तत्स्वाभाव्यापत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः

तृतीयाध्यायस्य प्रथमः पादः ॥

तत्स्वाभाव्यापत्त्यधिकरणम् ॥४॥

      *यथैतमाकाशमाकाशाद्वायुम् वायुर्भूत्वा धूमो भवती*(छान्.५-१०-५) त्यादावाकाशादिभावोऽपि देवमनुष्यादिभाववत्तच्छरीरकत्वलक्षण एवा-स्त्विति पूर्वपक्षे प्राप्त उच्यते –

तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ३-१-२२ ॥

तत्स्वाभाव्यापत्तिः आकाशादिसादृश्यापत्तिरित्यर्थ: । स्वभाव एव स्वाभाव्यम् । *वर्तमानसामीप्य*(अष्टा.३-३-१३१) इत्यादिवत् स्वार्थिकः ष्यङ् । अतः तत्स्वाभाव्यापत्तिः तत्सादृश्यापत्तिरित्यर्थः । चन्द्रमण्डले शरीरारम्भकाणाम् भूतसूक्ष्माणाम् कर्मक्षये द्रवीभूतानामाकाशगतानाम् भेदकाकारप्रहाणेनाकाशादिसादृश्ये तदुपश्लिष्टानुशयिनोऽप्याकाशसमा भवन्तीत्यर्थः । कुतः? उपपत्तेः । सुखदुःखोपभोगाय हि तच्छरीरसम्सर्गः । नह्यनुशयिनम् प्रत्याकाशादेर्जीवान्तरशरीरभूतस्य तद्भोगाश्रयत्वमस्ति । युगपद्धोक्तृद्वयसमावेशे तयोः परस्परविरुद्धभोगार्थतया शरीरोन्मथन-प्रसङ्गात् । ननु अवरोहन्तो जीवा एव तत्तदभिमानिदेवता भवन्त्विति चेन्न । सर्गाद्यकालमारभ्याप्रलयमाकाशाद्यभिमानिदेवतानामनुशयिभ्यो-ऽन्यासाम् क्लृप्तानाम् सत्वेनानुक्षणमवरोहतामनुशयि नामाकाशाद्य-भिमानिदेवतात्वानुपपत्तेरिति स्थितम् ।

इति तत्स्वाभाव्यापत्त्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.