श्रीविष्णुपुराणम् Amsa 03 Ady 04

श्रीविष्णुपुराणम्

अथ चतुर्थोऽध्यायः

श्रीपराशर:-

आद्यो वेदश्चतुष्पादः शतसाहस्रसम्मितः । ततो दशगुणः कृत्स्नो यज्ञोऽयं सर्वकामधुक् ॥१॥

      आद्य इति ॥ आद्य: सर्गादौ चतुर्मुखेनाविभक्तः पठितः । चतुष्पादः ऋगादिरूपेण। शतसाहस्रेति अनन्तशाखासमुदायरूपः । ततः–तस्माद्दशगुणो यज्ञः प्रावर्तत । दशगुणो-दशविधः, स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः सोम इति। तथा *पञ्च वा एते महायज्ञाः, इत्युपक्रम्य * देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः इति श्रुतौ वैतानिका गार्ह्याश्च दश यज्ञाः । द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकम् । श्रद्धाऽवस्थाकृतिर्निष्ठास्त्रैगुण्यास्सर्व एव हि इति भागवतोक्तगुणदशकवान् वा, अत्र पक्षे गुणशब्दोऽङ्गवचनः ॥१॥

ततोsत्र मत्सुतो व्यासो अष्टाविंशतिमेऽन्तरे । वेदमेकं चतुष्पादं चतुर्द्धा व्यभजत्प्रभुः ॥२॥

            तत इति ॥ चतुर्द्धा–ऋगादिरूपेण ॥२॥

यथा च तेन ते व्यस्ता वेदव्यासेन धीमता । वेदास्तथा समस्तैस्तैर्व्यस्ता व्यासेस्तथा मया ॥३॥

            यथेति ॥ तथा मया षड्विंशे व्यस्ताः ॥३॥

तदनेनैव वेदानां शाखाभेदान्द्विजोत्तम । चतुर्युगेषु रचितान्समस्तेष्ववधारय ॥ ४॥

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय महाभारतकृद्भवेत् ॥ ५ ॥

तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना । द्वापरे ह्यत्र मैत्रेय तन्मे शृणु यथातथम् ॥ ६ ॥

ब्रह्मणा चोदितो व्यासो वेदान्व्यस्तुं प्रचक्रमे । अथ शिष्यान्स जग्राह चतुरो वेदपारगान् ॥ ७ ॥

ऋग्वेदपाठकं पैलं जग्राह स महामुनिः । वैशंपायननामानं यजुर्वेदस्य चाग्रहीत् ॥ ८ ॥

जैमिनं सामवेदस्य तथैवाथर्ववेदवित् । सुमंतुस्तस्य शिष्योऽभूद्वेदव्यासस्य धीमतः ॥९॥

            तदिति ॥ अनेन वर्तमानेन नारायणांशेन द्वैपायनेन निदर्शनभूतेन समस्तेषु चतुर्युगेषु वेदपारगैरेव शाखाभेदान् रचितानवधारयेत्यर्थः ॥ १-९॥

रोमहर्षणनामानं महाबुद्धिं महामुनिः । सूतं जग्राह शिष्यं स इतिहासपुराणयोः ॥१०॥

                रोमहर्षणेति ॥ आर्षं  बहुविधाख्यानं देवर्षिचरिताश्रयम् ॥ इतिहास इति प्रोक्तं भविष्यद्भूतकर्मगम् ॥ १० ॥

एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् । चातुर्होत्रमभूत्तस्मिंस्तेन यज्ञमथाकरोत् ॥११॥

               एक इति ॥ यजुदे ह्यध्वर्युक्रियाबाहुल्याद्यजनसाधनत्वाच्च यजुःप्राचुर्यात्सर्वोऽपि वेदो यजुरित्युक्तम् । * यच्छिष्टं तु यजुर्वेदे तेन यज्ञमयुञ्जत ॥ यजनाद्धि यजुर्वेद इति शास्त्रस्य निश्चयः इति वायूक्तेः ॥ अध्वर्यूद्गातृहोतृब्रह्माख्यचतुर्होतृकर्तृकं  कर्म  चातुर्होत्रं तच्चतुर्धा  कृते वेदेऽभूत् । तेन कर्मणा यज्ञमकरोत्-प्रावर्तयत् ॥११॥

आध्वर्यवं यजुर्भिस्तं ऋग्भिर्होत्रं तथा मुनिः । औद्गात्रं सामभिश्चके ब्रह्मत्वं चाप्यथर्वभिः ॥१२॥

                एतदेव प्रपञ्चयति-आध्वर्यमिति ॥ ब्रह्मत्वं चाप्यथर्वभिरिति । अत्रापिशब्देन त्रयी समुच्चीयते, ब्रह्मत्वशब्देन ब्रह्मार्त्विज्यं पुरोहितकृत्यं चोच्यते * नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्करोति * इति श्रुतेः पुरोहितस्य ब्रह्मशब्दवाच्यत्वात् । अयमर्थः, *अथ केन ब्रह्मत्वं क्रियत इति त्रय्या विद्यया*  इति ब्राह्मणात् * यज्ञं व्याख्यास्यामस्स त्रिभिर्वेदैर्विधीयते * इति सूत्राच्च ब्रह्मकृत्यं त्रिभिर्वेदैश्चक्रे । तथाऽथर्वणोक्तं राज्ञां शान्तिकपौष्टिकाभिचारिकादिपुरोहितकृत्यमथर्वभिश्चक्र इति तं चतुर्द्धेत्युक्तम् ॥ १२ ॥

ततस्स ऋच उद्धृत्य ऋग्वेदं कृतवान्मुनिः। यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ १३ ॥

         चातुर्विध्यं प्रपञ्चयति-ततस्स इति ॥ ततः-वेदसमुदायात् ॥ १३ ॥

राज्ञां चाथर्ववेदेन सर्वकर्माणि च प्रभुः । कारयामास मैत्रेय ब्रह्मत्वं च यथास्थिति ॥ १४ ॥

         राज्ञामिति ॥ यथास्थिति-शास्त्रमर्यादानतिक्रमेण ॥ १४ ॥

सोऽयमेको महावेदतरुस्तेन पृथक्कृतः । चतुर्धाऽथ ततो जातं वेदपादपकाननम् ॥ १५ ॥

विभेद प्रथमं विप्र पैलो ऋग्वेदपादपम् । इन्द्रप्रमितये प्रादाद्बाष्कलाय च संहिते ॥ १६ ॥

चतुर्धा स विभेदाथ बाष्कलोऽपि च संहिताम् । बोधादिभ्यो ददौ ताश्च शिष्येभ्यस्स महामुनिः ॥१७॥

         सोऽयमिति ॥ तत:-पृथक्कृतेभ्यः, अनन्तशाखात्मकवेदपादपकाननं जातम् ॥१५-१७॥

बोध्याग्निमाढकौ तद्वद्याज्ञवल्क्यपराशरौ । प्रतिशाखास्तु शाखायास्तस्यास्ते जगृहुर्मुने ॥ १८ ॥

इन्द्रप्रमितिरेकां तु संहितां स्वसुतं ततः । माण्डुकेयं महात्मानं मैत्रेयाध्यापयत्तदा ॥ १९ ॥

               तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यक्रमाद्ययौ ॥२०॥

        बोध्याग्निमाढकौ तद्वदिति ॥ तस्याः-बाष्कलसंहितायाः ॥ १८-२०॥

वेदमित्रस्तु शाकल्यः संहितां तामधीतवान् । चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः ॥२१॥

तस्य शिष्यास्तु ये पञ्च तेषां नामानि मे शृणु । मुद्गलो गोमुखश्चैव वात्स्यश्शालीय एव च ।

                  शैशिरः पञ्चमश्चासीन्मैत्रेय सुमहामतिः ॥२२॥

         वेदमित्र इति ॥ ताम्-इन्द्रप्रमितिसंहितां शाकल्यः पंचधा कृत्वा मुद्गलादिन्योऽदात् ॥२१,२२॥

संहितात्रितयं चक्रे शाकपूर्णस्तथेतरः । निरुक्तमकरोत्तद्वच्चतुर्थं मुनिसत्तम ॥२३॥

क्रौंचो वैतालिकस्तद्वद्बलाकश्च महामुनिः । निरुक्तश्च चतुर्थोऽभूद्वेदवेदाङ्गपारगः ॥२४॥

    संहितेति ॥ तामेवान्यश्शाकल्यसब्रह्मचारी शाकपूर्णस्त्रिधा कृत्वा क्रौंचादिभ्योऽदात्। वेदशब्दनिर्वचनरूपं निरुक्ताख्यं वेदाङ्गं च कृत्वा निरुक्ताख्यायादात् ॥२३,२४॥

इत्येताः प्रतिशाखाभ्यो ह्यनुशाखा द्विजोत्तम । बाष्कलिश्चापरास्तिस्रस्संहिताः कृतवान्द्विज ॥२५॥

                 इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्त्तिताः ॥२६॥

            इतीति ॥ तामेवान्यश्शाकल्यसब्रह्मचारी बाकलिस्तिस्रस्संहिताः कृतवान् । तस्य शिष्याः कालायन्यादयस्तेभ्योऽदादित्यर्थः ॥२५,२६॥

इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे चतुर्थोऽध्यायः ॥ ४॥

इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये तृतीयांशे चतुर्थोऽध्यायः ॥ ४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.