श्रीविष्णुपुराणम् Amsa 04 Ady 11-24

श्रीविष्णुपुराणम्

चतुर्थांशे एकादशोऽध्यायः

श्रीपराशर उवाच

अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि  ॥ १ ॥

।। १ ॥

यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरोरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभिर्मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार  ॥ २ ॥

अत्र श्लोकः  ॥ ३ ॥

यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते  ।

यत्रावतीर्णं कृष्णाख्यं परं ब्रह्मनराकृति  ॥ ४ ॥

सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा बभुवुः  ॥ ५ ॥

सहस्रजित्पुत्रश्शतजित् ॥ ६ ॥

तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः  ॥ ७ ॥

हैहयपुत्रो धर्मः तस्यापि धर्मनेत्रः ततः कुन्तिः कुन्तेः सहजित् ॥ ८ ॥

तत्तनयो महिष्मान् योऽसौ माहिष्मतों पुरीं निर्वापयामास  ॥ ९ ॥

तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनकः धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः  ॥ १० ॥

कृतवीर्यादर्जुनः सप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे  ॥ ११ ॥

योऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यमाराध्य बाहुसहस्रमधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्चानुपालनमारातिभ्योऽपराजयमखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान् वरानभिलषितवांन् लेभे च  ॥ १२ ॥

तेनेयमशेषद्वीपवती पृथिवी सम्यक्परीपालिता  ॥ १३ ॥

दशयज्ञसहस्राण्यसावयजत् ॥ १४ ॥

तस्य च श्लोकोऽद्यापि गीयते  ॥ १५ ॥

न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः  ।

यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च  ॥ १६ ॥

यदुवंशस्य सर्वोत्कृष्ट्यमाह — यत्रेति ॥ त्र—यदोवंशे, मुमुक्षुभिः केवलमोक्षार्थिभिः, अंशेन-

लीलागृहीतपरिच्छिन्नमूर्तिव्यवहितत्वादंश इति व्यपदेश्येन स्वरूपेण । अत एव परं ब्रह्म नराकृतीवत्यभिहितम् ।। २-१६ ॥

अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥ १७ ॥

एवं च पञ्चाशीतिवर्षसहस्रण्यव्याहतारोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ १८ ॥

माहिष्मत्यां दिग्विजयाभ्यागतो नर्मदाजलावगाहनक्रीडातिपानमदाकृलेनायत्नेन तेनाशेषदेवदैत्यगंधर्वेशजयोद् भूतमदावलेपोऽपि रावणः पशुरिव बद्ध्वा स्वनगरैकान्ते स्थापितः  ॥ १९ ॥

यश्च पञ्चाशीतिवर्शसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः  ॥ २० ॥

तस्य च पुत्रशतप्रधानाः पञ्चपुत्रा बभूवुः शुरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः  ॥ २१ ॥

जयध्वजात्तालजङ्घः पुत्रोभवत् ॥ २२ ॥

तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ २३ ॥

एषां ज्येष्ठे वीतिहोत्रस्तथान्यो भरतः  ॥ २४ ॥

भरताद्वृषः  ॥ २५ ॥

वृषस्य पुत्रो मधुरभवत् ॥ २६ ॥

तस्यापि वृष्णिप्रमुखं पुत्रशतमासीत् ॥ २७ ॥

यतो वृष्णिसंज्ञामेतद्गोत्रमवाप  ॥ २८ ॥

मधुसंज्ञाहेतुश्च मधुरभवत् ॥ २९ ॥

यादवाश्च यदुनामोपलक्षणादिति  ॥ ३० ॥

अनष्टेति ॥ अनष्टद्रव्यताऽभवदिति उपलक्षणम्, अद्यापि तन्नामोक्त्या नष्टलब्धेः । अनष्टद्रव्यता

चैव तव नामाभिकीर्तनात्, भविष्यति इति श्रीविष्णुधर्मे न तस्य द्रव्यनाशः स्यान्नष्टं प्रतिलमेत सः इति श्रीहरिवंशे च ॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य स्मरणतो विद्वानष्टद्रव्यं लमेत वै ।

इति मंत्रशास्त्रे च ॥ १७–३० ।।

इति श्रीविष्णुमहापुराणे चतुर्थांश एकादशोऽध्यायः ११

_____________________________________________________________

चतुर्थांशे द्वादशोऽध्यायः

श्रीपराशर उवाच

क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान्  ॥ १ ॥

।। १,२ ॥

ततश्च स्वातिः ततो रुशङ्कुः रुशङ्कोश्चित्ररथः  ॥ २ ॥

तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत् ॥ ३ ॥

तस्य च शतसहस्रं पत्नी नामभवत् ॥ ४ ॥

दशलक्षसंख्याश्च पुत्राः  ॥ ५ ॥

तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट्पुत्राः प्रधानाः  ॥ ६ ॥

पृथुश्रवसश्च पुत्रः पृथुतमः  ॥ ७ ॥

तस्मादुशनाः यो वाजिमेधानां शतमाजहार  ॥ ८ ॥

तस्य च शितपुर्नाम पुत्रोऽभवत् ॥ ९ ॥

तस्यापि रुक्मकवचस्ततः परवृत् ॥ १० ॥

तस्य परावृतो रुक्मेषुपृथुरुक्मज्यामघवलितहरितसंज्ञाः पञ्चात्मजा बभूवुः  ॥ ११ ॥

तस्मायमद्यापि ज्यामघस्य श्लोको गीयते  ॥ १२ ॥

भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः  ।

तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः  ॥ १३ ॥

अपुत्रा तस्य सा पत्नी शैव्या नाम तथाऽप्यसौ  ।

अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत  ॥ १४ ॥

स त्वेकदा प्रभूतरथतुरगगजसंमर्दातिदारुणे महाहवे युद्ध्यमानः सकलमेवारिचक्रमजयत् ॥ १५ ॥

तत्तनय इति ॥ चतुर्दशमहारत्नेश इत्यत्र चतुर्दशरत्नानि धर्मसंहितोकानि-वक्रं रथो मणिः

खड्गं चर्म रत्नं च पंचमम् । केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते ॥ भार्या पुरोहितश्चैत्व सेनानी रथकृच्च यः ।

पत्यश्वकलमाथेति प्राणिनः सप्त कीर्तिताः ॥ चतुर्दशेति रत्नानि सर्वेषां चक्रवर्तिनाम् ॥ इति । एतानि स्वजाति-

श्रेष्ठ्याद्रत्नसंज्ञानि ॥ ३-१५ ।।

तच्चारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रति विद्रुतम्  ॥ १६ ॥

तच्चेति ॥ अधिष्ठानम् – निवासम् ॥ १६ ॥

तस्मिंश्च विद्रुतेऽतित्रासलोलायतलोचनयुगलं त्राहित्राहि मां तातांब भ्रतरित्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥ १७ ॥

तद्दर्शनाच्च तस्यामनुरागानुगतान्तरात्मा स नृपोऽचिन्तयत् ॥ १८ ॥

साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिनाऽपत्यकारणं कन्यारत्नमुपपादितम्  ॥ १९ ॥

तदेतत्समुद्वहामीति  ॥ २० ॥

अथ चैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि  ॥ २१ ॥

तयैव देव्या शैव्ययाऽहमनुज्ञातःसमुद्वहामीति  ॥ २२ ॥

अथैनां रथमारोप्य स्वनगरमगच्छत् ॥ २३ ॥

विजयिनं च राजानमशेषपौरभृत्वयरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठानद्वारमागता  ॥ २४ ॥

सा चावलोक्य राज्ञः सव्यपार्श्ववर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥ २५ ॥

अतिचपलचित्तात्र स्यन्दने केयमारोपितेति  ॥ २६ ॥

असावप्यनालोचितोत्तरवचनोऽतिभयात्तामाह स्नुषा ममेयमिति  ॥ २७ ॥

अथैनं शैव्योवाच  ॥ २८ ॥

तस्मिन्निति ॥ विधुरम् – आर्तम् ।। १७-२८ ।।

नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत्तव  ।

स्नुषासंबन्धता ह्येषा कतमेन सुतेन ते  ॥ २९ ॥

श्रीपराशर उवाच

इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तपरिहारार्थमिदमवनीपतिराह  ॥ ३० ॥

नेति ॥ पुत्रेणेति । उपलक्षितेनेति शेषः ॥ २९, ३० ॥

यस्ते जनिष्यत्यात्मजस्तस्येयमनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह  ॥ ३१ ॥

प्रविवेश च राज्ञा सहाधिष्ठानम्  ॥ ३२ ॥

य इति ॥ अनागतं पुत्रमुद्दिश्येति शेषः। ‘अनागतम्’ इति च पाठः ॥ ३१, ३२ ॥

अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मालापगुणाद्वयसः परिणाममुपगताऽपि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप  ॥ ३३ ॥

कालेन च कुमारमजीजनत् ॥ ३४ ॥

तस्य च विदर्भ इति पिता नाम चक्रे  ॥ ३५ ॥

स च तां स्नुषामुपयेमे  ॥ ३६ ॥

तस्यां चासौ क्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥ ३७ ॥

पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवान् भविष्यतीति  ॥ ३८ ॥

रोमपादाद्बभ्रुः बभ्रोर्धृतिर्धतेः कैशिकः कैशिकस्यापि चेदिः पुत्रोऽभवत्यस्य संततौ चैद्या भूपालाः  ॥ ३९ ॥

क्रथस्य स्नषापुत्रस्य कुन्तिरभवत् ॥ ४० ॥

कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश्च व्योमः तस्यापि जीमूतः ततश्च विकृतिः ततश्च भीभरथः तस्मान्नवरथः तस्यापि दशरथः ततश्च शकुनिः तत्तनयः करंभिः करंभेर्देवरातोऽभवत् ॥ ४१ ॥

तस्माद्देवक्षत्रः तस्यापि मधुः मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत् ।। ४२ ॥

ततश्चांशुस्तस्माच्च सत्वतः  ॥ ४३ ॥

अनंतरमिति ॥ अतिशुद्धेति । शुभग्रहषड्वर्गशुभयुक्तेक्षितश्च, लग्नं राश्युदयकालः, तदर्धं- होरा,

राशेत्र्यंशो द्रेष्काणः, नवमो भागो नवांशकः, अवयवशब्दाद्राशेर्द्वादशांशस्त्रिंशांशश्च प्रायः । अत्राहुः –

द्रेष्काणदोशनवभागसंज्ञास्त्रिशांशका द्वादशसंज्ञिताश्च । क्षेत्रं च यत्रस्य स तस्य वर्गो होरेति लग्नं भवनस्य

चार्धम् इति । लग्नाद्यवयववति काले उक्तेन कृतो यः पुत्रजन्मविषयस्यालापस्य गुणः आलापगुण:- वाक्यगुणः

तस्मात् । पुत्रजन्मलाभगुणादिति च पाठः ॥ ३३-४३ ।।

सत्वतादेते सात्वताः  ॥ ४४ ॥

इत्येतां ज्यामघस्य संततिं सम्यक्छ्रद्धासमन्वितः श्रुत्वा पुमान्मैत्रेय स्वपापैः प्रमुच्यते  ॥ ४५ ॥

सत्वतादिति ॥ एते सात्वता वक्ष्यमाणाः ॥ ४४, ४५ ॥

इति श्रीविष्णुमाहापुराणे चतुर्थांशे द्वादशोऽध्यायः १२

चतुर्थांशे त्रयोदशोऽध्यायः

श्रीपराशर उवाच

भजनभजमानदिव्यान्धकदेवावृधमहाभोजवृष्णिसंज्ञाःसत्वतस्य पुत्रा बभूवुः  ॥ १ ॥

॥ १ ॥

भजमानस्य निमिकृकणवृष्मयस्तथाऽन्ये तद्वैमात्राः शतजित्सहस्रजिदयुतजित्संज्ञास्त्रयः  ॥ २ ॥

देवावृधस्यापि बभ्रुः पुत्रोऽभवत् ॥ ३ ॥

तयो श्चायं श्लोको गीयते  ॥ ४ ॥

भजनस्येति । तद्दैमात्रः- निम्यादिसापत्न्याः ।। १-४ ।।

यथैव शृणुमो दूरात्संपश्यामस्तथान्तिकात् ।

बभ्रुः श्रोष्ठो मनुष्याणां देवैर्देवावृधःसमः  ॥ ५ ॥

पुरुषाः षट्च षष्टिश्च सहस्राणि तथाऽष्ट ये  ।

तेऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि  ॥ ६ ॥

पुरुषा इत्यादि || बभ्रोर्देवावृधादपीति हेतो पंचमी । ताभ्यामुपदिष्टमार्गेण ये अमृतत्वमनुप्राप्तास्ते

उक्तसंख्याः पुरुषाः। बभ्रुदेवावृधावपीति पाठोऽपि हेतौ प्रथमा, बभ्रोर्देवावृधादपीत्येव हरिवंशादिषु पाठात् ।। ६  ।।

महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्तिकावतपुरनिवासिनो मार्तिकावरा बभूवुः ॥ ७ ॥

वृष्णेः सुमित्रो युधाजिच्च पुत्रावभूताम्  ॥ ८ ॥

ततश्चानमित्रः तथानमित्रान्निघ्नः  ॥ ९ ॥

निघ्नस्य प्रसेन सत्राजितौ  ॥ १० ॥

तस्य च सत्राजितो भगवानादित्यः सखाभवत् ॥ ११ ॥

एकदा त्वंभोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्थौ  ॥ १२ ॥

ततस्त्वस्पष्टमूर्तिधरं चैनमालोक्य सत्राजित्सूर्यमाह  ॥ १३ ॥

यथैव व्योम्नि बह्निपिण्डोपमन्त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किञ्चिन्न प्रसादीकृतं विशेषमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकण्ठादुन्मुच्य स्यमन्तकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम्  ॥ १४ ।।

ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिङ्गलनयनमादित्यमद्राक्षीत् ॥ १५ ॥

कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यःसहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति  ॥ १६ ॥

स च तदेव मणिरत्नमयाचत  ॥ १७ ॥

स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्ण्यमारुरोह  ॥ १८ ॥

सत्राजितोऽप्यमलमणिरत्नसनाथकण्ठतया सूर्य इव तेजोभिरशेषदिगन्तराण्युद्भासयन् द्वारकां विवेश  ॥ १९ ॥

द्वारकावासी जनस्तु तमायान्तमवेक्ष्य भगवन्तमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांशेन मानुषरूपधारिणं प्रणिपत्याह  ॥ २० ॥

भगवन् भवन्तं द्रष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच  ॥ २१ ॥

भगवान्नायमादित्यः सत्राजितोऽयमादित्यदत्तं स्यमन्तकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति  ॥ २२ ॥

तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः  ॥ २३ ॥

स च तं स्यमन्तकमणिमात्मनिवेशने चक्रे  ॥ २४ ॥

महाभोज इति ॥ मार्त्तिकावता: – मृत्तिकावत्याख्यपुरस्थाः । मार्त्तिकावरा इति च पाठः ।।७-२४ ।।

प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान्स्त्रवति  ॥ २५ ॥

प्रतिदिनमिति ॥ माषो दशार्द्धगुंज: पोडशमाषो निगद्यते कर्षः । कर्षेश्वड्भिः स्वर्णस्तैरेव पलं

चतुर्भिस्तु ॥ तुला पलशतं ज्ञेया भारस्स्याद्विंशतिस्तुलाः ॥ इत्युक्तत्वात् ॥ २५ ॥

तत्प्रभावाच्च सकलस्यैव राष्ट्रस्योपसर्गानावृष्टिव्यालाग्नितो यद्दुर्भिक्षादिभयं न भवति  ॥ २६ ॥

अच्युतोऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे  ॥ २७ ॥

गोत्रभेदभयाच्छक्तोपि न जहार ॥ २८ ॥

सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्रत्नमदात् ॥ २९ ॥

तच्च शुचिना ध्रियमाणमशेषमेव सुवर्णस्त्रवादिकं गुणजातमुत्पादयति अन्यथा धारयन्तमेव हन्तीत्यजानन्नसावपि प्रसेनस्तेन कण्ठसक्तेन स्यमन्तकेनाश्वमारुह्याटव्यां मृगयामगच्छत् ॥ ३० ॥

तत्र च सिंहाद्वधमवाप  ॥ ३१ ॥

साश्वं च तं निहत्य सिंहोप्यमलमणिरत्नमास्याग्रेणादाय गन्तुमभ्युद्यतः ऋक्षाधिपतिना जांबवता दृष्टो घातितश्च  ॥ ३२ ॥

जांबवानप्यमलमणिरत्नमादाय स्वबिलं प्रविवेश  ॥ ३३ ॥

सुकुमारसंज्ञाय बालकाय च क्रीडनकमकरोत् ॥ ३४ ॥

तदिति ॥ उपसर्गः —–—रोगादिः । व्याला: सर्पादयः ।। २६-३४ ।।

अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तवान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्माकर्ण्याऽकथयत् ॥ ३५ ॥

विदितलोकापवादवृत्तान्तश्च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार  ॥ ३६ ॥

ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम्  ॥ ३७ ॥

अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धिः सिंहपदमनुससार  ॥ ३८ ॥

ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्च तद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ  ॥ ३९ ॥

गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश  ॥ ४० ॥

अन्तः प्रविष्टश्च धात्र्याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव  ॥ ४१ ॥

सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः  ।

सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः  ॥ ४२ ॥

इत्याकर्ण्योपलब्धस्यमन्तकोन्तःप्रविष्टः कुमारक्रीडनकीकृतं च धात्र्या हस्ते तेजोभिर्जाज्वचल्यमानं स्यमन्तकं ददर्श  ॥ ४३ ॥

तं च स्यमन्तकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार  ॥ ४४ ॥

तदार्तरवश्रवणानन्तरं चामर्षपूर्णहृदयः स जांबवानाजगाम  ॥ ४५ ॥

तयोश्च परस्परमुद्धतामर्षयोर्युद्धमकविंशतिदिनान्यभवत् ॥ ४६ ॥

ते च यदुसैनिकास्तत्र सप्ताष्टदिनानि तन्निष्क्रान्तिमुदीक्षमाणास्तस्थुः  ॥ ४७ ॥

अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिलेऽत्यन्तं नाशमवाप्तो भविष्यति, अन्यथा तस्य जीवतः कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः  ॥ ४८ ॥

तद्वान्धवाश्च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः  ॥ ४९ ॥

अनागच्छतीति ॥ कर्णाकर्णिकया–कर्णपरंपरया ॥ ३५-४९ ।।

ततश्चास्य युद्ध्यमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टिरभूत् ॥ ५० ॥

इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीजिताखिलावयवस्य निराहारतया बलहानिरभूत् ॥ ५१ ॥

निर्जितश्च भगवता जांबवान्प्रणिपत्य व्याजहार  ॥ ५२ ॥

तत इति ॥ बलप्राणपुष्टिरिति श्राद्धविध्यर्थवाद इति केचित् ॥ ५०-५२ ।।

सुरासुरगन्धर्वयक्षराक्षसादिभिरप्यखिलैर्भवान्न जेतुं शक्यः किमुतावनिगोचररैल्पवीर्यैर्नरैर्नरावयवभूतैश्च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैरवश्यं भवताऽस्मत्स्वामिना रामेणेन नारायणस्य सकलजगत्परायणस्यांशेन भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे  ॥ ५३ ॥

प्रीत्यभिव्यञ्जितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार  ॥ ५४ ॥

स च प्रणिपत्य पुनरप्येनं प्रसाद्य जांबवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास  ॥ ५५ ॥

स्यमन्तकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ  ॥ ५६ ॥

अच्युतोप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनाय जग्राह  ॥ ५७ ॥

सह जांबवत्या स द्वारकामाजगाम  ॥ ५८ ॥

भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णवलोकनात्तत्क्षणमेवातिपरिणतवयसोऽपि नवयौवनमिवाभवत् ॥ ५९ ॥

दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश्च सभाजयामासुः  ॥ ६० ॥

भगवानपि यथानुभूतमशेषं यादवसमाजे यथावदाचचक्षे  ॥ ६१ ॥

स्यमन्तकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप  ॥ ६२ ॥

जांबवतीं चान्तः पुरे निवेशयामास  ॥ ६३ ॥

सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसंत्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ  ॥ ६४ ॥

तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः  ॥ ६५ ॥

ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबन्धं चक्रुः  ॥ ६६ ॥

अक्रूरकृतवर्मप्रमुखाश्च शतधन्वानमूचुः  ॥ ६७ ॥

अयमतीव दुरात्मा सत्राजितो योऽस्माभिर्भवता च प्रार्थितोऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान्  ॥ ६८ ॥

सुरेति ॥ नरावरभूतैः–नरेभ्यो निकृष्टैः । नरावयवैरिति पाठे नृतुल्यैः । नृतुल्यावयवा हि वानरऋक्षाद्याः ॥ ५३-६८ ।।

तदलमनेन जीवता, घातयित्वैनं तन्महारत्नं स्यमन्तकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबन्धं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह  ॥ ६९ ॥

तदिति ॥ अभ्युपपत्स्यामः सहकरिष्यामः ॥ ६९ ॥

जतुगृहदग्धानां पाण्डुतनयानां विदितपरमार्थोऽपि भगवान् दुर्योधनप्रयत्नशौथिल्यकरणार्थं पार्थानुकूल्यकरणाय वारणावतं गतः  ॥ ७० ॥

गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात् ॥ ७१ ॥

पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यन्दनमारूढा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेत्यक्षान्तिमता शतधन्वनास्मत्पिता व्यापादितः तच्च स्यंमन्तकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति  ॥ ७२ ॥

जतुगृहेति ॥ कृष्णः सर्वज्ञः सन्ननागतश्चेत् नूनं जीवन्ति पाण्डवा इति दुर्योधनः तदन्वेषणवधादौ

सप्रयत्नः स्यात्; अतस्तत्प्रयत्न शिथिलीकरणाय कुलोचितकृत्यकरणायै च तत्र गतः ॥ ७०-७२ ॥

तदीयं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह  ॥ ७३ ॥

तदिति ॥ अपहासना–परिभवः ॥ ७३ ॥

तया चैवमुक्तः परीतुष्टान्तः करणोऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह  ॥ ७४ ॥

सत्ये सत्यं ममैवैषापहासना, नाहमेतां तस्य दुरात्मनःसहिष्ये  ॥ ७५ ॥

तयेति ॥ प्रसेनानन्तरमपुत्रस्य मिथ्याभिशंसिनो दुष्टस्य सत्राजितो विहतत्वात्तद्रत्नमस्मद्ग्राह्यमेव

स्यादिति पुरितुष्टान्तःकरणोऽपि श्रीकृष्णः अमर्षेण-क्रोधेन ताम्रे नयने यस्य तथाभूतस्सन् सत्यभामामाह ॥ ७४,७५ ॥

न ह्यनुल्लङ्घ्य वरपादपं तत्कृतनीडाश्रयिणो विहङ्गमा वध्यन्ते तदलममुनाऽस्मत्पुरतः शोकप्रेरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्यैकान्ते बलदेवं वासुदेवः प्राह  ॥ ७६ ॥

मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान  ॥ ७७ ॥

सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः  ॥ ७८ ॥

तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति  ॥ ७९ ॥

तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विच्छितवान्  ॥ ८० ॥

न हीति || वाक्यपरिकर: वाक्यप्रपञ्चः ।। ७६-८० ।।

कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरणकर्मनिमित्तमचोदयत् ॥ ८१ ॥

आह चैनं कृतवर्मा  ॥ ८२ ॥

नाहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत् ॥ ८३ ॥

असावप्याह  ॥ ८४ ॥

कृतोद्यमाविति ।। पाणिपूरणं-पार्ष्णिग्राहकृत्येऽनुग्रहः ।। ८१-८४ ।।

न हि कश्चिद्भगवता पादप्रहारपरिकंपितजगत्त्रयेण सुररिपुवनितावैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदितनयनावलोकनाखिलनिशातनेनातिगुरुवैरिवारणापकर्षणाविष्कृतमहिमोरुसीरेण सीरिणा च सह सकलजगद्वन्द्यानाममरवराणामपि योद्धुं समर्थः  ॥ ८५ ॥

किमुताहं तदन्यः शरणमभिलष्यतामित्युक्तः शतधनुराह  ॥ ८६ ॥

यद्यस्मत्परित्राणासमर्थं भवानात्मनवधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्य रक्ष्यतामिति  ॥ ८७ ॥

एकमुक्तः सोऽप्याह  ॥ ८८ ॥

यद्यन्त्यायामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति  ॥ ८९ ॥

तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह  ॥ ९० ॥

शतधनुरप्यतुलवेगां शतयोजनवाहिनीं वडवामारुह्यापक्रान्तः  ॥ ९१ ॥

शैव्यसुग्रीवमेघपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवौ तमनुप्रयातौ  ॥ ९२ ॥

सा च वडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशे प्राणानुत्ससर्ज  ॥ ९३ ॥

शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत् ॥ ९४ ॥

कृष्णोऽपि बलभद्रमाह  ॥ ९५ ॥

तावदत्र स्यन्दने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्धातयामि अत्र हि भूभागे दृष्टदोषाःसभयाः अतो नैतेश्वा भवतेमं भूमिभागमुल्लङ्घनीयाः  ॥ ९६ ॥

तथेत्युक्त्व बलदेवो रथ एव तस्थौ  ॥ ९७ ॥

कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषः शिरश्चिच्छेद  ॥ ९८ ॥

तच्छरीरांबरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमन्तकमणिं नावाप पदा तदोपगम्य बलभद्रमाह  ॥ ९९ ॥

वृथैवास्माभिः शतधनुर्घातितः, न प्राप्तमखिलजगत्सारभूतं तन्महारत्नं स्यमन्तकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह  ॥ १०० ॥

धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षान्तं तदयं पन्थाःस्वेच्छया गम्यतां, न मे द्वारकया न त्वया न चाशेषबन्धुभिः कार्यमलमलमेभिर्ममाग्रतोऽलीकशपथैरित्याक्षिप्य तत्कथां कथञ्चित्प्रसाद्यमानोऽपि न तस्थौ  ॥ १०१ ॥

स विदेहपुरीं प्रविवेश  ॥ १०२ ॥

जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास  ॥ १०३ ॥

स तत्रैव च तस्थौ  ॥ १०४ ॥

वासुदेवोऽपि द्वारकामाजगाम  ॥ १०५ ॥

यावच्च जनकराजगृहे बलभद्रोऽवतस्थे तावद्धार्तराष्ट्रो दुर्योधनस्तत्सकाशाद्गदाशिक्षामशिक्षयत् ॥ १०६ ॥

न हीति ॥ रिपुचक्रं – रिपुबलम् । अमरवराणामपि मध्ये न कश्चिद्योधुं समर्थ इत्यन्वयः ॥८५-१०६॥

वर्षत्रयान्ते च बभ्रूग्रसेनप्रभृतिभिर्यादवैर्न तद्रत्नं कृष्णेनापहृतमिति कृतावगतिभिर्विदेहनगरीं गत्वा बलदेवःसंप्रत्याय्य द्वारकामानीतः  ॥ १०७ ॥

अक्रूरोऽप्युत्तममणिसमुद्भुतसुवर्णेन भगवद्ध्यानपरोऽनवरतं यज्ञानियाज  ॥ १०८ ॥

वर्षेति ॥ संप्रत्याय्य–विश्वास्य ॥ १०७,१०८ ॥

सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्याहाभवतीत्येवंप्रकारं दीक्षाकवचं प्रविष्ट एव तस्थौ  ॥ १०९ ॥

सवनेति ॥ सवनं––यज्ञः । एवंप्रकारम् – अवध्यतापादकम् ।। १०९ ।।

द्विषष्टिवर्षाण्येव तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभूत् ॥ ११० ॥

अथाक्रूरपक्षीयैर्भोजैः शत्रुघ्ने सत्वतस्य प्रपौत्रे व्यापादिते भोजैः सहाक्रूरो द्वारकामपहायापक्रान्तः  ॥ १११ ॥

तदपक्रान्तिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्रवा बभूवुः  ॥ ११२ ॥

अथ यादवा बलभद्रोग्रसेनसमवेता मन्त्रममन्त्रयन्  ॥ ११३ ॥

द्विषष्टीति ॥ मारिका – जनमारिका ॥ ११०-११३ ॥

भगवानुरगारिकेतनः किमिदमेकदैव प्रचुरोपद्रवागमनमेतदालोच्यतामित्युक्तेऽन्धकनामा यदुवृद्धः प्राह  ॥ ११४ ॥

अस्याक्रूरस्य पिता श्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत् ॥ ११५ ॥

काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश्च तत्क्षणाद्देव देवो ववर्ष  ॥ ११६ ॥

काशीराजपत्न्याश्च गर्भे कन्यारत्नं पूर्वमासीत् ॥ ११७ ॥

सा च कन्या पूर्णेपि प्रसूतिकाले नैव निश्चक्राम  ॥ ११८ ॥

एवं च तस्य गर्भस्य द्वादशवर्षाण्यनिष्क्रामतो ययुः  ॥ ११९ ॥

काशीराजश्च तामात्मजां गर्भस्थामाह  ॥ १२० ॥

पुत्रि कस्मान्न जायसे निष्क्रम्य तामास्यं ते द्रष्टुमिच्छामि एतां च मातरं किमिति चिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार  ॥ १२१ ॥

तात यद्येकैकां गां दिनेदिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस्त्रिभिर्वर्षैरस्माद्गर्भात्ततोऽवश्यं निष्क्रमिष्यामीत्येद्वचनमाकर्ण्य राजा दिनेदिने ब्राह्मणाय गां प्रादात् ॥ १२२ ॥

सापि तावता कालेन जाता  ॥ १२३ ॥

ततस्तस्याः पिता गान्दिनीति नाम चकार  ॥ १२४ ॥

तां च गान्दिनीं कन्यां श्वफलकायोपकारिणे गृहमागतायार्घ्य भूतां प्रादात् ॥ १२५ ॥

तस्यामयमक्रूरः श्वफलकाज्जज्ञे  ॥ १२६ ॥

तस्यैवङ्गुणमिथुनादुत्पत्तिः  ॥ १२७ ॥

तत्कथमस्मिन्नपक्रान्ते अत्र दुर्भिक्षमारिकाद्युपद्रवा न भविष्यन्ति  ॥ १२८ ॥

तदयमत्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यान्धकस्यैतद्वचनमाकर्म्य केशवोग्रसेनबलभद्रपुरोगमैर्यदुभिः कृतापराधतितिक्षुभिरभयं दत्त्वा श्वफलकपुत्रःश्वपुरमानीतः  ॥ १२९ ॥

भगवानिति ॥ एतत्किमित्यन्वयः ॥ ११४-१२९ ।।

तत्र चागतमात्र एव तस्य स्यमन्तकमणेः प्रभावादनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्रवोपशमा बभूवुः  ॥ १३० ॥

कृष्णश्चिन्तयामास  ॥ १३१ ॥

स्वल्पमेतत्कारणं यदयं गान्दिन्यां श्वफलकेनाक्रूरो जनितः  ॥ १३२ ॥

सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्रवाप्रतिषेधकारी प्रभावः  ॥ १३३ ॥

तन्नृनमस्य सराशे स महामणिः स्यमन्तकाख्यस्तिष्ठति  ॥ १३४ ॥

तस्य ह्येवंविधाः प्रभावाः श्रुयन्ते  ॥ १३५ ॥

तत्र चेति ॥ तत्र बभूवुरित्यन्वयः ॥ १३०-१३५॥

अयमपि च यज्ञादनन्तरमन्यत्क्रत्वन्तरं तस्यानन्तरमन्यद्यज्ञान्तरं चाजस्त्रमविच्छिन्नं यजतीति  ॥ १३६ ॥

अयमिति ॥ क्रत्वंतरं – क्रतुभेदम् ॥ १३६ ॥

अनल्पोपादानं चास्यासंशयमत्राऽसौ मणिवरस्तिष्ठितीति कृताध्यवसायोऽन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत् ॥ १३७ ॥

तत्र चोपविष्टेष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसंगान्तरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह  ॥ १३८ ॥

दानपते जानीम एव वय यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमन्तकं रत्नं भवतः समर्पितं तदशेषराष्ट्रोपकारकं भवत्सकाशे तिष्ठति, तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रोऽस्मानाशङ्कितवान् तदस्मत्प्रीतये दर्शयस्वेत्यभिधाय जोषं स्थिते भगवति वासुदेवे सरत्नः सोऽचिन्तयत् ॥ १३९ ॥

किमत्रानुष्ठेयम् अन्यथा चेद्ब्रवीम्यहं तत्केवलांबरतिरोधानमन्विष्यन्तो रत्नमेते द्रक्ष्यन्ति अतिविरोधो न क्षम इति संचिन्त्य तमखिलजगत्कारणभूतं नारायणमाहक्रूरः  ॥ १४० ॥

भगवन्ममैतत्स्यमन्तकरत्नं शतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावन्तं कालमधारयम्  ॥ १४१ ॥

तस्य च धारणशेक्लेनाहमशेषोपभोगेष्वसंगिमानसो न वेद्मि स्वसुखकलामपि  ॥ १४२ ॥

अनल्पेति ॥ उपादानं – जीविकाद्रव्यम् । अवीकरत्-कारितवान् ॥ १३७-१४२ ॥

एतावन्मात्रमप्यशेषराष्ट्रोपकारी धारयितुं न शक्नोतीति भवान्मन्यत इत्यात्मना न चोदितवान्  ॥ १४३ ॥

तदिदं स्यमन्तकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम्  ॥ १४४ ॥

एतावन्मात्रमिति ॥ एतावन्मात्रम्- अल्पपरिमाण, रत्नमिति शेषः । रत्नधारणमात्रेणाप्ययमशेषराष्ट्रोपकारं

न करोतीति कृष्णो मन्यत इत्यक्रूरोक्तिः स्वदोषापह्ववार्था ॥ १४३,१४४ ॥

ततः स्वोदरवस्त्रनिगोपितमतिलघुकनकसमुद्गकगतं प्रकटीकृतवान्  ॥ १४५ ॥

ततश्च निष्क्राम्य स्यमन्तकमणिं तस्मिन्यदुकुलसमाजे मुमोच  ॥ १४६ ॥

मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम्  ॥ १४७ ॥

अथाहाक्रुरः स एष मणिः शतधन्वनाऽस्माकं समर्पितः यस्यायं स एनं गृह्णातु इति  ॥ १४८ ॥

तमालोक्य सर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयन्त  ॥ १४९ ॥

तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यःसमन्विच्छित इति कृतस्पृहोऽभूत् ॥ १५० ॥

ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयाञ्चकार  ॥ १५१ ॥

तत इति ॥ समुद्रः संपुटः ॥ १४५-१५१॥

बलसत्यावलोकनात्कृष्णोऽप्यात्मानं गोचक्रान्तरावस्थितमिव मेने  ॥ १५२ ॥

सकलयादवसमक्षं चाक्रूरमाह  ॥ १५३ ॥

एतद्धि मणिरत्नमात्मसंसोधनाय एतेषां यदूनां मया दर्शितमेतच्च मम बलभद्रस्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत् ॥ १५४ ॥

एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाणमशेषराष्ट्रस्योपकारकमशुचिना ध्रयमाणमाधारमेव हन्ति  ॥ १५५ ॥

अतोऽहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यभामा स्वीकरोति  ॥ १५६ ॥

आर्यलभद्रेणापि मदिरापानाद्यशेषोपभोगपरित्यागः कार्यः  ॥ १५७ ॥

तदलं यदुलोकोऽयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः  ॥ १५८ ॥

तद्भवानेव धारयितुं समर्थः  ॥ १५९ ॥

त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानशेषराष्ट्रनिमित्तमेतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम्  ॥ १६० ॥

ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यमानेनात्मकण्ठावसक्तेनादित्य इवांशुमाली चचार  ॥ १६१ ॥

बलेति ॥ गोचक्रेति । शकटस्य हि चक्रानदुहोरंतराऽवस्थितः जंतुर्थयां क्लिश्यति तद्वदित्यर्थः ॥

१५२-१६१ ॥

इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताखिलेन्द्रियश्चाखिलपापमोक्षमवाप्नोति  ॥ १६२ ॥

इतीति ॥ मिथ्याभिशस्तिक्षालनाय स्यमन्तककथाश्रवणासक्तेन सिंह: प्रसेनमवधीदित्यादिश्लोकोऽनु-

सुंधेयः । तथा च ब्राह्मे  वासुदेवाभिशस्तिस्तु निशाकरमरीचिषु । स्थिता चतुर्थ्यामद्यापि मनुष्यानापतेच्च सो अतश्चतुर्थ्यां चन्द्रं तु प्रमादाद्वीक्ष्य संयतः । पठेद्धात्रीयकं वाक्यं प्राङ्मुखो वाऽप्युदङ्मुखः ॥ इति ॥ १२ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोदशोऽध्यायः १३

चतुर्थांशे चतुर्दशोऽध्यायः

श्रीपराशर उवाच

अनमित्रस्य पुत्रः शिनिर्नामाऽभवत् ॥ १ ॥

तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा  ॥ २ ॥

तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः  ॥ ३ ॥

इत्येते शैनेयाः  ॥ ४ ॥

अनमित्रस्य पौत्रस्सत्राजित, तत्प्रसंगात्स्यमन्तकाख्यानमुक्तम । इदानीमनमित्रस्यैव संतानान्तरमुच्यते-

अनमित्रस्येति ॥ १-४॥

अनमित्रस्यान्वये वृष्णिः तस्मात् श्वफल्कः तत्प्रभावः कथिव एव  ॥ ५ ॥

श्वफल्कस्यान्यः कनीयांश्चित्रको नाम भ्राता  ॥ ६ ॥

श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ ७ ॥

सात्वतपुत्रस्य वृष्णेरेव संतानान्तरं वक्तुं प्रस्तुतेनानमित्रेण पितामहत्वसंबन्ध स्मारयति-अनमित्रस्यै-

वान्वये वृष्णिरिति ॥ ५-७ ॥

तथोपमद्गः  ॥ ८ ॥

उपमद्गोर्मृदामृदविश्वारिमेजयगिरिक्षत्रोपक्षत्रशतघ्नारिमर्दनधर्मदृग्दृष्टधर्मगन्धमोजवाहप्रतिवाहाख्याः पुत्राःसुताराख्या कन्या च  ॥ ९ ॥

देववानुपदेवश्चाक्रूरपुत्रौ  ॥ १० ॥

पृथुविपृथुप्रमुखाश्चित्रकस्य पुत्रा बभूवुः  ॥ ११ ॥

तथेति ॥ उपमद्ग्वाद्या अक्रूरसापत्न्याः ॥ ८-११ ।।

कुकुरभजमानशुचिकंबलबर्हिषाख्यास्तथाऽन्धकस्य चत्वारः पुत्राः  ॥ १२ ॥

कुकुराद्धृष्टः तस्माच्च कपोतरोमा ततश्च विलोमा तस्मादपि तुंबुरसखोऽभवदनुसंज्ञश्च  ॥ १३ ॥

अनोरानकदुन्दभिः ततश्चाभिजित् अभिजितः पुनर्वसुः  ॥ १४ ॥

तस्याप्याहुकः पुत्रः आहुकी च कन्या  ॥ १५ ॥

आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ  ॥ १६ ॥

देववानुपदेवः सहदेवो देवरक्षिता च देवकस्य चत्वारः पुत्राः  ॥ १७ ॥

तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः  ॥ १८ ॥

ताश्च सर्वा वसुदेव उपयेमे  ॥ १९ ॥

उग्रसेनस्यापि कंसन्यग्रोधसुनामानकाह्वशङ्कुसुभूमिराष्ट्रपालयुद्धतुष्टिसुतुष्टिमत्संज्ञाः पुत्रा बभूवुः  ॥ २० ॥

कंसाकंसवतीसुतनूराष्ट्रपलिकाह्वाश्चोग्रसेनस्य तनूजाः कन्याः  ॥ २१ ॥

अंधकस्य-सत्वतात्मजस्य ॥ १२ – २१ ॥

भजमानाच्च विदूरथः पुत्रोऽभवत् ॥ २२ ॥

भजमानादिति ॥ तदप्रजात् भजमानाद्वेशान्तरम् ॥ २२ ॥

विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयंभोजः ततश्च हृदिकः  ॥ २३ ॥

तस्यापि कृतवर्मशतधनुर्दवार्हदेवगर्भाद्याः पुत्रा बभूवुः  ॥ २४ ॥

देवगर्भस्यापि शुरः  ॥ २५ ॥

शुरस्यापि मारीषा नाम पत्न्यभवत् ॥ २६ ॥

तस्यां चासौ दश पुत्रानजनयद्वसुदेवपूर्वान्  ॥ २७ ॥

वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारमव्याहतदृष्ट्या पश्यद्भिर्देवैर्दिव्यानकदुन्दुभयो वादिताः ॥ २८ ॥

ततश्चसावानकदुन्दुभिसंज्ञामवाप  ॥ २९ ॥

तस्य च देवभागदेवश्रवाष्टकककुच्चक्रवत्सधारकसृजयश्यामशमिकगञ्डूषसंज्ञा नव भ्रातरोऽभवन् ॥ ३० ॥

पृथा श्रुतदेवा श्रुतकीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्योऽभवन् ॥ ३१ ॥

शूरस्य कुन्तिर्नाम सखाभवत् ॥ ३२ ॥

तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान्  ॥ ३३ ॥

तां च पाण्डुरुवाह  ॥ ३४ ॥

तस्यां च धर्मानिलेन्द्रैर्युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ ३५ ॥

पूर्वमेवानूढायाश्च भगवता भास्वता कानीनः कर्णो नाम पुत्रोऽजन्यत  ॥ ३६ ॥

तस्याश्च सपत्नी माद्री नामाभूत् ॥ ३७ ॥

तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ  ॥ ३८ ॥

श्रुतदेवां तु वृद्धधर्मा नाम कारूश उपयेमे  ॥ ३९ ॥

तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे  ॥ ४० ॥

श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ ४१ ॥

तस्यां च संतर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ ४२ ॥

राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ ४३ ॥

श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ ४४ ॥

तस्यां च शिशुपालमुत्पादयामास  ॥ ४५ ॥

स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ ४६ ॥

यश्च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ ४७ ॥

पुनरपि अक्षयवीर्यशौर्यसंपत्पराक्रमगुणःसमाक्रान्तसकलत्रैलोक्येश्वरप्रभावो दशाननो नामाभूत् ॥ ४८ ॥

बहुकालोपभुक्तभगवत्सकाशावाप्तशरीरपातोद्भवपुण्यफलो भगवता राघवरूपिणा सोऽपि निधनमुपपादितः  ॥ ४९ ॥

पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशुपालनामाऽभवत् ॥ ५० ॥

शिशुपालत्वेऽपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार  ॥ ५१ ॥

भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ ५२ ॥

विदूरथादिति ॥ शूरो देवमीढाख्यः ॥ २३-५२ ॥

भगवान् यदि प्रसन्नो यथा अभिलषितं ददाति, तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ ५३ ॥

भगवानिति ॥ अप्रसन्नोऽपीति वस्तुस्वभावोक्तिः ॥ ५३ ॥

इति श्रिविष्णुमहापुराणे चतुर्थांशे चतुर्दशोऽध्यायः १४

चतुर्थांशे पञ्चदशोऽध्यायः

मैत्रेय उवाच

हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना  ।

अवाप निहतो भोगानप्राप्यानमरैरपि ॥ १ ॥

न लयं तत्र तेनैव निहतः स कथं पुनः ।

संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ २ ॥

एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृत्तां वर ।

कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ ३ ॥

श्रीपराशर उवाच

दैत्येश्वरस्य वधायाखिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम् ॥ ४ ॥

तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत् ॥ ५ ॥

निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वजातमिति ॥ ६ ॥

रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोऽवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्याधिक्यकारीणीं दशाननत्वे भोगसंपदमवाप ॥ ७ ॥

न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबिनि कृते मनसस्तल्लयमवाप  ॥ ८ ॥

एवं दशाननत्वेऽप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथिरूपधारिणा हतस्य तद्रूपदर्शनमेवासीत् नायमच्युत इत्यासक्तिर्विपद्यतोऽन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् ॥ ९ ॥

पुनरप्यच्युतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेऽप्यवाप  ॥ १० ॥

॥ १-१०॥

तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् ॥ ११ ॥

तत्र त्विति ॥ त्वंकाराणि करोतीति त्वंकारकं तस्य कारणं तत्प्रवृत्तिनिमित्तम् ॥ ११ ॥

ततश्च तत्कालकृतानां तेषामशेषणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसंतर्जनादिषूच्चारणमकरोत् ॥ १२ ॥

ततश्चेति ॥ ऋषिप्रोक्तमामनिवेचनानादरेण निन्दनार्थमुपेक्षया च भगवन्नानामुञ्चारणमकरोदिति

संकीर्तनोक्तिः ॥ १२ ॥

तच्च रूपमुत्फुल्लपद्मदलामलाक्षमत्युज्ज्वलपीतवस्त्रधार्यमखिलकिरिटकेयूरहारकटकादिशोभितमुदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावादटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यत्रोपययावस्य चेतसः ॥ १३ ॥

ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वालमक्षयतेजः स्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ १४ ॥

तच्चेति ॥ तच्चेति मूर्तिध्यानोक्तिः ॥ १३, १४ ।।

तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसंचयो भगवताऽन्तमुपनीतस्तस्मिन्नेव लयमुपययौ  ॥ १५ ॥

एतत्तवाखिलं मयानभिहितम् ॥ १६ ॥

अयं हि भगवान् कीर्तितश्च संस्मृतश्च द्वेषानुबन्धेनापि अखिलसुरासुरादिर्दुल्लभं फलं प्रयच्छति, किमुत सम्यग्भक्तिमतामिति  ॥ १७ ॥

वसुदेवस्य त्वानकदुन्दुभेः पौरवीरोहिणीमदिराभद्रादेवकीप्रमुखा बह्व्यः पत्न्योऽभवन् ॥ १८ ॥

बलभद्रशठसारणदुर्मदादीन्पुत्रान्रोहिण्यानकदुन्दुभिरुत्पादयामास ॥ १९ ॥

बलदेवोऽपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत् ॥ २० ॥

सार्ष्टिमार्ष्टिशिशुसत्यसत्यधृतिप्रमुखाः सारणात्मजाः ॥ २१ ॥

भद्राश्वभद्रबाहुदुर्दमभूताद्याः रोहिण्याः कुलजाः ॥ २२ ॥

नन्दोपनन्दकृतकाद्या मदिरायास्तनयाः ॥ २३ ॥

भद्रायाश्चोपनिधिगदाद्याः ॥ २४ ॥

वैशाल्यां च कौशिकमेकमेवाजनयत् ॥ २५ ॥

आनकदुन्दुभेर्दवक्यामपि कीर्तिमत्सुषेणोदायुभद्रसेनऋजदासभद्रदेवाख्याः षट्पुत्रा जज्ञिरे ॥ २६ ॥

तांश्च सर्वानेव कंसो घातितवान्  ॥ २७ ॥

अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहिता योगनिद्रा रोहिण्या जठरमाकृष्य नीतवती ॥ २८ ॥

कर्षणाच्चासावपि संकर्षणाख्यामगमत् ॥ २९ ॥

ततश्च सकलजगन्महातरुमूलभूतोभूतभविष्यदादिसकलसुरासुरमुनिजनमनसामप्यगोचरोऽब्जभवप्रमुखैरनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनो देवकीगर्भमवततार वासुदेवः ॥ ३० ॥

तत्प्रसादविवर्द्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्न्या यशोदाया गर्भमधितिष्ठितवती ॥ ३१ ॥

सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसमखिलमेवैतज्जगदपास्ताधर्ममभवत्त्स्मिश्च पुण्डरीकनयने जायमाने ॥ ३२ ॥

जातेन च तेनाखिलमेवैतत्सन्मार्गवर्ति जगदक्रियत ॥ ३३ ॥

भगवतोप्यत्र मर्त्यलोकेऽवतीर्णस्य षोडशसहस्राण्येकोत्तरशताधिकानि भार्याणामभवन् ॥ ३४ ॥

तासां च रुक्मिणी सत्यभामा जांबवती चारुहासिनीप्रमुखा ह्यष्टौ पत्न्यः प्रधाना बभूचवुः ॥ ३५ ॥

तासु चाष्टावयुतानि लक्षं च पुत्राणां भगवानखिलमूर्तिरनादिमानजनयत् ॥ ३६ ॥

तेषां च प्रद्युम्नचारुदेष्णसांबादयः त्रयोदश प्रधानाः ॥ ३७ ॥

प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे ॥ ३८ ॥

तस्यामनिरुद्धो जज्ञे ॥ ३९ ॥

अनिरुद्धोऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामोपयेमे ॥ ४० ॥

तस्यामस्य वज्रो जज्ञे ॥ ४१ ॥

वज्रस्य प्रतिबाहुः तस्यापि सुचारुः ॥ ४२ ॥

एवमनेकशतसहस्रपुरुषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैरपि वक्तुं न शक्यते ॥ ४३ ॥

यतो हि श्लोकाविमावत्र चरितार्थौ ॥ ४४ ॥

तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च  ।

कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः ॥ ४५ ॥

संख्यानं यादवानां कः करिष्यति महात्मनाम्  ।

यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ ४६ ॥

तावदिति । लयं-सायुज्यं ।। १५-४६ ।।

देवासुरे हता ये तु दैतेयाःसुमहाबलाः  ।

उत्पन्नास्ते मनुष्येषु जनोपद्रवकारिणः ।। ४७ ।।

तेषामुत्सादनार्थाय भुवि देवा यदोः कुले ।

अवतीर्णाः कुलशतं यत्रैकाभ्यधिकं द्विज ।। ४८ ।।

देवासुर इति । देवासुर युद्धे ।। ४७,४८ ।।

विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।

निदेशस्थायिनस्तस्य ववृधुःसर्वयादवाः ॥ ४९ ॥

इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा  ।

स सर्वैः पातकैर्मुक्तो विष्णुलोकं प्रपद्यते ॥ ५० ॥

विष्णुरिति । प्रमाणे-प्रतिकार्यानिर्णये ।। ४९,० ।।

इति श्रीविष्णुमहापुराणे चतुर्थांशे पञ्चदशोऽध्यायः ।। १५ ।।

चुतुर्थांशे षोडशोऽध्यायः

श्रीपराशर उवाच

इत्येष समाप्ततस्ते यदोर्वंशः कथितः ॥ १ ॥

अथ दुर्वसोर्वशमवधारय ॥ २ ॥

दुर्वसोर्वह्निरात्मजः बह्नेर्भार्गः भार्गाद्भानुः ततश्च त्रयीसानुः तस्माच्च करन्दमः तस्यापि मरुत्तः ॥ ३ ॥

सोऽनपत्योऽभवत् ॥ ४ ॥

ततश्च पौरवं दुष्यन्तं पुत्रमकल्पयत् ॥ ५ ॥

एवं ययातिशापात्तद्वंशः पौरवमेव वंशं समाश्रितवान्  ॥ ६ ॥

इतीति । एष यदोर्वंशस्ते समासतः कथितः ।।१-६ ।।

इति श्रीविष्णुमहापुरामे चुतुर्थांशे षोडशोऽध्यायः १६

_____________________________________________________________

चतुर्थांशे सप्तदशोऽध्यायः

श्रीपराशर उवाच

द्रुह्योस्तु तनयो बभ्रुः ॥ १ ॥

बभ्रोःसेतुः ॥ २ ॥

सेतुपुत्र आरब्धनामा ॥ ३ ॥

आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात्घृतः घृतात्दुर्दमः ततः प्रचेताः ॥ ४ ॥

।। १-४ ॥

प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ ५ ॥

प्रचेतसः इति । द्र्ह्यवंश्यः प्रचेतसः पुत्रः म्लेच्छानामाधिपत्यमकरोत्  ॥ ५ ॥

इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः १७

चतुर्थांशेऽष्टादशोऽध्यायः

श्रीपराशर उवाच

ययातेश्चतुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्राः बभूवुः ॥ १ ॥

सभानलपुत्रः कालानलः ॥ २ ॥

कालानलात्सृंजयः ॥ ३ ॥

सृंजयात्पुरञ्जयः ॥ ४ ॥

पुरञ्जयाज्जनमेजयः ॥ ५ ॥

तस्मान्महाशालः ॥ ६ ॥

तस्माच्च महामनाः ॥ ७ ॥

तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ ॥ ८ ॥

उशीनरस्यापि शिबिनृगनवकृमिवर्माख्याः पञ्च पुत्रा बभूवुः ॥ ९ ॥

पृषदर्भसुवीरकेकयमद्रकाश्चत्वारः शिबिपुत्राः ॥ १० ॥

तितीक्षोरपि रुशद्रथः पुत्रोऽभूत् ॥ ११ ॥

तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश्च बलिः ॥ १२ ॥

॥ १-१२ ॥

यस्य क्षेत्रे दीर्घतमसांगवङ्गकलिङ्गसुह्यपौण्ड्राख्यं बालेयं क्षत्रमजन्यत ॥ १३ ॥

तन्नामसंततिसंज्ञाश्च पञ्चविषयाः बभूवुः ॥ १४ ॥

अङ्गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः ॥ १५ ॥

ततश्चित्ररथः रोमपादसंज्ञः ॥ १६ ॥

यस्य दशरथो मित्रं जज्ञे ॥ १७ ॥

यस्याजपुत्रो दशरथः शान्तां नाम कन्यामनपत्यस्य दुहितृत्वे युयोज ॥ १८ ॥

रोमपादाच्चतुरङ्गः तस्मात्पृथुलाक्षः ॥ १९ ॥

ततश्चंपः यश्चंपां निवेशायामास ॥ २० ॥

चंपस्य हर्यङ्गो नामात्मजोऽभूत् ॥ २१ ॥

हर्यङ्गाद्भद्ररथः भद्ररथाद्बृहद्रथः बृहद्रथाद्बृहत्कर्मा बृहत्कर्मणश्च वृहद्भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः ॥ २२ ॥

यस्येति । बालेयं , बलेः क्षेत्रजम् ॥ १३-२२ ।।

जयद्रथो ब्रह्मक्षत्रान्तरालसंभूत्यां पत्न्यां विजयं नाम पुत्रमजीजनत् ॥ २३ ॥

विजयश्च धृतिं पुत्रमवाप ॥ २४ ॥

तस्यापि धृतव्रतः पुत्रोऽभूत् ॥ २५ ॥

धृतव्रतात्सत्यकर्मा ॥ २६ ॥

सत्यकर्मणस्त्वतिरथः ॥ २७ ॥

जयद्रथ इति ॥ ब्रह्मक्षत्रांतरालसंभूत्यां-प्रातिलोम्येन ब्रह्मक्षत्रसंकरजातायां पत्न्यां बिजयाख्यं पुत्रमजीजनम् । अतो विजयायाः सूताः ॥ २३-२७ ।।

यो गङ्गाङ्गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप ॥ २८ ॥

कर्णाद्वृषसेनः इत्येतदन्ता अङ्गवंश्याः ॥ २९ ॥

अतश्च पुरुवंशं श्रोतुमर्हसि ॥ ३० ॥

य इति ॥ पृथापविद्धं– पृथया- कुन्त्या, अपविद्धं – परित्यक्तम् । मातापितृभ्यामुत्सृष्टं तयोरन्यन्तरेण

वा । यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥ इति स्मृतेः ॥ २८-३० ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशेऽष्टादशोऽध्यायः १८

चतुर्थांश एकोनविंशोऽध्यायः

श्रीपराशर उवाच

पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युःसुद्योर्बहुगतः तस्यापि संयातिःसंयातेरहंयातिः ततो रौद्राश्वः ॥ १ ॥

ऋतेषुकक्षेषुस्थण्डिलेषुकृतेषुजलेषुधर्मेधृतेषुस्थलेषुसन्नतेषुवनेषुनामानो रौद्राश्वस्य दश पुत्रा बभूवुः ॥ २ ॥

ऋतेषोरन्तिनारः पुत्रोऽभूत् ॥ ३ ॥

सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप ॥ ४ ॥

अप्रतिरषस्य कण्वः पुत्रोऽभूत् ॥ ५ ॥

तस्यापि मेधातिथिः ॥ ६ ॥

यतः कण्वायना द्विजा बभूवुः ॥ ७ ॥

अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ॥ ८ ॥

ऐलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः ॥ ९ ॥

दुष्यन्ताच्चक्रवर्ती भरतोऽभूत् ॥ १० ॥

यन्नामहेतुर्देवैः श्लेको गीयते  ॥ ११ ॥

॥ १-११ ॥

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः  ।

भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ॥ १२ ॥

मातेत्यादि ॥ भस्त्रा – चर्मधृतिः, तत्स्थानीया माता । धृतौ निक्षिप्तं द्रव्यं न धृतेः,किंतु निक्षेप्तुरेव । एवं जनपितुरेव पुत्रः, न मातुः । स एष सः – तद्बीजोपादानरूपत्वादेहस्य | अतः स्वपुत्रं

भरेति भरतनामनिरुक्तिः ॥ १२ ॥

रेतोधाः पुत्रं नयति नरदेव यमक्षयात् ।

त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ १३ ॥

भरतस्य पत्नित्रये नव पुत्रा बभूवुः ॥ १४ ॥

नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात् तत्पुत्राञ्जघ्नुः ॥ १५ ॥

रेतोधा इति ॥ पुरा बीजक्षेत्रिणोः पुत्रविषये विवादे यमसभायां पुत्रं, रेतोधा: गर्भस्याधातैव,मयति स्म खीचके, न तु क्षेत्री । अस्म च गर्भस्य त्वमाधाता; अतस्तवायं पुत्र इति सत्यमाह शकुन्तला ॥ १३-१५ ॥

ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तबृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः ॥ १६ ॥

तस्यापि नामनिर्वचनश्लोकः पठ्यते ॥ १७ ॥

मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ।। इति ॥ १७ ॥

भरद्वाजःस तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तः ततो वितथसंज्ञामवाप ॥ १९ ॥

वितथस्यापि मन्युः पुत्रोऽभवत् ॥ २० ॥

बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः ॥ २१ ॥

नगरस्य संकृतिःसंकृतेर्गुरुप्रीतिरन्तिदेवौ ॥ २२ ॥

गर्गाच्छिनिः ततश्च गार्ग्याः शैन्याः क्षत्रोपेता द्विजातयो बभूवः ॥ २३ ॥

महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् ॥ २४ ॥

तस्य त्रय्यारुणिः पुष्करिणः कपिश्च पुत्रत्रयमभूत् ॥ २५ ॥

तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम् ॥ २६ ॥

बृहत्क्षत्रस्य सुहोत्रः ॥ २७ ॥

तत इति ॥ दीर्घतमस इति । बृहस्पतेरप्रजस्योतथ्यस्य पत्न्याः ममतारूपाया गर्ने उतथ्यनिषिक्ते दीर्घतमस्संज्ञे मुनौ तिष्ठत्येव बृहस्पतिश्च कामाभिभूतश्चौर्येण स्ववीर्यं न्यभिश्चत् । तद्गर्भस्येमौतथ्येम स्वपादपश्चात् भागेन मातुर्योनेर्निष्कासितं भुवि पतितम् । ततः स तु गर्भस्थ ओतथ्यो बृहस्पतिनाऽन्धो भवेति शप्तो दीर्घतमा

ने तु भुवि पतितबृहस्पतिर्वीयजं बालं वीक्ष्य तौ पितरौ ममताबृहस्पती द्वाभ्यामावाभ्यां जनितत्वात्-

जमिमं स्वंभर-श्रिभृहीत्यन्योन्यमुक्त्वा तं पुत्रं त्यक्त्वा यद्गतौ, अतो भरद्वाजारूपः सः ॥ १६–२७ ॥

सुहोत्रद्धस्ती, य इदं हस्तिनपुरमावासयामास ॥ २८ ॥

अजमीढद्विजमीढपुरुमीढास्त्रयो हस्तिनस्तनयाः ॥ २९ ॥

अजमीढात्कण्वः ॥ ३० ॥

कण्वान्मेधातिथिः ॥ ३१ ॥

यतः कण्वायना द्विजाः ॥ ३२ ॥

अजमीढस्यान्यः पुत्रो बृहदिषुः ॥ ३३ ॥

बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्रथस्तस्मादपि विश्वजित् ॥ ३४ ॥

ततश्च सेनजित् ॥ ३५ ॥

रुचिराश्वकाश्यदृढहनुवत्सनुसंज्ञाःसेनजितः पुत्राः ॥ ३६ ॥

रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ॥ ३७ ॥

पारान्नीलः ॥ ३८ ॥

तस्यैकशतं पुत्राणाम् ॥ ३९ ॥

तेषां प्रधानः कांपिल्याधिपतिःसमरः ॥ ४० ॥

समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः ॥ ४१ ॥

सुपारात्पृथुः पृथोःसुकृतेर्विभ्राजः ॥ ४२ ॥

तस्माच्चाणुहः ॥ ४३ ॥

सुद्दोत्रादिति ॥ य इदं इस्तिनपुरम्, य इदं धर्मक्षेत्रम्, योऽयं सांप्रतमिति च निर्देशलिङ्गैः

रीक्षिद्राव्यकाले हस्तिनपुरासन्नकुरुक्षेत्रे तेनेदं पुराणमुक्तमिति गम्यते ॥ २८-४३ ।।

यः शुकदुहितरङ्कीर्ति नामोपयेमे ॥ ४४ ॥

अणुहाद्ब्रह्यदत्तः ॥ ४५ ॥

ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ॥ ४६ ॥

भल्लाभस्तस्य चात्मजः ॥ ४७ ॥

द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ॥ ४८ ॥

तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततःसुमतिस्ततश्च सन्नतिमान् ॥ ४९ ॥

सन्नतिमतः कृतः पुत्रोऽभूत् ॥ ५० ॥

यं हिरण्यनाभो योगमध्यापयामास ॥ ५१ ॥

य इति ॥ शुकदुहितरं व्यासपुत्रदुहितरम् । यथा हरिवंशे वायव्ये च पराशरकुलोतत्पन्नः शुको

राम महायशाः । न्यासादरण्यां संभूतो विधूमोऽग्निरिव ज्वलन् ॥ स तस्यां पितृकन्यायां पीवर्यं जनयिष्यति ।

ष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं जयम् ॥ कन्यां कीर्तिमती षष्ठी योगिनीं योगमातरम् ॥ ब्रह्मदत्तस्य जननी

ऋषीमहस्य च ॥ इति ॥ ४४-५१ ॥

यश्चतुर्विंशति प्राच्यसामागानां संहिताश्चकार ॥ ५२ ॥

कृताच्चोग्रायुधः ॥ ५३ ॥

येन प्राचुर्येण नीपक्षयः कृतः ॥ ५४ ॥

उग्रायुघात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रिपुञ्जयः तस्माच्च बहुरथ इत्येते पौरवाः ॥ ५५ ॥

अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ॥ ५६ ॥

तस्मादपि शान्तिः शान्तेःसुशान्तिःसुशान्तेः पुरञ्जयः तस्माच्च ऋक्षः ॥ ५७ ॥

ततश्च हर्यश्वः ॥ ५८ ॥

तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पञ्चानामैव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पाञ्चालाः ॥ ५९ ॥

मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ ६० ॥

मुद्गलाद्धर्यश्वः ॥ ६१ ॥

हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ॥ ६२ ॥

य इति ॥ प्राध्यसामगानां चतुर्विंशतिसंहिताः यश्चकार ।। ५२-६२ ।।

शरद्वतश्चाहल्यायां शतानन्दोऽभवत् ॥ ६३ ॥

शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ॥ ६४ ॥

सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात ॥ ६५ ॥

तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ॥ ६६ ॥

तौ च मृगयामुपयातः शन्तनुर्दृष्ट्वा कृपया जग्राह ॥ ६७ ॥

ततः कुमारः कृपःकन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्यभवत् ॥ ६८ ॥

दिवोदासस्य पुत्रो मित्रायुः ॥ ६९ ॥

मित्रायोश्च्यवनो नाम राजा ॥ ७० ॥

च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ॥ ७१ ॥

सोमकाज्जन्तुः पुत्रशतज्येष्ठोऽभवत् ॥ ७२ ॥

तेषां यवीयान् पृषतः पृषताद्द्रुपदस्तस्माच्च धृष्टद्युम्नस्ततोधृष्टकेतुः ॥ ७३ ॥

जमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ॥ ७४ ॥

तस्य संवरणः ॥ ७५ ॥

संवरणात्कुरुः ॥ ७६ ॥

य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ॥ ७७ ॥

सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः पुत्राः बभूवुः ॥ ७८ ॥

सुधनुषः पुत्रःसुहोत्रस्तस्माच्च्यवनः च्यवनात्कृतकः ॥ ७९ ॥

ततश्चोपरिचरो वसुः ।। ८० ॥

बृहद्रथप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्राःसप्ताजायन्त ॥ ८१ ॥

वृहद्रथात्कुशाग्रः कुशाग्राद्वृषभः वृषभात्पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ॥ ८२ ॥

शरद्वत इति ॥ शरद्वान् — गौतमः, तस्मात् ॥ ६३-८२ ।।

बृंहद्रथाच्चान्यः शकलद्वयजन्मा जरया संधितो जरासंधनामा ॥ ८३ ॥

तस्मात्सहदेवःसहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ॥ ८४ ॥

इत्येते मया मागधा भूपालाः कथिताः ॥ ८५ ॥

बृहद्रथादिति । जरया-राक्षस्या ॥ ८३-८५ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः १९

चतुर्थांशे विंशोऽध्यायः

श्रीपराशर उवाच

परीक्षितश्च जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चात्वारः पुत्राः ॥ १ ॥

जह्नोस्तु सुरथोनामात्मजो बभूव ॥ २ ॥

तस्यापि विदूरथः ॥ ३ ॥

तस्मात्सार्वभोमःसार्वभौमाज्जयत्सेनस्तस्मादाराधितस्ततश्चायुतायुरयुतायोरक्रोधनः ॥ ४ ॥

तस्माद्देवातिथिः ॥ ५ ॥

ततश्च ऋक्षोऽन्योभवत् ॥ ६ ॥

ऋक्षाद्भीमसेनस्ततश्च दिलीपः ॥ ७ ॥

दिलीपात्प्रतीपः ॥ ८ ॥

तस्यापि देवापिशन्तनुबाह्लीकसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ९ ॥

देवापिर्बाल एवारण्यं विवेश ॥ १० ॥

शन्तनुस्तु महीपालोऽभूत् ॥ ११ ॥

अयं च तस्य श्लोकः पृथिव्यां गीयते ॥ १२ ॥

यंयं कराभ्यां स्पृशति वीर्णं यौवनमेति सः  ।

शान्तिं चाप्नोति येनाग्र्यां कर्मणा तेन शन्तनुः ॥ १३ ॥

तस्य च शन्तनो राष्ट्रे द्वादशवर्षाणि देवो न ववर्ष ॥ १४ ॥

ततश्चाशेषराष्ट्रविनाशमवेक्ष्यासौ राजा ब्राह्मणानपृच्छत्कस्मादस्माकं राष्ट्रे देवो न वर्षति को ममापराध इति ॥ १५ ॥

ततश्च तमूचुर्ब्राह्मणाः ॥ १६ ॥

अग्रजस्य ते हीयमवनिस्त्वया संभुज्यते अतः परिवेत्ता त्वमित्युक्तःस राजा पुनस्तानपृच्छत् ॥ १७ ॥

किं मयात्र विधेयमिति ॥ १८ ॥

ततस्ते पुनरप्यूचुः ॥ १९ ॥

यावद्देवापिर्न पतनादिभिर्देषैरभिभूयते तावदेतत्तस्यार्हं राज्यम् ॥ २० ॥

तदलमेतेन तु तस्मै दीयतामित्युक्ते तस्यं मन्त्रिप्रवरेणाश्मराविणा तत्रारण्ये तपस्विनो वेदवादविरोधवक्तारः प्रयुक्ताः ॥ २१ ॥

तैरस्याप्यतिऋजुमतेर्महीपतिपुत्रस्य बुद्धिर्वेदवादविरोधमार्गानुसारिण्यक्रियत ॥ २२ ॥

राजा च शन्तनुर्द्विजवचनोत्पन्नपरिदेवनशोकस्तान् ब्राह्मणानग्रतः कृत्वाग्रजस्य प्रदानायारण्यं जगाम ॥ २३ ॥

तदाश्रममुपगताश्च तमवनतमवनीपतिपुत्रं देवापिमुपतस्थुः ॥ २४ ॥

ते ब्राह्मणा वेदवादानुबन्धीनि वचांसि राज्यमग्रजेन कर्तव्यमित्यर्थवन्ति तमूचुः ॥ २५ ॥

परीक्षित इति ॥ परीक्षितः कुरुपुत्रात् ॥ १-२५ ।।

असावपि देवापिर्वेदवादविरोधयुक्तिदूषितमनेकप्रकारं तानाह ॥ २६ ॥

ततस्ते ब्राह्मणाः शन्तनुमूचुः ॥ २७ ॥

आगच्छ हे राजन्नलमत्रातिनिर्बधेन । प्रशान्त एवासावनावृष्टिदोषः । पतितोऽयमनादिकालमभिहितवेदवचनदूषणोच्चरणात् ॥ २८ ॥

पतिते चाग्रजे नैव ते परिवेतृत्वं भवतीत्युक्तः शन्तनुःस्वपुरमागम्य राज्यमकरोत् ॥ २९ ॥

वेदवादविरोधवचनोच्चारणदूषिते च तस्मिन्देवापौ तिष्ठत्यपि ज्येष्ठभ्रातर्यखिलसस्यनिष्पत्तये ववर्ष भगवान्पर्जन्यः ॥ ३० ॥

बाह्लीकात्सोमदत्तः पुत्रोऽभूत् ॥ ३१ ॥

सोमदत्तस्यापि भूरिभूरिश्रवशल्यसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ३२ ॥

शन्तनोरप्यमरनद्यां जाह्नव्यामुदारकीर्तिरशेषशास्त्रर्थविद्भीष्मः पुत्रोऽभूत् ॥ ३३ ॥

सत्यवत्यां च चित्राङ्गदविचित्रवीर्यौ द्वौ पुत्रावुत्पादयामास शन्तनुः ॥ ३४ ॥

चित्राङ्गदस्तु बाल एव चित्राङ्गदेनैव गन्धर्वोणहवे निहतः ॥ ३५ ॥

विचित्रवीर्योऽपि काशीराजतनये अंबांवालिके उपयेमे ॥ ३६ ॥

तदुपभोगातिखेदाच्च यक्ष्मणा गृहीतः स पञ्चत्वमगमत् ॥ ३७ ॥

असाविति ॥ वेदवादविरोधयुक्तिभिः तेषां वचो यथा दूषितं भवति तथाऽनेकप्रकार तानाह।

देवापेस्तत्कालमेव पातित्यं योगसिद्धया आगामिकृतयुगे क्षत्रवंशकृत्वेन वक्ष्यमाणत्वात् । यद्देवापिः शंतनवे पुरोहितमिति मंत्रप्रस्तुतं तत्कल्पांतरविषयं नेतन्यम् ॥ २६-३७ ।।

सत्यवतीनियोगाच्च मत्पुत्रः कृष्णद्वैपायनो मातुर्वचनमनतिक्रमणीयमिति कृत्वा विचित्रवीर्यक्षेत्रे धृतराष्ट्रपाण्डु तत्प्रहितभुजिष्यायां विदुरं चोत्पादयामास ॥ ३८ ॥

धतराष्ट्रोऽपि गान्धार्यां दुर्योधनदुः शासनप्रधानं पुत्रशतमुत्पादयामास ॥ ३९ ॥

सत्यवतीति ॥ मुजिष्या-दासी, तस्याम् ॥ ३८-३९ ।।

पाण्ढोरप्यरण्ये मृगयायामृषिशापोपहतप्रजाजननसामर्थ्यस्य धर्मवायुशक्रैर्युधिष्ठिरभीमसेनार्जुनाः कुन्त्यां नकुलसहदेवौ चाश्विभ्यां माद्रयां पञ्चपुत्राःसमुत्पादिताः ॥ ४० ॥

तेषां च द्रौपद्यां पञ्चैव पुत्रा बभूवुः ॥ ४१ ॥

युधिष्ठिरात्प्रतिविन्ध्यः भीमसेनाच्छुतसेनः श्रुतकीर्तिरर्जुनाच्छुतानीको नकुलाच्छुतकर्मा सहदेवात् ॥ ४२ ॥

अन्ये च पाण्डवानामात्मजास्तद्यथा ॥ ४३ ॥

यौधेयी युधिष्छिराद्देवकं पुत्रमवाप ।। ४४ ॥

हिडिंबा घटोत्कचं भीमसेनात्पुत्रं लेभे ॥ ४५ ॥

काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ४६ ॥

सहदेवाच्च विजयी कुहोत्रं पुत्रमवाप ॥ ४७ ॥

रेणुमत्यां च नकुलोऽपि निरमित्रमजीजनत् ॥ ४८ ॥

अर्जुनस्याप्युलूप्यां नागकन्यायामिरावान्नाम पुत्रोऽभवत् ॥ ४९ ॥

पांडोरिति ॥ पूर्वं यदुवंशशूरदुहितृकुंतीप्रसंगात् पांडवजन्मोक्तम् इदानीं पुरुवंश्यशंतनुपुत्रसंततिप्राप्तत्वात् पुनर्विस्तृत्त्योक्तम् । महत्वादर्जुनसंतानोंऽन्ते प्रोक्तः ॥ ४०–४९ ॥

मणीपुरपतिपुत्र्यां पुत्रिकाधर्मेण बभ्रुवाहनं नाम पुत्रमर्जुनोऽजनयत् ॥ ५० ॥

सुभद्रायां चार्भकत्वेऽपि योऽसावतिबलपराक्रमःसमस्तारातिरथजेता सोऽभिमन्युरजायत ॥ ५१ ॥

अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थामप्रयुक्तब्रह्मस्त्रेण गर्भ एव भस्मीकृतो भगवतः सकलसुरासुरवन्दितचरणयुगलस्यात्मेच्छया कारणमानुषरूपधारीणोऽनुभावात्पुनर्जीवितमवाप्य परीक्षिज्जज्ञे ॥ ५२ ॥

मणिपुरपतीति ॥ पुत्रिकाधर्मेण अस्यां यो जायते पुत्रस्स मे पुत्रो भविष्यति इति परिभाषितदानेन ॥ ५०-५२ ॥

योऽयं सांप्रतमेतद्भूमण्डलमखण्डितायति धर्मेण पालयतीति ॥ ५३ ॥

य इति ॥ आयतिः – धनागमः ॥ ५३ ।।

इति श्रीविष्णुमहापुराणे चतुर्थांशे विंशोऽध्यायः २०

चतुर्थांश एवविंशोऽध्यायः

श्रीपराशर उवाच

अतः परं भविष्यानहं भूपालान्कीर्तयिष्यामि ॥ १ ॥

योऽयं सांप्रतमवनीपतिः परीक्षित्तस्यापि जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चत्वारः पुत्रा भविष्यन्ति ॥ २ ॥

जनमेजयस्यापि शतानीको भविष्यति ॥ ३ ॥

॥ १-३ ॥

योऽसौ याज्ञवल्क्याद्वेदमधीत्य कृपादस्त्राण्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्च शौनकोपदेशादात्मज्ञानप्रवीणः परं निर्वाणमवाप्स्यति ॥ ४ ॥

शतानीकादश्वमेधदत्तो भविता ॥ ५ ॥

तस्मादप्यचधिसीमकृष्णः ॥ ६ ॥

अधिसीमकृष्णान्निचक्नुः ॥ ७ ॥

यो गङ्गयाऽपहृते हस्तिनपुरे कौशांब्यां निवत्स्यति ॥ ८ ॥

तस्याप्युष्णः पुत्रो भविता ॥ ९ ॥

उष्णाद्विचित्ररथः ॥ १० ॥

ततः शुचिरथः ॥ ११ ॥

तस्माद्वृष्णिमांस्ततःसुषेणस्तस्यापि सुनीथःसुनीथान्नृपचक्षुस्तस्मादपि सुखिबलस्तस्य च पारिप्लवस्ततश्च सुनयस्तस्यापि मेधावी ॥ १२ ॥

मेधाविनो रिपुञ्जयस्ततोर्वस्तस्माच्च तिग्मस्तस्माद्बृहद्रथः बृहद्रथाद्वसुदासः ॥ १३ ॥

ततोऽपरः शतनीकः ॥ १४ ॥

तस्माच्चोदयन उदयनाद्विहीनरस्ततश्च दण्डपाणिस्ततो निमित्तः ॥ १५ ॥

तस्माच्च क्षेमकः ॥ १६ ॥

अत्रायं श्लोकः ॥ १७ ॥

योऽसाविति ॥ शौनकोपदेशः –विष्णुधर्मोक्तभक्तिज्ञानयोगविधिः ॥ ४-१७ ॥

ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः  ।

क्षेमकं प्राप्य राजानं संस्थानं प्राप्यते कलौ ।। इति ॥ १८ ॥

ब्रह्मक्षत्रस्येति ॥ संस्थानं – समाप्तिम् ॥ १८ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांश एकविंशोऽध्यायः २१

चतुर्थांशे द्वाविंशोऽध्यायः

श्रीपराशर उवाच

अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते ॥ १ ॥

॥ १ ॥

बृहद्बलस्य पुत्रो बृहत्क्षणः ॥ २ ॥

तस्मादुरुक्षयस्तस्माच्च वत्सव्यूहस्ततश्च प्रतिव्योमस्तस्मादपि दिवारकः ॥ ३ ॥

तस्मात्सहदेवः सहदेवाद्बृहदश्वस्तत्सूनुर्भानुरथस्तस्य चज प्रतीताश्वस्तस्यापि सुप्रतीकस्ततश्च मरुदेवस्ततः सुनक्षत्रस्तमात्किन्नरः ॥ ४ ॥

किन्नरादन्तरिक्षस्तस्मात्सुपर्णस्ततश्चामित्रजित् ॥ ५ ॥

ततश्च बृहद्भाजस्तस्यापि धर्मी धर्मीणः कृतञ्जयः ॥ ६ ॥

कृतञ्जयाद्रणञ्जयः ॥ ७ ॥

रणञ्जयात्संजयस्तस्माच्छाक्यश्छाक्याच्छुद्धोदनस्तस्माद्राहुलस्ततः प्रसेनजित् ॥ ८ ॥

ततश्च क्षुद्रकस्ततश्च कुण्डकस्तस्मादपि सुरथः ॥ ९ ॥

तत्पुत्रश्च सुमित्रः ॥ १० ॥

इत्येते चेक्ष्वाकवो बृहद्बलान्वयाः ॥ ११ ॥

अत्रानुवंशश्लोकः ॥ १२ ॥

इक्ष्वाकूणामयं वंशःसुमित्रान्तो भविष्यति  ।

यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १३ ॥

बृहद्वलस्येति ॥ बृहद्वलोऽभिमन्युहत इति चतुर्थाध्यायान्त उक्तः ॥ २-१३ ॥

इति श्रीमहाविष्णुपुराणे चतुर्थांशे द्वाविंशोऽध्यायः २२

चतुर्थांशे त्रयोविंशोऽध्यायः

श्रीपराशर उवाच

मागधानां बार्हद्रथानां भाविनामनुक्रमं कथयिष्यामि ॥ १ ॥

अत्र हि वंशे महाबलपराक्रमा जरांसंधप्रधाना बभूवुः ॥ २ ॥

जरासंधस्य पुत्रः सहदेवः ॥ ३ ॥

सहदेवात्सोमापिस्तस्यानुश्रुतश्रवास्तस्याप्ययुतायुस्ततश्च निरमित्रस्तत्तनयःसुनेत्रस्तस्मादपि बृहत्कर्मा ॥ ४ ॥

ततश्च सेनजित्ततश्च श्रुतञ्जयस्ततो विप्रस्तस्य च पुत्रः शुचिनामा भविष्यति ॥ ५ ॥

तस्यापि क्षेम्यस्ततश्च सुव्रतःसुव्रताद्धर्मस्ततःसुश्रवा ॥ ६ ॥

ततो दृढसेनः ॥ ७ ॥

तस्मात्सुबलः ॥ ८ ॥

सुबलात्सुनीतो भविता ॥ ९ ॥

ततःसत्यजित् ॥ १० ॥

तस्माद्विश्वजित् ॥ ११ ॥

तस्यापि रिपुञ्जयः ॥ १२ ॥

॥ १-१२ ॥

इत्येते बार्हद्रथा भूपतयो वर्षसहस्रमेकं भविष्यन्ति ॥ १३ ॥

इतीति ॥ तेषां वर्षसंख्या तु कलौ स्वल्पायुष्यसूचनेन विरक्त्यर्था ॥ १३ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोविंशोऽध्यायः २३

चतुर्थांशे चतुर्विंशोध्यायः

श्रीपराशर उवाच

योऽयं रिपुञ्जयो नाम बार्हद्रथोऽन्त्यः तस्यामात्यो मुनिको नाम भविष्यति ॥ १ ॥

स चैनं स्वामिनं हत्वा स्वपुत्रं प्रद्योतनामानमभिषेक्ष्यति ॥ २ ॥

तस्यापि बलाकनामा पुत्रो भविता ॥ ३ ॥

ततश्च विशाखयूपः ॥ ४ ॥

तत्पुत्रो जनकः ॥ ५ ॥

तस्य च नन्दिवर्धनः ॥ ६ ॥

ततो नन्दी ॥ ७ ॥

इत्येतेऽष्टित्रिंशदुत्तरमष्टशतं पञ्च प्रद्योताः पृथिवीं भोक्ष्यन्ति ।। ८ ॥

ततश्च शिशुनाभः ॥ ९ ॥

तत्पुत्रः काकवर्णो भविता ॥ १० ॥

तस्य च पुत्रः क्षेमधर्मा ॥ ११ ॥

तस्यापि क्षतौजाः ॥ १२ ॥

तत्पुत्रो विधिसारः ॥ १३ ॥

ततश्चाजातशत्रुः ॥ १४ ॥

तस्मादर्भकः ॥ १५ ॥

तस्माच्चोदयनः ॥ १६ ॥

तस्मादपिनन्दिवर्धनः ॥ १७ ॥

ततो महानन्दी ॥ १८ ॥

इत्येते शैशुनाभा भूपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भविष्यन्ति ॥ १९ ॥

महानन्दिनस्ततः शूद्रगर्भोद्भवोऽतिलुब्धोऽतिबलो महापद्मनामा नन्दः परशुराम इवारपोऽखिलक्षत्रान्तकरी भविष्यति ॥ २० ॥

ततः प्रभृति शुद्रा भूपाला भविष्यन्ति ॥ २१ ॥

स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोक्ष्यते ॥ २२ ॥

तस्याप्यष्टौ सुताःसुमाल्याद्य भवितारः ॥ २३ ।।

तस्य महापद्मस्यानु पृथिवीं भोक्ष्यन्ति ॥ २४ ॥

महापद्मपुत्राश्चकं वर्षशतमवनीपतयो भविष्यन्ति ॥ २५ ॥

॥ १-२५ ॥

ततश्च नव चैतान्नन्दान् कौटिल्यो ब्राह्मणःसमुद्धरिष्यति ॥ २६ ॥

तेषामभावे मौर्व्याः पृथिवीं भोक्ष्यन्ति ॥ २७ ॥

ततश्चति ॥ कौटिल्य: वात्स्यायनविष्णुमित्रगुप्तादिपर्यायश्चाणक्यः । समुद्ररिष्यति-उन्मूलयिष्यति ॥ २६,२७ ॥

कौटिल्य एव चन्द्रगुप्तमुत्पन्नं राज्येऽभिषेक्ष्यति ॥ २८ ॥

तस्यापि पुत्रो बिन्दुसारो भविष्यति ॥ २९ ॥

तस्याप्यशोकवर्धनस्ततःसुयशास्ततश्च दशरथस्ततश्च संयुतस्ततः शलिशूकस्तस्मात्सोमशर्मा तस्यापि सोमशर्मणः शतधन्वा ॥ ३० ॥

तस्यानुबृहद्रथनामा भविता ॥ ३१ ॥

एवमेते मौर्या दश भूप तयो भविष्यन्ति अब्दशतं सप्तत्रिंशदुत्तरम् ॥ ३२ ॥

तेषामन्ते पृथिवीं दश शुङ्गा भोक्ष्यन्ति ॥ ३३ ॥

पुष्यमित्रःसेनापतिःस्वामिनं हत्वा राज्यं करिष्यति तस्यात्मजोऽग्निमित्रः ॥ ३४ ॥

तस्मात्सुज्योष्ठस्ततो वसुमित्रस्तस्मादप्युदङ्कस्ततः पुलिन्दकस्ततो घोषवसुस्तस्मादपि बज्रमित्रस्ततो भागवतः ॥ ३५ ॥

तस्माद्देवभूतिः ॥ ३६ ॥

इत्येते शुङ्गा द्वादशोत्तरं वर्षशतं पृथिवीं भोक्ष्यन्ति ॥ ३७ ॥

ततः कण्वानेषाभूर्यास्यति ॥ ३८ ॥

देवभूतिं तु शुङ्गराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा तं निहत्य स्वयमवनीं भोक्ष्यति ॥ ३९ ॥

तस्य पुत्रो भूमित्रस्तस्यापि नारायणः ॥ ४० ॥

नारायणात्मजःसुशर्मा ॥ ४१ ॥

एते काण्वायनाश्चत्वारः पञ्चचत्वारिंशद्वर्षाणि भूपतयो भविष्यन्ति ॥ ४२ ॥

सुशर्माणं तु काण्वं तद्भूत्यो बलिपुच्छकनामा हत्वान्द्रजातीयो वसुधां भोक्ष्यति ॥ ४३ ॥

ततश्च कृष्णनामा तद्भ्राता पृथिवीपतिर्भविष्यति ॥ ४४ ॥

तस्यापि पुत्रः शान्तकर्णिस्तस्यापि पूर्णोत्संगस्तत्पुत्रः शतकर्णिस्तस्माच्च लम्बोदरस्तस्माच्च पिलकस्ततो मेघस्वातिस्ततः पटुमान् ॥ ४५ ॥

ततश्चारिष्टकर्मा ततो हालाहलः ॥ ४६ ॥

हालाहलात्पललकस्ततः पुलिन्दसेनस्ततः सुंदरस्ततःसातकर्णिस्ततः शिवस्वातिस्ततश्च गोमतिपुत्रस्तत्पुत्रोऽलिमान् ॥ ४७ ॥

तस्यापि शान्तकर्णिस्ततः शिविश्रितस्तश्च शिवस्कन्धस्तस्मादपि यज्ञश्रीस्ततो द्वियज्ञस्तस्माच्चन्द्रश्रीः ॥ ४८ ॥

तस्मात्पुलोमापिः ॥ ४९ ॥

कौटिल्य इति || चंद्रगुप्तं-नन्दस्यैत्र शूद्रायां मुरायां जातं मौर्याणां प्रथमम् ॥ २८-४९ ।।

एवमेवे त्रिंशच्चत्वार्यब्दशतानि षट्पञ्चाशदधिकानि पृथिवीं भोक्ष्यन्ति ॥ ५० ॥

आन्ध्रभृत्यास्तप्ताभीरप्रभृतयो दशगर्दभिनश्च भूभुजो भविष्यन्ति ॥ ५१ ॥

ततःषोडश भूपतयो भवितारः ॥ ५२ ॥

एवमिति ॥ एवमेते त्रिंशत्, आन्ध्रा इति शेषः ॥ ५०–५२ ॥

ततश्चाष्टौ यवनाश्चतुर्दश तुरुष्का मुण्डाश्च त्रयोदश एकादश मौना एते वै पृथुवीपतयः पृथिवीदशर्षशतानि नवत्यधिकानि भोक्ष्यन्ति ॥ ५३ ॥

ततश्च मौना एकादश भूपतयोऽब्दशतानि त्रीणि पृथिवीं भोभ्यन्ति ॥ ५४ ॥

ततश्चेति ॥ एते आभीराधा अष्टषष्टिर्नृपाः पृथिवी नवत्यधिकानि त्रयोदशवर्षशतानि भोक्ष्यन्ति ।। ५३ ५४ ॥

तेषूत्सन्नेषु कैंकिला यवना भूपतयो भविष्यन्त्यमूर्धाभिषिक्ताः ॥ ५५ ॥

तेष्विति ॥ भूपतयः – अमूर्द्धाभिषिक्ताः ॥ ५५ ॥

तेषामपत्यं विन्ध्यशक्तिस्ततः पुंरजयस्तस्माद्रामचन्द्रस्तस्मार्मवर्मा ततो वङ्गस्ततोभून्नन्दनस्ततःसुनन्दी तद्भ्राता नन्दीयशाः शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो विष्यन्ति ॥ ५६ ॥

ततस्तत्पुत्रास्त्रयोदशैते बाह्लिकाश्च त्रयः ॥ ५७ ॥

ततः पुष्पमित्राः पटुमित्रास्त्रयोदशैकलाश्च सप्तान्ध्राः ॥ ५८ ॥

तेषामिति ॥ तेषां वंश्यो विंध्यशक्तिः ॥ ५६-५८ ॥

ततश्च कोसलायां तु नव चैव भूपतयो भविष्यन्ति ॥ ५९ ॥

नैषधास्तु त एव ॥ ६० ॥

ततश्चेति ॥ कोसलायाम्-अयोध्यायाम् ॥ ५९, ६० ॥

मगधायां तु विश्वस्फटिक संज्ञोऽन्यान्वर्णान्करिष्यति ॥ ६१ ॥

कैवर्तबटुपुलिन्दब्राह्मणान्राज्ये स्थापयिष्यति ॥ ६२ ॥

उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगङ्गाप्रयागं गयाद्गुप्तांश्च मागधा भोक्ष्यन्ति ॥ ६३ ॥

कोशलान्ध्रपुण्ड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता ॥ ६४ ॥

कलिङ्गमाहिषमहेन्द्रभौमान् गुहा भोक्ष्यन्ति ॥ ६५ ॥

नैषधनैमिषककालकोशकाञ्जनपदान्मणिधान्यकवंशा भोक्ष्यन्ति ॥ ६६ ॥

त्रैराज्यमुषिकजनपदान्कनकाह्वयो भोक्ष्यति ॥ ६७ ॥

सौराष्ट्रावन्त्यशुद्राभीरान्नर्मदामरुभूविषयांश्च व्रात्यद्विजाभीरशूद्राद्या भोक्ष्यन्ति ॥ ६८ ॥

मागधायामिति ॥ मागधायां पुर्यां विश्वस्फाटिकः क्षत्रमुन्मूल्य कैवर्तादीन् राज्ये स्थापयिष्यति  ।। ६१-६८ ।।

सिंधुतटदाविकोर्वीचन्द्र भागाकाश्मीरविषयांश्च व्रात्यम्लेच्छशूद्रादयो भोक्ष्यन्ति ॥ ६९ ॥

एते च तुल्यकालाःसर्वे पृथिव्यां भूभुजो भविष्यन्ति ॥ ७० ॥

सिध्विति ॥ दाविको देविकातटभवो देशः ॥ ६९, ७० ॥

अल्पप्रसादा बृहत्कोपाःसार्वकाल मनृताधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोऽल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश्च भविष्यन्ति ॥ ७१ ॥

अल्पप्रसादा इति ॥ उदितास्तमितप्रायाः क्षणिककल्पाः ॥ ७१ ।।

तैश्च विमिश्रा नजपदास्तच्छीलानुवर्तिनो राजाश्रयशुष्मिणो म्लेच्छाचाराश्च विपर्ययेण वर्तमानाः प्रजाः क्षपयिष्यन्ति ॥ ७२ ॥

तैश्चेति ॥ राजाश्रयशुष्मिणः – राजाश्रयेणैव शुष्मिणः –बलिनः, न तु धर्मेण ॥ ७२ ॥

ततश्चानुदिनमल्पाल्पह्रासव्यवच्छेदाद्धर्मार्थयोर्जगतःसंक्षयो भविष्यति ॥ ७३ ॥

ततश्चार्थ एवाभिजनहेतुः ॥ ७४ ॥

बलमेवाशेषधर्महेतुः ॥ ७५ ॥

अभिरुचिरेव दांपत्यसंबन्धहेतुः ॥ ७६ ॥

स्त्रीत्वमेवोपभोगहेतुः ॥ ७७ ॥

अनृतमेव व्यवहारजयहेतुः ॥ ७८ ॥

तैश्चेति ॥ अल्पाल्पेत्यादि । धर्मार्थयोरल्पाल्पह्वासरूपेण क्षयाज्जगतो युगपन्नाशः ॥ ७३-७८ ।।

उन्नतांबुतैव पृथिवीहेतु ॥ ७९ ॥

ब्रह्मसूत्रमेव विप्रत्वहेतुः ॥ ८० ॥

रत्नधातुतैव श्लाघ्यताहेतुः ॥ ८१ ॥

लिङ्गधाराणमेवाश्रमहेतुः ॥ ८२ ॥

अन्याय एव वृत्तिहेतुः ॥ ८३ ॥

दौर्बल्यमेवावृत्तिहेतुः ॥ ८४ ॥

अभयप्रगल्भोच्चारणमेव पाण्डित्यहेतुः ॥ ८५ ॥

अनाढ्यतैव साधुत्वहेतुः ॥ ८६ ॥

स्त्रानमेव प्रसाधनहेतुः ॥ ८७ ॥

उन्नतांबुतेति ॥ उन्नतांबुता-उन्नतस्थले सुलभसुभगजलवत्वं, पृथ्वीहेतुः पृथ्वीस्वीकारे हेतुः न तु

पुण्यभूमित्वम् । उन्नताम्म्रतेतिपाठे प्रभूतचूतादिद्रुमवत्वम् ।। ७९-८७ ।।

दानमेव धर्महेतुः ॥ ८८ ॥

स्वीकरणमेव विवाहहेतुः ॥ ८९ ॥

सद्वेषधार्येव पात्रम् ॥ ९० ॥

दूरायतननोदकमेव तीर्थहेतुः ॥ ९१ ॥

कपटवेषधारणमेव महत्त्वहेतुः ॥ ९२ ॥

इत्येवमनेकदोषोत्तरे तु भूमण्डले सर्ववर्णेष्वेव योयो बलवान्स स भूपतिर्भविष्यति ॥ ९३ ॥

एवं चातिलुब्धकराजासहाः शोलानामन्तरद्रोणीः प्रजाःसंश्रयिष्यन्ति ॥ ९४ ॥

मधुशाकमूलफलपत्रपुष्पाद्याहाराश्च भविष्यन्ति ॥ ९५ ॥

तरुवल्कलपर्णचीरप्रावरणाश्चातिबहुप्रजाः शीतवातातपवर्षसहाश्च भविष्यन्ति ॥ ९६ ॥

न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति । अनवरतं चात्र कलियुगे भयमायात्यखिल एवैष जनः ॥ ९७ ॥

दानमेवेति ॥ दानमेव धर्महेतुः, न तु यागादि: ।। ८८-९७ ।।

श्रौतस्मार्ते च धर्मे विप्लवमत्यन्तमुपगते क्षीणप्राये च कलावशेषजगत्स्त्रष्टुश्चराचरगुरोरादिमध्यान्तरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशः शंबलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गहेऽष्टगुणर्धिसमन्वितः कल्किरूपी जगत्यत्रावतीर्य सकलम्लेच्छदस्युदुष्टाचरणचेतसामशेषाणामपरिच्छिन्नशक्तिमाहात्म्यः क्षयं करिष्यति, स्वधर्मेषु चा खिलमेव संस्थापयिष्यति ॥ ९८ ॥

अनन्तरं चाशेषकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानाममलस्फटिकदलशुद्धा मतयो भविष्यन्ति ॥ ९९ ॥

तेषां च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति ॥ १०० ॥

तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यन्ति ॥ १०१ ॥

श्रौतस्मार्ते चेति ॥ अष्टगुणाः – अणिमाद्याः । अणिमा लघिमा प्राप्तिः प्राकाम्येशित्ववश्यताः । अत्रकामाबसायित्वं महिमेति गुणाष्टकम् ॥ ९८-१०१ ।।

अत्रोच्यते-

यथा चन्द्रश्च सूर्यश्च तथा तिष्ये बृहस्पतिः  ।

एकराशौ समेष्यन्ति तदा भवति वै कृतम् ॥ १०२ ॥

यदा चन्द्रश्चेति ॥ चन्द्रादिग्रहणं सर्वग्रहोपलक्षणार्थम् । चतुर्युगान्ते सर्वेचा प्रहाणां मीनान्तस्थितेः ।

सर्वग्रहयोगे हि युगम् । यद्वा एषां ग्रहाणां चतुर्णामेव योगे कृतं तदर्थ खलु ग्रहबाहुल्यमित्यर्थः, चन्द्रार्कजीवज्ञ

सिताः कुजार्की च यथाक्रमम् । सत्वं रजस्तमोपि इति गोचारोक्तेः । तथा तिष्ये बृहस्पतिरिति पाठेऽप्यमिवार्थः । प्रतिद्वादशान्दं गुरो कर्कटस्थे कर्कटकमासे अमावास्यायां बहुवारं योगस्यास्य संभवात्, तथाऽप्येक राशौ समेष्यन्तीति सहप्रवेशोक्तेर्नातिप्रसङ्गदोषः ॥ १०२ ॥

अतीता वर्तमानाश्च तथैवानागताश्च ये  ।

एते वंशेषु भूपालाः कथिता मुनिसत्तम ॥ १०३ ॥

राजवंशं निगमयति अतीता इति ॥ १०३ ॥

यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम्  ।

एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ १०४ ॥

यावदिति ॥ पंचशतोत्तरं वर्षसहस्रम् । पाठान्तरे परीक्षि समकालं मागधं सोममारम्य रिपुंजयान्त

मागधानां सहस्राब्दत्वस्योक्तत्वात् अनन्तरं प्रयोतशिशुनागानां पंचशताब्दत्वस्योक्तत्वात् सार्द्धसाहस्रस्योक्तस्य

व्याख्यातं वायूक्तेऽपि परीक्षिन्नन्दान्तरं सार्धसहस्रमेवेत्युक्तम् । अत एव प्रयास्यन्ति यदेत्यादिश्लोकस्यायमर्थः

नन्दात्प्रभूत्येव प्रसरति कलौ काले, यदैते पूर्वाषाढां प्रयास्यन्ति तदा कले:-अधर्मस्य वृद्धिः पूर्वोक्तकृतशब्दस्य धर्मपरत्ववत् लक्षणया नन्दान्तं क्षत्रियकुलमिति वचनात् इहापि शूद्राद्याधिपत्योक्तेश्च । अतः पापस्यैत्र वृद्धिः न तु नियतमानस्य कलेः । अतः कलौ नन्दोत्तरकालीनेषु पूर्वापदापर्यायेषु स्थिता महर्षयः पापवृद्धये जगत इति नक्षत्रऋषिचारफलोक्तिरेषा, न तु कालावच्छेदोक्तिः ॥ १०४ ।।

सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि  ।

तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ १०५ ॥

तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम्  ।

ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम ॥ १०६ ॥

तदा प्रवृत्तश्च कलिर्द्वादशाब्दशतात्मकः ॥ १०७ ॥

यदैव भगवान्विष्णोरंशो यातो दिवं द्विज  ।

वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः ॥ १०८ ॥

यावत्सपादपद्माभ्यां पस्पर्शेमां वसुंधराम्  ।

तावत्पुथ्वीपरिष्वङ्गे समर्थो नाभवत्कलिः ॥ १०९ ॥

गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम्  ।

तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः ॥ ११० ॥

विपरीतानि दृष्ट्वा च निमित्तानि हि पाण्डवः  ।

याते कृष्णे चकाराथ सोऽभिषेकं परीक्षितः ॥ १११ ॥

प्रयास्यन्ति यदा चैते पूर्वाषाढां महर्षयः  ।

तदा नन्दात्प्रभृत्येष गतिवृद्धिं गमिष्यति ॥ ११२ ॥

सप्तर्षाणां त्विति ॥ शकटाकारतारासप्तकं मुनिमण्डलं प्रागग्रे तत्र मण्डले ईषास्थानीयः प्राच्यां मरीचिः, तत: पश्चान्नन्नस्रयुगंधराकारो वसिष्ठः सभार्यः, ततः पश्चादीषदुन्नत ईषामूच्स्थनीयोऽङ्गिराः, तदासन

पश्चिमचतुष्कस्य ऐशान्ये अत्रिः, अत्रेर्याम्य: पुलस्त्यः, पुलस्त्यात्पथिमः पुलस्त्य, तदुदीच्यचतुष्कवायव्ये क्रतुः,

वसिष्ठाद्याम्या सूक्ष्मतारा अरुंधती तत्र मण्डले; उक्तं च पूर्वभागे मरीचिर्भगवान् अपरभागे स्थितो बसिष्ठोऽस्मा-

त्परतोऽङ्गिराः ततोऽत्रिस्तस्यासन्नः पुलस्त्यः पुलहः ऋतुर्भागवानासन्नानुक्रमेण पूर्वाधास्तारा वसिष्ठमुनिवरमुपाश्रिता अरुंधती साध्वी स्थितेति । एवं स्थिते यौ पूर्वौ-उदये प्रथमं दृश्यौ पुलस्त्यक संज्ञौ मुनी शकटस्य पाश्चात्यौ तथाऽपि पूर्वमुदितो दृश्येते, मध्ये-गगनमध्ये, तयोः – ताभ्यां सम-समदक्षिणोत्तररेखायां, यदश्चिन्याद्यन्यतमं नक्षत्रमार्जवेनावतिष्ठते, तेन-नक्षत्रेण ते युक्ताः शताब्दं तिष्ठन्ति । तेशं प्रत्यक्षं शताब्दस्थित्युक्तिः कलिगताब्दज्ञानोद्देशार्था ॥ १०५-११२ ।।

यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदाऽहनि  ।

प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ॥ ११३ ॥

यस्मिन् कृष्ण इति ॥ यस्मिन् श्रीकृष्णः दिवं जगाम, तस्मिन्नहति-तत्क्षण एव कलियुगं प्रतिपन्नम् ॥११३||

त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया  ।

षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः ॥ ११४ ॥

शतानि तानि दिव्यानां सप्त पञ्च च संख्यया  ।

निःशेषेण गते तस्मिन्भविष्यति पुनः कृतम् ॥ ११५ ॥

ब्राह्मणाः क्षित्त्रिया वैश्याः शुद्राश्च द्विजसत्तम  ।

युगेयुगे महात्मानः समतीताःसहस्रशः ॥ ११६ ॥

भगवद्ध्यानकालत्वेन कले: प्रस्तावात् तत्संख्या प्रथमांशोकाऽपीहानूयते त्रीणि लक्षाणीति ॥ अत्र

पादिविवर्जिता कलिसंख्योका परीक्षिकाले कलिसन्ध्यादित्वात् । शतानि तानीत्यत्र तु दिव्यद्वादशान्दशतमिति

पादिसहिता संख्योक्ता ॥ ११४-११६ ॥

बहुत्वान्नामधेयानां परिसंख्या कुलेकुले  ।

पौनरुक्त्याद्धि साम्याच्च न मया परिकीर्तिता ॥ ११७ ॥

देवापिः पोरवो राजा पुरुश्चेक्ष्वाकुवंशजः  ।

महायोगबलोपेतौ कलापग्रामसंश्रितौ ॥ ११८ ॥

कृते युगे त्विहागम्य क्षत्रप्रावर्तकौ हि तौ  ।

भविष्यतो मनोर्वशबीजभूतौ व्यवस्थितौ ॥ ११९ ॥

बहुत्वादिति ॥ प्रतिकुलं नाम्नामानन्त्यपौनरुत्तक्ताभ्यां परिसंख्या – परितः संख्या नोक्ता ॥

११७-११९ ॥

एतेन क्रमयोगेन मनुपुत्रौर्वसुंधरा  ।

कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते ॥ १२० ॥

कलौ ते बीजभूतास्तु केचित्तिष्ठन्ति वै मुने  ।

यथैव देवापिपुरू सांप्रतं समधिष्ठितौ ॥ १२१ ॥

एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया  ।

निखिलो गदितुं शक्यो नैष वर्षशतैरपि ॥ १२२ ॥

एते चान्ये च भूपाला यैरत्र क्षितिमण्डले  ।

कृतं ममत्वं मोहान्धैर्नित्यं हेयकलेवरे ॥ १२३ ॥

कथं ममेयमचला मत्पुत्रस्य कथं मही  ।

मद्वंशस्येति चिन्तार्ता जग्मुरन्तमिमे नृपाः ॥ १२४ ॥

तेभ्यः पूर्वतराश्चान्ये तेभ्यस्तेभ्यस्तथा परे  ।

भविष्याश्चैव यास्यन्ति तेषामन्ये च येऽप्यनु ॥ १२५ ॥

विलोक्यात्मजयोद्योगं यात्राव्यग्रान्नराधिपान्  ।

पुष्पप्रहासैः शरदि हसंतीव वसुंधरा ॥ १२६ ॥

मैत्रेय पृथिवीगीताञ्छ्लोकांश्चात्र निबोध मे  ।

यानाह धर्मध्वजिने नजकायासितो मुनिः ॥ १२७ ॥

पृथिव्युवाच

कथमेष नरेद्राणां मोहो बुद्धिमतामपि  ।

येन केन सधर्माणोप्यतिविश्वस्तचेतसः ॥ १२८ ॥

पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः  ।

ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ १२९ ॥

क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम्  ।

इत्यासक्तधियो मृत्युं न पश्यन्त्यविद्वरगम् ॥ १३० ॥

एतेनेति ॥ कृतत्रेताद्वापराणि इति युगत्रयं मुक्तिवचनं कलेरल्पक्षत्रवत् ॥ १२०-१३० ।।

समुद्रावरणं याति भूमण्डलमथो वशम्  ।

कियदात्मजयस्यैतन्मुक्तिरात्मजयेफलम् ॥ १३१ ॥

राज्यमुक्त्योरिन्द्रियजयसाध्यत्वे किं मुक्तिं हित्वा अल्पेन राज्येनेत्याह-समुद्रेति ॥ १३१

उत्सृज्य पूर्वजा याता यां नादाय गतः पिता  ।

तां मामतीव मूढत्वाज्जेतुमिच्छन्ति पार्थिवाः ॥ १३२ ॥

मत्कृते पितृ पुत्राणां भ्रातॄणां चापि विग्रहः  ।

जायतेऽत्यन्तमोहेन ममत्वादृतचेतसाम् ॥ १३३ ॥

उत्सृज्येति ॥ यां भुवम् उत्सृज्य-नादायैव, पितामहाद्या याताः पिता च गतः ॥ १३२,१३३ ॥

पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम्  ।

योयो मृतो ह्यत्र बभूव राजा कुबुद्धिरा सीदितितस्यतस्य ॥ १३४ ॥

पृथ्वीति ॥ पृथ्वी ममेयमिति भिन्नवक्तृवाक्यभङ्ग्यः । तत्र भूरेषा ममेत्येकः । इयं ममेव्यन्यः। अपरो

ममेयं शाश्वतीति वदन्नेव योयो राजा मृतो लोकान्तरे जातः, तस्य तस्यापि इह प्राङ्मरणादियं भूर्ममेति बुद्धि रासीत् । मृतेऽन्यत्रेति पाठे, अन्यत्र-प्राचीने राज्ञि मृते अथान्यो यो बभूव राजा तस्याप्येवं दुर्बुद्धिरासीत् ॥ १३४ ॥

दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजन्तम्  ।

तस्यानु यस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति ॥ १३५ ॥

दृष्वेत्यादि ॥ तस्यानु य: पर: मां त्यक्त्वा मृतं दृट्टा यस्ततः परो नृपस्स्यात् तस्य हृदि मत्प्रभवं-

भूविषयं ममत्वं कथमास्पदं करोति ॥ १३५ ॥

पृथ्वी ममैषाऽशु परित्यजैनां वदन्ति ये दूतमुखैः स्वशत्रून्  ।

नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाऽभ्युपैति ॥ १३६ ॥

श्रीपराशर उवाच

इत्येते धरणीगीतः श्लोका मैत्रेय यैःश्रुताः  ।

ममत्वं विलयं याति तपत्यर्के यथा हिमम् ॥ १३७ ॥

इत्येष कथितः सम्यङ्मनोर्वशो मया तव  ।

यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः ॥ १३८ ॥

शृणोति य इमं भक्त्या मनोर्वशमनुक्रमात् ।

तस्य पापमशेषं वै प्रणश्यत्यमलात्मनः ॥ १३९ ॥

धनधान्यर्धिमतुलां प्राप्नोत्यव्याहतेन्द्रियः  ।

श्रुत्वैवमखिलं वंशं प्रशस्तं शशीसूर्ययोः ॥ १४० ॥

पृथ्वीति । इत्येवं ममत्वकारिषु ममातिहासो भवति, दया चाभ्युपैति; मामिति शेष: । दयामुपैमीति

वा पाठः ।। १३६-१४० ॥

इक्ष्वाकुजह्नुमान्धातृसगराविक्षितान्रघून्  ।

ययातिनहुषाद्यांश्च ज्ञात्वा निष्ठामुपागतान् ॥ १४१ ॥

महाबलान्महावीर्याननन्तधनसंचयान्  ।

कृतान्कालेन बलिना कथाशेषान्नराधिपान् ॥ १४२ ॥

श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा  ।

द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः ॥ १४३ ॥

तप्तं तपो यैः पुरुषप्रवीरैरुद्वाहुभिर्वर्षगणाननेकान्  ।

इष्ट्वा सुयज्ञैर्बलिनोऽतिवीर्याः कृता नु कालेन कथावशेषाः ॥ १४४ ॥

पृथुःसमस्तान्विचचार लोकानव्याहतो यो विजितारिचक्रः  ।

स कालवाताभिहतः प्रणष्टः क्षिप्तं यथा शाल्मलितूलमग्नौ ॥ १४५ ॥

इक्ष्वाकिति ॥ निष्ठाम-नाशम् ॥ १४१–१४५ ॥

यः कार्तवीर्यो बुभुजे समस्तान्द्वीपान्समाक्रम्यहतारिचक्रः  ।

कथाप्रसंगेष्वभिधीयमानःस एव संकल्पविकल्पहेतुः ॥ १४६ ॥

य इति ॥ संकल्पविकल्पहेतुः – संकल्पस्य-मनसः विकल्पः-संशयः, तस्य हेतुः, किमेवंविधः

कश्चिदासीन्न वेति संशयस्य निमित्तम् ॥ १४६ ॥

दशाननाविक्षतराघवाणामैश्वर्यमुद्भासितदिङ्मुखानाम्  ।

भस्मापि शिष्टं न कथं क्षणेन भ्रूभङ्गपातेन धिगन्तकस्य ॥ १४७ ॥

दशाननेति ॥ भस्मापि कथं न जातं कथं न तिष्ठति । यद्वा तेषामैश्वर्य निश्शेषदग्धत्वात् मस्मास्थमपि न जातम् । इदं कथमित्याश्चर्ये ॥ १४७ ॥

कथाशरीरत्वमवाप यद्वै मान्धातृनामा भुवि चक्रवर्ती  ।

श्रुत्वापि तत्कोहि करोति साधुर्ममत्वमान्मन्यपि मन्दचेताः ॥ १४८ ॥

भगीरथाद्याःसगरं ककुत्स्थो दशननो राघवलक्ष्मणौ च  ।

युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः ॥ १४९ ॥

कथाशरीरत्वमिति ॥ आत्मनि–अहंत्वाश्रये देहेऽपि, किमुत ममत्वास्पदे पुत्रकलत्रक्षेत्रादौ ।।

१४८-१४९ ॥

ये सांप्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीर्याः  ।

एते तथान्ये च तथाभिधेयाः सर्वे भविष्यन्ति यथैव पूर्वे ॥ १५० ॥

पूर्वे अघिपा इव वर्त्तमाना भविष्याश्च नष्टा भविष्यन्ति इत्यभिवेयाः ॥ १५० ॥

एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पण्डितेन  ।

तिष्ठन्तु तावत्तनयात्मजायाः क्षेत्रादयो ये च शरीरिणोऽन्ये ॥ १५१ ॥

उक्तमये संक्षिपन्नाह एतद्विदित्वेति ॥ १५१ ॥

इति श्रीविष्णुमाहपुराणे चतुर्थांशे चतुर्विंशोध्यायः २४

श्रीविष्णुमाहपुराणे चतुथांशः समाप्तः

इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते चतुर्थोशः समाप्तः  ।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.