आतिवाहिकाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः

आतिवाहिकाधिकरणम् ॥ ४ ॥

लोके ग्रामादिगन्तृणामिमम् वृक्षम् गत्वा इमाम् नदीम् गत्वा स ग्रामो गन्तव्य इति तत्तद्देशिकोप देशसरूपत्वादस्यापि वाक्यस्यार्चिरादयो मार्गचिह्नभूताः । अथवा *स अग्निलोकमागच्छति स वायुलोकमि* (कौषी.१-६)ति लोकशब्दश्रवणादर्चिराद्या भोगभूमय इत्येवम् पूर्वपक्षे प्राप्ते उच्यते –

आतिवाहिकास्तलिङ्गात् ॥ ४-३-४

विदुषामतिवाहे परमपुरुषेण नियुक्ताः देवताविशेषाः आतिवाहिकाः । गन्तृणाम् गमयितार इति यावत् । तल्लिङ्गात् *तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयती*(छान्.४-१५-५)ति वैद्युतपुरुषस्य गमयितृत्वसिद्ध-वत्कारेण ब्रह्मगमयितृत्वमात्रविशेषप्रतिपादनपरेण वाक्येनेतरेऽपि गमयितार इति प्रतीतेः । अर्चिरादिशब्दानाम् च *अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामि*(ब्र.सू.२-२-५)ति सूत्रेण तदभिमानिदेवतापरत्व-सम्भवात् ।
ननु वैद्युतपुरुषस्यैव ब्रह्मगमयितृत्वे ऊर्ध्वम् कौषीतकिवाक्यानुसारेण निवेशितानाम् वरुणेन्द्रप्रजापतीनाम् कथम् सम्बन्धः । तत्राह –

वैद्युतनैव ततस्तच्छुतेः ॥ ४-३-५ ॥

ततः विद्युत उपरि वैद्युतेनैव ब्रह्मप्राप्त्यतिवाहनम् *स एनान् ब्रह्म गमयती*(छान्.४-१५-५)ति श्रुतेः । वरुणादयोऽपि तदनुग्राहका भवन्तीति द्रष्टव्यम् ॥

इति आतिवाहिकाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.