श्रीविष्णुपुराणम् Amsa 03 Ady 14

श्रीविष्णुपुराणम्

चतुर्थदशोऽध्यायः

        और्व:-

ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशून् ॥ १ ॥

सरीसृपानृषिगणान्यच्चान्यद्भूतसंज्ञितम् । श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥२॥

मासिमास्यसिते पक्षे पञ्चदश्यां नरेश्वर । तथाऽष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे ॥ ३ ॥

श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयते तथा ॥ ४ ॥

विषुवे चापि संप्राप्ते ग्रहणे शशिसूर्ययोः । समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति ॥ ५ ॥

मासीति ॥ अयोक्तक्रियाणां कालः ॥ अष्टकासु-*हेमन्तशिशिरयोश्चतुर्णामपरपक्षणाम् अष्टमीष्वष्टका:* इत्याश्वलायनोक्तमासपञ्चके  कृष्णपक्षसप्तम्याद्यास्तिस्रस्त्रिस्रोष्टका  इत्युक्तास्तासु ॥३-५॥

नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ॥ ६ ॥

                नक्षत्रेति । इच्छाश्राद्धानि-काम्यश्राद्धानि ॥ ६ ॥

अमावास्या यदा मैत्रविशाखास्वातियोगिनी । श्राद्धैः पितृगणस्तृप्तिं तथाप्नोत्यष्टवार्षिकीम् ॥ ७ ॥

अमावास्या यदा पुष्ये रौद्रेऽथर्क्षे पुनर्वसौ । द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः ॥ ८ ॥

               अमावास्येति ॥ मैत्रम्-अनुराधा ॥ ७,८ ॥

वासवाजैकपादर्क्षे पितृणां तृप्तिमिच्छताम् । वारुणे वाऽप्यमावास्या देवानामपि दुर्लभा ॥ ९ ॥

नवस्वृक्षेष्वमावास्या यदेतेष्ववनीपते । तदा हि तृप्तिदं श्राद्धं पितृणां शृणु चापरम् ॥ १० ॥

वासवेति ॥ वासवं-घनिष्ठा । अजैकपात्-पूर्वभाद्रपदम् । वारुण-शतभिषक् ॥ ९, १० ॥

गीतं सनत्कुमारेण यथैलाय महात्मने । पृच्छते पितृभक्ताय प्रश्रयावनताय च ॥११॥

   सनत्कुमार:-

                  वैशाखमासस्य च या तृतीया नवम्यसौ कार्तिक शुक्लपक्षे । नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥ १२ ॥

               गीतमिति ॥ ऐल:-पुरूरवाः ॥ ११,१२ ॥

              एता युगाद्याः कथिताः पुराणेष्वनन्तपुण्यास्तिथयश्चतस्रः ।  उपप्लवे चंद्रमसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च ॥ १३ ॥

                  पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति ॥ १४ ॥

                   माघेऽसिते पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन । ऋक्षेण कालस्स परः पितॄणां न ह्यल्पपुण्यैर्नृप लभ्यतेऽसौ ॥ १५ ॥

                  काले धनिष्ठा यदि नाम तस्मिन्भवेत्तु भूपाल तदा पितृभ्यः । दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥ १६ ॥

                  तत्रैव चेद्भाद्रपदास्तु पूर्वाः काले यदा तत्क्रियते पितृभ्यः ।   श्राद्धं परां तृप्तिमुपैति तेन युगं सहस्रं पितरस्स्वपन्ति ॥ १७ ॥

                  गङ्गां शतदूं यमुनां विपाशां सरस्वतीं नैमिशगोमतीं वा ।  तत्रावगाह्यार्चनमादरेण कृत्वा पितॄणां दुरितानि हन्ति ॥ १८ ॥

                          मा एता इति ॥ त्रिषु-तिसृषु ॥ १३-१८ ॥

                  गायन्ति चैतत्पितरः कदा नु वर्षामघातृप्तिमवाप्य भूयः । माघासितान्ते शुभतीर्थतोयैर्यास्याम तृप्तिं तनयादिदत्तैः ॥ १९ ॥

                  चित्तं च वित्तं च नृणां विशुद्धं शस्तश्च कालः कथितो विधिश्च । पात्रं यथोक्तं परमा च भक्तिर्नृणां प्रयच्छन्त्यभिवाञ्छितानि ॥ २० ॥

पितृगीतांस्तथैवात्र श्लोकांस्ताञ्छृणु पार्थिव । श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना ॥ २१ ॥

           गायन्तीति ॥ वर्षामघेति नभस्य कृष्णपक्षे मघायुक्तत्रयोदशीनिर्देशः ॥ १९-२१ ॥

 अपि धन्यः कुले जायेदस्माकं मतिमान्नरः । अकुर्वन्वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति ॥ २२ ॥

रत्नं वस्त्रं महायानं सर्वभोगादिकं वसु । विभवे सति विप्रेभ्यो योऽस्मानुद्दिश्य दास्यति ॥ २३ ॥

अन्नेन वा यथाशक्त्या कालेऽस्मिन्भक्तिनम्रधीः। भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ॥ २४ ॥

           अपि धन्य इति ॥ जायेत-जायेत ॥ २२-२४ ॥

असमर्थोऽन्नदानस्य धान्यमामं स्वशक्तितः । प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वाऽपि दक्षिणाम् ॥ २५ ॥

तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् । प्रणम्य द्विजमुख्याय कस्मैचिद्भूप दास्यति ॥ २६ ॥

तिलैस्सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् । भक्तिनम्रस्समुद्दिश्य भुव्यस्माकं प्रदास्यति ॥ २७ ॥

            असमर्थ इति । धान्यमविकृतं विकृतं च ; आमम्- अपकम् ॥ २५-२७ ॥

यतःकुतश्चित्संप्राप्य गोम्यो वाऽपि गवाह्निकम् । अभावे प्रीणयन्नस्माञ्छ्रद्धायुक्तः प्रदास्यति ॥ २८ ॥

            यत इति ॥ गवाह्निकं-गोरेकाहतुष्टिकरणं तृणादि ॥ २८ ॥

सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः । सूर्यादिलोकपालानामिदमुच्चैर्वदिष्यति ॥ २९ ॥

            सर्वेति ॥ कक्षमूलप्रदर्शक:-नैर्धन्यप्रकटनार्थमुत्क्षिप्तभुजः ॥ २९ ॥

              न मेऽस्ति वित्तं न धनं च नान्यच्छ्राद्धोपयोग्यं स्वपितृन्नतोऽस्मि ।

              तृप्यन्तु भक्त्या पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य ॥ ३० ॥

            न मेऽस्तीति ॥ धन जीवधनम् । अन्यद्धान्यादि ॥ ३० ॥

      और्वः-

इत्येतत्पितृभिर्गीतं भावाभावप्रयोजनम् । यः करोति कृतं तेन श्राद्धं भवति पार्थिव ॥ ३१ ॥

            इत्येतदिति ॥ भावाभावप्रयोजनं-शक्तावयं प्रयोज्यः प्रयोग: असंभवे स्वयमिति शक्त्यशक्तिप्रयुक्तं कृत्यम् ॥ ३१ ॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे

चतुर्दशोऽध्यायः ॥ १४ ॥

 

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते

विष्णुपुराणव्याख्याने तृतीयेशे चतुर्दशोऽध्यायः ॥ १४ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.