अधिकरणसारावली तदन्तरप्रतिपत्त्यधिकरणम्

अधिकरणसारावली

तृतीयाध्यायस्य प्रथम पाद:

तदन्तरप्रतिपत्त्यधिकरणम्

3.1.1      साद्ध्या मुक्तिर्नचेत्स्यात्प्रसजति विफला साधनाद्ध्यायक्लृप्ति- स्साद्ध्या चेन्नश्वरी स्यात् कथमिह पुनरावृत्तिशून्योऽपवर्गः। मैवं ब्रह्मानुभूतिः परभजनवता प्रागसिद्धैव साद्ध्या धीसंकोचप्रणाशस्त्वियमिति च भवत्युत्तरावध्यतीता।।

3.1.2      पादाभ्यामत्र पूर्वं जनयति भवितां ब्रह्मविद्याधिकारं पश्चात्तेषामुभाभ्यां वदति बहुविधां तामशेषैस्सहाङ्गैः। ऐश्वर्यादौ विरक्तिं निरवधिविभवे पूरुषे चाभिलाषं विद्याभेदावलम्बं तदुपकरणमप्याह पादैः क्रमेण।।

3.1.3      संसारोद्विग्नचेतास्तनुभृदधिकरोत्यत्र शारीरकांशे वैराग्यार्थस्तु पादः किमिति पुनरसौ सूत्रकारैर्निबद्धः। सत्यं प्राप्यान्तराणां निरयगणतुलारोपणं मुक्त्युपाय- प्रारम्भेऽभ्यर्हितं स्यात्त्वरत इह खलु स्पष्चस्वबोधः।।

3.1.4      देहाद्यं भोग्यनीत्या दिवि भुवि च गतौ तत्रतत्रैव लभ्यं प्राणाद्यैभूतसूक्ष्मैरपि किमिह मुधा पूर्वदेहाद्गृहीतैः। जीवस्याणोर्गतिं च स्वयमुपजनयेदीश्वरः प्राणनीत्या मैवं स्वच्छन्दकृत्ये श्रुतिमितनियतौ गौरवोक्तेरयुक्तेः।।

3.1.5      नानाजातीयराशिं व््यपदिशति जनो भूयसोंऽशस्य नाम्ना प्राचुर्यादेवमापः पुरुषवचस इत्युच्यते भूतवर्गः। व्यष्टिं पञ्चीकृतैस्तैस्सृजति हि स विभुस्तारतम्यं पुनश्च श्रद्धाशब्दस्त्विहापः कथयति निगमे तत्समाख्यावदुक्तेः।।

3.1.6      द्यौः पर्जन्योऽथ पृथ्वी तदनु च पुरुषो योषिदित्येवमेतान् पञ्चाग्नीन् कल्पयित्वा परिकरसहितांस्तेषु पञ्चाग्निविद्या। श्रद्धाख्यं भूतसूक्ष्मं क्रमपरिणतितससोमवर्षान्नरेतो- रूपं हव्यं सजीवं तनुधरमरुतो जुह्वतीति ब्रवीति।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.