अधिकरणसारावली कृतात्ययाधिकरणम्

अधिकरणसारावली

कृतात्ययाधिकरणम्

3.1.7      इष्टापूर्तादिरूपं तनुभृदिह शुभंकर्म यत् किंच कुर्यात् भुक्त्वा कृत्स्नं तदन्ते पुनरवनिमियादित्यसड़ृष्टबाधात्। कार्त्स्न्येनेत्यश्रुतत्वात् सुकृतफलतया जातिभेदाद्यधीते- स्तस्मात् प्रारब्धशेषैस्तदितरसहितैरापतेत् स्वर्गपान्थः।।

3.1.8      धूमं रात्रिं च पक्षं तिमिरकलुषितं दक्षिणावृत्तिमासान् पश्चाल्लोकं पितॄणां गगनमपि मृतश्चन्द्रमभ्येति कर्मी। प्रत्यावृत्तौ तु चन्द्राद्रगनसततौ धूममभ्रं च मेघं व्रीह्यादीन्याति रेतस्सिचमथ जननीं यातनाचक्रवर्ती।।

3.1.9      आचारांशस्य साद्ध्यं चरणवचनतो जीतिभोगादिकं स्यात् कर्माचारौ विभक्तौ श्रुतित इति न सद्गत्यभावात्तथोक्तेः। मुख्यं वृत्त्या हि कर्मण्यपि चरणवनो नैकदेशे निरोद्ध्यं जात्यादिः कर्मभेदप्रभव इति मिते चिन्त्यमाचारसाद्ध्यम्।।

3.1.10    प्राप्ताचारातिवृत्तौ प्रतिपदमृषयस्सस्मरुः प्रत्यवायान् प्राचीनांहः प्रणाशं तदनुसरणतः पुण्यकर्मार्हतां च। नातस्सत्कर्ममात्रात् त्रिदिव इति धिया तत्परित्यागशङ्का न ह्याचारप्रहीणे श्वदृतिजलसमश्शोधको वेदवर्गः।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.