हितम् ।

इति निर्भत्स्य सहसा तमूचुश्च महर्षयः ।। (२२)

अज्ञानाद्यदि वा ज्ञानात् अशास्त्रीयं त्वयेरितम् ।

अतस्त्वं वसुधां गत्वा जायस्वात्यन्तदुःखभाक् ।। (२३)

नारदः –

ततस्स नर्मदातीरे कदन्नाहारकुत्सिते ।

ब्राह्मणस्य सुतो जज्ञे गुरुर्मन्त्रजितो मुने ।। (२४)

जातमात्रे तु जननी जगाम यमसादनम् ।

क्लेशेन महता पित्रा रक्षितो बालकन्तदा ।। (२५)

मृदुशय्या न तत्रासीत् न च दंशनिवारकः।

न च स्नानादिकं काले ववृधे शुचिसंस्तरे ।। (२६)

यया कयाचित् कृपया रक्षितो बालकः तदा ।

इत्थं संवर्धितो बाल्ये शयानो यत्र कुत्रचित् ।। (२७)

अत्यन्तसङ्कटे गेहे न्यवसच्छोकपीडितः ।

भृशं निर्वेदमापन्नो मनोरथशताकुलः ।।

स्वबन्धुभिरवज्ञातो नरो जीवन्मृतो यथा ।। (२८)

पीडितो व्याधिभिर्नित्यं किञ्चित्कर्तुमीश्वरः ।

पूर्वजन्मवशादेव सर्वशास्त्रार्थतत्ववित् ।। (२९)

इत्थं तस्मिन्महादुःखे वर्तमाने महामुने ।

आजगाम नृपः कश्चित् तस्मिन् ग्रामे ससैनिकः ।। (३०)

सुतस्तस्य महीपस्य सप्तवर्षो महामुने ।

कुंभस्थशाबकं मातुः पार्श्वस्थं सन्ददर्श ह ।। (३१)

तमादाय स्वयं बालः कुतूहलसमन्वितः ।

अगाधे सहसा गर्ते गृहे चिक्षेप दुर्मतिः ।। (३२)

पुत्रनाशादतिक्रुद्धा श्ववधूस्तं नृपात्मजम् ।

ददंश दशनैस्तीक्ष्णैः जङ्घयोरुभयोरपि ।। (३३)

ततःपरमतिक्रुद्धाश्शूलमुद्गरपाणयः ।

आजग्मुः श्ववधूं हन्तुं बहवो राजकिङ्कराः ।। (३४)

सा च वाचा गृहीत्वान्यं बालकं भयविह्वला ।

तस्यैव गेहं सहसा ब्राह्मणस्य विवेश ह ।। (३५)

प्रविश्यान्तर्गृहं भीता वीक्षमाणा समन्ततः ।

त्राहि त्राहीति सहसा ब्राह्मणं शरणं ययौ ।। (३६)

न शङ्का तद्गृगृहे जाता किङ्कराणां विचिन्वताम् ।

तामदृष्ट्वा निवर्तन्ते सर्वे नृपति-किङ्कराः ।। (३७)

विनिवर्त्यसु संरब्धाः तदन्वेषणतत्पराः ।

व्यतिष्ठन् सङ्गतास्सर्वे वीधिकान्तस्थलाश्रयाः ।। (३८)

स तु तां ब्राह्मणो भुञ्जन् श्ववधूं पुरतः स्थिताम् ।

कम्पमानां भयादार्तां वीक्षमाणां समन्ततः ।। (३९)

संभ्रान्तः क्रोधसंविष्टो निमीलितविलोचनः ।

उवाच वचनं पुत्रानियं निर्यास्यतामिति ।। (४०)

सा च भूयस्तमेवाह ब्राह्मणं पुत्रगृद्धिनी ।

क्रोधेन महताविष्टं निमीलितविलोचनम् ।। (४१)

श्ववधूः –

बहिस्तिष्ठन्ति बहवः शूरा मां हन्तुमुद्यताः ।

क्षणं क्षमस्व मामत्र त्वामहं शरणा गता ।। (४२)

नारदः –

स तु तद्वचनं श्रुत्वा रोषाविष्टोऽभवत्पुनः ।

तनूजं सर्वदोषाणां बीजं देहपरिग्रहः ।। (४३)

यतो रूपं समास्थाय मानुषं दुःखभाजनम् ।

ईदृशं वचनं प्राह गुरुस्सर्वदिवौकसाम् ।। (४४)

ततस्तां मुसलैर्दण्डैः प्रकृत्यात्यन्तनिर्घृणाः ।

बहिर्निर्यापयन्त्यस्मतत्पुत्रास्तत्प्रचोदिताः ।। (४५)

तां बहि स्थाप्य सुदृढं बबन्धुश्च कवाटकम् ।

सा च संस्मार दुष्कर्म स्वकृतं पूर्वजन्मनि ।। (४६)

तत उच्चैर्जगादे मां गाथां च श्ववधूस्स्वयम् ।

पश्यन्ती सततं क्रूरान्नागतान् नृपकिङ्करान् ।। (४७)

शूलदण्डप्रहरणान् भयार्ता पुत्रगृद्धिनी ।

श्ववधूः –

यत्पुरा मद्गृहाद्भिक्षुः परिनिर्यापितो मया ।। (४८)

सहस्रगुणितं भूयस्तत्तदेवोपभुज्यते ।

यदाचरति यत्कर्म पुण्यपापात्मकं पुरा ।। (४९)

तदेव तेन भोक्तव्यमहो नु नियमो विधिः ।

ज्ञानतोऽज्ञानतो वापि यत्कृतं कर्म निन्दितम् ।। (५०)

कर्तव्यं सहसा तस्य प्रायश्चित्तं मनीषिणः ।

परित्यज्यति यो मूढो भयार्तं शरणं गतम् ।

प्रायश्चित्तं न तत्रासीदिति वेदानुशासनम् ।। (५१)

इति ब्रुवन्तीं विप्रं तं स्मरन्तीं पूर्वजन्मनि ।

मार्गमाणस्तु तां दृष्ट्वा निर्जग्मुः नृपकिङ्कराः ।। (५२)

शाबकञ्च समादाय जघ्नुरत्यन्तनिर्घृणाः ।

स्मरन्तो राजपुत्रस्य व्यथामत्यन्तनिर्घृणाः ।। (५३)

स तु तस्या वचः श्रुत्वा ब्राह्मणो धर्मसंहिताम् ।

विव्यधे धर्मपाशेन वेष्टितो भृशदुःखितः ।। (५४)

विचिन्वन् सर्वशास्त्रेषु नापश्यत्पापनिष्कृतिम् ।

ततस्सन्तप्तहृदयः स्मृत्वा याम्याश्च वेदनाः ।। (५५)

ययौ भागीरथीतीरं पुण्यवृक्षसमावृतम् ।

तत्रोपविष्टमद्राक्षीत् भारद्वाजं महामुनिम् ।। (५६)

तपःकृशितसर्वाङ्गं चीरवल्कलवाससम् ।

तं प्रणम्य महाभागं ब्राह्मणो विगतज्वरः ।। (५७)

तस्मै विज्ञापयामास निजं कर्म यथातथम् ।

स च क्षणमुनिर्ध्यात्वा भारद्वाजो महामतिः ।। (५८)

भारद्वाजो महातेजा ज्ञातवांश्च बृहस्पतिम् ।

जानाम्यहं द्विजश्रेष्ठ तव पापस्य निष्कृतिम् ।। (५९)

मा भैषीस्त्वमितो धीरः शृणुष्व वचनं मम ।

अस्ति सत्यव्रतं नाम क्षेत्रं पापविनाशनम् ।। (६०)

यत्र काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ।

तत्र गत्वापनेतव्यं पातकं द्विजसत्तम ।। (६१)

तत्रैवाचरितं कर्म सद्यः सर्वफलप्रदम् ।

तत्राभ्यर्च्य जगन्नाथं हयमेधेन केशवम् ।। (६२)

प्रत्यक्षं दृष्टवान्पूर्वं पद्मयोनिः पितामहः ।

पुरादिक्करिणस्तत्र पूजयित्वा जनार्दनम् ।। (६३)

प्रत्यक्षं ददृशुस्सर्वे वरदं भक्तवत्सलम् ।

तत्रैव शेषपर्यङ्के शयानं मधुसूदनम् ।। (६४)

समाराध्य चिरं कालं सत्यकेतुर्महामतिः ।

प्रत्यक्षं दृष्टवानत्र पद्मपत्रनिभेक्षणम् ।। (६५)

सन्ति तत्रैव तीर्थानि शतमष्टोत्तरं द्विज ।

सन्त्यनेकानि दिव्यानि देवतायतनानि च ।। (६६)

तत्तत्तस्यैव क्षेत्रस्य सदृशं न कश्चित् दृश्यते भुवि ।

तत्र गत्वा स्वकं पापमपमार्ष्टुं त्वमर्हसि ।। (६७)

सर्वदुष्कृतनाशस्ते भविता नात्र संशयः ।

पुण्यकोटीति विख्यातं विमानं तत्र दृश्यते ।। (६८)

तस्य दर्शनमात्रेण संप्रणश्यन्त्यघानि च ।

तन्मध्ये पुण्डरीकाक्षो भगवान् भक्तवत्सलः ।। (६९)

दिव्यैः परिजनैः नित्यं पूज्यतेऽत्र महात्मभिः ।

स न शक्यस्त्वया द्रष्टुं पापसंवृतचेतसा ।। (७०)

तपसा क्षालिते पापे तं दृष्ट्वा पूजयिष्यसि ।

समीपे तस्य नागाख्यं सरः काञ्जनपङ्कजम् ।। (७१)

तस्य तीरं समासाद्य कुरुष्व परमं तपः ।

जितेन्द्रियो जितक्रोधो विमानमवलोकयन् ।। (७२)

जपस्व देवीं गायत्रीं यावत्त्रेतायुगावधि ।

ततो दिव्यं स्वकं रूपं लब्ध्वा विष्णोः प्रसादतः ।।

पूजयिष्यसि तं देवं द्वापरे वेदिमध्यगम् ।। (७३)

नारदः –

इत्युक्तो ब्राह्मणस्तेन भारद्वाजेन धीमता ।

तं प्रणम्याभ्यनुज्ञातो ययौ सत्यव्रतं प्रति ।। (७४)

अनन्तसरसि स्नात्वा तस्मिन्नियतमानसः ।

विमानाभिमुखस्तिष्ठन् चकार परमं तपः ।। (७५)

अनन्तसरसि स्नानात् स मुक्तस्सर्वकिल्बिषैः ।

तथापि विष्णोः पूजार्थं समारब्धं परं तपः ।। (७६)

पूज्यतामात्मनो मत्वा द्वापरे गुरुणा हरिः ।

कारयामास तेनैव स्वयमन्तर्गतस्ततः ।। (७७)

अतप्ततपसा विष्णुर्न पूज्यो वेदिमध्यगः ।

अतस्तत्पूजनार्हत्वं लब्धश्चक्रे महत्तपः ।। (७८)

तपसा तस्य सन्तुष्टो लक्ष्म्या सार्धं जगत्पतिः ।

तेन संभाष्य विप्रेण ययौ मानुषरूपधृक् ।। (७९)

न स्वकं दर्शितं रूपं तस्मै दत्तं न किञ्चन ।

न च पापविमोक्षाय कारणं दर्शनं हरेः ।। (८०)

निर्दग्धकल्मषो वापि नाभक्तः पुरुषोत्तमम् ।

यथावन्नैव जानति तस्मात्तेन न दर्शितम् ।। (८१)

तपश्चरन्ति ते विष्णुं द्रष्टुकामा दृढव्रताः ।

नातप्ततपसा विष्णुः हस्तिशैलस्य मूर्धनि ।। (८२)

अर्चनीयस्ततस्तेन सुतप्तं दुश्चरं तपः ।

तपोभिर्जायते भक्तिः तदा दृष्टो जनार्दनः ।। (८३)

तदभावात् स्वकं रूपं ब्राह्मणाय न दर्शितम् ।

ततस्तस्मिन् गते विष्णौ लक्ष्म्या सह महामुने ।। (८४)

पुनर्बबन्ध तपसि मनः स्थिरमतिर्द्विजः ।

स्नात्वा विमानच्छायायाम् अनन्तसरसि स्थितः ।

जपन्वाचाथ सावित्रीं विमानाभिमुखोऽभवत् ।।

इति ब्राह्म्ये पुराणे भृगुनारदसंवादे द्विजभारद्वाजसंभाषणं नाम श्रीहस्तिगिरि माहात्म्ये द्वादशोऽध्यायः

अथ श्रीहस्तिगिरिमाहात्म्ये त्रयोदशोऽध्यायः

नारदः –

एतस्मिन्नेव काले तु विप्रे तपसि तिष्ठति ।

पूज्यमाने च वेद्यन्तः दिव्यैः परिजनैः हरौ ।। (१)

गजेन्द्रः नाम धर्मात्मा विष्णुभक्तो दृढव्रतः ।

चचार वसुधां कृत्स्नां करिणीयूधसंवृतः ।। (२)

यत्र यत्र सुगन्धीनि सन्ति पुष्पान्यनेकशः ।

तत्र तत्र चिरंकालं वसन्विष्णुमपूजयत् ।। (३)

मेरुपार्श्वे चिरं कालं सर्वपुष्पसमन्विते ।

पूजयामास देवेशं भावभक्तिसमन्वितः ।। (४)

प्रयागे पुष्करे रम्ये तथा बदरिकाश्रमे ।

गङ्गासागरयोश्चैव सङ्गमे पुरुषोत्तमे ।। (५)

क्षेत्रेष्वन्येषु पुण्येषु निवसन् सुदृढव्रतः ।

गन्धपुष्पादिभिर्दिव्यैः अर्चयामास केशवम् ।। (६)

स कदाचिन्महातेजाः पुण्यक्षेत्रदिदृक्षया ।

चिन्तयन्मनसा विष्णुं दक्षिणाभिमुखो ययौ ।। (७)

ततो गोदावरीतीरे पुण्यवृक्षसमाश्रये ।

ददर्श सुखसंविष्टं मृकण्डं मुनिपुङ्गवम् ।। (८)

ज्वलनार्कप्रतीकीशं चीरवल्कलवाससम् ।

जपन्तं विष्णुगायत्रीं भानुमण्डलवीक्षकम् ।। (९)

समीपं तस्य सहसा जगाम स गजाधिपः।

धर्मशीलः प्रशान्तात्मा सर्वत्र समदर्शनः ।। (१०)

स च दृष्ट्वा समीपस्थं गजेन्द्रममितद्युतिम् ।

उत्थाय सहसा तं वै ववन्दे तपसां निधिः ।। (११)

मन्यमानश्च तं विष्णुमात्मरक्षार्थमागतम् ।

स्वागतैः पूजयामास मृकण्डुः परमार्थवित् ।। (१२)

ततस्सत्कृत्य विधिवत् विष्णुभक्तं गजाधिपम् ।

विनयावनतो भूत्वा तमुवाच तपोधनः ।। (१३)

मृकण्डुः –

अधुना तपसां सिद्धिं महतामपि दुर्लभा ।

उपलब्धा मया यत्त्वं मत्समीपमिहागतः ।। (१४)

दुर्लभं सर्वलोकेषु विष्णुभक्तस्य दर्शनम् ।

विपाकेनैव पुण्यानां लब्धमेतन्मयाधुना ।। (१५)

अनन्यो विष्णुभक्तस्त्वं तत्पदाम्भोजसंश्रयः ।

निर्ममो निरहङ्कारस्सर्वत्र प्रियदर्शनः ।। (१६)

तमेव सततं ध्यायन् तस्मिन्नेवाभिवर्तसे ।

तद्दर्शनपरो नित्यं तत्कीर्तनपरायणः ।। (१७)

तत्कर्मपरमोऽसि त्वं कर्मणा मनसा गिरा ।

तमेव सततं युक्तं कर्मणो सिद्धिमिच्छसि ।। (१८)

अतस्त्वद्दर्शननैव कृतार्थोऽस्मि गजेश्वर ।

अनायासेन मे प्राप्तो विष्णुभक्तसमागमः ।। (१९)

स धन्यः खलु लोकेऽस्मिन् पुरुषः क्षीणकल्मषः ।

यत्समीपं समायाति विष्णुभक्तो दृढव्रतः ।। (२०)

नश्यन्ति सर्वपापानि विष्णुभक्तस्य दर्शनात् ।

हृदये वर्तते यस्य गोविन्दो भक्तिसङ्गतः ।। (२१)

न केवलमिहैव त्वं विष्णुभक्तो गजेश्वर ।

समर्चयसि देवेशं पूर्वस्मिन्नपि जन्मनि ।। (२२)

पूर्वजन्मनि विप्रस्त्वं विष्णुभक्तो महातपाः ।

महाशान्त इति ख्यातः सर्वभूतहिते रतः ।। (२३)

माययैव महेन्द्रस्य गजेन्द्रत्वमुपागतः ।

अतस्तव गजेन्द्रत्वं रूपमात्रं तु केवलम् ।। (२४)

नारदः –

इत्थं संभावयामास गजेन्द्रं मुनिसत्तमः ।

मृकण्डुर्विविधैस्तोत्रैरुपचारैश्च भक्तितः ।। (२५)

भृगुः –

गजेन्द्रत्वं कथं प्राप्तः वासवस्यैव मायया ।

ब्राह्मणो वृत्तसंपन्नस्तद्वदस्व महामुने ।। (२६)

नारदः –

महाशान्त इति ख्यातो ब्राह्मणो वेदपारगः ।

स्वाध्यायनिरतो विष्णुं सततं पर्यपूजयत् ।। (२७)

वर्णाश्रमाचाररतो देवद्विजगुरुप्रियः ।

शान्तो दान्तो मृदुर्मौनी विष्णुभक्तो बभूव ह ।। (२८)

अनाराध्य जगन्नाथं न चैवाश्नाति किञ्चन ।

न चानिवेदितं किञ्चित् क्षुधार्तोऽप्युपजीवति ।। (२९)

विष्णुपादोदकादन्यत् ग्रीष्मार्तोऽपि न चापिबत् ।

यमैश्च नियमैश्चैव निर्जितं भुवनत्रयम् ।। (३०)

संपरित्यज्य पुत्रादीन् क्षेत्राणि च धनानि च ।

एकाकी नियताहारः तर्तुं संसारसागरम् ।। (३१)

त्रिकूटशिखरे रम्ये पुण्यवृक्षसमन्विते ।

निराशी निरहङ्कारो निर्द्वन्द्वो वीतमत्सरः ।। (३२)

प्राणायामपरो धीरो नासाग्रन्यस्तलोचनः ।

अष्टाक्षरं जपन् ब्रह्म चकार परमं तपः ।। (३३)

तपसा तस्य निष्कृष्टं चचाल वसुधा भृशम् ।

न तताप सहस्रांशुः क्षुब्धास्सप्त महार्णवाः ।। (३४)

विमानानि नभो मध्ये न विचेरुस्त्रिदिवौकसाम् ।

ज्वलनो नापि जज्वाल न ववर्ष बलाहकः ।। (३५)

न शशाक दिवि स्थातुं वृत्रहापि शचीपतिः ।

न ववौ श्वसनो व्योम्नि न शशासान्तको जगत् ।। (३६)

इत्थं लोकत्रयं तस्य तपसा व्याकुलीकृतम् ।

न जानन्ति स्म विबुधाः तपसा तस्य वाञ्छितम् ।। (३७)

ततस्तस्य तपोभङ्गं कर्तुकामश्शचीपतिः ।

आहूयाप्सरसस्सर्वा वचनं प्राह सादरम् ।। (३८)

इन्द्रः –

हिताय जगतां यूयं निसृष्टाः परमेष्ठिना ।

रूपयौवनसंपन्नाः फुल्लेन्दीवरलोचनाः ।। (३९)

शुचिस्मिताः सुकेशान्ताः घनपीनपयोधराः ।

सुभ्रुवो मन्दगामिन्यो मदमन्थरगीतयः ।। (४०)

युष्माभिर्मोहितं सर्वं सदेवासुरमानुषम् ।

युष्मद्दृष्टिनिपातास्त्रैः मम शत्रुजयस्सदा ।। (४१)

पुरतो योषितो दृष्ट्वा कस्समाधौ प्रतिष्ठति ।

निर्गच्छति मनस्तस्य धनुषस्सायको यथा ।। (४२)

यूयमेव हि सर्वत्र बलमस्माकमापदि ।

नाशक्यमस्ति युष्माकं त्रिषु लोकेषु किञ्चन ।। (४३)

उपस्थितमिदानीं नस्सर्वानर्थकरं भयम् ।

प्रशमस्तस्य कर्तव्यो युष्माभिरसितेक्षणाः ।। (४४)

नारदः –

तच्छ्रुत्वाऽप्सरसां श्रेष्ठा रंभा मधुरभाषिणी ।

प्रणम्य प्राञ्जलिस्स्थित्वा तमुवाच सुरेश्वरम् ।। (४५)

रंभा –

यत्प्रशासति देवोऽस्मान् तत्तथैव विदधीमहे ।

तत्प्रदेहि सदास्माकं जीविताशा सुरेश्वर ।। (४६)

कैलासं ब्रह्मलोकं वा श्वेतद्वीपमथापि वा ।

प्रवेश्यामो वयं यत्र वर्तन्ते यत्र शत्रवः ।। (४७)

अस्मद्दृष्टिपातास्त्रैर्मोहितास्तव शत्रवः ।

अर्चयिष्यन्ति नः पादान् शेखरीकृत्य च स्वयम् ।। (४८)

तस्यास्तद्वचनं श्रुत्वा तदानी वृत्रसूदनः ।

कृतकृत्यमिवात्मानं मन्यमानोऽब्रवीदिदम् ।। (४९)

इन्द्रः –

त्रिकूटशिखरे रम्ये तपश्चरति तापसः ।

महाशान्त इति ख्यातः सर्वत्र प्रियदर्शनः ।। (५०)

जितेन्द्रियो जितक्रोधो वासुदेवपरायणः ।

निराशीर्निरहङ्कारो निर्द्वन्द्वो वीतमत्सरः ।। (५१)

तप्यते तपसा तस्य जगत्स्थावरजङ्गमम् ।

मतन्तस्य न जानीमः तपतस्सु दुरात्मनः ।। (५२)

यूयं तत्रैव गच्छध्वं मत्प्रियार्थं समत्सराः ।

रूपयौवनसंपत्तिं दर्शयन्तश्च तां स्वयम् ।। (५३)

उपविष्टास्ततस्तत्र तपस्यन्तं दृढव्रतम् ।

तपसस्तं महाघोरात् क्षोभयध्वं विलोभनैः ।। (५४)

नारदः –

तमामन्त्र्य तु ताः सर्वा महेन्द्रं सुरयोषितः ।

ययुः त्रिकूटशिखरं यत्रास्ते स तपोधनः ।। (५५)

घृताची मेनका रम्भा मिश्रकेशी तिलोत्तमा ।

ऊर्वशी पुण्डरीका च मन्थराक्षी मदोद्धता ।। (५६)

एतास्सर्वानवद्याङ्ग्यः सङ्गता मदविह्वलाः ।

निर्वातदीपनिष्कम्पं ददृशुस्तं तपोधनम् ।। (५७)

कुशास्तरणसंविष्टं नासाग्रन्यस्तलोचनम् ।

तपः कृषितसर्वाङ्गं ज्वलन्तमिव पावकम् ।। (५८)

हृत्पुण्डरीकमध्यस्थं पुण्डरीकाक्षमच्युतम् ।

ध्यायन्तं तदनुध्यानजनिताह्वाननिर्व्यथम् ।। (६०)

तं दृष्ट्वा तत्समीपस्थास्सर्वा मधुरं जगुः ।

ननृतुश्च मदोद्रिक्ता वीणावेणुसमन्विताः ।। (६१)

कथाः कन्दर्पदलिताः कथयन्ति स्म विह्वलाः ।

क्ष्वेलन्ति स्म नदन्ति स्म हसन्ति स्म मदालसाः ।। (६२)

इत्थं तत्पुरतः स्थित्वा समस्तास्सुरयोषितः ।

चेष्टाश्च विविधाश्चक्रुः चारुवल्गुनपूर्विकाः ।। (६३)

न तताप रविस्तत्र तीव्रमिन्द्रप्रचोदितः ।

संह्लाद-सुरभिर्वायुर्ववौ स्पर्शसुखावहः ।। (६४)

अमृतांशुश्च ववृधे मदयन् सुरयोषितः ।

सर्वर्तुकुसुमोपेतस्तत्र कालोऽभवत्तदा ।। (६५)

इत्थं बहुविधाश्चेष्टाः कुर्वन्त्यस्तास्सुरस्त्रियः ।

न शेकुलोचने तस्य समुन्मीलयितुं मुनेः ।। (६६)

स च ध्यात्वा जगन्नाथं शङ्खचक्रगदाधरम् ।

नारायणं हृषीकेशं जगतः कारणं परम् ।। (६७)

विश्वेश्वरमजं देवं सुहृदं सर्वदेहिनाम् ।

नाचिन्तयत्समीपस्थाः स्त्रियस्ता मुनिपुङ्गवः ।। (६८)

नारदः –

तं समीक्ष्य सुदुद्धर्षमूचुरप्सरसस्ततः ।

व्रीळारोषभयाविष्टाः परितस्तस्य विष्टिताः ।। (६९)

अप्सरसः –

कोऽयमास्ते सुदुर्मेधा निमीलितविलोचनः ।

उपस्थितमनादृत्य स्वयमप्सरसां गणम् ।। (७०)

समीपस्थमसंप्रेक्ष्य तत्सर्वं तपसः फलम् ।

किमत्र चिन्त्यतेऽनेन मूग्धेनैव दुरात्मना ।। (७१)

मुखान्यप्सरसां दृष्ट्वा सहस्राक्षश्शचीपतिः ।

सुराधीशः सुखेनाक्ष्णां साफल्यं समुपाश्नुते ।। (७२)

यज्ञादीनि च कर्माणि कुर्वन्त्यस्मत्कृते नराः ।

धनधान्यादि दास्यन्ति ब्राह्मणेभ्यो बहूनि च ।। (७३)

विचरन्ति च घोराणि तथाप्यस्मत्कृते नराः ।

सर्वधर्मांश्च कुर्वन्ति नियता विजितेन्द्रियाः ।। (७४)

यश्चास्माकं प्रियालापान् न शृणोति मनोहरान् ।

अचेतनो वृथा जीवी कीर्त्यते स नराधमः ।। (७५)

स्तनाश्लेषन्तु सुतन्वङ्ग्या लभते यस्सुदुर्लभम् ।

न धन्यः पुरुषो लोके कीर्त्यते पुण्यकोविदैः ।। (७६)

विद्यानामार्जितं बाल्ये ब्राह्मणस्य विधीयते ।

यौवने विषया भोगो वृद्धभावे तथा तपः ।। (७७)

अयमत्यन्तसुभगः सुकुमारनुर्युवा ।

घोरे तपसि दुर्बुद्धिः तिष्ठत्यत्यन्तदुष्करे ।। (७८)

अदेशकाले चरितं यत्तपः तन्निर्धमकम् ।

तन्नजानाति मूढोऽयमनाथो ज्ञानवञ्चितः ।। (७९)

तपसां फलमित्याहुः स्त्रियश्शास्त्रविचक्षणाः ।

तन्न जानाति दुर्बुद्धिः अशास्त्रज्ञो मतिक्षयात् ।। (८०)

तपसः फलमुत्सृज्य क्रियतेऽनेन किं तपः ।

करस्थं रत्नमुत्सृज्य मतिमानन्यदिच्छति ।। (८१)

दिव्याङ्गना मनुष्याणां पूजनीया विशेषतः ।

अयमस्माननादृत्य किमास्तेऽत्यन्तदुर्मतिः ।। (८२)

पूज्यपूजामकृत्यैव क्रियते येन यत्तपः ।

तत्तस्य निष्फलं प्राहुर्वेदशास्त्रविशारदाः ।। (८३)

इत्थं सङ्कल्पमानासु तासु तापसपुङ्गवः ।

नाचिन्तयत् सतास्सर्वा घुष्यन्तीरिव गर्दभाः ।। (८४)

मन्यमानस्ततस्ताभिः तपोविघ्नमुपागतम् ।

मनसा चिन्तयामास नियतस्स जितेन्द्रियः ।। (८५)

किन्नेमाः प्रेषिताः क्रूराः मत्सकाशं दुरात्मना ।

सर्वाऽनर्थतरोर्मूलं स्त्रियः प्राहुर्मनीषिणः ।। (८६)

श्रुतं विज्ञानमास्तिक्यं लज्जाधीः धर्मशीलता ।

स्त्रीणां दर्शनमात्रेण सर्वं नश्यत्यसंशयः ।। (८७)

धैर्यपारङ्गतो यस्तु सर्वशास्त्रविशारदः ।

योषिद्दर्शनमात्रेण स च क्षुभ्यति मोहितः ।। (८८)

स्त्रियो हि नरकद्वारं निर्मितं विश्वयोनिना ।

अतस्तद्दर्शनं पापं तापसानां विशेषतः ।। (८९)

अयं हि जगतो भूत्यै धात्रा स्त्रीपुंविभागतः ।

निर्मितो देहिनां सर्गस्ततो लोकः प्रवर्तते ।। (९०)

अन्योन्य-प्रणयादेव मुह्यन्त्यज्ञान-संवृताः ।

पुरुषाश्च स्त्रियो दृष्ट्वा ताश्च दृष्ट्वा नतास्तथा ।। (९१)

तपसैवमुपस्तर्तुम् अहमज्ञानसागरम् ।

विषयेभ्यो निवृत्त्याऽत्र स्थितोऽस्मिन् विजने वने ।। (९२)

अत्रैवोत्पादितो धात्रा विघातस्तपसो मम ।

स्त्रियो हि खलु सर्वत्र तपसो विघ्नहेतवः ।। (९३)

दूरतः परिहर्तव्याः स्त्रियः प्राहुर्मनीषिणः ।

किं मयात्रैव कर्तव्यं कार्यं न प्रतिभाति मे ।। (९४)

उत्तितीर्षुं महाघोरं दुस्तरं भवसागरम् ।

विषयाख्यो महाग्राहो मध्ये गृह्णाति पूरुषम् ।। (९५)

नारदः –

इत्थं सञ्चिन्तयित्वा तु धर्मलोपभयार्दितः ।

जितेन्द्रियो जितक्रोधस्सर्वत्र समदर्शनः ।। (९६)

अक्षोभ्योऽपि स्वयं क्रूरान्मत्वा मन्मथसायकान् ।

नारायणं हृषीकेशं सहसा शरणं ययौ ।। (९७)

अथ सुरवनिताश्च निष्प्रकम्प्यं मुनिवरमभ्यभवन्न शापभीत्या ।

कलुषितहृदयाः वृथा प्रलापाः मदनमदाकुलितास्तदाभितस्थुः ।। (९८)

इति ब्राह्म्ये पुराणे भृगुनारदसंवादे अप्सरोगणविप्रलोभो नाम श्रीहस्तिगिरिमाहात्म्ये त्रयोदशोऽध्यायः

अथ श्रीहस्तिगिरिमाहात्म्ये चतुर्दशोऽध्यायः

नारदः-

अथाग्र्यबुद्धिर्वरदं वरेण्यं तमात्मयोनिं मुनिरात्मगुप्त्यै ।

अशेषदुःखौघविघातहेतुं प्रणम्य तुष्टाव वचोभिरग्र्यैः ।। (१)

अनाद्यनन्तं पुरुषं पुराणं परं परस्मात् भुवनेशमीड्यम् ।

निराश्रयं निष्कलमप्रमेयं हरिं हृदिस्थं शरणं प्रपद्ये ।। (२)

आजन्मवृद्धिक्षयकालहेतुं हिरण्मयं शङ्खरथाङ्गपाणिनम् ।

गुणाश्रयं निर्गुणमप्रमेयं जगन्निवासं शरणं प्रपद्ये ।। (३)

विरिञ्चि-रुद्रेन्द्र-मरुत्-सखानां स्थितिर्यदाज्ञा परिपालनाय ।

तमीश्वराणां परमं परेशं सरोजनाभिं शरणं प्रपद्ये ।। (४)

नभोमरुद्वह्निजलक्षितीनां समाश्रयो यस्सकलं बिभर्ति |

तमात्मतृप्तं विमलं विशोकं सहस्रबाहुं शरणं प्रपद्ये ।। (५)

यतः परन्नापरमन्यदस्ति जगत्त्रयं यत्र निविष्टमेतत् ।

प्रधानपुंसौ च यतः प्रसूतौ तमेव विष्णुं शरणं प्रपद्ये ।। (६)

मदव्ययं नित्यमजं शिवञ्च सनातनं ब्रह्मविदो वदन्ति ।

तमीशितारं ध्रुवमप्रमेयं सहस्रनेत्रं शरणं प्रपद्ये ।। (७)

यस्मात्प्रसूतानि जगन्ति पूर्वं विनिर्गता यस्य मुखाश्च वेदाः ।

तमेकरूपं बहुरूपरूपं श्रियःपतिं विश्वगुरुं प्रपद्ये ।। (८)

यतो विभातेन्दुहुताशनार्काः यमक्षरं वेदविदो वदन्ति ।

यदव्ययं ज्योतिरजं शिवञ्च जगन्निवासं शरणं प्रपद्ये ।। (९)

समस्तभूतानि चराचराणि विसृज्य देवो मनसैव पूर्वम् ।

महार्णवान्तः स्वपिति स्वयं यस्तमादिदेवं शरणं प्रपद्ये ।। (१०)

महार्णवादेव तरङ्गभेदा यथैव जाता बहुधा विकीर्णाः ।

तथैव यस्मात्पुरुषाच्च जाताः तमेकमीशं शरणं प्रपद्ये ।। (११)

अपारसंसारमहार्णवान्तर्निमज्जतां प्राणभृतां गतिर्यः ।

तमच्युतं पुष्करपत्रनेत्रं चतुर्भुजं विश्वसृजं प्रपद्ये ।। (१२)

जगत्त्रयत्राणविधित्सयैव नभैर्हिरण्यं निजघानदैत्यम् ।

सनातनं सादितदैत्यसङ्घं तं श्रीनृसिह्मं शरणं प्रपद्ये ।। (१३)

त्वक्चर्ममांसास्थिपुरीषमूत्रश्लेष्मांत्रशुक्लादिसमुच्चयेषु ।

गात्रेष्वसारेषु यथा न मे स्यात् स्पृहा तथात्वं वरद प्रसीद ।। (१४)

नमः परमकल्याणनिधये परमात्मने ।

अच्युतायाप्रमेयाय निर्गुणाय नमो नमः ।। (१५)

नमस्सहस्रशिरसे नमस्सततभास्वते ।

नमः कमलनेत्राय नमोऽनन्ताय विष्णवे ।। (१६)

नमस्त्रिमूर्तये धात्रे नमस्त्रियुगशक्तये ।

नमस्समस्तसुहृदे नमस्सततजिष्णवे ।। (१७)

शङ्खचक्रगदापद्मधारिणे लोकधारिणे ।

स्फुरत्किरीटकेयूरमकुटाङ्गदधारिणे ।। (१८)

निर्भयाय निरीशाय निर्विकाराय ते नमः।

पाहि मां पुण्डरीकाक्ष शरण्यं शरणागतम् ।। (१९)

त्वमेव सर्वभूतानाम् आश्रयः परमा गतिः ।

त्वयि स्थितं यथा चित्तं न मे चञ्चलतां व्रजेत् ।। (२०)

तथा प्रसीद देवेश शरणं त्वां गतोऽस्म्यहम् ।

न क्वचिद्विष्णुभक्तानां श्रुतपूर्वः पराभवः ।।

अतो मां रक्ष देवेश भयादस्मादुपस्थितात् ।। (२१)

क्व कामविवशा बुद्धिः क्व ते पादांबुजस्मृतिः ।

द्वयोः स्थितिर्न चैकत्र तेजस्तिमिरयोरिव ।। (२२)

त्वत्पदांभोरुहद्वन्द्व-मधुपानसमुद्यतम् ।

न मां कन्दर्पबाणास्तु भ्रमयन्तु मनीषिणः ।। (२३)

मनस्त्वयि यथा नाथ वर्तते मम संप्रति ।

तथैव सर्वकालेषु वर्ततां त्वत्प्रसादतः ।। (२४)

त्वयि प्रसन्ने सर्वत्र किमलभ्यं जगत्पते ।

त्वद्भक्तस्यापवर्गो वा स्वर्गो वा नैव दुर्लभः ।। (२५)

यस्त्वया वीक्षितो मर्त्यः त्वद्भक्तिस्तस्य जायते ।

अपेक्षितस्त्वया यस्तु भोगेच्छा तस्य जायते ।। (२६)

अतो मामधुना रक्ष मन्दप्रभवविह्वलम् ।

त्वमेवानन्यशरणो गतोऽस्मि शरणं हरे ।। (२७)

समाधिभङ्गोऽयमुपस्थितो मम प्रचोदितः केनचिदल्पमेधसा ।

त्वमेव मां रक्ष भयार्तिनाशन त्वदन्यतो नास्ति गतिर्नचापदि ।। (२८)

इति सहायमुदीर्य भूतयोनिं हृदयसरोरुहकर्णिकान्तरस्थम् ।

सरसिजदृशमीश्वरं स पश्यन् सपदि समाधिपरो बभूव भूयः ।। (२९)

तं दृष्ट्वा तापसश्रेष्ठं निमीलितविलोचनम् ।

निराशाः प्रययुः सद्यः सुराणां दिव्ययोषितः ।। (३०)

प्रशशंसुर्महेन्द्राय तापसं सुदुरासदम् ।

सुराङ्गना निरुत्साहा व्रीलिता मुक्तगौरवाः ।। (३१)

स च तासां वचः श्रुत्वा विषण्णो बलसूदनः ।

गजरूपेण तपसो भङ्गं कर्तुं मनो दधे ।। (३२)

ततः स्वयं गजो भूत्वा करिणीभिस्समावृतः ।

प्रययौ स तदा तत्र समास्ते हि तपोधनः ।। (३३)

चचार करिणीयूथैः सह तस्य समीपतः ।

मदयन् मदगन्धेन मन्दमन्दगतिर्द्विजम् ।। (३४)

चरन्तं परितः स्वैरं गजयूथं स तापसः ।

अशङ्कितमतिस्स्वस्थो ददर्शोन्मीलितेक्षणः ।। (३५)

पुरतस्तस्य बलभित् गजेन्द्रः काममोहितः ।

रेमे कयाचिद्दुर्बुद्धिः करिण्या सह मायया ।। (३६)

रममाणञ्च तं दृष्ट्वा कुञ्जरं काममोहितम् ।

विचचार क्षणं चित्तं महर्षेस्तस्य धीमतः ।। (३७)

ततस्सञ्चिन्तयन्विप्रः तपोभङ्गकरान्बहून् ।

गजाय स्पृहयामास मोहितस्तस्य मायया ।। (३८)

तद्दोषात्सहसं स्पृष्टस्स तु जज्ञे महागजः ।

महाबलो महातेजा मत्तद्विजगणेश्वरः ।। (३९)

स रेमे करिणीयूथैश्चिरकालमनाकुलः ।

न तु सस्मार मोहान्धः पूर्वजन्मकृतानि च ।। (४०)

न चैवापूजयद्विष्णुं माययैव शचीपतेः ।

न कामविवशं चित्तं विष्णुं स्मरति चञ्चलम् ।। (४१)

सालग्रामे गजश्रेष्ठस्स कदाचिद्यदृच्छया ।

चरंश्चक्रसरिन्मध्ये व्यगाहत मदोद्धतः ।। (४२)

ततस्स दोषैर्निर्मुक्तो विषयासङ्गसंभवैः ।

सस्मार पुण्डरीकाक्षं पूजितं पूर्वजन्मनि ।। (४३)

गर्भजन्मादिभिर्दुःखैः स्मृतिभङ्गो न चान्यथा ।

स सर्वसङ्गनिर्मुक्तः जितक्रोधो जितेन्द्रियः ।। (४४)

सर्वभूतान्तरात्मानं विष्णुमेवाभ्यपूजयत् ।

विचरन् पृथिवीं कृत्स्नां पुण्यदेशदिदृक्षया ।। (४५)

मुनिं गोदावरीतीरे मृकण्डुं सन्ददर्श ह ।

तमागतं मुनिश्रेष्ठो मृकण्डुर्गजयूथपम् ।। (४६)

अभ्युत्थायाभिवाद्याथ श्रद्धया पर्यपूजयत् ।

स मुनिस्तं गजश्रेष्ठं साक्षाद्विष्णुमिवागतम् ।। (४७)

मन्यमानः कृती भूयस्तुष्टाव विविधैः स्तवैः ।

कृतकृत्योऽस्म्यहं यत्त्वामागतोऽस्म्यविशङ्कितः ।।

अनालक्षित-संरम्भा लक्ष्यते पुण्यसिद्धयः ।। (४८)

आराधितो मया पूर्वमच्युतः पुष्करेक्षणः ।

यदिदं दुर्लभं लब्धं विष्णुभक्तस्य दर्शनम् ।। (४९)

स्वस्त्यस्तु तव कल्याणी वर्धते कीर्तिरव्यया ।

अनन्या विष्णुभक्तिस्तेन प्रच्युतिमृच्छति ।। (५०)

आराधितस्त्वया पूर्वं भगवान्मधुसूदनः ।

तथैवाद्यापि सततं पूज्यते माधवस्त्वया ।। (५१)

पुण्याणामपि पुण्योऽसि पूज्यानां पूज्य एव च ।

त्वय्येव सततं विष्णुः वर्तते भक्तवत्सलः ।। (५२)

मया लब्धमिदं पुण्यं दर्शनं तव दुर्लभम् ।

परिणामेन तपसो न त्वमन्येन लभ्यसे ।। (५३)

दर्शनं विष्णुभक्तानां कीर्तनं स्मरणं तथा ।

सर्वदा सर्वपापघ्नमिति वेदविदो विदुः ।। (५४)

पूर्वजन्मकृतानां मे पुण्यानां फलसिद्धयः ।

अद्य प्राप्ता मया यत्त्वं दृष्टोऽसि भगवन् मया ।। (५५)

जगत्पवित्रास्ते नित्यं विष्णुमभ्यर्चयन्ति ये ।

दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः ।। (५६)

अस्मिन्गोदावरीतीरे स्फुरत्कल्हारपङ्कजे ।

पूजयस्व महाभाग पुण्डरीकाक्षमात्मवान् ।। (५७)

कानिचिद्दिवसान्यत्र नेयान्यस्मत्समीपतः ।

ममापि जन्मसाफल्यं भवितास्मत्प्रसादतः ।। (५८)

इति मुनिवचनं निशम्य रम्यं नियतमना गजयूथपो महात्मा ।

उपचितफलपुष्पतोयगन्धैः हरिमखिलेशमपूजयत्तथैव ।। (५९)

इति ब्राह्म्ये पुराणे भृगुनारदसंवादे श्रीहस्तिगिरिमाहात्म्ये मृकण्डुगजसंवादो नाम चतुर्दशोऽध्यायः

अथ श्रीहस्तिगिरिमाहात्म्ये पञ्चदशोऽध्यायः

नारदः –

गजेन्द्रस्तत्र कल्हारपद्मकाननशोभिते ।

वसन्गोदावरीतीरे निनाय दिवसान्बहून् ।। (१)

मृकण्डुश्च गजेन्द्रश्च कथयन्तौ शुभाः कथाः ।

परस्परं चिरात्कालात्सुखिनौ तौ बभूवुतुः ।। (२)

स कदाचिन्मुनिश्रेष्ठं मृकण्डुं मुनिसत्तमम् ।

पप्रच्छ भुवि पुण्यानि नगराण्यचलाश्च ये ।। (३)

सर्वपापहराण्यद्य वदस्व मुनिसत्तम ।

मृकण्डुः –

पृथिव्यां सन्त्यनेकानि नगराण्यचलांस्तथा ।। (४)

गदितुं न मया शक्यं तेषां सङ्ख्या न विद्यते ।

सप्तैतानि महाभाग नगराण्यचलांस्तथा ।। (५)

येषां स्मरणमात्रेण क्षणान्नश्यन्ति किल्बिषाः ।

अयोध्या मधुरा माया काशी काञ्ची ह्यवन्तिका ।। (६)

पुरी द्वारवती चैव सप्तैते मोक्षदायिकाः ।

मन्दरो रैवतस्सह्यो महेन्द्रो गन्धमादनः ।

तुषारो हस्तिशैलश्च सप्तैते गिरयस्तथा ।। (७)

नगरीणाञ्च सर्वासां पुरी काञ्ची विशिष्यते ।

गिरीणान्तु तथान्येषां श्रेष्ठो हस्तिगिरिस्स्मृतः ।। (८)

यः पुरा परितस्तत्र वेद्यर्थं विश्वयोनिना ।

शोभितो हयमेधेन पद्मयोनेः प्रियैषिणा ।। (९)

अतस्तत्सदृशो नास्ति हरिस्सन्निहितो यत् ।

यत्स्मृतेस्सर्वपापानि संप्रणश्यन्त्यसंशयः ।। (१०)

यस्स्मरेत्प्रातरुत्थाय हस्तिशैलं समाहितः ।

न तस्य दुष्कृतैर्बाधा भवत्यमलचेतसः ।। (११)

पुरीणामपि सर्वासां श्रेष्ठा पापहरा हि सा ।

एका काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ।। (१२)

यस्यामिष्टो हरिस्साक्षादश्वमेधेन वेधसा ।

सैव भारतवर्षेऽस्मिन् पुरी पुण्यविवर्धिनी ।। (१३)

यस्यान्तर्वर्तते साक्षाद्-व्यक्तरूपश्चतुर्भुजः ।

सर्वलोकगुरुस्साक्षात् हयमेधेन तोषितः ।। (१४)

वेगवत्युत्तरे तीरे पुण्यकोटयां हरिः स्वयम् ।

वरदस्सर्वभूतानां अद्यापि परिदृश्यते ।। (१५)

सत्यव्रतमिति ख्यातं तत्क्षेत्रं पुण्यवर्धनम् ।

न तस्य सदृशं किञ्चिद्-दृश्यते क्षेत्रमुत्तमम् ।। (१६)

विमानं पुण्यकोट्याख्यं दृश्यते यत्र दूरतः ।

तस्य सन्दर्शनादेव सर्वपापैः प्रमुच्यते ।। (१७)

यस्तु सत्यव्रतक्षेत्रे काञ्ची मध्ये जगद्गुरुम् ।

दर्शयेत् पुण्यकोट्यन्तः स पूज्यस्सर्वदेवतैः ।। (१८)

वरदं पुण्यकोट्यन्तः वृश्चिकस्थे दिवाकरे ।

अर्चयेद्गन्धपुष्पाद्यैः स मुक्तो याति तत्पदम् ।। (१९)

प्रोक्तं तीर्थद्वयं तत्र सर्वपापप्रणाशनम् ।

अनन्ताख्यं सरस्तावत् पुण्या वेगवती नदी ।। (२०)

तयोश्शतगुणं पुण्यमनन्ताख्यं सरो महत् ।

न तस्य सदृशं तीर्थं विद्यते भुवि किञ्चन ।। (२१)

स्नात्वा वेगवतीतोये सत्यव्रतसमीपतः ।

अश्वमेधसहस्राणां फलं प्राप्नोति मानवः ।। (२२)

अनन्तसरसि स्नात्वा विमानच्छाययान्विते ।

विमुक्तस्सर्वपापेभ्यो विष्णुलोकं स गच्छति ।। (२३)

क्षेत्रे सत्यव्रते तस्मिन् पुरी काञ्चीति विश्रुता ।

सर्वपापहरा पुण्या योजनत्रयविस्तृता ।। (२४)

तन्मध्ये पुण्यकोट्याख्यं विमानं दृश्यतेऽधुना ।

दृश्यते देवदेवेशः तन्मध्ये वरदो हरिः ।। (२५)

पुष्यमासे सिते पक्षे एकादश्यामुपोषितः ।

द्वादश्यां वेगवत्यान्तु स्नात्वा नियतमानसः ।। (२६)

पायसेनैव वरदं पूजयेद्यः प्रसन्नधीः ।

स मुक्तस्सर्वपापेभ्यो न चेहाजायते पुनः ।। (२७)

तत्र गत्वा महाभाग पूजयस्व जनार्दनम् ।

एकान्ते भगवान्विष्णुः तत्र तिष्ठति सांप्रतम् ।। (२८)

तं दृष्ट्वा पुण्डरीकाक्षं वरदं वेदिमध्यगम् ।

तत्र साफल्यमक्ष्णोस्ते भविता नात्र संशयः ।। (२९)

प्रथमं तत्र गत्वा त्वं स्नात्वा नागाह्वये ह्रदे ।

प्रणम्यानन्तरं देवं अनन्तं लोकपावनम् ।। (३०)

ततो विवरमासाद्य तस्य शैलस्य मूलतः ।

पुलस्त्यं विवरान्तस्थमदृश्यं मुनिपुङ्गवम् ।। (३१)

अभिवाद्य ततस्तेन प्रेषितं यत्कुरुष्व तत् ।

स हि तत्रैव वसति पुलस्त्यो मुनिसत्तमः ।। (३२)

नृसिंहाख्यं स तत्रैव मन्त्रं द्वात्रिंशदक्षरम् ।

चतुर्मुखमुखाल्लब्धं तं सिसाधयिषुः स्वयम् ।। (३३)

विष्णोः प्रतिकृतिं कृत्वा नृसिंहस्य सुशोभनम् ।

समर्चयति युक्तात्मा नृसिंहं मन्त्रदेवताम् ।। (३४)

पिधाय च बिलद्वारं तं शिलाशकलेन च ।

सिंहव्याघ्रादिभिर्भीत्या समास्ते जपतां वरः ।। (३५)

स त्वां दृष्ट्वा स्वकं रूपं दर्शयिष्यत्यसंशयः ।

ततस्तेनाभ्यनुज्ञातो नृसिंहं प्रणवप्रभुम् ।। (३६)

ततः प्रदक्षिणीकृत्य नागाद्रिं तं महायशः ।

आरुह्य शिखरं तस्य पूजयस्व जगत्पतिम् ।। (३७)

त्वया संपूजितस्तत्र वरदो भक्तवत्सलः ।

स दास्यत्यात्मसालोक्यं तव तवाभक्तसुदुर्लभा ।। (३८)

तस्य तद्वचनं श्रुत्वा मृकण्डोश्च महामुने ।

गजेन्द्रस्तु महातेजा ययौ सत्यव्रतं प्रति ।। (३९)

तत्रैव सुचिरं कालमर्चयामास केशवम् ।

अनन्तेनाभ्यनुज्ञातः पुलस्त्येन च धीमता ।। (४०)

काञ्चीमध्ये पुरा तेभ्यः निर्मिते विश्वकर्मणा ।

वापीकूपतटाकेभ्यो हेमाम्भोजानि चाग्रहीत् ।। (४१)

अनन्ततीर्थपद्मानि नाग्रहीत्स कदाचन ।

दर्शनार्थं हि देवस्य स्थापितानि दिवानिशम् ।। (४२)

ततस्तस्मिन् महापुण्ये शान्तव्याघ्रादिके तदा ।

पशवश्च मनुष्याश्च विचेरुर्विगतज्वराः ।। (४३)

पुलस्त्योऽपि महातेजाः निर्भयस्तस्य तेजसा ।

गिरेर्विवरमुद्घाट्य नृसिंहं पर्यपूजयत् ।। (४४)

अन्यैश्च विविधैः पुष्पैः स्वयं पक्वैः फलैस्तथा ।

पूजयामास वरदं भक्तियुक्तो गजाधिपः ।। (४५)

सांस्पर्शिकैश्च विविधैस्तथैवाभ्यवहारिकैः ।

मनोरमैर्विचित्रैश्च भोगैरप्युपचारिकैः ।। (४६)

प्रदक्षिणैर्जपैस्स्तोत्रैः कथालापैश्च सर्वदा ।

गजेन्द्रो वेदिमध्यस्थं वरदं पर्यपूजयत् ।। (४७)

परिचर्यापरस्यास्य गजेन्द्रस्य महात्मनः ।

करिणीनां सहस्राणि पद्मानि च दिने दिने ।। (४८)

मनोहराणि पुष्पाणि फलानि च समन्ततः।

समाहृत्योदकं रम्यं ददुस्तस्मै महात्मने ।। (४९)

कदाचिद्योगनिरतः कदाचित्पूजने रतः।

अचिन्तयन्न चैवास्य मनसा विष्णुना विना ।। (५०)

सदसं कल्पयामास गजेन्द्रः सुदृढः व्रतः ।

कर्मयोगेन देवेशं परितोषयितुं हरिम् ।। (५१)

ददुर्दश सहस्राणि पद्मानि च दिने दिने ।

आहृत्यार्चयितुं विष्णुं मतिं चक्रे महामनाः ।। (५२)

तथा संपूजितस्तेन गजेन्द्रेण महात्मना ।

वरदः पुण्यकोट्यन्तः यावत् त्रेतायुगावधि ।। (५३)

त्रेतायाश्चरमे भागे महानासीदवग्रहः ।

वर्षाणाञ्च सहस्राणि न ववर्षुर्वलाहकाः ।। (५४)

परिशुष्काभवत्पृथ्वी घर्मतप्ता समन्ततः ।

तृणवृक्षलतागुल्मान्यलक्ष्यन्त भुवि क्वचित् ।। (५५)

गजेन्द्रश्च समाहृत्य कथञ्चित्कमलानि सः ।

पर्यपूजयदत्यर्थं दृढभक्तिसमन्वितः ।। (५६)

कमलानि च नाद्राक्षीत् पृथिव्यां स कदाचन ।

तदा न किञ्चिद्बुभुजे गजेन्द्रो नियतव्रतः ।। (५७)

कदाचित्प्रययौ तूष्णीं उदीचीन्दिशमात्मवान् ।

सहितः करिणीयूथैः पद्मान्वेषणतत्परः ।। (५८)

नदीगिरितटाकेषु कमलानि विचिन्वता ।

कमलानि न लब्धानि गजेन्द्रेण न कानिचित् ।। (५९)

ततस्सञ्चिन्तयामास गजेन्द्रो भृशदुःखितः ।

अरण्ये निर्जने घोरे क्षुत्पिपासादिपीडितः ।। (६०)

का गतिर्मम सर्वत्र न लभ्यन्तेऽम्बुजानि च ।

चरता वसुधां कृत्स्नां सर्वत्रापि विचिन्वता ।। (६१)

श्लथानि मम गात्राणि घूर्णिते च विलोचने ।

परिभ्रमति चित्तञ्च किं मया क्रियतामिति ।। (६२)

इत्थं सञ्चिन्तयाने तु गजेन्द्रे दृविक्रमे ।

त्रिकूटशिखराद्वायुः ववौ स्पर्शसुखावहः ।। (६३)

उद्वहान्कमलामोदं कल्लोलासङ्गशीतलः ।

भूतानि घर्मतप्ताः प्रीणयन्काननौकसः ।। (६४)

तमाघ्राय ततो गन्धं प्रहृष्टस्स गजाधिपः ।

ययौ गन्धानुसारेण त्रिकूटशिखरं प्रति ।। (६५)

तस्य शैलस्य शिखरे सरः फुल्लसरोरुहम् ।

दशयोजनविस्तारं शतयोजनमायतम् ।। (६६)

कुमुदोत्पलकल्हारैश्शोभितं सिद्धसेवितम् ।

वकुलैः पाटलैश्चूतैः चम्पकैश्च समावृतम् ।। (६७)

ददर्श परमप्रीतः स्वच्छाम्भस्तज्जलाशयम् ।

यक्षकिन्नरगन्धर्वैर्मुनिभिश्च निषेवितम् ।। (६८)

तत्प्रविश्य सरोमध्यं कुतूहलसमन्वितः ।

काञ्चनाब्जानि जग्राह सुबहूनि महामनाः ।। (६९)

तत्र कश्चिन्महाग्राहस्तीक्ष्णदंष्ट्रो महाननः ।

जग्राहाङ्घ्रिं गजेन्द्रस्य तमश्चन्द्रमसं यथा ।। (७०)

अनादृत्य तु तं ग्राहं गजेन्द्रो बलदर्पितः ।

कमलान्येव जग्राह पुनः पुनरनाकुलः ।। (७१)

तस्मादुद्धर्तुमारेभे जलमध्यान्महागजः ।

तञ्चकर्ष गृहीत्वाङ्घि क्रूरदंष्ट्रो जलेचरः ।। (७२)

तञ्चकर्ष महाग्राहं गजेन्द्रश्च सरस्तटे ।

स च तं सरसो मध्ये चकर्ष महतो बलात् ।। (७३)

इत्थं ग्राह गजेन्द्रौ तौ युयुधाते परस्परम् ।

अन्योन्यबलसंदृप्तौ वर्षाणि सुबहूनि च ।। (७४)

ततो जलचरस्यासीत् बलवृद्धिर्दुरात्मनः ।

बलहानिस्तथैवासीत् गजेन्द्रस्य महात्मनः ।। (७५)

ततस्संशुष्ककण्ठोऽसौ घूर्णाक्षस्संश्लथद्वपुः ।

न शशाक गजाधीशः प्राणान्धारयितुं क्षणम् ।। (७६)

ततस्तु चिन्तयामास कम्पमानवपुस्स्वयम् ।

विसृज्याश्रूणि निश्चेष्टः सन्निरुद्धमनोरथः ।। (७७)

नाहं कलेबरस्यास्य त्राणार्थं मधुसूदनम् ।

त्रातारं सर्वभूतानां प्रार्थयामि जगद्गुरुम् ।। (७८)

कथं वास्मान्महाक्लेशात् विमुक्तोऽहं सुखी पुनः ।

अर्चयिष्ये हरिं दृष्ट्वा वरदं कमलेक्षणम् ।। (७९)

इत्थं सञ्चिन्त्य सहसा गजेन्द्रस्सुमहामतिः ।

प्रणतार्तिहरं दध्यौ वरदं वेदिमध्यगम् ।। (८०)

विमाने पुण्यकोट्याख्ये हस्तिशैलस्य मूर्धनि ।

तिष्ठन्तमच्युतं नित्यं सर्वभूतहिते रतम् ।। (८१)

तुष्टाव च परिश्रान्तो गजेन्द्रो गद्गदस्वरः ।

पुष्कराग्रं समुत्क्षिप्य विष्णुं तत्राह्वयन्निव ।। (८२)

गजेन्द्रः –

त्राहि त्राहि जगन्नाथ शङ्खचक्रगदाधर ।

महाग्राहगृहीतं मामनाथं भक्तवत्सल ।। (८३)

मम सीदन्ति गात्राणि न च पश्यामि किञ्चन ।

न शक्नोमि क्षणं स्थातुमितो रक्ष जनार्दन ।। (८४)

शरणं त्वां प्रपन्नोऽस्मि सर्वकारणकारणम् ।

अनादिमव्ययं विष्णुमच्युतं ब्रह्म शाश्वतम् ।। (८५)

आधारं सर्वभूतानामनाधारमनामयम् ।

त्वां प्रपद्ये गतिं दिव्यां पुरुषं शाश्वतं विभो ।। (८६)

त्वद्भक्तस्सर्वदुर्गाणि समतीत्य जनार्दन ।

कृतात्मा परमं दिव्यं शाश्वतं पदमश्नुते ।। (८७)

पीड्यमानमनेनैव ग्राहेण जलचारिणा ।

रक्ष मां देवदेवेश वर्तते महती व्यथा ।। (८८)

नारदः –

तस्य तद्वचनं श्रुत्वा वरदो भक्तवत्सलः ।

आरुह्य गरुडं शीघ्रं ययौ यत्र गजाधिपः ।। (९०)

दृष्ट्वा ग्राहगृहीताद्धि गजेन्द्रं क्षपितौजसम् ।

बिभेद सहसा नक्रं चक्रेण क्रूरनेमिना ।। (९१)

ततो जलात्समुत्थाय ग्राहो गन्धर्वरूपधृक् ।

हरिं प्रणम्य संस्तुत्य ब्रह्मलोकमुपाविशत् ।। (९२)

ततो ग्राहग्रहान्मुक्तो गजेन्द्रो विष्णुपादयोः ।

करस्थकमलान्येव वरदाय न्यवेदयत् ।। (९३)

ततः प्रसन्नो भगवान् पूर्णचन्द्रनिभाननः ।

पस्पर्श करपद्येन प्रणतं गजयूथपम् ।। (९४)

संस्तुतश्च ततस्तेन वरदो भक्तवत्सलः ।

सालोक्यं तस्य दत्वाथ ययौ हस्तिगिरिं प्रति ।। (९५)

निर्मुक्तगजरूपञ्च महाशान्तं तपोधनम् ।

दिव्यरूपधरं शान्तमारोप्य गरुडोपरि ।। (९६)

माहात्म्यं विष्णुभक्तानां सर्वलोकेषु दर्शयन् ।

प्रययौ सर्वभूतात्मा सिद्धगन्धर्वसेवितः ।। (९७)

निर्मुक्तकल्मषास्तत्र वर्तन्ते दिव्यसूरयः ।

अभितो हस्तिशैलस्य देवराजदिदृक्षवः ।। (९८)

यथैव परमव्योम निर्गुणं दिव्यमव्ययम् ।

परितो हस्तिशैलस्य दिव्यं तेजोमयं तथा ।। (९९)

तत्रैवाराधितो विष्णुर्वरदो वेदिमध्यगः ।

पुण्यकोटिविमानान्तः गजेन्द्रेण महात्मना ।। (१००)

इत्थं पुरा करिवरः करिशैलशृङ्गे संपूज्य तत्र वरदं सरसीरुहाक्षम् ।

त्रेतावसानसमये परमस्य पुंसः सालोक्यसंज्ञमपवर्गमपि प्रपेदे ।। (१०१)

इति ब्राह्म्ये पुराणे भृगुनारदसंवादे श्रीहस्तिगिरिमाहात्म्ये गजेन्द्रमोक्षो नाम पञ्चदशोऽध्यायः

अथ श्रीहस्तिगिरिमाहात्म्ये षोडशोऽध्यायः

भृगुः –

भगवन् हस्तिशैलाग्रे हरिर्देवपुरोधसा ।

कथमभ्यर्चितस्सम्यक् विस्तरेण वदस्व मे ।। (१)

नारदः –

त्रेतायुगे व्यतीतेऽथ द्वापरे तु समागते ।

सुराणामसुराणाञ्च महद्युद्धमभूद्दिवि ।। (२)

निर्जिताश्च तदा देवाः दानवैर्बलदर्पितैः ।

परित्यज्य दिवं भीता वनं जग्मुरितस्ततः ।। (३)

ततो निर्मन्थ्य दैतेयाः तां पुरीममरावतीम् ।

उद्यानानि विचित्राणि चक्रुः पीडां दिवौकसाम् ।। (४)

ततस्संभूय विबुधाः सेन्द्रास्संक्षीणवृत्तयः ।

अभिगम्य च धातारं प्रणिपत्येदमब्रुवन् ।। (५)

देवाः –

भगवन् सह दैतेयैरस्मात्कस्मादभूद्रणम् ।

न चासीद्विजयोऽस्माकं वयं तैरेव निर्जिताः ।। (६)

क्षीयन्तेऽस्मद्बलान्येव वर्धन्ते तद्बलानि च ।

कारणं तत्र नो ब्रूहि जगतस्त्वं हि कारणम् ।। (७)

ब्रह्मा –

शृणुध्वं कारणं तत्र वक्ष्येऽहं तु सुरर्षभाः ।

यस्माद्विनिर्जिता यूयं दैतेयैश्च दुरात्मभिः ।। (८)

इदानीं दिवि युष्माकं गुरुश्शप्तो बृहस्पतिः ।

मुनिभिः क्रोधसंविष्टैः दिवः प्रच्यावितः पुरा ।। (९)

अतो विनिर्जिता यूयं दैतेयैः सपुरोहितैः ।

तदा प्रभृति सङ्क्षोभः त्रिदिवस्याभवन्महान् ।। (१०)

अवग्रहैः च बहुभिः पीड्यते च वसुन्धरा ।

अतः सध्यस्समाहूय गुरुं सर्वदिवौकसाम् ।। (११)

पुरोहितं कुरुध्वं वो बहुवृद्धिर्भविष्यति ।

सत्यव्रतेऽधुना क्षेत्रे ह्यनन्तसरसस्तटे ।। (१२)

तपश्चरति युक्तात्मा सुतः चित्रशिखण्डिनः ।

चित्रापूर्णासु तत्रैव वत्सरे वत्सरे पुनः ।। (१३)

अहं संपूजयिष्यामि हरिं हस्तिगिरीश्वरम् ।

गच्छध्वं तद्दिने यूयं पुरीं काञ्चीं दिवौकसः ।। (१४)

अहमप्यागमिष्यामि समारार्द्ध जगद्गुरुम् ।

तस्य तद्वचनं श्रुत्वा प्रणिपत्य पितामहम् ।। (१५)

प्रययुर्ब्रह्मसदनात् कृतकृत्यधियस्तदा ।

सचित्रापौर्णमास्यां तु पद्मयोनिस्समाहितः ।।

देवदेवं समाराद्धुं पुरीं काञ्चीमुपागमत् ।। (१६)

समेयुस्तत्र ते सर्वे देवास्सेन्द्रपुरोगमाः ।

प्रणम्य तुष्टुवुस्तत्र वरदं वेदिमध्यगम् ।। (१७)

ददृशुश्च तपस्यन्तं द्विजरूपधरं गुरुम् ।

विमानं पुण्यकोट्याख्यं वीक्षमाणं समाहितम् ।। (१८)

समाराध्य दिवानक्तं वरदं चतुराननः ।

ततो विज्ञापयामास सुरकार्यं च शार्ङ्गिणे ।। (१९)

ब्रह्मा –

प्रसीद देवदेवेश पुराण पुरुषोत्तम ।

त्वमेव कर्ता भोक्ता च जगत्त्राता सनातनः ।। (२०)

भवत्यखिललोकेषु यदा धर्मस्य संक्षयः ।

तस्य त्राता हि सर्वत्र त्वमेव मधुसूदन ।। (२१)

इदानीं त्रिदिवस्यासीत् विनाशो धर्मसंक्षयात् ।

परिभ्रमन्ति दैतेयैरर्दिताश्च दिवौकसः ।। (२२)

अपराधगुरुं स्वर्गं मयि तिष्ठति वृत्रहा ।

अतस्संपीड्यते स्वर्गो दैतेयैर्धर्मसंक्षयात् ।। (२३)

इमे समागता देवाः वृत्रशत्रुपुरोगमाः ।

निर्जिता दानवैर्देवास्त्वामेव शरणं गताः ।। (२४)

गुरुं पुरोधसं कृत्वा परित्राहि जगत्त्रयम् ।

अस्मिन्पुरोहिते जाते धर्मबुद्धिर्भविष्यति ।। (२५)

मुनिशापान्मनुष्यत्वमुपेत्य स बृहस्पतिः ।

त्रिदिवात्प्रच्युतोऽत्रैव वर्तते भुवनेश्वर ।। (२६)

तेनाज्ञानात्परि त्यक्ताश्ववधूश्शरणं गतौ ।

तद्दोषक्षालनायास्मिन् क्षेत्रेऽनन्तसरस्तटे ।। (२७)

बहून्यब्दसहस्राणि तेन तप्तं परं तपः ।। (२८)

नारदः –

स तु तद्देहमुत्सृज्य मानुषं दुःखसागरम् ।

ततो विष्णोः प्रसादेन दिव्यं रूपमुपागमत् ।। (२९)

ततस्तं सर्वदेवानामुवाच वचनं गुरुः ।

गुरुः –

कृतकृत्योऽस्म्यहं नाथ तारितस्त्वत्प्रसादतः ।। (३०)

पातकानि प्रणष्टानि दुःखानि प्रशमं ययुः ।

मुनिशापाद्विनिर्मुक्तः स्वरूपं प्राप्तवानहम् ।। (३१)

त्वामेव दृष्टवांश्चात्र परितो लभ्यमात्मना ।

मम विज्ञापनमिदं प्रसीद पुरुषोत्तम ।। (३२)

त्वयि प्रत्यक्षतां याते लब्धमेवाभिवाञ्छितम् ।

यथा त्वं पूजितस्तेन गजेन्द्रेण महात्मना ।। (३३)

त्रेतायां द्वापरे तद्वत् पूजां प्रतिगृहाण मे ।

मयैतत्सुचिरं कालं प्रार्थितं तव दर्शनम् ।। (३४)

लब्धमेवं प्रसादं मे त्वत्पदाम्भोरुहार्चनम् ।

नारदः –

इत्युक्तस्तेन गुरुणा प्रत्युवाच जनार्दनः ।

प्रसन्नवदनः श्रीमान् वरदो भक्तवत्सलः ।। (३५)

श्रीभगवान् –

तव मत्पूजनं दत्तं द्वापरे तु मया युगे ।

यावत्कलियुगप्राप्तिः तावत्संपूजयस्व माम् ।। (३६)

अत्रैव तु गुरो नित्यं मत्पूजाप्रवणे त्वया ।

नश्यन्तु दिवि दुःखानि सर्वसंपद्भविष्यति ।। (३७)

नारदः –

इत्युक्ते विष्णुना तेन विधातृप्रमुखास्सुराः ।

तं प्रणम्य समामन्त्र्य प्रययुः प्रीतमानसाः ।। (३८)

इति ब्राह्म्ये पुराणे भृगुनारदसंवादे श्रीहस्तिगिरिमाहात्म्ये बृहस्पतिशापमोक्षणं नाम षोडशोऽध्यायः

अथ श्रीहस्तिगिरिमाहात्म्ये सप्तदशोऽध्यायः

नारदः –

ततो देवगुरुस्तत्र पूतात्मा गतकल्मषः ।

हरिं हस्तिगिरेमूर्ध्नि नित्ययुक्तोऽभ्यपूजयत् ।। (१)

पाञ्चरात्रोक्तमास्थाय विधिं भोगापवर्गदम् ।

अन्वपूजयदेकाग्रस्सदा तद्भावभावितः ।। (२)

सत्वस्थस्सात्विकैर्भोगैरनन्यो वीतमत्सरः ।

प्रशान्तस्सत्यवाङ्मौनी नियतो दृढमानसः ।। (३)

गुरुणाभ्यर्च्यमानेऽस्मिन् वेदिमध्ये जनार्दने ।

धनधान्यसुसंपूर्णा बभूव वसुधा मुने ।। (४)

नाशक्नुवंश्च दैतेयाः पीडने त्रिदिवौकसाम् ।

प्रवर्तन्ते स्म सततं यज्ञदानतपःक्रियाः ।। (५)

न कदाचिदनावृष्टिः नासीद्राष्ट्रपरिप्लवः ।

न धर्मव्यत्ययो लोके नैव धर्मव्यतिक्रमः ।। (६)

कुशध्वज इति ख्यातस्तस्मिन्काले महामतिः ।

अयोध्याधिपतिः कश्चिदासीदिक्ष्वाकुवंशजः ।। (७)

शशास स महातेजा महीं सागरमेखलाम् ।

स्वभुजाक्रान्तभूपालस्सत्यधर्मपरायणः ।। (८)

स कदाचिन्नृपश्रेष्ठः पुत्रार्थी यतमानसः ।

ययाज धनधान्याभ्यां पुत्रीयामिष्टिमादधात् ।। (९)

तदन्ते सङ्गतान् सर्वानभिष्ट्रय प्रसाद्य च ।

मुनीनभ्यर्थयामास स नृपः पुत्रमात्मनः ।। (१०)

महर्षीणाञ्च सर्वेषां सर्वलोकनमस्कृतः ।

सर्ववेदार्थतत्त्वज्ञो वेदव्यासस्ततोऽब्रवीत् ।। (११)

व्यासः –

शृणु वत्स महीपाल तत्त्वतस्ते हितं वचः ।

भविष्यति सुतो येन सर्वलोकप्रकाशकः ।। (१२)

स तु यज्ञेन भविता पुत्रस्तव महीपते ।

उपायं शृणु वक्ष्यामि येन सिद्धिर्भविष्यति ।। (१३)

वेगवत्युत्तरे तीरे क्षेत्रे सत्यव्रताख्यके ।

अस्ति काञ्चीति विख्याता पुरी पुण्यविवर्धिनी ।। (१४)

हस्तिशैल इति ख्यातस्तत्र तिष्ठति भूधरः ।

तन्मूर्ध्नि पुण्यकोट्याख्यं विमानञ्च विराजते ।। (१५)

तन्मध्ये देवदेवेशः पद्मपत्रनिभेक्षणः ।

वरदस्सर्वभूतेभ्यो हरिस्तिष्ठति सर्वदा ।। (१६)

तत्र गत्वा तु संपूज्य वरदं भक्तवत्सलम् ।

प्रार्थयस्वात्मनः पुत्रं किं वान्यद्यद्यदिच्छसि ।। (१७)

तत्प्रसादान्महीपाल सर्वलक्षणसंवृतः ।

अचिरादेव पुत्रस्ते भविता नात्र संशयः ।। (१८)

नारदः –

स तु तस्य वचश्श्रुत्वा वेदव्यासस्य भूपतिः ।

तं प्रणम्य समामन्त्र्य ययौ हस्तिगिरिं प्रति ।। (१९)

बृहस्पतिमुखाल्लब्धं मन्त्रमष्टाक्षरं ततः ।

तत्र संपूजयामास वरदं वेदिमध्यगम् ।। (२०)

अनन्तसरसि स्नात्वा नियतो नियतेन्द्रियः ।

विविधैरनपानैश्च दिव्यस्रक्चन्दनादिभिः ।। (२१)

स्तोत्रैः प्रदक्षिणैर्दिव्यैः मन्त्रैः ध्यानैः जपैरपि ।

उपवासैश्च दानैश्च तोषयामास केशवम् ।। (२२)

तत्प्रसादेन सहसा तस्यासीत्पृथिवीपतेः ।

सर्वलक्षणसंपन्नः पुत्रो धर्मविवर्धनः ।। (२३)

सर्वविश्वजिदित्येव नाम चक्रे गुरुस्तदा ।।

तेजोबलसमायुक्तो ववृधे सोऽपि वीर्यवान् ।। (२४)

तस्मिन्नेव विनिक्षिप्य पुत्रे स्वधुरमात्मवान् ।

कुशध्वजस्समभ्यर्च्य वरदं मुक्तिमभ्यगात् ।। (२५)

विश्वजित्तु महीं कृत्स्नां सद्वीपवनसागराम् ।

शशास भुजवीर्येण महेन्द्रस्त्रिदिवं यथा ।। (२६)

स काञ्चीं समनुप्राप्य कुशध्वजसुतो वशी।

छित्वा वनानि सर्वाणि पुरीं चक्रेऽथ पूर्ववत् ।। (२७)

हर्म्यप्रासादसंयुक्तां हाटकोच्छ्रितगोपुराम् ।

वीथीशतसमायुक्तां विशालायतवेदिकाम् ।। (२८)

नवीचकार सर्वाणि देवतायतनानि च ।

उद्यानानि विचित्राणि कारयामास पूर्ववत् ।। (२९)

उपवास सुचिरं कालं तस्मिन्नेव पुरे नृपः ।

नृपशेखररत्नौघज्वलार्चितपदद्वयः ।। (३०)

हेमरत्नविचित्राणि गोपुराणि समन्ततः ।

हस्तिशैलस्य परितः कारयामास विश्वजित् ।। (३१)

प्रददा देवराजाय नगरग्रामपत्तनान् ।

सुबहूनभितो वीरः कुशध्वजसुतो वशी ।। (३२)

निधाय स्वधुरं तस्मिन् देवराजे तु विश्वजित् ।

तदाज्ञयैव सर्वाणि शशास भुवनानि च ।। (३३)

अनावृष्ट्यादिकं नासीत् न च कालविपर्ययः ।

न व्याधिर्न भयं चोरात् न क्षुधार्तिः न चानृतम् ।। (३४)

फलपुष्पसमृद्धाश्च वृक्षगुल्मलतास्तथा ।

बभूव मेदिनी कृत्स्ना समृद्धा सस्यमालिनी ।। (३५)

यथाकालन्तु पर्जन्यो ववर्षात्यन्तभावितः ।

अन्तकोऽपि न जग्राह प्राणान् तस्मिन् प्रशासति ।। (३६)

तोषितस्तत्र भगवान् हविर्भिः तेन देवराट् ।

पुरे तस्मिन्मुनिश्रेष्ठ काञ्चनानि ववर्ष ह ।। (३७)

स तत्र सुचिरं कालं वसन् सत्यपराक्रमः ।

विविधैर्हेमपद्मैश्च वरदं पर्यपूजयत् ।। (३८)

सत्यसन्ध इति ख्यातस्तस्यासीन्नृपतेस्सुतः ।

स तु तस्मिन्पुरे स्थित्वा देवराजमपूजयत् ।। (३९)

मुचुकुन्द इति ख्यातो मुकुन्दसमविक्रमः ।

तस्यासीन्नृपतेः पुत्रो महाबलपराक्रमः ।। (४०)

निवेद्य स च सर्वस्वं देवराजपदाब्जयोः ।

शशास जगतीं कृत्स्नां असपत्नामनाकुलाम् ।। (४१)

तस्य पुत्रोऽथ सर्वज्ञः तस्य सन्तापनस्सुतः ।

सहस्रांशुश्च तस्यासीत् मरीचिरिति तत्सुतः ।। (४२)

तस्य सत्यजिदित्यासीत् सुजनो नाम तत्सुतः ।

इत्थं तत्रैव नगरे बहवः पृथिवीभुजः ।

शशासुः पृथिवीं कृत्स्नां देवराजपदाश्रयाः ।। (४३)

ततः कलियुगे प्राप्ते वरदो वेदिमध्यगः ।

अर्चितो गुरुणा सम्यक् द्वापरे तु युगे तथा ।। (४४)

अब्रवीत्परमप्रीतो बृहस्पतिमुपाश्रितम् ।

वीक्षमाणश्च संपूर्णं लोचनाभ्यां तदा मुने ।। (४५)

श्रीभगवान् –

अत्रैव सुचिरं कालम् अर्चितोऽहमनाकुलम् ।

अतश्च सुप्रसन्नोऽहं प्रार्थयस्व यदिच्छसि ।। (४६)

गुरुः –

प्रार्थनीयं च मे नाथ किमलभ्यं मयाधुना ।

यन्मयाभ्यर्चितो ह्यासीदभूमिस्त्वं मनोगिराम् ।। (४७)

ममाप्यत्र निवासोऽस्तु सततं त्वत्प्रसादतः ।

प्रार्थनीयं न चैतस्माद्विद्यते मधुसूदन ।। (४८)

तस्य तद्वचनं श्रुत्वा तमाह पुरुषोत्तमः ।

दर्शयन्नात्मनो भावं शरण्यः शरणार्थिनाम् ।। (४९)

श्रीभगवान् –

गुरुत्वं सर्वदेवानां तव दत्तं मया पुरा ।

निवासश्च सुरावासो यावदाभूतसंप्लवम् ।। (५०)

रक्षिताहं सुराणान्तु विशेषेण सदा गुरो ।

अतो मत्प्रीतये तत्र निवसन्पूजयस्व माम् ।। (५१)

पालयित्वा चिरं कालं त्रिदिवं मम शासनात् ।

लोकानां प्रलये प्राप्ते मामेवेष्यत्यसंशयः ।। (५२)

मासि प्रोष्ठपदे पुण्ये श्रवणे प्रतिवत्सरम् ।

अत्रैवागत्य मामेव पूजयस्व दिवानिशम् ।। (५३)

इत्युक्ते हरिणा तेन संस्तुत्य वरदं गुरुः ।

प्रणम्य देवदेवेशं जगाम त्रिदशालयम् ।। (५४)

गते वाचस्पतौ तत्र वरदो वेदिमध्यगः ।

अनन्तेनार्चनीयोऽभूत् यावदाभूतसंप्लवम् ।। (५५)

पूज्यमाने तु तेनैव हरौ हस्तिगिरौ स्वयम् ।

कलिदोषो न तत्रासीत् क्षेत्रे सत्यव्रते तदा ।। (५६)

रक्षितं सर्वलोकानां पूज्यते तत्र तेन सः ।

अनन्तेनैव तत्रैव युगदोषः कथं भवेत् ।। (५७)

तत्रैव सततं विष्णुः सन्निधत्ते जगत्पतिः ।

तदाज्ञयैव धर्मश्च चतुष्पाद्वर्तते तथा ।। (५८)

उपास्य वरदं तत्र सर्वे भक्तिसमन्विताः ।

राज्यं पुत्रधनैश्वर्यं लभन्ते सार्वलौकिकम् ।। (५९)

इत्येतत्कथितं सर्वं विस्तरेण मया तव ।

हस्तिशैलस्य माहात्म्यं क्षेत्रस्य नगरस्य च ।। (६०)

य इदं शृणुयान्नित्यं विष्णुभक्तिसमन्वितः ।

कीर्तयेद्यश्च तौ विष्णोः सायुज्यमभियास्यतः ।। (६१)

माहात्म्यं हस्तिशैलस्य ये स्मरन्ति दिने दिने ।

विमुक्तास्सर्वपापेभ्यो विष्णुभक्ता भवन्ति ते ।। (६२)

सायं प्रातर्य इदमखिलं पुण्यमाख्यानमग्र्यम्

ध्यायन्विष्णुं प्रणतसुहृदं हस्तिशैलस्य मूर्ध्नि ।

सद्यस्त्यक्त्वा स हृदजनित-क्रोधलोभाभ्यसूयः

प्राप्नोत्यायुः श्रियमपि यशो देवदेवप्रसादात् ।।

इति ब्राह्म्ये पुराणे भृगुनारदसंवादे श्रीहस्तिगिरिमाहात्म्ये अनन्ताभ्यर्चनं नाम सप्तदशोऽध्यायः

श्रीहस्तिगिरिमाहात्म्ये अष्टादशोऽध्यायः

भृगुः –

कथितो विस्तरेणैव हयमेधस्त्वया विधेः ।

आविर्भावस्त्वया विष्णोः हस्तिशैलस्य मूर्धनि ।। (१)

श्रुत्वैत्कृतकृत्योऽस्मि त्वत्प्रसादान्महामुने ।

न मया सदृशो लोके नरो धन्यतमः क्वचित् ।। (२)

इदानीं श्रोतुमिच्छामि त्वत्प्रसादान्महामुने ।

त्वदन्यस्सर्वधर्माणां वक्ता मे भुवि कश्चन ।। (३)

मेरुशृङ्गे पुरा ब्रह्मा याज्ञवल्क्याय धीमते ।

योगमष्टाङ्गसंयुक्तं यमाह कमलासनः ।। (४)

तन्ममाचक्ष्व भगवन् शुश्रूषोर्योगमुत्तमम् ।

त्वामुपास्य न सर्वत्र विद्यते दुर्लभं नृणाम् ।। (५)

नारदः –

सर्वगुह्यतमं गुह्यं प्राहुः योगं योगविचक्षणाः ।

तथापि शृणु वक्ष्यामि  त्वदनुग्रहकाम्यया ।। (६)

यज्ञदानतपस्सत्यस्वाध्यायातिथिसत्क्रियाः ।

एतास्सर्वास्तु योगस्य कलान्नार्हन्ति षोडशीम् ।। (७)

तव वक्ष्यामि तं योगं शृणुष्व सुसमाहितः ।

श्रवणार्हस्तु योगस्य न त्वदन्यो हि वर्तते ।। (८)

मनसो निग्रहः प्रोक्तस्सर्वयोगस्य संग्रहः ।

तस्यैव संश्रयाद्योगी तस्मात्प्रच्यवतेऽवशः ।। (९)

वैराग्यं समतास्तिक्यं धृतिर्मौनं विमानिता ।

मनसो निग्रहोपायः कीर्तितो योगवित्तमैः ।। (१०)

व्याधिर्विषादो व्यायामः जडतानिष्टचिन्तनम् ।

समाजो विषयप्रीतिरेता योगविघातकाः ।। (११)

योगाङ्गान्यधुना वक्ष्ये कीर्तितानि च वेधसा ।

येभ्यो योगस्य संसिद्धिर्भविष्यति नृणां ध्रुवम् ।। (१२)

यमः प्रकीर्तितः पूर्व नियमश्च तथासनः ।

प्राणयामः संयमश्च प्रत्याहारश्च धारणा ।। (१३)

तथा ध्यानसमाधिश्च प्रोक्तो योगविचक्षणैः ।

अष्टाङ्गानि तु सङ्ग्राह्याण्यन्यथा न भवेद्धि सः ।। (१४)

सर्वभूतहितं प्रोक्तं योगस्यायतनं महत् ।

श्रद्धा च सौमनस्यञ्च विशुद्धिस्सत्यवादिता ।। (१५)

चराचराणां भूतानां वाङ्मनःकायकर्मभिः ।

अनभिद्रोहशीलस्स्याद्योगी सततसंयुतः ।। (१६)

न चैवानृतवादी स्यान्न वृथा जल्पतत्परः ।

असत्कथारतिर्न स्यान्न विषादपरो भवेत् ।। (१७)

आत्मप्रशंसा निन्दां च परगर्हां परस्तुतिम् ।

असत्यहासोपालम्भपरिवादांश्च वर्जयेत् ।। (१८)

पत्रपुष्पफलादीनि वस्त्रधान्यादिकं तथा ।

परक्रियान्यदत्तानि नाददीत कदाचन ।। (१९)

परदारान्न वीक्षेत परदोषान्न विस्तरेत् ।

परवादांस्तथा योगी स्वगुणान्न च कीर्तयेत् ।। (२०)

ब्रह्मचर्यरतो नित्यं गुरुशुश्रूषको भवेत् ।

धनधान्यादिकं योगी गृह्णीयान्न कदाचन ।।

गृह्णीयाद्देहरक्षार्थं अन्नपानादिकं मितम् ।। (२१)

वाङ्मनःकर्मभेदेन त्रिविधं शौचमाचरेत् ।

येन निस्संशयं ज्ञानं स्वयमेव प्रकाशते ।। (२२)

परप्रियहितालापो वाग्छुद्धिरिति कीर्तिता ।

शुभानुध्यानमनिशं मनश्शुद्धिरितीष्यते ।। (२३)

स्वधर्माचारनिरताः कायशुद्धिरिति स्मृता ।

येन निष्कल्मषं चित्तं स्ववशे प्राप्यते हि सा ।। (२४)

कैवल्यं(समत्वं) परमं यायात् संपदागमनाशयोः ।

तथा शीतोष्णयोोंगे दर्शने शत्रुमित्रयोः ।। (२५)

प्रियाप्रियश्रुतौ तद्वत् सर्वत्र समतां व्रजेत् ।

व्रतोपवासनिरतो जपहोमपरायणः ।। (२६)

देवानृषीन्मनुष्यांश्च पूजयेद्भक्तितो गृही ।

विशुद्धमन्नमश्नीयात् प्रतिषिद्धानि वर्जयेत् ।। (२७)

ततोऽस्य विमलं चित्तं प्रत्यक्प्रवणतां व्रजेत् ।

स्वाध्यायपरमो योगी योगसिद्धिं च विन्दति ।। (२८)

मौनी स्वाध्यायसंपन्नो न विघातैः विरुध्यते ।

जपेदष्टाक्षरं युक्तो द्वादशाक्षरमेव वा ।। (२९)

ततः प्रक्रमते सम्यगात्मज्ञानं न संशयः ।

गन्धपुष्पादिभिर्विष्णुं अर्चयेत्प्रयतो वशी ।।

प्रदक्षिणस्तुतिध्यानैस्तस्मिन्नेव नयेन्मनः ।। (३०)

यमैश्च नियमैश्चैव संयुक्तस्सत्यसङ्गरः ।

एकाकी नियताहारो युञ्जीत सततं नरः ।। (३१)

समे शुद्धे विविक्ते च निम्नोन्नतविवर्जिते ।

कुशास्तरणपर्यङ्के समासीत यतात्मवान् ।। (३२)

आसनं स्वस्तिकं बध्वा पद्म-वीरासनं तथा ।

यतेन्द्रियमनोबुद्धिः वीतरागो विमत्सरः ।। (३३)

उपविश्यासने युक्तः प्राणायामञ्च धारयेत् ।

त्रि चतुः पञ्च षट् सप्त दश द्वादश चैव वा ।। (३४)

सगर्भ धारयेद्धीरो देहशुद्ध्यर्थमात्मवान् ।

ध्यानमन्त्रसमायुक्तस्सगर्भः परिकीर्तितः ।। (३५)

निरोधः केवलं वायोरगर्भः प्राणसंयमः ।

पृथ्व्यंबुवायुतेजांसि विलाप्य स्वगुणेषु च ।। (३६)

ज्ञानेन्द्रियाणि सर्वाणि तथा कर्मेन्द्रियाणि च ।

शब्दादिभ्यस्समाहृत्य भूतादौ विनिवेशयेत् ।। (३७)

शब्दादींश्च तथा तस्मिन् प्रविलाप्य तथात्मनः ।

भूतादींश्च तथा बुद्धौ बुद्धिञ्च प्रकृतौ न्यसेत् ।। (३८)

निवेशयेच्च तां भूयो निर्गुणे परमात्मनि ।

ततो निष्कल्मषं मत्वा पुरुषं पञ्चविंशकम् ।। (३९)

धारयेत्तन्मनोध्येये वासुदेवे समाहितः ।

विषयेषु यथा चित्तं न निर्गच्छति संयुतः ।। (४०)

तथैव धारयेद्विष्णौ योगयुक्तः स्थिरासनः ।

न किञ्चित् चिन्तयेद्धीरो नासाग्रन्यस्तलोचनः ।। (४१)

चिन्तयेत्प्रथमं विष्णोः स्थूलं रूपमनाकुलः ।

आब्रह्म स्तंभपर्यन्तं स्थूलं विद्धि महामुने ।। (४२)

ततः क्रमेण निर्दोषं सूक्ष्मरूपं विचिन्तयेत् ।। (४३)

सूक्ष्मञ्च द्विविधं प्रोक्तं तद्भेदं गदतश्शृणु ।

शङ्खचक्रगदापद्मलक्ष्मीकौस्तुभलक्षणम् ।। (४४)

प्रसन्नवदनं सौम्यं पद्मपत्रनिभेक्षणम् ।

पीतांबरधरं चारु वनमालाविभूषितम् ।। (४५)

शुद्धस्फटिकसङ्काशं विज्ञानमयमव्ययम् ।

निष्कलं निरवद्यं च निर्गुणं षड्गुणान्वितम् ।। (४६)

अन्यत्सर्वगतं सूक्ष्ममप्रतर्क्यमलक्षणम् ।

अशब्दमक्षयं नित्यं निर्विकल्पं निरञ्जनम् ।। (४७)

वासुदेवाख्यमव्यक्तं परमं ब्रह्म शाश्वतम् ।

इत्थं रूपद्वयं सूक्ष्मं विष्णोर्यत्नेन चिन्तयेत् ।। (४८)

तथैव भावयेद्युक्तो मनः प्रत्यक्षगं हरिम् ।

सन्ततं चिन्तयेद्विष्णुं योगयुक्तो गतक्लमः ।। (४९)

शब्दस्पर्शादिकान् भोगान् न कदाचिद्विचिन्तयेत् ।

एकाक्षरं परं ब्रह्म जपेन्नियतमानसः ।। (५०)

ध्यायीत परमं ब्रह्म वासुदेवाख्यमव्ययम् ।।

योगविघ्नकरानन्यान्नियमानपि वर्जयेत् ।। (५१)

न च युक्तस्य कर्तव्यमिति ब्रह्मविदो विदुः ।

इत्याचरंश्च तथाचारान् योगरक्षार्थमात्मवान् ।। (५२)

करोति सततं तस्मात्तद्विघातांस्तु सता न्यसेत् ।

इत्थं ध्यात्वा हरिं योगी सुखासीनो गतव्यथः ।। (५३)

निराशी निर्ममो भूत्वा प्रशान्तिमधिगच्छति ।

विकल्परहितं ध्यात्वा ततो विष्णुं सनातनम् ।। (५४)

विनिष्पन्नसमाधिस्तु भूयस्तन्मयतां व्रजेत् ।

ततो विगलितक्लेशः क्षीणकर्माशयो वशी ।। (५५)

निरस्तातिशयानन्दः तद्विष्णोः पदमृच्छति ।

इति सम्यक्समाख्यातो योगसारो मयाधुना ।।

साङ्खयं योगमथो वक्ष्ये शृणुष्व सुसमाहितः ।। (५६)

नाडी भेदादपगततमः कल्मषस्तासु नीत्वा प्राणयामैः नियमितगतिं वायुमापूरणेन ।

हृत्वाद्यन्तः स्फुरितममृतं ज्योतिरष्टाक्षराख्यं यस्तं पश्येत् स भवति नरो निर्ममस्सर्वकालम् ।। (५७)

इति ब्राह्म्ये पुराणे भृगुनारदसंवादे श्रीहस्तिगिरिमाहात्म्ये भृगुनारदसंवादे अष्टादशोऽध्यायः

समाप्तोऽयं ग्रन्थः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.