श्रीभाष्योपन्यासः Adhyaya 01

श्रीमहाचार्यै: विरचितः

॥श्रीभाष्योपन्यासः॥

 

वन्दे वेदान्तकर्पूरवासितस्वान्तमन्वहम् ।

वाधूलकुलजीवातुम् श्रीनिवासमहागुरुम् ।।

  श्रियः पतिः परमकारुणिको भगवान् सर्वेषाम् पुरुषाणाम् उपादित्सितजिहासितेष्टानिष्टतत्साधनानाम् त्याज्योपादेयविवेकार्थम् “हर्तुम् तमः सदसती च विवेक्तुमीशो मानम् प्रदीपमिव कारुणिको ददाति” इत्यु- क्तप्रकारेण वेदाख्यम् प्रमाणम् प्रदाय, अवतारादिमुखेन तदर्थविषयज्ञानम् चोदपादयत् । तच्च ज्ञानम् “नारायणात्समुत्पन्नम् ज्ञानम् कृतयुगे स्थितमि”ति कृतयुगे तेनैव आकारेणावर्तिष्ट । अनन्तरम् तस्मिन्, “किञ्चित् तदन्यथाभूतम् त्रेतायाम्, द्वापरे खिलम्” इत्युक्तप्रकारेण क्रमेण खिले सति –

“सङ्कीर्णबुद्धयो देवाः ब्रह्मरुद्रपुरस्सराः ।

शरण्यम् शरणम् जग्मुः नारायणमनामयम्” ।।१।।

तैः विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ।

अवतीर्णो महायोगी सत्वत्याम् पराशरात् ।।२।।

उत्सन्नान् भगवान् वेदान् उज्जहार हरिः स्वयम् ।

चतुर्धा व्यभजत्ताम्श्च चतुर्विम्शतिधा पुनः ।।३।।

शतधा चैकधा चैव तथैव च सहस्रधा ।

कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।।४।।

चकार ब्रह्मसूत्राणि एवम् सूत्रकमञ्जसा ।

    इत्युक्तप्रकारेण नष्टज्ञानैः ब्रह्मरुद्रादिभिः अर्थितो भगवान् व्यासरूपेण अवतीर्य उत्सन्नान् वेदान् उद्धृत्य बहुधा विभज्य तदर्थज्ञानाय सूत्राणि प्रणेष्यन् पूर्वभागवैशद्यार्थम् स्वशिष्येण जैमिनिना सूत्राणाम् प्रणीतत्वात् तदङ्गीकृत्य उत्तरभागवैशद्यार्थम् ब्रह्मसूत्राणि चकार । एवञ्च “अथातो धर्म जिज्ञासो” त्यारभ्य “अनावृत्तिः शब्दादनावृत्तिः शब्दात्” इत्येवमन्तम् भागद्वयात्मक वेदाख्यैकप्रबन्धस्य व्याख्यानादेकम् शास्त्रम् । उक्तम् च भगवता बोधायनेन – “सम्हितमेतच्छारीरकम् जैमिनीयेन षोडश- लक्षणेन इति शास्त्रैकत्वसिद्धिरि”ति । तत्र जैमिनीयेन पशुपुत्रवृष्ट्यन्त्र स्वर्गाद्यैहिकामुष्मिकफलसाधन धर्मो निरूप्यते । द्वितीये – शब्दान्तरादिभिः भेदो निरूपितः । तृतीये – श्रुतिलिङ्गादिभिः अङ्ग निरूपितम् । चतुर्थे – क्रत्वर्थपुरुषार्थनिरूपणपूर्वकम् प्रयुक्ति: निरूपिता । पञ्चमे – श्रुत्यर्थादिभिः क्रमो निरूपितः । षष्ठे – अधिकारी । सप्तमे – सामान्यातिदेशः। अष्टमे – विशेषातिदेशः । नवमे – ऊहः । दशमे – बाधः । एकादशे – तन्त्रम् । द्वादशे – प्रसङ्गः । ततःपरम् अध्यायचतुष्ट्येन सङ्कर्षणसञ्ज्ञकेन देवतास्वरूपम् निरुपितम् । एवम् जैमिनीयेन पूर्वभागप्रतिपाद्यम् कर्म निरूपितम् । शारीरकेण अध्याय- चतुष्टयात्मकेन उत्तरभागप्रतिपाद्यम् ब्रह्म निरूप्यते ।।

    तत्र प्रथमे अध्याये वेदान्तानाम् ब्रह्मणि समन्वयः प्रतिपाद्यते । द्वितीयेन अविरोधः प्रतिपाद्यते। तृतीयेन साधनम् प्रतिपाद्यते । चतुर्थेन फलम् प्रतिपद्यते । तत्र प्रथमद्विकेन निखिलजगदेककारणत्वम् (ब्रह्मणः) प्रतिपाद्यते । उत्तरद्विकेन सोपासनम् फलम् प्रतिपाद्यते ॥

    तत्र प्रथमे अध्याये, प्रथमे पादे, प्रधानपुरुषावेव जगत्कारणतया वेदान्ताः प्रतिपादयन्तीत्याशङ्क्य, सर्वज्ञम्, सत्यसङ्कल्पम् ब्रह्म कारणमिति वेदान्ताः प्रतिपादयन्तीत्युक्तम् । द्वितीयतृतीयचतुर्थेषु कानिचित् वेदान्तवाक्यानि अस्पष्टजीवलिङ्गकानि, स्पष्टजीवलिङ्गकानि,प्रधानादिप्रतिपादनच्छायानु – सारीणि इति तन्मुखेन सर्वाक्षेपमाशङ्क्य तान्यपि ब्रह्मपराणीत्युक्तम् । अत:प्रथमे अध्याये ब्रह्मैव जगत्कारणमिति स्थापितम् ।।

     द्वितीये अध्याये अस्यैवार्थस्य दुर्धर्षणत्वप्रतिपादनमुखेन द्रढिमा उच्यते । तत्र प्रथमे पादे साङ्ख्यादि- स्मृतिविरोधात् न्यायविरोधाच्च प्रसक्तदोषः परिह्रियते । द्वितीये तु – साङ्ख्यादिवेद – बाह्यपक्षाः प्रतिक्षिप्ताः । तृतीयचतुर्थयोः वेदान्तवाक्यानाम् अन्योन्यविप्रतिषेध गन्धराहित्यज्ञापनाय वियदादीनाम् ब्रह्मकार्यताप्रकारो विशोध्यते । तृतीये पादे(तु)-चिदचित्प्रपञ्चस्य ब्रह्मकार्यत्वे सति अचिदम्शस्य स्वरूपान्यथाभावेन कार्यता, चिदम्शस्य स्वरूपान्यथाभावाभावेऽपि स्वभावान्यथाभावेन सङ्कोचविकासरूपेण स्वपक्षे कार्यता उदिता । चतुर्थे तु जीवोपकरणानाम् इन्द्रियाणाम् मुक्तिप्रकार इति ब्रह्मैककारणत्वम् स्थापितम् ।।

      उत्तरेण द्विकेन ब्रह्मोपासनप्रकारः, तत्फलभूतमोक्षस्वरूपम् च चिन्त्यते ।

      तत्र तृतीयस्य प्रथमे पादे ब्रह्मोपासिषोत्पत्तये जीवस्य सम्सरतो दोषाः कीर्तिताः । द्वितीये तु

उपासनोत्पत्तय एव ब्रह्मणो निरस्तनिखिलदोषताकल्याणगुणाकारतारूपोभयलिङ्गता उच्यते । तृतीये तु ब्रह्मोपासनैकत्वनानात्वविचारपूर्वकम् उपासनेषु उपसम्हार्यगुणविशेषाः प्रपञ्चिताः । चतुर्थे तु उपासनस्य वर्णाश्रमधर्मेतिकर्तव्यताकत्वमुक्तम् ।।

      चतुर्थे अध्याये ब्रह्मोपासनफलचिन्ता क्रियते ।

      तत्र प्रथमे पादे ब्रह्मोपासनफलम् वक्तुम् उपासनस्वरूपनिरूपणपूर्वकम् उपासकानामनुष्ठानप्रकारो

विद्यामाहात्म्यम् च उच्यते । द्वितीये तु – ब्रह्मोपासीनानाम् ब्रह्मप्राप्तिगत्युपक्रमप्रकारः चिन्तितः । तृतीये च अर्चिरादिगतिस्वरूपम् अर्चिरादिनैव ब्रह्मप्राप्तिरिति प्रतिपाद्यते । चतुर्थे तु मुक्तस्य ब्रह्मानु-भवप्रकारः चिन्त्यते । अतो मुमुक्षिभिः ज्ञातव्यम् निरस्तनिखिलदोषगन्धानावधिकातिशया सङ्ख्येय- कल्याणगुणाकरम्, निखिलजगदेक- कारणम्, ब्रह्मज्ञानम् च मोक्षसाधनम् असकृदावृत्त स्मृतिसन्तानरूपम् उपासनात्मकम्; उपासनफलम् च अचिरादिना परम् ब्रह्मोपसम्पद्य स्वस्वरूपाविर्भाव पूर्वकानन्तमहा विभूत्यनवधिकातिशयानन्द- ब्रह्मानुभवोऽपुनरावृत्तिरूप इति शारीरकशास्त्रेणोक्तम्भवति ॥

    तत्र प्रथमम् चतुस्सूत्र्या शास्त्रस्य अनारम्भणीयत्वशङ्का निराक्रियते ।।

    तत्र प्रथमे सूत्रे वृद्धव्यवहारादन्यत्र आद्यव्युत्पत्यसम्भवात्, व्यवहारे च कार्यपरतयैव व्युत्पत्तेः,

सर्वशब्दानाम् कार्यबोधकतया सिद्धवस्तुबोधनासम्भवात्, सिद्धरूपे ब्रह्मणि वेदान्त वाक्यानाम् प्रामाण्यम्

नास्तीति, तद्विचाररूपम् (मिदम्) शास्त्म् अनारम्भणीयमित्याशङ्कय, अम्बादिशब्दानाम् अङ्गुलिनिर्देश- पूर्वकबहुप्रयोगेन व्युत्पत्तिसम्भवात् शब्दानाम् सिद्धवस्तुबोध सामर्थ्यात् वेदान्तवाक्यानाम् सिद्धरूपे ब्रह्मणि प्रामाण्यमस्तीति तद्विचाररूपम् शास्त्रम् आरम्भणीयम् इत्युक्तम् ॥१॥

    यद्यपि शब्दानाम् परिनिष्पन्नब्रह्मप्रतिपादनशक्तिरस्ति, तथापि लक्षणतः प्रतिपन्नस्यैव शब्दबोध्य- त्वात् विशेषणानाम् विशेष्यभेदकत्वेन पूर्वप्रतिपन्नाकारासम्भवाच्च, जन्मादीनाम् विशेषणतया उपलक्षण- तया च ब्रह्मलक्षणत्वासम्भवात् ब्रह्म न वेदान्तवेद्यम् इत्याशङ्क्य अविरुद्धविशेषणानाम् विशेष्याभेद- कत्वेन सर्वज्ञतादिपूर्वप्रतिपन्नाकारान्तरसम्भवे च जन्मादीनाम् विशेषणत्वेन उपलक्षणत्वेन च ब्रह्म- लक्षणत्वसम्भवात्, ब्रह्म वेदान्तवेद्यमित्युक्तम् ॥२॥

     अनन्तरसूत्रे – यद्यपि ब्रह्म लक्षणतः प्रतिपत्तुम् शक्यम् तथापि कारणभूतस्य ब्रह्मणः अनुमान- गम्यत्वात्, प्रमाणान्तरागोचरस्यैव शास्त्रवेद्यत्वाच्च ब्रह्म न वेदान्तवेद्यमित्याशङ्क्य, सामान्यतो दृष्टानुमानस्य जीवविलक्षणानुमापकत्वासम्भवेन ब्रह्मणः प्रमाणान्तरागोचरतया ब्रह्म वेदान्तवेद्य मित्युक्तम् तृतीये ।।३।।

     चतुर्थे – यद्यपि प्रमाणान्तरागोचरम् ब्रह्म तथापि ब्रह्मणः प्रवृत्तिनिवृत्तिरूप (विषयत्वाम् भावेन

प्रयोजनरूपत्वाभावात् ब्रह्मणः शास्त्रप्रमाणकत्वम् न सम्भवतीत्यशङ्क्य सिद्धरूपस्यापि अनवधिकाति- शयानन्द रूपतया निरतिशयपुरुषार्थत्वात् ब्रह्मणः शास्त्रप्रमाणकत्वम् सम्भवतीत्युक्तम् ।।४।।

     एवम् चतुस्सूत्र्या वेदान्तवाक्यानाम् ब्रह्मणि प्रामाण्यरूपम् परीक्ष्य तत्परिकरस्थापनम् कृतम् । अथ प्रमेयविशेषपरीक्षा क्रियते ।

     तत्र ईक्षत्यधिकरणे “सदेव सोम्येदमग्र आसीत्” इत्यत्र सच्छब्दवाच्यस्येदम् शब्दवाच्यमचेतनम् प्रति कारणत्वात् कारणस्य कार्यसाजात्यावश्यम्भावाच्च अचेतनम् प्रधानमेव सच्छब्दप्रतिपाद्यम् कारण- मित्याशङ्क्य ईक्षणश्रवणाच्चिदचिच्छरीरकस्य परस्य सर्वसालक्षण्य- सम्भवाच्च सच्छब्दवाच्यः परमात्मेति सिद्धान्तितम् ।।५।।

     आनन्दमयाधिकरणे, “तस्माद्वा एतस्मात् विज्ञानमयात् अन्योऽन्तर आत्मानन्दमय:” इत्यत्र आनन्दमयः प्रत्यगात्मा शारीर इति जीवासाधारणशरीरसम्बन्ध श्रवणात् इत्याशङ्क्य निरतिशयदशाशिर- स्काभ्यस्यमाना -नन्दयोगात् चिदचिद्वस्तुशरीरतया परमात्मनि शारीरत्व सम्भवाच्च आनन्दमय: परमात्मेति सिद्धान्तितम् ।।६।।

     “अन्तस्तद्धर्मोपदेशात्” इत्यत्र यद्यपि शरीरमात्रेण सम्बन्धमात्रम् परमात्मनि सम्भवति तथापि

करचरणादियुक्तशरीरविशेषणोपकरणोपकरणिभावलक्षणसम्बन्धविशेषस्य जीवासाधारणत्वात्, अन्तरादित्य विद्यायाम् “हिरण्यश्मश्रुरि”त्यादिना शरीरविशेषेण सम्बन्धश्रवणाच्च आदित्यमण्डलान्तर्वार्तिनो जीवत्वा- वगमात् “म यश्चायम् पुरुषे, यश्चासावादित्ये स एकः,” इत्यानन्दमयस्य आदित्यमण्डलार्न्वर्तिनश्च एक- त्वावगमात् आनन्दमयो जीव एवेत्याशङ्क्य, अन्तरादित्यविद्यायामेव अपहतापाप्मत्वादीनाम् जीवेष्व- सम्भावितधर्माणाम् श्रवणात्, परमात्मनोऽपि करचरणादियुक्ता प्राकृतविग्रहसद्भावाच्च आदित्यमण्डलान्त- र्वर्ती परमात्मेत्यानन्द-मयोऽपि परमात्मेत्युक्तम् ।।७।।

    “आकाशस्तल्लिङ्गात्” इत्यत्र “सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते” इत्यत्र कारणास्य आकाशशब्देन अभिधानात्, आकाश एव कारणमित्याशङ्क्य “सर्वाणि भूतानि” इति सर्वशब्द- वाच्यम् चेतनाचेतनात्मकम् प्रपञ्चम् प्रति आकाशस्य कारणत्वासम्भवात्, आकाशयतीति व्युत्पत्त्या आकाशशब्दस्य परमात्मपरत्वोपपत्तेः आकाशशब्दवाच्यः परमात्मेति सिद्धान्तितम् ॥८॥

     “अत एव प्राण” इत्यत्र “सर्वाणि ह वा इमानि भूतानि प्राणेमेवाभिसम्विशन्ति” इत्यादि वाक्ये प्राण- शब्देन कारणनिर्देशात्, कृत्स्नस्य भूतजातस्य प्राणाधीनस्थितिप्रवृत्त्यादिदर्शनेन प्राणस्य कारणत्वोपपत्तेश्च प्रसिद्धः प्राण एव जगत्कारणमित्याशङ्क्य शिलकाष्ठादिषु तदधीनस्थितित्वाद्यभावात् प्राणस्य सर्वभूत- कारणत्वानुपपत्तेश्च प्राणयतीति व्युत्पत्या प्राणशब्दस्य परमात्मपरत्वोपपत्तेश्च परमात्मैव प्राणशब्दवाच्य इति सिद्धान्तितम् ।।९।।

     “ज्योतिश्शरणाभिधानात्’ इत्यत्र “अथ यदतः परो दिवो ज्योतिर्दीप्यते’ इत्यादिवाक्ये ज्योतिः शब्द-श्रवणात्, स्ववाक्ये विरोधिलिङ्गाभावाच्च प्रसिद्धज्योतिरेव कारणमित्याशङ्क्य स्ववाक्ये विरोधिलिङ्गा- भावेऽपि उपक्रमवाक्ये सर्वभूतपादत्वरूपविरोधिलिङ्ग श्रवणात् ज्योतिशब्दनिर्दिष्टम् कारणम् निरवधिक- तेजोरूपविग्रहविशिष्टः परमात्मेति राद्धान्तितम् ॥१०॥

    “प्राणस्तथानुगमात्” इत्यत्र “प्रतर्दनो ह वै दैवोदासिः’ इत्यत्र “मामुपास्वे”ति हिततमोपासनकर्मत- योक्तस्य इन्द्रशब्देन व्यपदेशात्, उपक्रम एव त्वाष्ट्रवधदर्शनाच्च हिततमोपासनकर्मतयोक्तः प्रसिद्धः इन्द्रः इत्याशङ्क्य अस्मिन् प्रकरणे बहुवाक्येषु परमात्मलिङ्गदर्शनात् महावाक्यापेक्षया उपक्रमस्य दुर्बलत्वाच्च इन्द्रशब्दनिर्दिष्ट इन्द्रशरीरकः परमात्मेति निर्णीतम् ।।११।।

इति श्रीवाधूलकुलधुरन्धरस्य आश्रुतमीमांसावल्लभस्य श्रीमहाचार्यस्य

कृतिषु श्रीभाष्योपन्यासे प्रथमस्याध्यायस्य प्रथमः पादः ॥

 

एवम् प्रथमे पादे चिदचिद्विलक्षणकारणास्तित्वरूपायोगव्यवच्छेदः कृतः ।

द्वितीयतृतीयपादाभ्याम् अन्ययोगव्यवच्छेदः क्रियते ।

    तत्र द्वितीये पादे अस्पष्टजीवलिङ्गकानि वाक्यानि निरूप्यन्ते ।

    तत्र “सर्वत्र प्रसिद्धोपदेशात्” इत्यस्मिन्नधिकरणे “सर्वम् खल्विदम् ब्रह्मे”ति चतुर्मुखादिस्थावरान्त- सर्वतादात्म्योपदेशात्, चतुर्मुखादितादात्म्यस्य जीवेष्वेवसम्भवात् ब्रह्मशब्दनिर्दिष्टो जीवएवेत्याशङ्क्य  “तज्जलानि”ति हेतुतया जन्मादीनाम् प्रसिद्धवदुपदेशात् तेषाम् च परमात्मसम्बन्धितया प्रसिद्धेः सर्वशरीरकस्य परस्य सर्वतादात्म्योपपत्तेश्च ब्रह्मशब्दनिर्दिष्टः परमात्मेति निश्चितम् ॥१॥

    “अत्ता चराचरग्रहणात्” इत्यत्र “यस्य ब्रह्म च क्षत्रम् च उभे भवत ओदनः” इत्यादिवाक्ये कर्मनिमित्तभोक्तृत्वश्रवणात् अत्ता जीव एवेत्याशङ्क्य “मृत्युर्यस्योपसेचनम्” इति मृत्यूपसेचन सामर्थ्यसिद्धचराचरादनस्य जगदुपसम्हाररूपत्वात् अत्ता परमात्मेत्युक्तम् ॥२॥

  ‘अन्तर उपपत्तेः’ इत्यत्र “य एषोऽक्षिणि पुरुषो दृश्यते’ इत्यादिवाक्ये चक्षुष्यवस्थानस्य

प्रसिद्धवन्निर्देशात्, तत्प्रसिद्धेश्च प्रत्यक्षयुक्तयागमैः प्रतिबिम्बजीवादित्येषु उपपत्तेः अक्षिपुरुषः तेषु

अन्यतमः इत्याशङ्क्य, सम्यद्बामत्वादिगुणानाम् परमात्मन्येव उपपत्तेः तस्य च चक्षुषि अवस्थानस्य

“यश्चक्षुषि तिष्ठन्” इत्यादिषु प्रसिद्धत्वाच्च अक्षिपुरुषः परमात्मेति उक्तम् ॥३॥

   ‘अन्तर्याम्यधिदैवा (धिलोका)दिषु तद्धर्मव्यपदेशात्’ इत्यत्र “यः पृथिव्याम् तिष्ठन्”

इत्यादिवाक्ये द्रष्टा श्रोतेति करणायत्तज्ञानतावगमात् अन्तर्यामी योगविशेषयुक्तो जीव एवेत्याशङ्क्य

एकेनैव सर्वनियमनस्य परमात्मधर्मस्य व्यपदेशात्, दृष्ट्यादिशब्दानाम् रूपादिसाक्षात्कारपरतया तेषाम्

परमात्मन्युपपत्तेश्च अन्तर्यामी परमात्मेत्युक्तम् ॥४॥

    “अदृश्यत्वादिगुणको धर्मोक्तेः” इत्यत्र “अथ परा यया तदक्षरमधिगम्यते” इत्यादिवाक्ये

“अद्रेश्यमि” त्यादिना निषिध्यमानस्य पृथिव्याद्यचेतन (गत)स्य दृश्यत्वादेः पृथिव्यादिसजातीयसूक्ष्माचिदुप- स्थापकत्वात्, अक्षरम् प्रधानम्, अक्षरात्परतः परश्च जीव इत्याशम्य सर्वज्ञत्वादीनाम् परमात्मधर्माणाम् प्रतिपादनात्, अक्षरम् परमात्मा । “अक्षरात् परत: पर” इति च अव्यक्तात् परो यः प्रत्यगात्मा तस्मादपि परः परमात्मेति सिद्धान्तितम् ॥५॥

    “वैश्वानरः साधारणशब्दविशेषात्” इत्यत्र ‘आत्मानमेवेमम् वैश्वानरम्’ इत्यादिवाक्ये वैश्वानरशब्दस्य जाठरभूततृतीयदेवता(जीव)परमात्मस्वविशेषेण प्रयोगदर्शनात् वैश्वानरः परमात्मेति न शक्यनिर्णय इत्याशङ्क्य साधारणस्य वैश्वानरशब्दस्य मुमुक्षुभिः पृच्छ्यमानत्वादिभिः परमात्मलिङ्गैः विशेष्यमाणत्वात् परमात्मेति शक्यनिर्णय इत्युक्तम्  ॥६॥

॥ इति श्रीभाष्योपन्यासे प्रथमस्य अध्यायस्य द्वितीयः पादः ॥

 

।। अथ स्पष्टजीवलिङ्गकानि वाक्यानि निरूप्यन्ते ।।

   “द्युभ्वाद्यायतनम् स्वशब्दात्” इत्यत्र ‘यस्मिन् द्यौः’ इत्यादिवाक्ये “सम्हता यत्र नाड्य”

इति नाडीसम्बन्धश्रवणात् द्युभ्वाद्यायतनम् जीव इत्याशङ्क्य “अमृतस्यैष सेतुः” इति अमृतोपायत्वस्य

परमात्मासाधारणस्य श्रवणात् हृदयद्वारा नाडीसम्बन्धस्य परमात्मनि उपपत्तेश्च द्युभ्वाद्यायतनम्

परमात्मेत्युक्तम् ॥१॥

   “भूमा सम्प्रसादादध्युपदेशात्” इत्यत्र “तरति शोकमात्मवित्” इति प्रक्रान्तस्य आत्मोपदेशस्य प्राणपर्य- वसायित्वात् प्राणादूद् र्ध्वम् च “अस्ति भगवः प्राणाद् भूयः” इत्यादिप्रश्नप्रतिवचनाभावेन प्राणप्रकरणस्य अविच्छिन्नत्वात् च प्राणशब्दनिर्दिष्टः प्रत्यगात्मैव “यत्र नान्यदि” त्यादिवाक्ये भूमशब्दनिर्दिष्ट इत्याशङ्क्य “एष तु वा अतिवदति यस्सत्येनातिवदति” इति प्राणशब्दनिर्दिष्टात् प्रत्यगात्मनोऽपि सत्यशब्दवाच्यस्य भूम्नः अधिकतया उपदेशात् भूमा परमात्मेत्युक्तम् ॥२॥

   “अक्षरमबरान्तधृतेः” इत्यत्र “एतद्वै तदक्षरम्” इत्यादिवाक्ये अक्षरशब्दस्य प्रधाने जीवे च प्रयोगदर्शनात् अक्षरम् प्रधानम् जीवो वेत्याशङ्क्य कालत्रयवर्तिविकाराधारस्य आकाश-शब्दवाच्यस्य प्रधानस्य, जीवस्यापि शासनेन धारकत्वात् अक्षरम् परमात्मेत्युक्तम् ॥३॥

   “ईक्षतिकर्म व्यपदेशात्सः” इत्यत्र “यः पुनरेतम् त्रिमात्रेणोमित्येतेनैवाक्षरेण” परम् पुरुषमभिध्यायीते” ति वाक्ये “परात् परम् पुरिशयम् पुरुषमीक्षते” इति ईक्षतिकर्मतया निर्दिष्टः पुरुषः,एकमात्रमुपासीनस्य मनुष्य- लोकप्राप्तिमभिधाय, द्विमात्रमुपासीनस्य अन्तरिक्षलोकप्राप्तिमभिधाय,त्रिमात्रमुपासीनस्य प्राप्यतया उक्तस्य ब्रह्म-लोकस्य अन्तरिक्षात् परत्वेन चतुर्मुखलोकत्वात्तद्गतेनेक्ष्यमाणत्वाच्चतुर्मुख इत्याशङ्क्य “यत्तच्छान्तमजरम्” इत्या- दिना ईक्षतिकर्मण:परमात्वेन व्यपदेशात् परमव्योम्नोऽपि अन्तरिक्षात् परत्वसम्भवाच्च ईक्षतिकर्मपरमात्मेत्युक्तम् ।।४।।

  “दहर उत्तरेभ्यः” इत्यत्र “दहरोऽस्मिन्नन्तराकाश” इत्यादिवाक्ये आकाशशब्दस्य भूताकाशे प्रसिद्धिप्राचुर्यात्, अन्वेष्टव्यान्तरसम्भवाच्च दहराकाशो भूताकाश इत्याशङ्क्य उत्तरवाक्येषु दहराकाशसम्बन्धितया अपहतपाप्म-त्वादिप्रतिपादनात् तेषामेवान्वेष्टव्यान्तरत्वाच्च दहराकाशः परमात्मेत्युक्तम् ॥५॥

  “शब्दादेव प्रमित” इत्यत्र “अङ्गुष्ठमात्रः पुरुष” इत्यादिवाक्ये अङ्गुष्ठमात्रत्वश्रवणात् “अङ्गुष्ठमात्रो रवि- तुल्यरूपः” इत्यादिषु जीवस्य अङ्गुष्ठमात्रत्वश्रवणात् अङ्गुष्ठप्रमितो जीव इत्याशङ्क्य “ईशानो भूतभव्यस्य” इति भूतभव्येशानत्वश्रवणात् अङ्गुष्ठमात्रत्वस्य हृदयोपाधिकस्य परमात्मन्युपपत्तेश्च अङ्गुष्ठप्रमितः परमात्मेत्युक्तम् ॥६॥

    अनन्तराधिकरणत्रयम् प्रासङ्गिकम् । तत्र “तदुपर्यपि बादरायणः सम्भवात्” इत्यत्र देवादीनाम् निर्दुःखानाम- शरीरत्वेन अर्थित्वसामर्थ्ययोरसम्भवात् ब्रह्मविद्यायाम् अधिकारो नास्तीत्याशङ्क्य सृष्टिप्रकरणेषु उपासनप्रकरणेषु च देवादीनाम् सशरीरत्वप्रतिपादनात् तापत्रयाभिघाताच्च अर्थित्वसामर्थ्ययोस्सम्भवाच्च तेषामप्यधिकारोऽस्ती- त्युक्तम् ॥७॥

  “मध्वादिष्वसम्भवादनविकारम् जैमिनिः” इत्यत्र वस्वादीन्प्रति वस्वादीनामुपास्यत्वायोगात् प्राप्तस्य वस्वादि-त्वस्य च प्राप्यत्वासम्भवाच्च मध्वादिविद्यासु वस्वादीनामनधिकार इत्याशङ्क्य वस्वादिशरीरकस्य ब्रह्मण एव उपास्यत्वात् कल्पान्तरेऽपि वस्वादित्वस्य प्राप्यत्वसम्भवाच्च मध्वादिविद्यास्वपि वस्वादीनाम् अधिकारोऽस्ती- त्युक्तम् ॥८॥

  “शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि” इत्यत्र अपशूद्राधिकरणे  रैक्वो जानश्रुतिम् “शूद्रे” त्यामत्र्य तस्मै ब्रहाविद्यामुपादिशत् । अत: शूद्रादीनामपि अधिकारोऽस्तीत्याशङ्क्य शूद्रशब्दस्य शोचितृत्व- वाचित्वात् शूद्रादीनाम् अध्ययनाद्यभावेन सामर्थ्या भावाच्च न शूद्रादीनामधिकार इत्युक्तम् ॥९॥

  “आकाशोऽर्थान्तरत्वादिव्यपदेशात्” इत्यत्र “आकाशो ह वै नाम नामरूपयोः,निर्वहिते” त्यादिवाक्ये आकाश-शब्दनिर्दिष्टो मुक्तात्मा, “अश्व इव रोमाणि विधूय पापम्” इत्यनन्तरवाक्ये मुक्तस्य प्रकृतत्वात् इत्याशङ्क्य “नामरूपयोनिर्वहिते”ति नामरूपनिर्वाढृत्वस्य परमात्मासाधारणस्य श्रवणात् “ब्रह्मलोकमभि- सम्भवानि” इति परमात्मनोऽप्यनन्तरम् प्रकृतत्वाचा आकाश: परमात्मेत्युक्तम् ।।१०।।

।। इति श्रीभाष्योपन्यासे प्रथमस्याध्यायस्य तृतीय:पादः ||

   “एवम् स्पष्टजीवलिङ्गकानि वाक्यानि निरूपितानि । अथ प्रधानप्रतिपादनच्छायानुसारीणि वाक्यानि निरूप्यन्ते चतुर्थे ।

        तत्र “आनुमानिकमपि एकेषामिति चेत् न, शरीररूपकविन्यस्तगृहीतेर्दर्शयति च” इत्यत्र “इन्द्रियेभ्यः परा ह्यर्था” इत्यादिवाक्ये “महत: परमव्यक्तम् अव्यक्तात्पुरुषः परः” इति तन्त्र प्रक्रियायाः प्रत्यभिज्ञानात् तन्त्र- सिद्धमब्रह्मात्मकम् प्रधानमव्यक्तशब्दवाच्यम् इत्याशङ्क्य “आत्मानम् रथिनम् विद्धि शरीरम् रथमेव तु” “इन्द्रियाणि हयानाहुः’ इत्यादिना रथिरथादिभावेन निरूपितेषु आत्मशरीरेन्द्रियादिषु रथत्वेन निरूपितस्य शरीरस्यैव अव्यक्तशब्देन ग्रहणात् न अब्रह्मात्मकम् प्रधानम् अव्यक्तशब्देनाभिधीयते इति उक्तम् ।।१।।

   “चमसवदविशेषात्” इत्यत्र “अजामेकाम्” इत्यादिवाक्ये “प्रजाः सृजमानामि” ति स्वातन्त्र्येण स्रष्ट्टत्वप्रतीते: अजाशब्देन अब्रह्मात्मिका प्रकृतिरभिधीयत इति आशङ्क्य अब्रह्मात्मकाजाग्रहणे विशेषाभावात् “अणोरणीयानि”  त्यादिशाखान्तरवाक्येन अजाया ब्रह्मात्मकत्वावगमाच्च ब्रह्मात्मिका प्रकृतिरेव अजाशब्देन अभिधीयत इत्युक्तम् ।।२।।

    “न सङ्ख्योपसङ्ग्रहात् अपि नानाभावात् अतिरेकाच्च” इत्यत्र “यस्मिन् पञ्च पञ्चजना” इत्यादिवाक्ये पञ्चशब्दविशेषितात् पञ्चजनशब्दात् पञ्चविम्शतितत्वप्रतीतेः इदम् वाक्यम् तन्त्रसिद्धतत्वप्रतिपादकम् इत्याशङ्क्य “यस्मिन् प्रतिष्ठित” इति यच्छब्दनिर्दिष्टब्रह्माश्रयतया अपगतानाम् पञ्चजनानाम् तन्त्रसिद्धतत्वेभ्यः पृथग्भावात् न तन्त्रसिद्धतत्वप्रतिपादकमित्युक्तम् ॥३॥

      “कारणत्वेन च आकाशादिषुयथाव्यपदिष्टोक्तेः” इत्यत्र “सदेव सोम्येदमग्र आसीत्””असद्धा इतमग्र आसीत्” इत्यादिषु एकस्मात् (एकैकस्मात्) सृष्टेराम्नानात् ब्रह्मैककारणत्वम् निश्चेतुम् अशक्यमित्याशङ्क्य “तस्माद्वा एतस्मात्” इत्यादिषु सर्वज्ञत्वादिगुणविशिष्टस्यैव कारणत्वेन उक्तत्वात् सदसदादिशब्दानामपि तत्परत्वोपपत्तेः ब्रह्मैककारणत्वम् निश्चेतुम् शक्यमित्युक्तम् ॥४॥

   “जगद्वाचित्वात्” इत्यत्र “यो वै बालाक एतेषाम् पुरुषाणाम् कर्ता” इत्यादिवाक्ये ‘यस्य चैतत्कर्मे’ ति कर्मसम्बन्धश्रवणात् वेदितव्यतया उक्तम् न ब्रह्मेत्याशङ्क्य, क्रियत इति कर्मेति व्युत्पत्या कर्मशब्दस्य जगद्वाचि- त्वात् जगत्कारणभूतः परमात्मैव वेदितव्यतया उपदिष्ट इत्युक्तम् ॥५॥

   “वाक्यान्वयादि” त्यत्र “न वा अरे पत्युः कामाय पतिःप्रियो भवति” इत्यादिषु “आत्मा वारे द्रष्टव्य” इति द्रष्टव्यतया प्रतीतः आत्मा जीव एव तन्त्रसिद्धः पुरुषः । तस्यैवादिमध्यावसानेषु प्रतिपादितत्वादित्याम्शक्य “अमृतत्वस्य तु नाशास्ति” इत्यादिना अमृत्वप्राप्तिहेतुतया उपास्यत्वाकारप्रतिपादकवाक्यानाम् परमात्मपरत्वे एव अन्वयसामञ्जस्यात् द्रष्टव्यतयोक्तः परमात्मेत्युक्तम् ॥६॥

  “प्रकृतिश्च” इत्यत्र लोके निमित्तोपादानयोः भेददर्शनात् सर्वज्ञम् ब्रह्म निमित्तमात्रम् नोपादानमित्याशङ्क्य सर्वशक्तेः ब्रह्मणः उभयविधकारणत्वोपपत्तेः “ब्रह्म वनम्” इत्यादिषु उभयविधकारणत्वप्रतिपादनाच्च ब्रह्मोपा- दानकारणमपीत्युक्तम् ॥७॥

  “एतेन सर्वे” इत्यत्र पादचतुष्टयोक्तन्यायकलापेन अनुसम्हितवाक्यविशेषा अपि परमात्मपरत्वेन व्याख्याता इत्युक्तम् ।

इति श्रीवाधूलकुलधुरन्धरस्य आश्रुतमीमाम्सावल्लभस्य श्रीमहाचार्यस्य

कृतिषु श्रीभाष्योपन्यासे प्रथमस्य अध्यायस्य चतुर्थः पादः ।

 ॥ समाप्तश्चायमध्यायः॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.