विषयवाक्यदीपिका समन्वयाधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

समन्वयाधिकरणम्

तत्तु समन्वयात् ।। (ब्र.सू.1.1.4 ) सपर्यगाच्छुक्रमकायमव्रणम् अस्नाविरं शुद्धमपापविद्धम् ।कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदघाच्छा श्वतीभ्यस् समाभ्यः (ई.श.उ.मं)

पर्यगात्-परितोव्याप्तवान् । शुक्रमित्यादौलिंगव्यत्त्ययश्छांदसः । शुक्रं-(तेजिष्ठः ) ।अकायं कर्मफलभोगार्थशरीररहितः । अव्रणं कायाभावादेव व्रणरहितः । अत एवअस्नाविरं-स्नायुशून्यः । शुद्धः-अविद्यारागद्वेषादिशून्यः । अपापविद्धश्च । कविः-क्रान्तदर्शी ।मनीषी-मनीषा स्रष्टव्यालोचनरूपज्ञानं तद्वान् । परिभूः-सर्वदेशव्यापनशीलः । स्वयम्भूः -उत्पादकशून्यः । एवंभूतः परमात्मा याथातथ्यतः -यथातथं यथापूर्वं सत्यत्वेनेति वार्थः । शाश्वतीभ्यस्समाभ्यः -चिरकालस्थायितया स्वाप्नपदार्थ विसदृशान्पदार्थान्व्यदधात् अकार्षीदित्यर्थः । इदं वाक्यमीशावास्यगतम् ।

अन्यदेव तद्विदितादथो अविदितादधि ।इति शुश्रुम पूर्वेषां ये नस्तब्द्याचचक्षिरे ।।ये अस्माकं पूर्वे गुरवः उपादिशंस्तद्ब्रह्म सर्वात्मना विदितादपि विलक्षणं सर्वात्मना अविदितादपि विलक्षणमिति तेषां वाचं श्रुतवंतो वयमित्यर्थः ।

एतदेव प्रपंचयति ।

यद्वाचानभ्युदितं येन वागभ्युद्यते ।तदेव ब्रह्मत्वं विद्वि नेदं यदिदमुपासते ।।

वागादिभिर्यदप्रकाश्यं स्वयं वागादींद्रियप्रकाशकं च यत् तदेव ब्रह्मेति जानीहि । यद्वस्तु इदमिति इदंकारगोचरतया हस्तामलकवत्सुविदिततयोपासते जनाः तत् ब्रह्म नभवति । प्राकृतजनोपास्यजगद्विलक्षणं ब्रह्मेत्यर्थः । इदं च वाक्यं तलवकारोपनिषद्गतम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.