शाल्यपर्वम् अध्यायः 38-50

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

038-अध्यायः

वैशम्पायन उवाच||

उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः |

तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ||१||

दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च |

पूजितो मुनिसङ्घैश्च प्रातरुत्थाय लाङ्गली ||२||

अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत |

प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ||३||

तत औशनसं तीर्थमाजगाम हलायुधः |

कपालमोचनं नाम यत्र मुक्तो महामुनिः ||४||

महता शिरसा राजन्ग्रस्तजङ्घो महोदरः |

राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा ||५||

तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना |

यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः ||६||

तत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ||६||

तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् |

विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम् ||७||

जनमेजय उवाच||

कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः |

मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ||८||

वैशम्पायन उवाच||

पुरा वै दण्डकारण्ये राघवेण महात्मना |

वसता राजशार्दूल राक्षसास्तत्र हिंसिताः ||९||

जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः |

क्षुरेण शितधारेण तत्पपात महावने ||१०||

महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया |

वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा ||११||

स तेन लग्नेन तदा द्विजातिर्न शशाक ह |

अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ||१२||

स पूतिना विस्रवता वेदनार्तो महामुनिः |

जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम् ||१३||

स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः |

कथयामास तत्सर्वमृषीणां भावितात्मनाम् ||१४||

आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान् |

स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ||१५||

सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा |

सर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमम् ||१६||

स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः |

तत औशनसे तीर्थे तस्योपस्पृशतस्तदा ||१७||

तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा ||१७||

ततः स विरुजो राजन्पूतात्मा वीतकल्मषः |

आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ||१८||

सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः |

कथयामास तत्सर्वमृषीणां भावितात्मनाम् ||१९||

ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद |

कपालमोचनमिति नाम चक्रुः समागताः ||२०||

तत्र दत्त्वा बहून्दायान्विप्रान्सम्पूज्य माधवः |

जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा ||२१||

यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत |

ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः ||२२||

ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः |

जगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत् ||२३||

रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत |

देहन्यासे कृतमना विचिन्त्य बहुधा बहु ||२४||

ततः सर्वानुपादाय तनयान्वै महातपाः |

रुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम् ||२५||

विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः |

तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् ||२६||

स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् |

पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम् ||२७||

स तत्र विधिना राजन्नाप्लुतः सुमहातपाः |

ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः ||२८||

सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ||२८||

सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् |

पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ||२९||

तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः |

दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः ||३०||

ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः |

यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः ||३१||

तपसा महता राजन्प्राप्तवानृषिसत्तमः ||३१||

सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः |

ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः ||३२||

महातपस्वी भगवानुग्रतेजा महातपाः ||३२||

तत्राजगाम बलवान्बलभद्रः प्रतापवान् |

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

039-अध्यायः

जनमेजय उवाच||

कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः |

सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा ||१||

देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम |

तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे ||२||

वैशम्पायन उवाच||

पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः |

वसन्गुरुकुले नित्यं नित्यमध्ययने रतः ||३||

तस्य राजन्गुरुकुले वसतो नित्यमेव ह |

समाप्तिं नागमद्विद्या नापि वेदा विशां पते ||४||

स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः |

ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ||५||

स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः |

तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ||६||

अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः |

आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् ||७||

अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति |

अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् ||८||

एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः |

एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान् ||९||

तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् |

देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् ||१०||

तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः |

तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् ||११||

गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि |

तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ||१२||

स राजा कौशिकस्तात महायोग्यभवत्किल |

स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ||१३||

देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः |

न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् ||१४||

एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा |

विश्वस्य जगतो गोप्ता भविष्यति सुतो मम ||१५||

इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च |

जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः ||१६||

न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम् ||१६||

ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् |

निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः ||१७||

स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् |

तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् ||१८||

ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात् |

ददृशे च ततः सर्वं भज्यमानं महावनम् ||१९||

तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः |

सृजस्व शबरान्घोरानिति स्वां गामुवाच ह ||२०||

तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान् |

ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् ||२१||

तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः |

तपः परं मन्यमानस्तपस्येव मनो दधे ||२२||

सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः |

नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः ||२३||

जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् |

तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक् ||२४||

असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे |

न चास्य नियमाद्बुद्धिरपयाति महात्मनः ||२५||

ततः परेण यत्नेन तप्त्वा बहुविधं तपः |

तेजसा भास्कराकारो गाधिजः समपद्यत ||२६||

तपसा तु तथा युक्तं विश्वामित्रं पितामहः |

अमन्यत महातेजा वरदो वरमस्य तत् ||२७||

स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति |

तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः ||२८||

स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः |

विचचार महीं कृत्स्नां कृतकामः सुरोपमः ||२९||

तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु |

पयस्विनीस्तथा धेनूर्यानानि शयनानि च ||३०||

तथा वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम् |

अददान्मुदितो राजन्पूजयित्वा द्विजोत्तमान् ||३१||

ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् |

यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः ||३२||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

040-अध्यायः

वैशम्पायन उवाच||

ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः |

यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः ||१||

जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः ||१||

तपसा घोररूपेण कर्शयन्देहमात्मनः |

क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् ||२||

पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके |

वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ||३||

तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः |

बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम् ||४||

तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति |

पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ||५||

एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान् |

जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ||६||

स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् |

अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ||७||

यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम |

एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ||८||

ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित् |

अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ||९||

चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः |

मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ||१०||

स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः |

जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ||११||

अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् |

बको दाल्भ्यो महाराज नियमं परमास्थितः ||१२||

स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः ||१२||

तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे |

अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ||१३||

छिद्यमानं यथानन्तं वनं परशुना विभो |

बभूवापहतं तच्चाप्यवकीर्णमचेतनम् ||१४||

दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः |

बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः ||१५||

मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा |

अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप ||१६||

यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप |

अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय ||१७||

ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया |

मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः ||१८||

तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् |

तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् ||१९||

अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ||१९||

सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् |

निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ||२०||

प्रसादये त्वा भगवन्नपराधं क्षमस्व मे |

मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः ||२१||

त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ||२१||

तं तथा विलपन्तं तु शोकोपहतचेतसम् |

दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् ||२२||

ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः |

मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् ||२३||

मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून् |

हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि ||२४||

धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः |

स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत् ||२५||

तत्र तीर्थे महाराज बृहस्पतिरुदारधीः |

असुराणामभावाय भावाय च दिवौकसाम् ||२६||

मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः |

दैवतैरपि सम्भग्ना जितकाशिभिराहवे ||२७||

तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः |

वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् ||२८||

रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् |

ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ||२९||

यत्र यज्ञे ययातेस्तु महाराज सरस्वती |

सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ||३०||

तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः |

आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् ||३१||

ययातेर्यजमानस्य यत्र राजन्सरस्वती |

प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् ||३२||

यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति |

तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान् ||३३||

तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा |

विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम् ||३४||

ततस्तालकेतुर्महाधर्मसेतु; र्महात्मा कृतात्मा महादाननित्यः |

वसिष्ठापवाहं महाभीमवेगं; धृतात्मा जितात्मा समभ्याजगाम ||३५||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

041-अध्यायः

जनमेजय उवाच||

वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः |

किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ||१||

केन चास्याभवद्वैरं कारणं किं च तत्प्रभो |

शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम् ||२||

वैशम्पायन उवाच||

विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत |

भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् ||३||

आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् |

पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः ||४||

यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः |

यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः ||५||

यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् |

स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो ||६||

तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप |

सेनापत्येन महता सुरारिविनिबर्हणम् ||७||

तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः |

वसिष्ठं चालयामास तपसोग्रेण तच्छृणु ||८||

विश्वामित्रवसिष्ठौ तावहन्यहनि भारत |

स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ ||९||

तत्राप्यधिकसन्तापो विश्वामित्रो महामुनिः |

दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह ||१०||

तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत ||१०||

इयं सरस्वती तूर्णं मत्समीपं तपोधनम् |

आनयिष्यति वेगेन वसिष्ठं जपतां वरम् ||११||

इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः ||११||

एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः |

सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः ||१२||

सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह |

जज्ञे चैनं महावीर्यं महाकोपं च भामिनी ||१३||

तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा |

उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ||१४||

हतवीरा यथा नारी साभवद्दुःखिता भृशम् |

ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् ||१५||

तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय |

यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी ||१६||

साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा |

विव्यथे सुविरूढेव लता वायुसमीरिता ||१७||

तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम् |

विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय ||१८||

ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत |

उभयोः शापयोर्भीता कथमेतद्भविष्यति ||१९||

साभिगम्य वसिष्ठं तु इममर्थमचोदयत् |

यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता ||२०||

उभयोः शापयोर्भीता वेपमाना पुनः पुनः |

चिन्तयित्वा महाशापमृषिवित्रासिता भृशम् ||२१||

तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् |

उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः ||२२||

त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी |

विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम् ||२३||

तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् |

चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत् ||२४||

तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि |

कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया ||२५||

अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् |

जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् ||२६||

इदमन्तरमित्येव ततः सा सरितां वरा |

कूलापहारमकरोत्स्वेन वेगेन सा सरित् ||२७||

तेन कूलापहारेण मैत्रावरुणिरौह्यत |

उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम् ||२८||

पितामहस्य सरसः प्रवृत्तासि सरस्वति |

व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ||२९||

त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः |

सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे ||३०||

पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा |

त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत् ||३१||

त्वमेव सर्वभूतेषु वससीह चतुर्विधा ||३१||

एवं सरस्वती राजन्स्तूयमाना महर्षिणा |

वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ||३२||

न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम् ||३२||

तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः |

अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा ||३३||

तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी |

अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता ||३४||

उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम् ||३४||

ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् |

अब्रवीदथ सङ्क्रुद्धो विश्वामित्रो ह्यमर्षणः ||३५||

यस्मान्मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता |

शोणितं वह कल्याणि रक्षोग्रामणिसंमतम् ||३६||

ततः सरस्वती शप्ता विश्वामित्रेण धीमता |

अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ||३७||

अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तथा |

सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः ||३८||

एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप |

आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा ||३९||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

042-अध्यायः

वैशम्पायन उवाच||

सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता |

तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत् ||१||

अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत |

तत्र ते शोणितं सर्वे पिबन्तः सुखमासते ||२||

तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः |

नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ||३||

कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः |

तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ||४||

तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुङ्गवाः |

प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः ||५||

प्रययुर्हि ततो राजन्येन तीर्थं हि तत्तथा ||५||

अथागम्य महाभागास्तत्तीर्थं दारुणं तदा |

दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् ||६||

पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम ||६||

तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः |

परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ||७||

ते तु सर्वे महाभागाः समागम्य महाव्रताः |

आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ||८||

कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्ययम् |

एवमाकुलतां यातः श्रुत्वा पास्यामहे वयम् ||९||

ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती |

दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः ||१०||

कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे |

करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ||११||

एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् |

विमोचयामहे सर्वे शापादेतां सरस्वतीम् ||१२||

तेषां तु वचनादेव प्रकृतिस्था सरस्वती |

प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि ||१३||

विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ||१३||

दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् |

कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयार्दिताः ||१४||

ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनः पुनः ||१४||

वयं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् |

न च नः कामकारोऽयं यद्वयं पापकारिणः ||१५||

युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा |

पक्षोऽयं वर्धतेऽस्माकं यतः स्म ब्रह्मराक्षसाः ||१६||

एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च |

ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ||१७||

आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा |

प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः ||१८||

योषितां चैव पापानां योनिदोषेण वर्धते ||१८||

तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः |

शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ||१९||

तेषां ते मुनयः श्रुत्वा तुष्टुवुस्तां महानदीम् |

मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः ||२०||

क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् |

केशावपन्नमाधूतमारुग्णमपि यद्भवेत् ||२१||

श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह ||२१||

तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जयेत् |

राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ||२२||

शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः |

मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् ||२३||

महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा |

अरुणामानयामास स्वां तनुं पुरुषर्षभ ||२४||

तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः |

अरुणायां महाराज ब्रह्महत्यापहा हि सा ||२५||

एतमर्थमभिज्ञाय देवराजः शतक्रतुः |

तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल ||२६||

जनमेजय उवाच||

किमर्थं भगवाञ्शक्रो ब्रह्महत्यामवाप्तवान् |

कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ||२७||

वैशम्पायन उवाच||

शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर |

यथा बिभेद समयं नमुचेर्वासवः पुरा ||२८||

नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् |

तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् ||२९||

नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि |

वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ||३०||

एवं स कृत्वा समयं सृष्ट्वा नीहारमीश्वरः |

चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ||३१||

तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वयात् |

हे मित्रहन्पाप इति ब्रुवाणं शक्रमन्तिकात् ||३२||

एवं स शिरसा तेन चोद्यमानः पुनः पुनः |

पितामहाय सन्तप्त एवमर्थं न्यवेदयत् ||३३||

तमब्रवील्लोकगुरुररुणायां यथाविधि |

इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा ||३४||

इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय |

इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् ||३५||

स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह |

जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ||३६||

शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत |

लोकान्कामदुघान्प्राप्तमक्षयान्राजसत्तम ||३७||

तत्राप्युपस्पृश्य बलो महात्मा; दत्त्वा च दानानि पृथग्विधानि |

अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् ||३८||

यत्रायजद्राजसूयेन सोमः; साक्षात्पुरा विधिवत्पार्थिवेन्द्र |

अत्रिर्धीमान्विप्रमुख्यो बभूव; होता यस्मिन्क्रतुमुख्ये महात्मा ||३९||

यस्यान्तेऽभूत्सुमहान्दानवानां; दैतेयानां राक्षसानां च देवैः |

स सङ्ग्रामस्तारकाख्यः सुतीव्रो; यत्र स्कन्दस्तारकाख्यं जघान ||४०||

सेनापत्यं लब्धवान्देवतानां; महासेनो यत्र दैत्यान्तकर्ता |

साक्षाच्चात्र न्यवसत्कार्त्तिकेयः; सदा कुमारो यत्र स प्लक्षराजः ||४१||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

043-अध्यायः

स्कन्दाभिषेकः

जनमेजय उवाच||

सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम |

कुमारस्याभिषेकं तु ब्रह्मन्व्याख्यातुमर्हसि ||१||

यस्मिन्काले च देशे च यथा च वदतां वर |

यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ||२||

स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् |

तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे ||३||

वैशम्पायन उवाच||

कुरुवंशस्य सदृशमिदं कौतूहलं तव |

हर्षमुत्पादयत्येतद्वचो मे जनमेजय ||४||

हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप |

अभिषेकं कुमारस्य प्रभावं च महात्मनः ||५||

तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा |

तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम् ||६||

तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः |

न चैव धारयामास गर्भं तेजोमयं तदा ||७||

स गङ्गामभिसङ्गम्य नियोगाद्ब्रह्मणः प्रभुः |

गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ||८||

अथ गङ्गापि तं गर्भमसहन्ती विधारणे |

उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ||९||

स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः |

ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ||१०||

शरस्तम्बे महात्मानमनलात्मजमीश्वरम् |

ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः ||११||

तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः |

प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा ||१२||

तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः |

परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः ||१३||

यत्रोत्सृष्टः स भगवान्गङ्गया गिरिमूर्धनि |

स शैलः काञ्चनः सर्वः सम्बभौ कुरुसत्तम ||१४||

वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता |

अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः ||१५||

कुमारश्च महावीर्यः कार्त्तिकेय इति स्मृतः |

गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः ||१६||

स देवस्तपसा चैव वीर्येण च समन्वितः |

ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः ||१७||

स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः |

स्तूयमानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा ||१८||

तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः |

दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः ||१९||

अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा |

दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम् ||२०||

जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः |

वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः ||२१||

धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससङ्ग्रहः |

तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ||२२||

स ददर्श महावीर्यं देवदेवमुमापतिम् |

शैलपुत्र्या सहासीनं भूतसङ्घशतैर्वृतम् ||२३||

निकाया भूतसङ्घानां परमाद्भुतदर्शनाः |

विकृता विकृताकारा विकृताभरणध्वजाः ||२४||

व्याघ्रसिंहर्क्षवदना बिडालमकराननाः |

वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ||२५||

उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः |

क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ||२६||

श्वाविच्छल्यकगोधानां खरैडकगवां तथा |

सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन् ||२७||

केचिच्छैलाम्बुदप्रख्याश्चक्रालातगदायुधाः |

केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ||२८||

सप्तमातृगणाश्चैव समाजग्मुर्विशां पते |

साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ||२९||

रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः |

ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सह विष्णुना ||३०||

शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम् |

नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ||३१||

देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः |

ऋभवो नाम वरदा देवानामपि देवताः ||३२||

तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ||३२||

स तु बालोऽपि भगवान्महायोगबलान्वितः |

अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ||३३||

तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् |

युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च ||३४||

किं नु पूर्वमयं बालो गौरवादभ्युपैष्यति |

अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ||३५||

तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः |

युगपद्योगमास्थाय ससर्ज विविधास्तनूः ||३६||

ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः |

स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः ||३७||

एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः |

यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः ||३८||

विशाखस्तु ययौ येन देवी गिरिवरात्मजा |

शाखो ययौ च भगवान्वायुमूर्तिर्विभावसुम् ||३९||

नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः ||३९||

सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः |

तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ||४०||

हाहाकारो महानासीद्देवदानवरक्षसाम् |

तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ||४१||

ततो रुद्रश्च देवी च पावकश्च पितामहम् |

गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ||४२||

प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव |

इदमूचुर्वचो राजन्कार्त्तिकेयप्रियेप्सया ||४३||

अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम् |

अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि ||४४||

ततः स भगवान्धीमान्सर्वलोकपितामहः |

मनसा चिन्तयामास किमयं लभतामिति ||४५||

ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम् |

भूतयक्षविहङ्गानां पन्नगानां च सर्वशः ||४६||

पूर्वमेवादिदेशासौ निकायेषु महात्मनाम् |

समर्थं च तमैश्वर्ये महामतिरमन्यत ||४७||

ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः |

सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत ||४८||

सर्वदेवनिकायानां ये राजानः परिश्रुताः |

तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ||४९||

ततः कुमारमादाय देवा ब्रह्मपुरोगमाः |

अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः ||५०||

पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् |

समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता ||५१||

तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते |

निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः ||५२||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

044-अध्यायः

वैशम्पायन उवाच||

ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः |

बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि ||१||

ततो हिमवता दत्ते मणिप्रवरशोभिते |

दिव्यरत्नाचिते दिव्ये निषण्णः परमासने ||२||

सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् |

आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ||३||

इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा |

धाता चैव विधाता च तथा चैवानिलानलौ ||४||

पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता |

रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ||५||

रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः |

विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ||६||

गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः |

देवर्षिभिरसङ्ख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ||७||

वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः |

भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः ||८||

सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः ||८||

पितामहः पुलस्त्यश्च पुलहश्च महातपाः |

अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ||९||

क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च |

ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते ||१०||

मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः |

समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च ||११||

पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ||११||

अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती |

उमा शची सिनीवाली तथा चानुमतिः कुहूः ||१२||

राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ||१२||

हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् |

ऐरावतः सानुचरः कलाः काष्ठास्तथैव च ||१३||

मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ||१३||

उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः |

अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ||१४||

धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः |

कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ||१५||

बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः |

ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः ||१६||

जगृहुस्ते तदा राजन्सर्व एव दिवौकसः |

आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ||१७||

दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप |

सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु ||१८||

अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः |

सेनापतिं महात्मानमसुराणां भयावहम् ||१९||

पुरा यथा महाराज वरुणं वै जलेश्वरम् |

तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः ||२०||

कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः ||२०||

तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः |

कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः ||२१||

नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम् |

चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् ||२२||

ततः स्थाणुं महावेगं महापारिषदं क्रतुम् |

मायाशतधरं कामं कामवीर्यबलान्वितम् ||२३||

ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ||२३||

स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् |

जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश ||२४||

तथा देवा ददुस्तस्मै सेनां नैरृतसङ्कुलाम् |

देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ||२५||

जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः |

गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा ||२६||

यमः प्रादादनुचरौ यमकालोपमावुभौ |

उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ||२७||

सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ |

तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ||२८||

कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ |

सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ||२९||

ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः |

ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ ||३०||

परिघं च वटं चैव भीमं च सुमहाबलम् |

दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ ||३१||

अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते ||३१||

उत्क्रोशं पङ्कजं चैव वज्रदण्डधरावुभौ |

ददावनलपुत्राय वासवः परवीरहा ||३२||

तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् ||३२||

चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम् |

स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः ||३३||

वर्धनं नन्दनं चैव सर्वविद्याविशारदौ |

स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ||३४||

कुन्दनं कुसुमं चैव कुमुदं च महायशाः |

डम्बराडम्बरौ चैव ददौ धाता महात्मने ||३५||

वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ |

ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ ||३६||

सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने |

कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः ||३७||

सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ |

सुप्रभं च महात्मानं शुभकर्माणमेव च ||३८||

कार्त्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ ||३८||

पालितकं कालिकं च महामायाविनावुभौ |

पूषा च पार्षदौ प्रादात्कार्त्तिकेयाय भारत ||३९||

बलं चातिबलं चैव महावक्त्रौ महाबलौ |

प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम ||४०||

घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ |

प्रददौ कार्त्तिकेयाय वरुणः सत्यसङ्गरः ||४१||

सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् |

हिमवान्प्रददौ राजन्हुताशनसुताय वै ||४२||

काञ्चनं च महात्मानं मेघमालिनमेव च |

ददावनुचरौ मेरुरग्निपुत्राय भारत ||४३||

स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ |

महात्मनेऽग्निपुत्राय महाबलपराक्रमौ ||४४||

उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ |

प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ ||४५||

सङ्ग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ |

प्रददावग्निपुत्राय महापारिषदावुभौ ||४६||

उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च |

प्रददावग्निपुत्राय पार्वती शुभदर्शना ||४७||

जयं महाजयं चैव नागौ ज्वलनसूनवे |

प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः ||४८||

एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा |

सागराः सरितश्चैव गिरयश्च महाबलाः ||४९||

ददुः सेनागणाध्यक्षाञ्शूलपट्टिशधारिणः |

दिव्यप्रहरणोपेतान्नानावेषविभूषितान् ||५०||

शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः |

विविधायुधसम्पन्नाश्चित्राभरणवर्मिणः ||५१||

शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च |

अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ ||५२||

द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः |

अक्षसन्तर्जनो राजन्कुनदीकस्तमोभ्रकृत् ||५३||

एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः |

सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः ||५४||

पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः |

परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः ||५५||

अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः |

ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः ||५६||

चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः |

विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः ||५७||

उदराक्षो झषाक्षश्च वज्रनाभो वसुप्रभः |

समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च ||५८||

पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दकौ |

धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ||५९||

प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् |

आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ||६०||

क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत |

गोव्रजः कनकापीडो महापारिषदेश्वरः ||६१||

गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान् |

वैताली चातिताली च तथा कतिकवातिकौ ||६२||

हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह |

रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः ||६३||

कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः |

कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा ||६४||

यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः |

सजालश्च महातेजाः क्रथक्राथौ च भारत ||६५||

तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान् |

मधुरः सुप्रसादश्च किरीटी च महाबलः ||६६||

वसनो मधुवर्णश्च कलशोदर एव च |

धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् ||६७||

श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः |

दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ||६८||

अचलः कनकाक्षश्च बालानामयिकः प्रभुः |

सञ्चारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः ||६९||

लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः |

मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः ||७०||

पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः |

चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः ||७१||

योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः |

पैतामहा महात्मानो महापारिषदाश्च ह ||७२||

यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय ||७२||

सहस्रशः पारिषदाः कुमारमुपतस्थिरे |

वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय ||७३||

कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा |

खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ||७४||

मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा |

भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा ||७५||

मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत |

नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे ||७६||

आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा |

मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः ||७७||

ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा |

भीमा गजाननाश्चैव तथा नक्रमुखाः परे ||७८||

गरुडाननाः खड्गमुखा वृककाकमुखास्तथा |

गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा ||७९||

महाजठरपादाङ्गास्तारकाक्षाश्च भारत |

पारावतमुखाश्चान्ये तथा वृषमुखाः परे ||८०||

कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः |

कृकलासमुखाश्चैव विरजोम्बरधारिणः ||८१||

व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः |

आशीविषाश्चीरधरा गोनासावरणास्तथा ||८२||

स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः |

ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः ||८३||

गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः |

स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः ||८४||

पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि |

पार्श्वाननाश्च बहवो नानादेशमुखास्तथा ||८५||

तथा कीटपतङ्गानां सदृशास्या गणेश्वराः |

नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः ||८६||

नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे |

भुजङ्गभोगवदना नानागुल्मनिवासिनः ||८७||

चीरसंवृतगात्राश्च तथा फलकवाससः |

नानावेषधराश्चैव चर्मवासस एव च ||८८||

उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः |

किरीटिनः पञ्चशिखास्तथा कठिनमूर्धजाः ||८९||

त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे |

शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ||९०||

चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा |

दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः ||९१||

कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठा निरूदराः |

स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः ||९२||

महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः |

कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः ||९३||

हस्तिनासाः कूर्मनासा वृकनासास्तथापरे |

दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः ||९४||

महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे |

वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ||९५||

सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः |

पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत ||९६||

पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः |

नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः ||९७||

नानावर्मभिराच्छन्ना नानाभाषाश्च भारत ||९७||

कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः |

हृष्टाः परिपतन्ति स्म महापारिषदास्तथा ||९८||

दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः |

पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत ||९९||

वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः |

श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे ||१००||

कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ||१००||

चामरापीडकनिभाः श्वेतलोहितराजयः |

नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ||१०१||

पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु |

शेषैः कृतं पारिषदैरायुधानां परिग्रहम् ||१०२||

पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः |

पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः ||१०३||

शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः |

शूलासिहस्ताश्च तथा महाकाया महाबलाः ||१०४||

गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः |

असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत ||१०५||

आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः |

महाबला महावेगा महापारिषदास्तथा ||१०६||

अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः |

घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः ||१०७||

एते चान्ये च बहवो महापारिषदा नृप |

उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम् ||१०८||

दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः |

व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् ||१०९||

तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च |

अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ||११०||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

045-अध्यायः

वैशम्पायन उवाच||

शृणु मातृगणान्राजन्कुमारानुचरानिमान् |

कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ||१||

यशस्विनीनां मातॄणां शृणु नामानि भारत |

याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ||२||

प्रभावती विशालाक्षी पलिता गोनसी तथा |

श्रीमती बहुला चैव तथैव बहुपुत्रिका ||३||

अप्सुजाता च गोपाली बृहदम्बालिका तथा |

जयावती मालतिका ध्रुवरत्ना भयङ्करी ||४||

वसुदामा सुदामा च विशोका नन्दिनी तथा |

एकचूडा महाचूडा चक्रनेमिश्च भारत ||५||

उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना |

शत्रुञ्जया तथा चैव क्रोधना शलभी खरी ||६||

माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत |

गीतप्रिया च कल्याणी कद्रुला चामिताशना ||७||

मेघस्वना भोगवती सुभ्रूश्च कनकावती |

अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ||८||

पद्मावती सुनक्षत्रा कन्दरा बहुयोजना |

सन्तानिका च कौरव्य कमला च महाबला ||९||

सुदामा बहुदामा च सुप्रभा च यशस्विनी |

नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ||१०||

शतघण्टा शतानन्दा भगनन्दा च भामिनी |

वपुष्मती चन्द्रशीता भद्रकाली च भारत ||११||

सङ्कारिका निष्कुटिका भ्रमा चत्वरवासिनी |

सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया ||१२||

धनदा सुप्रसादा च भवदा च जलेश्वरी |

एडी भेडी समेडी च वेतालजननी तथा ||१३||

कण्डूतिः कालिका चैव देवमित्रा च भारत ||१३||

लम्बसी केतकी चैव चित्रसेना तथा बला |

कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप ||१४||

कुण्डारिका कोकलिका कण्डरा च शतोदरी |

उत्क्राथिनी जरेणा च महावेगा च कङ्कणा ||१५||

मनोजवा कण्टकिनी प्रघसा पूतना तथा |

खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा ||१६||

मण्डोदरी च तुण्डा च कोटरा मेघवासिनी |

सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी ||१७||

ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला |

पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च ||१८||

पक्षालिका मन्थनिका जरायुर्जर्जरानना |

ख्याता दहदहा चैव तथा धमधमा नृप ||१९||

खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला |

अमोचा चैव कौरव्य तथा लम्बपयोधरा ||२०||

वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला |

शशोलूकमुखी कृष्णा खरजङ्घा महाजवा ||२१||

शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा |

जटालिका कामचरी दीर्घजिह्वा बलोत्कटा ||२२||

कालेडिका वामनिका मुकुटा चैव भारत |

लोहिताक्षी महाकाया हरिपिण्डी च भूमिप ||२३||

एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत |

क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ||२४||

चतुष्पथनिकेता च गोकर्णी महिषानना |

खरकर्णी महाकर्णी भेरीस्वनमहास्वना ||२५||

शङ्खकुम्भस्वना चैव भङ्गदा च महाबला |

गणा च सुगणा चैव तथाभीत्यथ कामदा ||२६||

चतुष्पथरता चैव भूतितीर्थान्यगोचरा |

पशुदा वित्तदा चैव सुखदा च महायशाः ||२७||

पयोदा गोमहिषदा सुविषाणा च भारत ||२७||

प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना |

गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा ||२८||

एकचक्रा मेघरवा मेघमाला विरोचना ||२८||

एताश्चान्याश्च बहवो मातरो भरतर्षभ |

कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ||२९||

दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत |

सरला मधुराश्चैव यौवनस्थाः स्वलङ्कृताः ||३०||

माहात्म्येन च संयुक्ताः कामरूपधरास्तथा |

निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसंनिभाः ||३१||

कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ |

अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः ||३२||

ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः |

लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः ||३३||

ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथापराः |

वरदाः कामचारिण्यो नित्यप्रमुदितास्तथा ||३४||

याम्यो रौद्र्यस्तथा सौम्याः कौबेर्योऽथ महाबलाः |

वारुण्योऽथ च माहेन्द्र्यस्तथाग्नेय्यः परन्तप ||३५||

वायव्यश्चाथ कौमार्यो ब्राह्म्यश्च भरतर्षभ |

रूपेणाप्सरसां तुल्या जवे वायुसमास्तथा ||३६||

परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः |

शक्रवीर्योपमाश्चैव दीप्त्या वह्निसमास्तथा ||३७||

वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः |

गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ||३८||

नानाभरणधारिण्यो नानामाल्याम्बरास्तथा |

नानाविचित्रवेषाश्च नानाभाषास्तथैव च ||३९||

एते चान्ये च बहवो गणाः शत्रुभयङ्कराः |

अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य संमते ||४०||

ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः |

गुहाय राजशार्दूल विनाशाय सुरद्विषाम् ||४१||

महास्वनां महाघण्टां द्योतमानां सितप्रभाम् |

तरुणादित्यवर्णां च पताकां भरतर्षभ ||४२||

ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् |

उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् ||४३||

विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् |

उमा ददौ चारजसी वाससी सूर्यसप्रभे ||४४||

गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् |

ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ||४५||

गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् |

अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ||४६||

पाशं तु वरुणो राजा बलवीर्यसमन्वितम् |

कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः ||४७||

समरेषु जयं चैव प्रददौ लोकभावनः ||४७||

सेनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह |

शुशुभे ज्वलितोऽर्चिष्मान्द्वितीय इव पावकः ||४८||

ततः पारिषदैश्चैव मातृभिश्च समन्वितः ||४८||

सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना |

सभेरीशङ्खमुरजा सायुधा सपताकिनी ||४९||

शारदी द्यौरिवाभाति ज्योतिर्भिरुपशोभिता ||४९||

ततो देवनिकायास्ते भूतसेनागणास्तथा |

वादयामासुरव्यग्रा भेरीशङ्खांश्च पुष्कलान् ||५०||

पटहाञ्झर्झरांश्चैव कृकचान्गोविषाणिकान् |

आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ||५१||

तुष्टुवुस्ते कुमारं च सर्वे देवाः सवासवाः |

जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ||५२||

ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ |

रिपून्हन्तास्मि समरे ये वो वधचिकीर्षवः ||५३||

प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् |

प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ||५४||

सर्वेषां भूतसङ्घानां हर्षान्नादः समुत्थितः |

अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ||५५||

स निर्ययौ महासेनो महत्या सेनया वृतः |

वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम् ||५६||

व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः |

महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ||५७||

स तया भीमया देवः शूलमुद्गरहस्तया |

गदामुसलनाराचशक्तितोमरहस्तया ||५८||

दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ||५८||

तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा |

व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ||५९||

अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः ||५९||

दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः |

शक्त्यस्त्रं भगवान्भीमं पुनः पुनरवासृजत् ||६०||

आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ||६०||

अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा |

उल्काज्वाला महाराज पपात वसुधातले ||६१||

संह्रादयन्तश्च तथा निर्घाताश्चापतन्क्षितौ |

यथान्तकालसमये सुघोराः स्युस्तथा नृप ||६२||

क्षिप्ता ह्येका तथा शक्तिः सुघोरानलसूनुना |

ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ||६३||

स शक्त्यस्त्रेण सङ्ग्रामे जघान भगवान्प्रभुः |

दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ||६४||

वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप ||६४||

महिषं चाष्टभिः पद्मैर्वृतं सङ्ख्ये निजघ्निवान् |

त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् ||६५||

ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः |

जघानानुचरैः सार्धं विविधायुधपाणिभिः ||६६||

तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु |

कुमारानुचरा राजन्पूरयन्तो दिशो दश ||६७||

शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः |

दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे ||६८||

पताकयावधूताश्च हताः केचित्सुरद्विषः |

केचिद्घण्टारवत्रस्ता निपेतुर्वसुधातले ||६९||

केचित्प्रहरणैश्छिन्ना विनिपेतुर्गतासवः ||६९||

एवं सुरद्विषोऽनेकान्बलवानाततायिनः |

जघान समरे वीरः कार्त्तिकेयो महाबलः ||७०||

बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः |

क्रौञ्चं पर्वतमासाद्य देवसङ्घानबाधत ||७१||

तमभ्ययान्महासेनः सुरशत्रुमुदारधीः |

स कार्त्तिकेयस्य भयात्क्रौञ्चं शरणमेयिवान् ||७२||

ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् |

शक्त्या बिभेद भगवान्कार्त्तिकेयोऽग्निदत्तया ||७३||

सशालस्कन्धसरलं त्रस्तवानरवारणम् |

पुलिनत्रस्तविहगं विनिष्पतितपन्नगम् ||७४||

गोलाङ्गूलर्क्षसङ्घैश्च द्रवद्भिरनुनादितम् |

कुरङ्गगतिनिर्घोषमुद्भ्रान्तसृमराचितम् ||७५||

विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः |

शोच्यामपि दशां प्राप्तो रराजैव स पर्वतः ||७६||

विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः |

किंनराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ||७७||

ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः |

प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ||७८||

तान्निजघ्नुरतिक्रम्य कुमारानुचरा मृधे |

बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा ||७९||

बहुधा चैकधा चैव कृत्वात्मानं महात्मना |

शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ||८०||

एवम्प्रभावो भगवानतो भूयश्च पावकिः |

क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः ||८१||

ततः स भगवान्देवो निहत्य विबुधद्विषः |

सभाज्यमानो विबुधैः परं हर्षमवाप ह ||८२||

ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत |

मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् ||८३||

दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः |

गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ||८४||

केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम् |

सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ||८५||

केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः |

उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ||८६||

एकधा च द्विधा चैव चतुर्धा च महाबलम् |

योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ||८७||

एतत्ते कथितं राजन्कार्त्तिकेयाभिषेचनम् |

शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ||८८||

बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु |

कुमारेण महाराज त्रिविष्टपमिवापरम् ||८९||

ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् |

तदा नैरृतमुख्येभ्यस्त्रैलोक्ये पावकात्मजः ||९०||

एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः |

अभिषिक्तो महाराज देवसेनापतिः सुरैः ||९१||

औजसं नाम तत्तीर्थं यत्र पूर्वमपां पतिः |

अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ||९२||

तस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली |

ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च ||९३||

उषित्वा रजनीं तत्र माधवः परवीरहा |

पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ||९४||

हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः ||९४||

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि |

यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः ||९५||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

046-अध्यायः

जनमेजय उवाच||

अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः |

अभिषेकं कुमारस्य विस्तरेण यथाविधि ||१||

यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन |

प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ||२||

अभिषेकं कुमारस्य दैत्यानां च वधं तथा |

श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ||३||

अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः |

तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम ||४||

वैशम्पायन उवाच||

शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम् |

आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि ||५||

वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ||५||

यथास्मान्सुरराट्शक्रो भयेभ्यः पाति सर्वदा |

तथा त्वमपि सर्वासां सरितां वै पतिर्भव ||६||

वासश्च ते सदा देव सागरे मकरालये |

समुद्रोऽयं तव वशे भविष्यति नदीपतिः ||७||

सोमेन सार्धं च तव हानिवृद्धी भविष्यतः |

एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् ||८||

समागम्य ततः सर्वे वरुणं सागरालयम् |

अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ||९||

अभिषिच्य ततो देवा वरुणं यादसां पतिम् |

जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् ||१०||

अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः |

सरितः सागरांश्चैव नदांश्चैव सरांसि च ||११||

पालयामास विधिना यथा देवाञ्शतक्रतुः ||११||

ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु |

अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा ||१२||

नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः ||१२||

लोकालोकविनाशे च प्रादुर्भूते तदानघ |

उपतस्थुर्महात्मानं सर्वलोकपितामहम् ||१३||

अग्निः प्रनष्टो भगवान्कारणं च न विद्महे |

सर्वलोकक्षयो मा भूत्सम्पादयतु नोऽनलम् ||१४||

जनमेजय उवाच||

किमर्थं भगवानग्निः प्रनष्टो लोकभावनः |

विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ||१५||

वैशम्पायन उवाच||

भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् |

शमीगर्भमथासाद्य ननाश भगवांस्ततः ||१६||

प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः |

अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ||१७||

ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि |

ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ||१८||

देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः |

ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः ||१९||

पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ||१९||

भृगोः शापान्महीपाल यदुक्तं ब्रह्मवादिना |

तत्राप्याप्लुत्य मतिमान्ब्रह्मयोनिं जगाम ह ||२०||

ससर्ज भगवान्यत्र सर्वलोकपितामहः |

तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ||२१||

ससर्ज चान्नानि तथा देवतानां यथाविधि ||२१||

तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च |

कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः ||२२||

धनाधिपत्यं सम्प्राप्तो राजन्नैलबिलः प्रभुः ||२२||

तत्रस्थमेव तं राजन्धनानि निधयस्तथा |

उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः ||२३||

गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ ||२३||

ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे |

पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना ||२४||

यत्र राज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः |

धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा ||२५||

सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् |

यत्र लेभे महाबाहो धनाधिपतिरञ्जसा ||२६||

अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः |

वाहनं चास्य तद्दत्तं हंसयुक्तं मनोरमम् ||२७||

विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च ||२७||

तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् |

जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः ||२८||

निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम् |

नानर्तुकवनोपेतं सदापुष्पफलं शुभम् ||२९||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

047-अध्यायः

स्रुचावत्युपाख्यानम्

वैशम्पायन उवाच||

ततस्तीर्थवरं रामो ययौ बदरपाचनम् |

तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ||१||

भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि |

स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी ||२||

तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप |

भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ||३||

समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह |

चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान् ||४||

तस्यास्तु तेन वृत्तेन तपसा च विशां पते |

भक्त्या च भगवान्प्रीतः परया पाकशासनः ||५||

आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः |

आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ||६||

सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् |

आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ||७||

उवाच नियमज्ञा च कल्याणी सा प्रियंवदा |

भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ||८||

सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत |

शक्रभक्त्या तु ते पाणिं न दास्यामि कथञ्चन ||९||

व्रतैश्च नियमैश्चैव तपसा च तपोधन |

शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ||१०||

इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् |

उवाच नियमज्ञां तां सान्त्वयन्निव भारत ||११||

उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते |

यदर्थमयमारम्भस्तव कल्याणि हृद्गतः ||१२||

तच्च सर्वं यथाभूतं भविष्यति वरानने |

तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ||१३||

यानि स्थानानि दिव्यानि विबुधानां शुभानने |

तपसा तानि प्राप्यानि तपोमूलं महत्सुखम् ||१४||

इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः |

देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम ||१५||

पचस्वैतानि सुभगे बदराणि शुभव्रते |

पचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः ||१६||

आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः |

अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे ||१७||

इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते ||१७||

तस्या जिज्ञासनार्थं स भगवान्पाकशासनः |

बदराणामपचनं चकार विबुधाधिपः ||१८||

ततः स प्रयता राजन्वाग्यता विगतक्लमा |

तत्परा शुचिसंवीता पावके समधिश्रयत् ||१९||

अपचद्राजशार्दूल बदराणि महाव्रता ||१९||

तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ |

न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ||२०||

हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः |

अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ||२१||

पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना |

दग्धौ दग्धौ पुनः पादावुपावर्तयतानघा ||२२||

चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता |

दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया ||२३||

अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः |

ततः संदर्शयामास कन्यायै रूपमात्मनः ||२४||

उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् |

प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ||२५||

तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे |

देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ||२६||

इदं च ते तीर्थवरं स्थिरं लोके भविष्यति |

सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् ||२७||

विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ||२७||

अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा |

त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ||२८||

ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः |

वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ||२९||

तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने |

अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ||३०||

ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः |

अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा ||३१||

अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् |

अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ||३२||

ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः |

तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ||३३||

प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना |

क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय ||३४||

ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते ||३४||

इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया |

अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ||३५||

दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा |

अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ||३६||

अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः |

अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः ||३७||

ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात् |

ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा ||३८||

उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् |

प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ||३९||

ततः संदर्शयामास स्वरूपं भगवान्हरः |

ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत् ||४०||

भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् |

अस्याश्च यत्तपो विप्रा न समं तन्मतं मम ||४१||

अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् |

अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ||४२||

ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः |

वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ||४३||

साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि |

भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम् ||४४||

सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् ||४४||

तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः |

प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् ||४५||

एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम् ||४५||

ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् |

अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम् ||४६||

एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया |

यथा त्वया महाभागे मदर्थं संशितव्रते ||४७||

विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः |

तथा चेदं ददाम्यद्य नियमेन सुतोषितः ||४८||

विशेषं तव कल्याणि प्रयच्छामि वरं वरे |

अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना ||४९||

तस्य चाहं प्रसादेन तव कल्याणि तेजसा |

प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि ||५०||

यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः |

स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान् ||५१||

इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् |

स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ||५२||

गते वज्रधरे राजंस्तत्र वर्षं पपात ह |

पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम् ||५३||

नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः |

मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते ||५४||

उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम् |

तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत ||५५||

जनमेजय उवाच||

का तस्या भगवन्माता क्व संवृद्धा च शोभना |

श्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे ||५६||

वैशम्पायन उवाच||

भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः |

दृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम् ||५७||

स तु जग्राह तद्रेतः करेण जपतां वरः |

तदावपत्पर्णपुटे तत्र सा सम्भवच्छुभा ||५८||

तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः |

नाम चास्याः स कृतवान्भारद्वाजो महामुनिः ||५९||

स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि |

स च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ||६०||

तत्राप्युपस्पृश्य महानुभावो; वसूनि दत्त्वा च महाद्विजेभ्यः |

जगाम तीर्थं सुसमाहितात्मा; शक्रस्य वृष्णिप्रवरस्तदानीम् ||६१||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

048-अध्यायः

वैशम्पायन उवाच||

इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली |

विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ||१||

तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह |

बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ||२||

निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् |

आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः ||३||

तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः |

पूरयामास विधिवत्ततः ख्यातः शतक्रतुः ||४||

तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम् |

इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ||५||

उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः |

ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः ||६||

शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह ||६||

यत्र रामो महाभागो भार्गवः सुमहातपाः |

असकृत्पृथिवीं सर्वां हतक्षत्रियपुङ्गवाम् ||७||

उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम् |

अयजद्वाजपेयेन सोऽश्वमेधशतेन च ||८||

प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम् ||८||

रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय |

उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् ||९||

पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः |

मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् ||१०||

यत्रानयामास तदा राजसूयं महीपते |

पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः ||११||

तत्र निर्जित्य सङ्ग्रामे मानुषान्दैवतांस्तथा |

वरं क्रतुं समाजह्रे वरुणः परवीरहा ||१२||

तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत |

देवानां दानवानां च त्रैलोक्यस्य क्षयावहः ||१३||

राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय |

जायते सुमहाघोरः सङ्ग्रामः क्षत्रियान्प्रति ||१४||

सीरायुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा |

तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः ||१५||

वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः |

तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ||१६||

यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम |

ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ||१७||

तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः |

विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ||१८||

द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः |

यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते ||१९||

एते चान्ये च बहवो योगसिद्धाः सहस्रशः |

तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप ||२०||

तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ |

आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे ||२१||

द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत |

सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः ||२२||

असितो देवलश्चैव तस्मिन्नेव महातपाः |

परमं योगमास्थाय ऋषिर्योगमवाप्तवान् ||२३||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

049-अध्यायः

जैगीषव्योपाख्यानम्

वैशम्पायन उवाच||

तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः |

गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा ||१||

धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः |

कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ||२||

अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः |

काञ्चने लोष्टके चैव समदर्शी महातपाः ||३||

देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह |

ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ||४||

ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः |

जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ||५||

देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः |

योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ||६||

तं तत्र वसमानं तु जैगीषव्यं महामुनिम् |

देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ||७||

एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् |

जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः ||८||

आहारकाले मतिमान्परिव्राड्जनमेजय |

उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ||९||

स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् |

गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ||१०||

देवलस्तु यथाशक्ति पूजयामास भारत |

ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः ||११||

कदाचित्तस्य नृपते देवलस्य महात्मनः |

चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ||१२||

समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम |

न चायमलसो भिक्षुरभ्यभाषत किञ्चन ||१३||

एवं विगणयन्नेव स जगाम महोदधिम् |

अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः ||१४||

गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम् |

जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत ||१५||

ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः |

कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च ||१६||

इत्येवं चिन्तयामास महर्षिरसितस्तदा |

स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह ||१७||

कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह |

कलशं जलपूर्णं वै गृहीत्वा जनमेजय ||१८||

ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः |

आसीनमाश्रमे तत्र जैगीषव्यमपश्यत ||१९||

न व्याहरति चैवैनं जैगीषव्यः कथञ्चन |

काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः ||२०||

तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम् |

प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः ||२१||

असितो देवलो राजंश्चिन्तयामास बुद्धिमान् |

दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् ||२२||

चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः |

मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम् ||२३||

एवं विगणयन्नेव स मुनिर्मन्त्रपारगः |

उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते ||२४||

जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ||२४||

सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् |

जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ||२५||

ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः |

अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः ||२६||

तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत |

पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत ||२७||

तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् |

व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् ||२८||

लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम् |

ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह ||२९||

दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः |

तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् ||३०||

व्रजन्तं लोकममलमपश्यद्देवपूजितम् ||३०||

चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः |

तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् ||३१||

अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः |

तत्स्थानमनुसम्प्राप्तमन्वपश्यत देवलः ||३२||

वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् |

आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ||३३||

यजन्ते पुण्डरीकेण राजसूयेन चैव ये |

तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||३४||

अश्वमेधं क्रतुवरं नरमेधं तथैव च |

आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ||३५||

सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये |

तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||३६||

द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप |

तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ||३७||

मित्रावरुणयोर्लोकानादित्यानां तथैव च |

सलोकतामनुप्राप्तमपश्यत ततोऽसितः ||३८||

रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः |

तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः ||३९||

आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् |

लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ||४०||

त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा |

पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ||४१||

ततो मुनिवरं भूयो जैगीषव्यमथासितः |

नान्वपश्यत योगस्थमन्तर्हितमरिंदम ||४२||

सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः |

प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ||४३||

असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् |

प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः ||४४||

जैगीषव्यं न पश्यामि तं शंसत महौजसम् |

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ||४५||

सिद्धा ऊचुः||

शृणु देवल भूतार्थं शंसतां नो दृढव्रत |

जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम् ||४६||

स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम् |

असितो देवलस्तूर्णमुत्पपात पपात च ||४७||

ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह |

न देवल गतिस्तत्र तव गन्तुं तपोधन ||४८||

ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् ||४८||

तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः |

आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ||४९||

स्वमाश्रमपदं पुण्यमाजगाम पतङ्गवत् |

प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ||५०||

ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया |

दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ||५१||

ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः |

विनयावनतो राजन्नुपसर्प्य महामुनिम् ||५२||

मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ||५२||

तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः |

विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः ||५३||

संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः |

सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ||५४||

संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह |

ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ||५५||

देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा |

दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ||५६||

ततस्तु फलमूलानि पवित्राणि च भारत |

पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ||५७||

पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः |

अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ||५८||

ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः |

मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् ||५९||

इति निश्चित्य मनसा देवलो राजसत्तम |

त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ||६०||

एवमादीनि सञ्चिन्त्य देवलो निश्चयात्ततः |

प्राप्तवान्परमां सिद्धिं परं योगं च भारत ||६१||

ततो देवाः समागम्य बृहस्पतिपुरोगमाः |

जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ||६२||

अथाब्रवीदृषिवरो देवान्वै नारदस्तदा |

जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ||६३||

तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः |

मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ||६४||

तत्राप्युपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद्द्विजेभ्यः |

अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् ||६५||

श्रीमहाभारतम्

|| शाल्यपर्वम् ||

050-अध्यायः

वैशम्पायन उवाच||

यत्रेजिवानुडुपती राजसूयेन भारत |

तस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः ||१||

तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् |

सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ||२||

यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् |

वेदानध्यापयामास पुरा सारस्वतो मुनिः ||३||

जनमेजय उवाच||

कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः |

वेदानध्यापयामास पुरा सारस्वतो मुनिः ||४||

वैशम्पायन उवाच||

आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः |

दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः ||५||

तस्यातितपसः शक्रो बिभेति सततं विभो |

न स लोभयितुं शक्यः फलैर्बहुविधैरपि ||६||

प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः |

दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ||७||

तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः |

समीपतो महाराज सोपातिष्ठत भामिनी ||८||

तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः |

रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा ||९||

कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ |

सा दधार च तं गर्भं पुत्रहेतोर्महानदी ||१०||

सुषुवे चापि समये पुत्रं सा सरितां वरा |

जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ||११||

ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् |

ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् ||१२||

ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ||१२||

दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् |

तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ||१३||

न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् |

प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ||१४||

इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम् |

मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ||१५||

परिष्वज्य चिरं कालं तदा भरतसत्तम |

सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ||१६||

विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः |

तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ||१७||

इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् |

प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ||१८||

प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा |

जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ||१९||

मम प्रियकरी चापि सततं प्रियदर्शने |

तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि ||२०||

तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः |

सारस्वत इति ख्यातो भविष्यति महातपाः ||२१||

एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् |

सारस्वतो महाभागे वेदानध्यापयिष्यति ||२२||

पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे |

भविष्यसि महाभागे मत्प्रसादात्सरस्वति ||२३||

एवं सा संस्तुता तेन वरं लब्ध्वा महानदी |

पुत्रमादाय मुदिता जगाम भरतर्षभ ||२४||

एतस्मिन्नेव काले तु विरोधे देवदानवैः |

शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह ||२५||

न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा |

यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ||२६||

ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः |

ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ||२७||

तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः |

दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ||२८||

स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा |

प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् ||२९||

स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा ||२९||

तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा |

कारयामास दिव्यानि नानाप्रहरणान्युत ||३०||

वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान् ||३०||

स हि तीव्रेण तपसा सम्भृतः परमर्षिणा |

प्रजापतिसुतेनाथ भृगुणा लोकभावनः ||३१||

अतिकायः स तेजस्वी लोकसारविनिर्मितः |

जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ||३२||

नित्यमुद्विजते चास्य तेजसा पाकशासनः ||३२||

तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत |

भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च ||३३||

दैत्यदानववीराणां जघान नवतीर्नव ||३३||

अथ काले व्यतिक्रान्ते महत्यतिभयङ्करे |

अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ||३४||

तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः |

वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ||३५||

दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा |

गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ||३६||

न गन्तव्यमितः पुत्र तवाहारमहं सदा |

दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ||३७||

इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा |

आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ||३८||

अथ तस्यामतीतायामनावृष्ट्यां महर्षयः |

अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ||३९||

तेषां क्षुधापरीतानां नष्टा वेदा विधावताम् |

सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान् ||४०||

अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् |

कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ||४१||

स गत्वाचष्ट तेभ्यश्च सारस्वतमतिप्रभम् |

स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने ||४२||

ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः |

सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ||४३||

अस्मानध्यापयस्वेति तानुवाच ततो मुनिः |

शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत ||४४||

ततोऽब्रवीदृषिगणो बालस्त्वमसि पुत्रक |

स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ||४५||

यो ह्यधर्मेण विब्रूयाद्गृह्णीयाद्वाप्यधर्मतः |

म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ||४६||

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः |

ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ||४७||

एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः |

तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ||४८||

षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे |

सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ||४९||

मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन् |

तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ||५०||

तत्रापि दत्त्वा वसु रौहिणेयो; महाबलः केशवपूर्वजोऽथ |

जगाम तीर्थं मुदितः क्रमेण; ख्यातं महद्वृद्धकन्या स्म यत्र ||५१||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.