प्रश्नोपनिषत् षष्ठः प्रश्नः

प्रश्नोपनिषत् षष्ठः प्रश्नः [जीवस्य षोडशकलत्वं परमात्मोपासनं च] अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् ! हिरण्यनाभ: कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नम् अपृच्छत षोडशकलं भारद्वाज ! पुरुषं वेत्थ इति । तमहं कुमारम् अब्रुवम् नाहमिमं वेद । यद्यहमिमवेदिषम् कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति, योऽनृतमभिवदति । तस्मानार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा […]

प्रश्नोपनिषत् पञ्चमः प्रश्नः

प्रश्नोपनिषत्  पञ्चमः प्रश्नः [प्रणवोपासना] अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत, कतमं वाव स तेन लोकं जयतीति ।।१।। अथ हैनं शैब्यः इत्यादि । ह वै इति प्रसिद्ध्यतिशये । सः इति । अधिकारिसामान्यपरम् । ‘पूजार्ह ! यः अधिकारी मनुष्याणां मध्ये मरणान्तमोंकारम् अभिध्यायति, स कतमं लोकम् – तेन ओंकारेण प्राप्नोति इत्यर्थः […]

प्रश्नोपनिषत् चतुर्थः प्रश्नः

प्रश्नोपनिषत् चतुर्थः प्रश्नः [जीवस्य स्वप्नसुषुप्तिविषयकः प्रश्नः] अथ हैनं सौर्यायणी गार्ग्य: पप्रच्छ । भगवन् ! एतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एषः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्ति’ इति ।।१।। अथ हैनं सौर्यायणी इति स्पष्टोऽर्थः । भगवन् । एतस्मिन् पुरुषे कानि स्वपन्ति । पुरुषे सुप्ते सति इति शेषः […]

प्रश्नोपनिषत् तृतीयः प्रश्नः

प्रश्नोपनिषत् तृतीयः प्रश्नः [प्राणकार्यभेदाः] अथ हैनं कौसल्यश्चाऽऽश्वलायन: पप्रच्छ । भगवन् ! कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं ‘प्रतितिष्ठते । केनोत्क्रमते । कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ।।१।। अथ हैनं कौसल्यः इति । प्रतितिष्ठते – प्रतितिष्ठति इत्यर्थः । बाह्यमभिधत्ते – बाह्यरूपेण सन्निधत्ते इत्यर्थः । बाह्यमित्यस्य संनिधानक्रियाविशेषणत्वात् ।। तस्मै स होवाच – […]

प्रश्नोपनिषत् द्वितीयः प्रश्नः

प्रश्नोपनिषत् द्वितीयः प्रश्नः [प्राणप्रशंसा] अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजां विधारयन्ते; कतर एतत् प्रकाशयन्तेः कः पुनरेषां वरिष्ठः इति ।। १ ।। देहेन्द्रियमनःप्राणादिविलक्षणप्रत्यगात्मशोधनाय प्रश्नान् अवतारयति । उक्तं च व्यासार्यैः, उत्तरेषु खण्डेषु प्रत्यगात्मा विशाध्यते इति । अथ हैनम् इति । कबन्धिप्रश्नानन्तरं पिप्पलादं भार्गवो वैदभिः पृष्टवान् । किमिति – भगवन् !……इति । हे भगवन् […]

प्रश्नोपनिषत् प्रथमः प्रश्नः

प्रश्नोपनिषत् प्रथमः प्रश्नः [ब्रह्मविद्यामधिगन्तुं सुकेशादीनां पिप्पलादाचार्यसमीपगमनम् ] हरिः ओम् । सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्य: कौसल्यश्चाश्वलायन: भार्गवो वैदर्भिः कबन्धी कात्यायन: ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परंब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ।।१ ।। प्रकाशिका श्रीरङ्गरामानुजमुनिविरचिता [मङ्गलाचरणम् ] अतसीगुच्छसच्छायमंचितोर:स्थलं श्रिया । अंजनाचलशृङ्गारमंजलिर्मम गाहताम् ।।  व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.