श्रीविष्णुपुराणम् Amsa 03 Ady 18

श्रीविष्णुपुराणम् अथाष्टादशोऽध्यायः     श्रीपराशरः – तपस्यभिरतान्सोऽथ मायामोहो महासुरान् । मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रितान् ॥ १॥ ततो दिगंबरो मुण्डो बर्हिपिच्छधरो द्विज । मायामोहोऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत् ॥ २॥     मायामोहः- हे दैत्यपतयो ब्रूत यदर्थं तप्यते तपः । ऐहिकार्थं नु पारत्र्यं तपसः फलमिच्छथ ॥ ३ ॥     असुरा:– पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ […]

श्रीविष्णुपुराणम् Amsa 03 Ady 17

श्रीविष्णुपुराणम् सप्तदशोऽध्यायः श्रीपराशर: – इत्याह भगवनौर्वस्सगराय महात्मने । सदाचारं पुरा सम्यङ् मैत्रेय परिपृच्छते ॥ १ ॥ मयाऽप्येतदशेषेण कथितं भवतो द्विज । समुल्लङ्घ्य सदाचारं कश्चिन्नाप्नोति शोभनम् ॥ २ ॥    मैत्रेयः-       षण्डापविद्धप्रमुखा (कथिता भगवंस्त्वया) विदिता भगवन्मया । उदक्याद्याश्च मे सम्यडू नग्नमिच्छामि वेदितुम् ॥ ३ ॥ को नमः किंसमाचारो नग्नसंज्ञां नरो लभेत् । नग्नस्वरूपमिच्छामि यथावत्कथितं त्वया ।  […]

श्रीविष्णुपुराणम् Amsa 03 Ady 16

श्रीविष्णुपुराणम् षोडशोऽध्यायः     और्व : – हविष्यमत्स्यमांसैस्तु शशस्य नकुलस्य च । सौकरच्छागलैणेपरौरवैर्यगवयेन च ॥ १ ॥                हविष्येति ॥ हविष्येणैकं मासं तृप्तिः, मत्स्येन द्वौ, मांसेन त्रीन् मासान् । अत्र मांसो हारिणादि, • त्रीन् मासान् हरिणेन तृप्तिरिति मनूक्तेः । छागल:-अजः, रुरुर्महान् कृष्णसारः ॥ १ ॥ औरभ्रगव्यैश्च तथा मासवृद्ध्या पितामहाः । प्रयान्ति तृप्तिं मांसैस्तु नित्यं वार्ध्रीणसामिपैः ॥ […]

श्रीविष्णुपुराणम् Amsa 03 Ady 15

श्रीविष्णुपुराणम् अथ पञ्चदशोऽध्यायः और्वः-            ब्राह्मणान्भोजयेच्छ्राद्धे यद्गुणांस्तान्निबोध मे ॥ १ ॥ त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णष्षडङ्गवित् । वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः॥ २ ॥ ऋत्विक्स्वस्त्रीयदौहित्रजामातृश्वशुरास्तथा । मातुलोऽथ तपोनिष्ठः पश्चाग्न्यभिरतस्तथा । शिष्यास्संबन्धिनश्चैव मातापितृपरश्च यः ॥ ३ ॥                त्रिणाचिकेत  इति ॥ द्वितीयकाठकस्थानुवाकविशेषास्त्रिणाचिकेत: , तदध्यायी तदर्थानुष्ठायी च त्रिणाचिकेतः । मधुवाता इति त्र्यचामध्यायी तद्व्रतस्त्रिमधुः। छान्दोग्योक्तमधुविद्या नेष्ठो वा । * ब्रह्ममेतुमामित्यनुवाकत्रयाच्यायी तद्व्रतश्च त्रिसुपर्णः । […]

श्रीविष्णुपुराणम् Amsa 03 Ady 14

श्रीविष्णुपुराणम् चतुर्थदशोऽध्यायः         और्व:- ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशून् ॥ १ ॥ सरीसृपानृषिगणान्यच्चान्यद्भूतसंज्ञितम् । श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥२॥ मासिमास्यसिते पक्षे पञ्चदश्यां नरेश्वर । तथाऽष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे ॥ ३ ॥ श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयते तथा ॥ ४ ॥ विषुवे चापि संप्राप्ते ग्रहणे शशिसूर्ययोः । समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति […]

श्रीविष्णुपुराणम् Amsa 03 Ady 13

श्रीविष्णुपुराणम् त्रयोदशोऽध्यायः    और्वः – सचेलस्य पितुः स्नानं जाते पुत्रे विधीयते । जातकर्म तथा कुर्याच्छ्राद्धमभ्युदयं च यत् ॥ १ ॥ युग्मान्देवांश्च पित्र्यांश्च सम्यक्सव्यक्रमाद्द्विजान् । पूजयेद्भोजयेच्चैव तन्मना नान्यमानसः ॥ २ ॥                    युग्मानिति ॥ सव्यक्रमात्-प्रदक्षिणक्रमात् ॥ १,२ ॥ दध्यक्षतैस्सबदरैः प्राङ्मुखोदङ्मुखोऽपि वा । देवतीर्थेन वै पिण्डान्दद्यात्कायेन वा नृप ॥ ३ ॥ नान्दीमुखः पितृगणस्तेन श्राद्धेन पार्थिव । प्रीयते […]

श्रीविष्णुपुराणम् Amsa 03 Ady 12

श्रीविष्णुपुराणम् अथ द्वादशोऽध्यायः   और्व:- देवगोब्राह्मणान्सिद्धान्वृद्धाचार्यांस्तथाऽर्चयेत् । द्विकालं च नमेत्सन्ध्यामग्नीनुपचरेत्तथा ॥१॥ सदाऽनुपहते वस्त्रे प्रशस्ताश्च महौषधीः । गारुडानि च रत्नानि बिभृयात्प्रयतो नरः ॥ २ ॥                   सदेति ॥ ओषधी:-विष्णुक्रान्तादूर्वाद्याः । गारुडानि रत्नानि च-विषघ्नानि मरकतादीनि ॥ १,२ ॥ प्रस्निग्धामलकेशश्च सुगन्धश्चारुवेषधृक् । सितास्सुमनसो हृद्या विभृयाच्च नरस्सदा ॥३॥                   प्रस्निग्धा इति । प्रस्निग्धाः-अलङ्कृताः अमला: केशा यस्य स ॥ ३॥ […]

श्रीविष्णुपुराणम् Amsa 03 Ady 11

श्रीविष्णुपुराणम् एकादशोऽध्यायः      सगरः- गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने। लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते ॥ १ ॥      और्वः — श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकावुभावपि ॥ २ ॥ साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचारस्स उच्यते ॥ ३ ॥ सप्तर्षयोऽध मनवः प्रजानां पतयस्तथा । सदाचारस्य वक्तारः कर्तारश्च महीपते ॥ ४ ॥  ॥१-४॥ ब्राझे […]

श्रीविष्णुपुराणम् Amsa 03 Ady 10

श्रीविष्णुपुराणम् अथ दशमोऽध्यायः     सगरः – कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा । पुंसः क्रियामहं श्रोतमिच्छामि द्विजसत्तम ॥१॥ नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः॥२॥          कथितमिति ॥ पुसः क्रियां— षोडशसंस्काररूपाम् । गर्भाधानपुंसवनसीमन्तोन्नयन–         –विष्णुबलिजातकर्मनामकरणोपनिष्क्रमणान्नप्राशनचूडोपनयनवेदव्रतचतुष्टयसमावर्तनविवाहाः षोडशसंस्काराः ॥ १,२ ॥ और्वः — यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् । तदहं कथयिष्यामि शृणुष्वैकमना मम ॥३॥           यदेतदिति ॥ नित्यनैमित्तिकाश्रयमिति काम्यस्याप्युपलक्षणम् […]

श्रीविष्णुपुराणम् Amsa 03 Ady 09

श्रीविष्णुपुराणम् नवमोऽध्यायः   और्व उवाच:- बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥१॥           शौचाचारवता तत्र कार्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥२॥            उमे संध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तथा कुर्याद्गुरोरप्यभिवादनम् ॥ ३॥           शौचाचारवतेति ॥ व्रतानि–प्राजापत्यादीनि मधुमांसादिवर्जनादीनि च । कृतबुद्धिना-अवहितबुद्धिना ॥ २-३॥ स्थिते तिष्ठेद्व्रजेद्याते नीचैरासीत चासति । शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.