शाल्यपर्वम् अध्यायः 51-64

श्रीमहाभारतम् ||९ शाल्यपर्वम् || 051-अध्यायः वृद्धकन्योपाख्यानम् जनमेजय उवाच|| कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा | किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् ||१|| सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् | आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ||२|| वैशम्पायन उवाच|| ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः | स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः ||३|| मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः ||३|| तां च दृष्ट्वा भृशं […]

शाल्यपर्वम् अध्यायः 38-50

श्रीमहाभारतम् ||९ शाल्यपर्वम् || 038-अध्यायः वैशम्पायन उवाच|| उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः | तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ||१|| दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च | पूजितो मुनिसङ्घैश्च प्रातरुत्थाय लाङ्गली ||२|| अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत | प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ||३|| तत औशनसं तीर्थमाजगाम हलायुधः | कपालमोचनं नाम यत्र मुक्तो महामुनिः ||४|| महता शिरसा राजन्ग्रस्तजङ्घो […]

शाल्यपर्वम् अध्यायः 21-37

श्रीमहाभारतम् ||९ शाल्यपर्वम् || 021-अध्यायः सञ्जय उवाच|| पुत्रस्तु ते महाराज रथस्थो रथिनां वरः | दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् ||१|| तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही | परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् ||२|| न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे | हयो गजो रथो वापि योऽस्य बाणैरविक्षतः ||३|| यं यं हि समरे योधं प्रपश्यामि विशां पते | स स […]

शाल्यपर्वम् अध्यायः 01-20

श्रीः श्रीमहाभारतम् ||९ शाल्यपर्वम् || 001-अध्यायः जनमेजय उवाच|| एवं निपातिते कर्णे समरे सव्यसाचिना | अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज ||१|| उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः | पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः ||२|| एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम | न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||३|| वैशम्पायन उवाच|| ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः | भृशं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.