श्रीविष्णुपुराणम् Amsa 05 Ady 21-30

श्रीविष्णुपुराणम्

अथ पञ्चमांशे एकविंशोऽध्यायः

श्रीपराशर उवाच

तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् ।

देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः ।

मोहाय यदुचक्रस्य विततान स वैष्णवीम् ॥ १ ॥

ताविति ॥ मायां– योगमायाम् ॥ १ ॥

उवाच चांब हे तात चिरादुत्कण्ठितेन मे ।

भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ॥ २ ॥

कुर्वतां याति यः कालो मातापित्रोरपूजनम् ।

तत्खण्डमायुषो व्यर्थमसाधूनां हि जायते ॥ ३ ॥

गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् ।

कुर्वतां सफलः कालो देहिनां तात जायते ॥ ४ ॥

उवाचेति ॥ मे–मया ॥ २४ ॥

तत्क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः ।

कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ ५ ॥

श्रीपराशर उवाच

इत्युक्त्वाऽथ प्रणम्योभौ यदुवृद्धाननुक्रमात् ।

यथावदभिपूज्याथ चक्रतुः पौरमाननम् ॥ ६ ॥

कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि ।

विलेपुर्मातरश्चास्य दुःखशोकपरिप्लुताः ॥ ७ ॥

बहुप्रकारमस्वस्थाः पश्चात्तापातुरो हरिः ।

ताःसमाश्वासयामास स्वयमस्राविलेक्षणः ॥ ८ ॥

उग्रसेनं ततो बन्धान्मुमोच मधुसूदनः ।

अभ्यसिंचत्तदैवैनं निजराज्ये हतात्मजम् ॥ ९ ॥

राज्येऽभिषिक्तः कृष्णेन यदुसिंहःसुतस्य सः ।

चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ १० ॥

कृतौर्ध्वदैहिकं चैनं सिंहासनगतं हरिः ।

उवाचाज्ञापय विभो यत्कार्यमविशङ्कितः ॥ ११ ॥

तदिति ॥ अतिक्रमकृतमिदं सर्व क्षन्तव्यम् । अतिक्रमकारणमाह –  कंसवीर्येति ॥ ५ – ११ ॥

ययातिशापाद्वंशोऽयमराज्यार्होऽपि सांप्रतम् ।

मयि भृत्ये स्थिते देवानाज्ञापयतु किं नृपैः ॥ १२ ॥

ययातीति ॥ कि नृपैराज्ञप्तैः ।। १२ ।।

श्रीपराशर उवाच

इत्युक्त्वा सोऽस्मरद्वायुमाजगाम च तत्क्षणात् ।

उवाच चैनं भगवान्केशवः कार्यमानुषः ॥ १३ ॥

गच्छेदं ब्रूहि वायो त्वमलं गर्वोण वासव ।

दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ १४ ॥

कृष्णो ब्रवीति राजार्हमेतद्रत्नमनुत्तमम् ।

सूधर्माख्यसभा युक्तमस्यां यदुभिरासितुम् ॥ १५ ॥

श्रीपराशर उवाच

इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् ।

ददौ सोऽपि सुधर्माख्यां सभां वायोः पुरन्दरः ॥ १६ ॥

वायुना चाहृतां दिव्यां सभां ते यदुपुङ्गवाः ।

बुभुजुःसर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ १७ ॥

इतीति ॥ कार्यमानुषः ––धर्मसंस्थापनादिकार्येण मानुषः ॥ १३ – १७ ॥

विदिताखिलविज्ञानौ सर्वज्ञानमयावपि ।

शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ सदूत्तमौ ॥ १८ ॥

विदितेति ॥ मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः इत्यमरः । क्रमः –  पारंपर्यम् ॥ १८ ॥

ततःसांदीपनिं काश्यमवन्तीपुरवासिनम् ।

विद्यार्थं जग्मतुर्बालौ कृतोपनयनक्रमौ ॥ १९ ॥

वेदाभ्यासकृतप्रीति संकर्षणजनार्दनौ ।

तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपुरौ हि तौ ।

दर्शयाञ्चक्रतुर्वीरावाचारमखिले जने ॥ २० ॥

तत इति ।। काश्यं—वारणासीजातम् ॥ १९, २० ॥

सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् ।

अहोरात्रचतुःषष्ट्या तदद्भुतमभूद्द्वूज ॥ २१ ॥

सरहस्यमिति ।। रहस्यम् – अस्त्रमन्त्रोपनिषत् । संग्रहः – अनप्रयोगसंस्थानाद्युपदेशः । अधीयताम् – अधीतवन्तौ । आर्षत्वात्साधुः ॥ २१ ॥

सांदीपनिरसंभाव्यं तयोः कर्मातिमानुषम् ।

विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ २२ ॥

सांगांश्च चतुरो वेदान्सर्वशास्त्राणि चैव हि ।

अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ ॥ २३ ॥

ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ॥ २४ ॥

सांदीपनिरिति ।। असंभाव्यम् अन्येषु । कर्म – शस्त्रास्त्राणां शीघ्रधारणशीघ्रप्रयोगा दिकम् ॥ २२ – २४ ॥

सोऽप्यतीन्द्रियमालोक्य तयोः कर्म महामतिः ।

अयाचत सृतं पुत्रं प्रभासे लवणार्णवे ॥ २५ ॥

गृहीतास्त्रौ ततस्तौ तु सार्घ्यहस्तो महोदधिः ।

उवाच न मया पुत्रो हृतःसांदीपनेरिति ॥ २६ ॥

दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।

जग्राह योऽस्ति सलिले ममैवासुरसूदन ॥ २७ ॥

श्रीपराशर उवाच

इत्युक्त्वोन्तर्जलं गत्वा हत्वा पञ्चजनं च तम् ।

कृष्णो जग्राह तस्यास्थिप्रभवं शङ्खमुत्तमम् ॥ २८ ॥

यस्य नादेन दैत्यानां बलहानिरजायत ।

देवानां ववृधे तेजो यात्यधर्मश्च संक्षयम् ॥ २९ ॥

तं पाञ्चजन्यमापूर्य गत्वा यमपुरं हरिः ।

बलदेवश्च बलवाञ्जित्वा वैवस्वतं यमम् ॥ ३० ॥

स इति ॥ अतीन्द्रियं – दिव्यम् ।। २५ – ३० ।।

तं बालं यातनासंस्थ यथापूर्वशरीरिणम् ।

पित्रे प्रदत्तवान्कृष्णो बलश्च बलिनां वरः ॥ ३१ ॥

मथुरां च पुनः प्राप्तावुग्रसेनेन पालिताम् ।

प्रहृष्टपुरुषस्त्रीकामुभौ रामजनार्दनौ ॥ ३२ ॥

तमिति ॥ यथापूर्वशरीरिणं कृत्वेति शेषः ॥ ३१ – ३२ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांश एकविंशोध्यायः ।। २१ ।।

अथ पञ्चमांशे द्वाविंशोऽध्यायः

श्रीपराशर उवाच

जरासंधसुते कंस उपयेमे महाबलः ।

अस्तिं प्राप्तिं च मैत्रेय तयोर्भर्तृहणं हरिम् ॥ १ ॥

महा बलपरीवारो मगधाधिपतिर्बली ।

हन्तुमभ्याययौ कोपाज्जरासंधःसयादवम् ॥ २ ॥

॥ १, २ ॥

उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः ।

अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥ ३ ॥

निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ ।

युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ ४ ॥

उपेत्येति ॥ त्रयोविंशतिभिः – त्रयोविंशत्या ॥ ३, ४ ॥

ततो रामश्च कृष्णश्च मतिं चक्रतुरञ्जसा ।

आयुधानां पुराणानामादाने मुनिसत्तम ॥ ५ ॥

अनन्तरं हरेः शार्ङ्गं तूणी चाक्षयसायकौ ।

आकाशादागतौ विप्र तथा कौमोदकी गदा ॥ ६ ॥

हलं च बलभद्रस्य गगनादागतं महत् ।

मनसोऽभिमतं विप्र सानन्दं मुसलं तथा ॥ ७ ॥

ततो युद्धे पराजित्य ससैन्यं मगधाधिपम् ।

पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ ८ ॥

तत इति ॥ अञ्जसा – शीघ्रम् ॥ ५ – ८॥

जिते तस्मिन्सुदुर्वृत्ते जरासंधे महा मुने ।

जीवमाने गते कृष्णस्तेनामन्यत नाजितम् ॥ ९ ॥

पुनरप्याजगामाथ जरासंधो बलान्वितः ।

जितश्च रामकृष्णाभ्यामपक्रान्तो द्विजोत्तम ॥ १० ॥

दश चाष्टौ च संग्रमानेवमत्यन्तदुर्मदः ।

यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥ ११ ॥

सर्वेष्वेतेषु युद्धेषु यादवैस्स पराजितः ।

अपक्राञ्चो जरासंधःस्वल्पसैन्यैर्बलाधिकः ॥ १२ ॥

जित इति ॥ तेन – जरासंधेन आत्मानमजितं न मेने – जितमित्येत्र मेने ॥ ९ – १२ ॥

न तद्बलं यादवानां विजितं यदनेकशः ।

तत्तु संनिधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥ १३ ॥

मनुष्यधर्मशीलस्य लीला सा जगतीपतेः ।

अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥ १४ ॥

मनसैव जगत्सृष्टिं संहारं च करोति यः ।

तस्यापिपक्षक्षपणे कियानुद्यमविस्तरः ॥ १५ ॥

तथाऽपि यो मनुष्याणां धर्मस्तमनुवर्तते ।

कुर्वन्बलवता संधिं हीनैर्युद्धं करोत्यसौ ॥ १६ ॥

न तदित्यादि ।। जरासंधेन न जितमिति यत् तद्यादवानां न सामर्थ्यम् ॥ १३ – १६ ।।

साम चोपप्रदानं च तथा भेदं च दर्शयन् ।

करोति दण्डपातं च क्वचिदेव पलायनम् ॥ १७ ॥

मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते ।

लीला जगत्पतेस्तस्य च्छन्दतः परिवर्तते ॥ १८ ॥

साम चेति ॥ क्वचित् – यवनादी ॥ १७, १८ ॥

इति  श्रीविष्णुमहापुराणे पञ्चमाशे द्वाविंशोऽध्यायः ।। २२ ।।

अथ पञ्चमांशे त्रयोविंशोऽध्यायः

श्रीपराशर उवाच

गार्ग्यं गोष्ठ्यां द्विजं श्यालष्षण्ड इत्युक्तवान्द्विज ।

यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा ॥ १ ॥

गार्ग्यमिति ।। षण्ड इत्यपहासोऽनपत्यत्वात् ॥ १ ॥

ततः कोपपरीतात्मा दक्षिणापथमेत्य सः ।

सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ २ ॥

आराधयन्महादेवं लोहचूर्णमभक्षयत् ।

ददौ वरं च तुष्टोऽस्मै वर्षे तु द्वादशे हरः ॥ ३ ॥

संतोषयामास च तं यवनेशो ह्यनात्मजः ।

तद्योषित्संगमाच्चास्य पुत्रोऽभूदलिसन्निभः ॥ ४ ॥

तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।

अभिषिच्य वनं यातो वज्रग्रकठिनोरसम् ॥ ५ ॥

स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।

अपृच्छन्नारदस्तस्मै कथयामास यादवान् ॥ ६ ॥

म्लेच्छकोटिसहस्राणां सहस्रैः सोऽभिसंवृतः ।

गजाश्वरथसंपन्नैश्चकार परमोद्यमम् ॥ ७ ॥

तत इति ॥ दक्षिणापथं –  विन्ध्याद्दक्षिणदेशम् ॥ २ – ७ ॥

प्रययौ स व्यवच्छिन्नं छिन्नयानो दिनेदिने ।

यादवान्प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥ ८ ॥

प्रययाविति ॥ छिन्नयान: – त्यक्तयानः । दिनेदिने श्रान्तं श्रान्तं यानं त्यक्त्वा अन्येना श्रान्तेन प्रययावित्यर्थः ॥ ८ ॥

कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम् ।

यवनेन रणे गम्यं मागधस्य भविष्यति ॥ ९ ॥

मागधस्य बलं क्षीणं स कालयवनो बली ।

हन्तैतदेवमायातं यदूनां व्यसनं द्विधा ॥ १० ॥

तस्माद्दुर्गं करिष्यामि यदूनामरिदुर्जयम् ।

स्त्रियोऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुङ्गवाः ॥ ११ ॥

कृष्णोऽपीत्यादि ॥ प्रागेव क्षीणं मागधस्य बलं स कालयवनों बलिवाद्वन्ता । अतोऽस्य बलं गदवैर्दुर्धर्षम् । यादवबलं चानेन क्षपितं चेत् मागधस्य गम्यं साध्यं भविष्यति । अतो द्विधा व्यसनमायातमिति चिन्तयामासेत्यन्वयः । अथवा यवनेन क्षपितं यादववलं मागधस्य गम्यं च भविष्यति । यद्यपि मागघस्य बलं प्रागेव क्षीणम, तथापि तत्सहायो यवनो बली हन्तैतदिति । एतत् एतस्मात् कारणात् द्विविधं व्यसनमायातमिति चिन्तयामासेति । हन्तेति विषादे ॥ ९ – ११ ॥

मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा ।

यादवाभिभवं दुष्टा मा कुर्वन्त्वरयोऽधिकाः ॥ १२ ॥

इति संचिन्त्य गोविन्दो योजनानां महोदधिम् ।

ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥ १३ ॥

मयीति ॥ प्रमत्ते—अनवहिते । प्रवसिते –  प्रोषिते ॥ १२, १३ ॥

महोद्यानां महावप्रां तटाकशतशोभिताम् ।

प्रासादगृहसंबाधामिन्द्रस्येवामरावतीम् ॥ १४ ॥

मथुरावासिनं लोकं तत्रानीय जनार्दनः ।

आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ १५ ॥

महोद्यानामिति ॥ वप्रः  –  प्राकारमूलधिष्ण्यम् ॥ १४, १५ ॥

बहिरावासिते सैन्ये मथुराया निरायुधः ।

निर्जगाम च गोविन्दो ददर्श यवनश्च तम् ॥ १६ ॥

बहिरिति ।। बहिरावासिते सैन्ये । कालयवनेनेति शेषः ॥ १६ ॥

स ज्ञात्वा वासुदेवं तं बाहुप्रहरणं नृपः ।

अनुयातो महायोगी चेतोभिः प्राप्यते न यः ॥ १७ ॥

तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् ।

यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ १८ ॥

सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नृपम् ।

पादेन ताडयामास मत्वा कृष्णं सुदुर्मतिः ॥ १९ ॥

उत्थाय मुचुकुन्दोऽपि ददर्श यवनं नृपः ॥ २० ॥

दृष्टमात्रश्च तेनासौ जज्वाल यवनोऽग्निना ।

तत्क्रोधजेन मैत्रेय भस्मीभूतश्च तत्क्षणात् ॥ २१ ॥

स हि देवासुरे युद्धे गतो हत्वा महासुरान् ।

निद्रार्तःसुमहाकालं निद्रां वव्रे वरं सुरान् ॥ २२ ॥

प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति ।

देहजेनाग्निना सद्यःस तु भस्मीभविष्यति ॥ २३ ॥

एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् ।

कस्त्वमित्याह सोऽप्याह जातोऽहं शशिनः कुले ।

वसुदेवस्य तनयो यदोर्वंशसमुद्भवः ॥ २४ ॥

स इति ॥ सः ज्ञात्वा –नारदोक्तलक्षणैः ॥ १७ – २४॥

मुचुकुन्दोऽपि तत्रासौ वृद्धगर्ग्यावचोऽस्मरत् ॥ २५ ॥

संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् ।

प्राह ज्ञातो भवान् विष्णोरंशस्त्वं परमेश्वर ॥ २६ ॥

पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे ।

द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ २७ ॥

स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत् ॥ २८ ॥

तथाहि सुमहत्तेजो नालं सोढुमहं तव ।

तथाहि सजलांभोदनादधीरतरं तव ।

वाक्यं नमति चैवोर्वी युष्मत्पादप्रपीडिता ॥ २९ ॥

देवासुरमहायुद्धे दैत्यसैन्यमहाभटाः ।

न सेहुर्मम तेजस्ते त्वत्तेजो न सहाम्यहम् ॥ ३० ॥

संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।

प्रसीद त्वं प्रपन्नार्तिहर नाशय मेऽशुभम् ॥ ३१ ॥

त्वं पयो निधयः शैलसरितस्त्वं वनानि च ।

मेदिनी गगनं वायुरापोऽग्निस्त्वं तथा मनः ॥ ३२ ॥

मुचुकुंद इति ॥ वृद्धगार्ग्यत्रच: वधार्यंत द्वापरस्यान्ते समुतत्स्यति केशव: इत्यादि ॥ २५ – ३२ ॥

बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान् ।

पुंसः परतरं यच्च व्याप्यजन्मविकारवत् ॥ ३३ ॥

शब्दादिहीनमजरममेयं क्षयवर्जितम् ।

अवृद्धिनाशं तद्ब्रह्म त्वमाद्यन्तविवर्जितम् ॥ ३४ ॥

त्वत्तोऽमरास्सपितरो यक्षगन्धर्वकिन्नराः ।

सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ ३५ ॥

सरीसृपा मृगास्सर्वे त्वत्तस्सर्वे महीरुहाः ।

यच्च भूतं भविष्यं च किञ्चिदत्र चराचरम् ॥ ३६ ॥

मूर्तामूर्तं तथा चापि स्थूलं सूक्ष्मतरं तथा ।

तत्सर्वं त्वं जगत्कर्ता नास्ति किञ्चित्त्वया विना ॥ ३७ ॥

मया संसारचक्रेऽस्मिन्भ्रमता भगवंस्तदा ।

तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्विचित् ॥ ३८ ॥

दुःखान्येव सुखानीति मृगतृष्णाजलाशयाः ।

मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ ३९ ॥

राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः ।

भार्या भृत्यजनो ये च शब्दाद्या विषयाः प्रभो ॥ ४० ॥

सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम् ।

परिणामे तदेवेश तापात्मकमभून्मम ॥ ४१ ॥

देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि ।

मत्तस्साहाय्यकामोऽभूच्छाश्वती कुत्र निर्वृतिः ॥ ४२ ॥

त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् ।

शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ ४३ ॥

त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् ।

अवाप्य तापान्पश्यन्ति प्रेतराजमनन्तरम् ॥ ४४ ॥

बुद्धिरिति ॥ प्राणेशः – व्यष्टिवर्ग: । पुमान् – समष्टिपुरुषः । पुंसः परतरमिति परस्वरूपमाह ॥ ३३ – ४४ ॥

ततो निजक्रियासूतिनरकेष्वतिदारुणम् ।

प्राप्नुवन्ति नरा दुःखमस्वरूपविदस्तव ॥ ४५ ॥

अहमत्यन्तविषयी मोहितस्तव मायया ।

ममत्वगर्वगर्तान्तर्भ्रमामि परमेश्वर ॥ ४६ ॥

तत इति । निजक्रियासूति – स्वकर्मजम् ॥ ४५, ४६ ॥

सोऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किञ्चित् ।

संसारभ्रमपरितापतप्तचेता निर्वाणे परिणतधाम्नि साभिलाषः ॥ ४७ ॥

सोऽहमिति ॥ परमपदं परमप्राप्यम् । यतः परमपदं न किंचित, तं त्वामित्यन्वयः । परिणत – धाम्नि – निरतिशयतेजसि ॥ ४७ ।।

इति श्रीविष्णुमहापुराणेच पञ्चमांशे त्रयोविंशोऽध्यायः ।। २३ ।।

अथ पञ्चमांशे चतुर्विंशोऽध्यायः

श्रीपराशर उवाच

इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता ।

प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ १ ॥

श्रीभगवानुवाच

यथाभिवाञ्छितान्दिव्यान्गच्छ लोकान्नराधिप ।

अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ २ ॥

भुक्त्वा दिव्यन्महाभोगान्भविष्यसि महाकुले ।

जातिस्मरो मत्प्रसादात्ततो मोक्षमवाप्स्यसि ॥ ३ ॥

श्रीपराशर उवाच

इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।

गुहामुखाद्विनिष्क्रान्तस्स ददर्शाल्पकान्नरान् ॥ ४ ॥

।। १ – ४ ॥

ततः कलियुगं मत्वा प्राप्तं तप्तुं नृपस्तपः ।

नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ ५ ॥

कृष्णोऽपि घातयित्वाऽरिमुपायेन हि तद्वलम् ।

जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ ६ ॥

आनीय चोग्रसेनाय द्वारवत्वां न्यवेदयत् ।

पराभिभवनिः शङ्कं बभूव च यदोः कुलम् ॥ ७ ॥

बलदेवोऽपि मैत्रेय प्रशान्ताखिलविग्रहः ।

ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ ८ ॥

ततो गोपाश्च गोप्यश्च यथा पूर्वममित्रजित् ।

तथैवाभ्यवदत्प्रेम्णा बहुमानपुरःसरम् ॥ ९ ॥

तत इति ॥ प्राप्तम्  –  आसन्नम् ॥ ५ – ९ ॥

स कैश्चित्संपरिष्वक्तः कांश्चिच्च परिषस्वजे ।

हास्यं चक्रे समं कैश्चिद्गोपैर्गोपीजनैस्तथा ॥ १० ॥

स इति ॥ कैश्चित् — वृद्धैः, कांश्चित् – यवीयसः, कैश्चित् – समैः ॥ १० ॥

प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् ।

गोप्यश्च प्रेमकुपिताः प्रोचुस्सेर्ष्यमथापराः ॥ ११ ॥

प्रियाणीति ॥ गोप्यश्च मध्यस्थाः । अपरा रामकान्ताः ॥ ११ ॥

गोप्यः पप्रच्छुरपरा नागरीजनवल्लभम् ।

कच्चिदास्ते सुखं कृष्णश्चलप्रेमलवात्मकः ॥ १२ ॥

गोप्य इति ॥ अपराः— कृष्णकान्ता गोप्य: पप्रच्छुः ॥ १२॥

अस्मच्चेष्टामपहसन्न कच्चित्पुरयोषिताम् ।

सौभाग्यमानमधिकं करोति क्षणसौहृदः ॥ १३ ॥

अस्मदिति ॥ सौभाग्यमेव मानम् । अस्मच्चेष्टामपहसन्निति नागरीगर्वहेतुः । चेष्टापहसन मिति पाठेऽप्यमहसनं गर्वहेतुः ॥ १३ ॥

कच्चित्स्मरति नः कृष्णो गीतानुगमनं कलम् ।

अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ॥ १४ ॥

कच्चिदिति ॥ गीतानुगमनं— गीतस्यानुगमनम् । अप्यसावित्युत्कण्ठा, चकारोऽध्याहार्यः ॥ १४ ॥

अथवा किं तदालापैः क्रियन्तामपराः कथाः ।

यस्यास्मभिर्विना तेन विनाऽस्माकं भविष्यति ॥ १५ ॥

अथवेति ।। अथवेति निर्वेदः । भविष्यति – जीवनं कालयात्रा वा । इदं चित्तसमाधानम् । विनेति स्नेहानुतापौ ॥ १५ ॥

पिता माता तथा भ्राता भर्ता बन्धुजनश्च किम् ।

संत्यक्तस्तत्कृतेऽस्माभिरकृतज्ञध्वजो हि सः ॥ १६ ॥

पितेति ॥ किं – किमर्थं संत्यक्तः ! अकृतज्ञानां ध्वजः –  प्रधानः ॥ १६ ॥

तथापि कच्चिदालापमिहागमनसंश्रयम् ।

करोति कृष्णो वक्तव्यं भवता राम नानृतम् ॥ १७ ॥

तथापीति ॥ तथापीति प्रत्याशा ।। १७ ।।

दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।

अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ १८ ॥

दामोदर इति ॥ दुर्दर्श इति नैराश्योक्तिः ॥ १८ ॥

आमन्त्रितश्च कृष्णेति पुनर्दामोदरेति च ।

जहसुस्सस्वरं गोप्यो हरिणा हृतचेतसः ॥ १९ ॥

संदेशैस्साममधुरैः प्रेमगर्भैरगर्वितैः ।

रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ २० ॥

गोपैश्च पूर्ववद्रामः परिहासमनोहराः ।

कथाश्चकार रेमे च सह तैर्व्रजभूमिषु ॥ २१ ॥

आमन्त्रितश्चेति ॥ अत्र भावसंकरस्य बीज हरिणा हृतचेतस्त्वम् । अत्र कृष्णरतिरूपस्थायीभावः । तत्संचारीभावस्तु निर्वेदादिः ।। १९ – २१ ।।

इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्विंशोध्यायः ।। २४ ।।

अथ पञ्चमांशे पञ्चविंशोऽध्यायः

श्रीपराशर उवाच

वने विचरतस्तस्य सह गोपैर्महात्मनः ।

मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥ १ ॥

॥ १ ॥

निष्पादितोरुकार्यस्य कार्येणोर्वीप्रचारिणः ।

उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ २ ॥

अभीष्टा सर्वदा यस्य मदिरे त्वं महौजसः ।

अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ ३ ॥

इत्युक्ता वारुणी तेन सन्निधानमथाकरेत् ।

वृन्दावनसमुत्पन्नकदं बतरुकोटरे ॥ ४ ॥

निष्पादितेति ॥ कार्येण – देवानाम् ॥ २ – ४ ॥

विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् ।

आघ्राय मदिरातर्षमवापाथ वराननः ॥ ५ ॥

ततः कदंबात्सहसा मद्यधारां स लाङ्गली ।

पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥ ६ ॥

पपौ च गोपगोपीभिः समुपेतो मुदाऽन्वितः ।

प्रगीयमानो ललितं गीतवाद्यविशारदैः ॥ ७ ॥

स मत्तोऽत्यन्तघर्मांभःकणिकामौक्तिकोज्ज्वलः ।

आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ ८ ॥

तस्य वाचं नदी सा तु मत्तोक्तामवमत्य वै ।

नाजगाम ततः क्त्रुद्धो हलं जग्राह लाङ्गली ॥ ९ ॥

विचरन्निति ।। तर्षं – तृष्णाम् ।। ५ – ९ ।।

गृहीत्वा तां हलान्तेन चकर्ष मदविह्वलः ।

पापे नायासि नायासि गम्यतामिच्छयाऽन्यतः ॥ १० ॥

साकृष्टा सहसा तेन मार्गं संत्यज्य निम्नगा ।

यत्रास्ते बलभद्रोऽसौ प्लावयामास तद्वनम् ॥ ११ ॥

शरीरिणी तदाऽभ्येत्य त्रासविह्वललोचना ।

प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुसलायुध ॥ १२ ॥

ततस्तस्याः सुवचनमाकर्ण्य स हलायुधः ।

सोऽब्रवीदवजानासि मम शौर्यबले नदि ।

सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ १३ ॥

श्रीपराशर उवाच

इत्युक्तयाऽतिसंत्रासात्तया नद्य प्रसादितः ।

भूभागे प्लाविते तस्मिन्मुमोच यमुनां बलः ॥ १४ ॥

ततः स्नातस्य वै कान्तिरजायत महात्मनः ॥ १५ ॥

गृहीत्वेति ॥ नायासि नायासीति कोपाद्वीप्सा । गम्यतां शक्तिरस्ति चेत् ॥ १० – १५ ।।

अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ।

वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् ।

समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ १६ ॥

कृतावतंसः स तदा चारुकुंडलभूषितः ।

नीलांबरधरःस्रग्वी शुशुभे कान्तिसंयुतः ॥ १७ ॥

इत्थं विभूषितो रेमे तत्र रामस्तथा व्रजे ।

मासद्वयेन यातश्च स पुनर्द्वारकां पुरीम् ॥ १८ ॥

रेवतीं नाम तनयां रैवतस्य महीपतेः ।

उपयेमे बलस्तस्यां जज्ञाते निशितोल्मुकौ ॥ १९ ॥

अवतंसेति ॥ अवतंसेत्यादि अयच्छतेत्यन्तमेकं वाक्यम् ॥ उत्पलं –  महोत्पलम् । यथा हरिवंशे मीवचनम् जातरूपमयं चैकं कुण्डलं वज्रभूषणम् । आदिपद्मं च पद्माक्ष दिव्यं श्रवणभूषणम् ॥ धेहीमा प्रतिगृह्णीष्व पौराणीं भूषणक्रियाम् । संगृह्य तमलङ्कारं ताश्च तिस्रः स्त्रियो वभौ ॥ इति । तदेवमंत्र वारुणी – कान्तिलक्ष्म्यस्तिस्रश्शक्तयो रामस्य देव्य इत्युक्तम् ।। १६ – १९ ।।

इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चविंशोध्यायः ।। २५ ।।

अथ पञ्चमांशे षड्विंशोऽध्यायः

श्रीपराशर उवाच

भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।

रुक्मी तस्यभवत्पुत्रो रुक्मिणी च वरानना ॥ १ ॥

रुक्मिणीं चकमे कृष्णःसा च तं चारुहीसिनि ।

न ददौ याचते चैनां रुक्मिद्वेषेण चक्रिणे ॥ २ ॥

॥ १,२ ॥

ददौ च शिशुपालाय जरासन्धप्रचोदितः ।

भीष्मको रुक्मिणा सार्ध रुक्मिणीमुरुविक्रमः ॥ ३ ॥

विवाहार्यं ततः सर्वे जरासंधमुखा नृपाः ।

भीष्मकस्य पुरं जग्मुश्शिशुपालप्रियैषिणः ॥ ४ ॥

कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः ।

प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूभृतः ॥ ५ ॥

ददौ चेति ॥ जरासंधप्रचोदित इति ॥ शिशुपालो हि जरासन्यस्य दत्तपुत्रः, कृष्णस्तु

द्वेष्यः; अतस्तत्प्रीत्यै शिशुपालाय ददौ – वाचा ददौ ॥ ३ – ५ ॥

श्वो भाविनि विवाहे तु तां कन्यां हृतवान्हरिः ।

विपक्षभारमासज्य रामादिष्वथ बन्धुषु ॥ ६ ॥

ततश्च पैण्ड्रकश्र्श्रीमान्दन्तवक्रो विदूरथः ।

शिशुपालजरासंधसाल्वाद्याश्च महीभृतः ॥ ७ ॥

कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।

निर्जिताश्च समागम्य रामाद्यैर्यदुपुङ्गवैः ॥ ८ ॥

कुण्डिनं न प्रवेक्ष्यामि ह्यहत्वा युधि केशवम् ।

कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमनुद्रुतः ॥ ९ ॥

हत्वा बलं सनागाश्वं पत्तिस्यन्दनसंकुलम् ।

निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ १० ॥

निर्जित्य रुक्मिणं सम्यगुपयेमे च रुक्मिणीम् ।

राक्षसेन विवाहेन संप्राप्तां मधुसुदनः ॥ ११ ॥

तस्यां जज्ञे च प्रद्युम्नो मदनांशस्सवीर्यवान् ।

जहार शंबरो यं वै यो जघान च शंबरम् ॥ १२ ॥

वं इति ॥ विपक्षभारं– विपक्षयुद्धकृत्यम् ॥ ६ – १२ ।।

इति श्रिविष्णुमहापुराणे पञ्चमांशे षड्विशोध्यायः ।। २६ ।।

अथ पञ्चमांशे सप्तविंशोऽध्यायः

श्रीमैत्रेय उवाच

संबरेण हृतो वीरः प्रद्युम्नः स कथं मुने ।

शंबरः स महावीर्यः प्रद्युम्नेन कथं हतः ॥ १ ॥

यस्तेनापहृतः पूर्वं स कथं विजघान तम् ।

एतद्विस्तरतः श्रोतुमिच्छामि सरलं गुरो ॥ २ ॥

॥ १, २ ॥

श्रीपराशर उवाच

षष्ठेऽह्नि जातमात्रं तु प्रद्युम्नं सूतिकागृहात् ।

ममैष हन्तेति मुने हृतवान्कालशंबरः ॥ ३ ॥

हृत्वा चिक्षेप चैवैनं ग्राहोग्रे लवणार्णवे ।

कल्लोलजनितावर्ते सुघोरे मकारालये ॥ ४ ॥

पातितं तत्र चैवैको मत्स्यो जग्राह बालकम् ।

न ममार च तस्यापि जठराग्निप्रदीपितः ॥ ५ ॥

मत्स्यबन्धैश्च मत्स्योऽसौ मत्स्यैरन्यैः सह द्वज ।

घातितोऽसूरवर्याय शंबराय निवेदितः ॥ ६ ॥

तस्य मायावती नाम पत्नी सर्वगृहेश्वरी ।

कारयामास सूदानामाधिपत्यमनिन्दिता ॥ ७ ॥

दारिते मत्स्यजठरे सा ददर्शातिशोभनम् ।

कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ ८ ॥

कोऽयं कथमयं मत्स्यजठरे प्रविवेशितः ।

इत्येवं कौतुकाविष्टां तन्वीं प्राहाथ नारदः ॥ ९ ॥

अयं समस्तजगतः स्थितिसंहारकारिणः ।

शंबरेण हृतो विष्णोस्तनयः सूतिकागृहात् ॥ १० ॥

क्षिप्तःसमुद्रे मत्स्येन निगीर्णस्ते गृहं गतः ।

नररत्नमिदं सुभ्रु विस्रब्धा परिपालय ॥ ११ ॥

श्रीपराशर उवाच

नारदेनैवमुक्ता सा पालयामास तं शिशुम् ।

बाल्यादेवातिरागेण रूपातिशयमोहिता ॥ १२ ॥

स यदा यौवनाभोगभूषितोऽभून्महामते ।

साभिलाषा तदा साऽपि बभूव गजगामीनि ॥ १३ ॥

षष्ठेऽहीति ॥ कालशंबर: –  कालः कृष्णः, कालश्वासौ शंबरश्च ॥ ३ – १३ ।।

मायावती ददौ तस्मै मायाः सर्वा महामुने ।

प्रद्युम्नायानुरागान्धा तन्न्यस्तहृदयेक्षणा ॥ १४ ॥

मायावतीति ॥ माया: – मोहनविद्याः ॥ १४ ॥

प्रसज्जन्तीं तु तां प्राह स कार्ष्णिः कमलेक्षणाम् ।

मातृत्वमपहायाद्य किमेवं वर्तसेऽन्यथा ॥ १५ ॥

सा तस्मै कथयामास न पुत्रस्त्वं ममेति वै ।

तनयं त्वामयं विष्णोर्हृतवान्कालशंबरः ॥ १६ ॥

क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान्मया ।

सा हि रोदितिते माता कान्ताद्याप्यतिवत्सला ॥ १७ ॥

श्रीपराशर उवाच

इत्युक्तः शंबरं युद्धे प्रद्युम्नः स समाह्वयत् ।

क्रोधाकुलीकृतमना युयुधे च महाबलः ॥ १८ ॥

प्रसज्जन्तीमिति ॥ प्रसज्जन्ती – प्रवर्षेणानुरज्जन्तीम् ॥ १५ – १८ ॥

हत्वा सैन्यमशेषं तु तस्य दैत्यस्य यादवः ।

सप्तमाया व्यतिक्रम्य मायां प्रयुयुजेऽष्टमीम् ॥ १९ ॥

तया जघान तं दैत्यं मायया कालशंबरम् ।

उत्पत्त्य च तया सार्धमाजगाम पितुः पुरम् ॥ २० ॥

हत्वेति ॥ सप्त मायाः व्यतिक्रम्य –– शंबरप्रयुक्ताः व्यतिक्रम्य । प्रयुयुजे –  प्रयुक्तवान् ॥ १९ – २० ॥

अन्तःपुरे निपतितं मायावत्या समन्वितम् ।

तं दृष्ट्वा कृष्ण संकल्पा बभूवुः कृष्णयोषितः ॥ २१ ॥

रुक्मिणी साऽभवत्प्रेम्णा सास्रदृष्टिरनिन्दिता ।

धन्यायाः खल्वयं पुत्रो वर्तते नवयौवने ॥ २२ ॥

अन्तःपुर इति ॥ कृष्णसंकल्पाः –  – कृष्णोऽयमिति भ्रान्ताः ॥ २१, २२ ॥

अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ।

सभाग्या जननी वत्स सा त्वया का विभूषिता ॥ २३ ॥

अथवा यादृसः स्नेहो मम यादृग्वपुस्तव ।

हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति ॥ २४ ॥

श्रीपराशर उवाच

एतस्मिन्नन्तरे प्राप्तःसह कृष्णेन नारदः ।

अन्तःपुरचरां देवीं रुक्मिणीं प्राह हर्षयन् ॥ २५ ॥

एष ते तनयः सुभ्रु हत्वा शंबरमागतः ।

हृतो येनाभवद्बालो भवत्याःसूतिकागृहात् ॥ २६ ॥

इयं मायावती भार्या तनयस्यास्य ते सती ।

शंबरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ २७ ॥

मन्मथे तु गते नाशं तदुद्भवपरायणा ।

शंबरं मोहयामास मायारूपेण रूपिणी ॥ २८ ॥

विहाराद्युपभोगेषु रूपं मायामयं शुभम् ।

दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ २९ ॥

कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः ।

विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभने ॥ ३० ॥

ततो हर्षसमाविष्टौ रुक्मिणी केशवौतदा ।

नगरी च समस्ता सा साधुसाध्वित्यभाषत ॥ ३१ ॥

चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम् ।

अवाप विस्मयं सर्वो द्वारवत्यां तदा जनः ॥ ३२ ॥

अस्मिन्निति ।। प्रद्युम्नः—प्रद्युम्न इति चिकीर्षितसंज्ञः, अस्मिन् वयसि वर्तेतेति शेषः ॥ २३ – ३२ ॥

इति श्रीविष्णुमहापुराणे पञ्चसांशे सप्तविंशोध्यायः ।। २७ ।।

अथ पञ्चमांशेऽष्टाविंशोऽध्यायः

श्रीपराशर उवाच

चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् ।

सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥ १ ॥

चारुविन्दं सुचारुं च चारुं च बलिनां वरम् ।

रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ २ ॥

॥ १,२ ॥

अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।

कालिन्दी मित्रविन्दा च सत्या चाग्नजिती तथा ॥ ३ ॥

देवी जाम्बवती चापि रोहिणी कामरूपिणी ।

मद्रराजसुता चान्या सुशीला शीलमण्डना ॥ ४ ॥

सत्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।

षोडशासन् सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ ५ ॥

प्रद्युम्नोऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।

स्वयंवरे तां जग्राह सा च तं तनयं हरेः ॥ ६ ॥

तस्यामस्याभवत्पुत्रो महाबलपराक्रमः ।

अनिरुद्धो रणेऽरुद्धवीर्योदधिररिन्दमः ॥ ७ ॥

तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।

दौहित्राय ददौ रक्मी तां स्पर्धन्नपि चक्रिणा ॥ ८ ॥

तस्या विवाहे रामाद्या यादवा हरिणा सह ।

कल्याणार्थं ततःसर्वे ये चान्ये भूभृतस्तथा ।

रुक्मिणी नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥ ९ ॥

विवाहे तत्र निर्वृत्ते प्रद्युम्नस्य महात्मनः ।

कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ १० ॥

अन्या इति ॥ मित्रविन्दा – सत्या – जांबवती – रोहिणी – सुशीला – सत्यभामा – लक्ष्मणाख्यास्सत प्रधानाः। आसां कालिन्द्यादीनि क्रमाद्विशेषणानि । इयं लक्ष्मणा चतुर्थेंशे चारुहासिनीत्युक्ता ॥ ३ – १० ॥

अनक्षज्ञो हली द्युते तथाऽस्य व्यसनं महत् ।

तज्जयामो बलं कस्माद्द्युते नैनं महाबलम् ॥ ११ ॥

श्रीपराशर उवाच

तथेति तानाह नृपान्रुक्मी बलमदान्वितः ।

सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ १२ ॥

सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।

द्वितीयेऽपि पणे चान्यत्सहस्रं रुक्मिणा जितः ॥ १३ ॥

ततो दशसहस्राणि निष्काणां पणमाददे ।

बलभद्रोऽजयत्तानि रुक्मी द्युतविदां वरः ॥ १४ ॥

ततो जहास स्वनवत्कलिङ्गाधिपतिर्द्विज ।

दन्तान् विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥ १५ ॥

अविद्योऽयं मया द्यूते बलभद्रः पराजितः ।

भुधैवाक्षावलेपान्धो योऽवमेनेऽक्षकोविदान् ॥ १६ ॥

दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम् ।

रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ १७ ॥

अनक्षज्ञ इति ॥ तथा – तथाऽपि । व्यसनम् – आसङ्गः ॥ ११ – १७ ॥

ततः कोपपरीतात्मा निष्ककोटिं समाददे ।

ग्लहं जग्राह रुक्मी च तदर्थेऽक्षानपातयत् ॥ १८ ॥

अजयद्बलदेवस्तं प्राहोच्चैर्विजितं मया ।

मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ॥ १९ ॥

तत इति ॥ ग्लहं–पणम् । तदर्थे –  कोटिग्लहार्थे तथेत्यनुक्त्तवाऽक्षानपातयत् ॥ १८, १९ ॥

त्वयोक्तोऽयं ग्लहःसत्यं न मयैषोऽनुमोदितः ।

एवं त्वया चेद्विजितं विजितं न मया कथम् ॥ २० ॥

श्रीपराशर उवाच

अथान्तरिक्षे वागुच्चैः प्राह गंभीरनादिनी ।

बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ २१ ॥

त्वयेति ।। त्वयोक्तस्य पणबन्धस्योभयानुमत्या भाव्यतया तथा विनाऽप्यन्यतरजय श्वेदितरस्यापि स एवं जयः किं न स्यादिति भावः ॥ २०,२१ ॥

जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा ।

अनुक्त्वाऽपि वचः किञ्चित्कृतं भवति कर्मणा ॥ २२ ॥

जितमिति ॥ अनुक्त्या – ग्लहानुज्ञावचनमकृत्वाऽप्यक्षपातनादिना कर्मणा तद्वचनं कृतं भवति अनुमतिमूल क्रियानुष्ठान दर्शनात् अनुमतिस्सिद्वैवेति भावः ॥ २२ ॥

ततो बलः समुत्थाय कोपसंरक्तलोचनः ।

जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ २३ ॥

कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः ।

बभञ्ज दन्तान्कुपितो यैः प्रकाशैर्जहास सः ॥ २४ ॥

तत इति ॥ अष्टापदेन – द्यूतफलकेन ॥ २३, २४ ॥

आकृष्य च महास्तंभं जातरूपमयं बलः ।

जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम् ॥ २५ ॥

ततो हाहाकृतं सर्वं पलायनपरं द्विज ।

तद्राजमण्डलं भीतं बभूव कुपिते बले ॥ २६ ॥

बलेन निहतं दृष्ट्वा रुक्मिणं मधुसूदनः ।

नोवाच किञ्चिन्मैत्रेय रुक्मिणीबलयोर्भयात् ॥ २७ ॥

ततोऽनिरुद्धमादाय कृतदारं द्विजोत्तम ।

द्वारकामाजगामाथ यदुचक्रं च केशवः ॥ २८ ॥

आकृष्येति ॥ पश्चरूपं–पश्चवर्णम् । विचित्रिनमिति च पाठः ॥ २५ – २८ ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टाविंशोध्यायः ।। २८ ।।

अथ पञ्चमांशे एकोनत्रिंशोऽध्यायः

श्रीपराशर उवाच

द्वारवत्यां स्थिते कृष्णे शक्रस्त्रिभुवनेश्वरः ।

आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥ १ ॥

प्रविश्य द्वारकां सोऽथ समेत्य हरिणा ततः ।

कथयामास दैत्यस्य नरकस्य विचोष्टितम् ॥ २ ॥

त्वया नाथेन देवानां मनष्यत्वेऽपि तिष्ठता ।

प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ ३ ॥

तपस्विव्यमनार्थाय सोऽरिष्टो धेनुकस्तथा ।

प्रवृत्तो यस्तथा केशी ते सर्वे निहतास्त्वया ॥ ४ ॥

कंसः कुवलयापीडः पूतना बालघातिनी ।

नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ ५ ॥

इदानीं भौमवधप्रसंगेन हरे महश्रमार्या नभं यक्तृमिन्द्रगमाद्यादिकमाह द्वारवत्यामिति ॥ १ – ५॥

युष्मद्दोर्दडसंभूतिपरित्राते जगत्त्रये ।

यज्वयज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः ॥ ६ ॥

सोऽहं सांप्रतमायातो यन्निमित्तं जनार्दन ।

तच्छुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि ॥ ७ ॥

भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।

करोति सर्वभूतानामुपघातमरिन्दम ॥ ८ ॥

देवसिद्दसुरादीनां नृपाणां च नजार्दन ।

हृत्वा तु सोऽसुरः कन्या रुरुधे निजमन्दिरे ॥ ९ ॥

छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः ।

मदंरस्य तथा शृङ्गं हृतवान्मणिपर्वतम् ॥ १० ॥

अमृतस्त्राविणी दिव्ये मन्मातुः कृष्णकुञ्जले ।

जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं गजम् ॥ ११ ॥

दुर्नीतमेतद्गोविन्द मया तस्य निवेदितम् ।

यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ १२ ॥

श्रीपराशर उवाच

इति श्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः ।

गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ १३ ॥

युष्मदिति ॥ संभूतिः – सत्ता ॥ ६ – १३ ।।

संचिन्त्यागतमारुह्य गरुडं गगनेचरम् ।

सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ १४ ॥

आरुह्यैरावतं नागं शक्रोऽपि त्रिदिवं ययौ ।

ततौ जगाम कृष्णश्च पश्यतां द्वारकौकसाम् ॥ १५ ॥

संचिन्त्येति ॥ सत्यभामा समारोपणं तस्याः भूम्यंशत्वात् त्वःपुत्रं त्वदनुज्ञया हनिष्यामीति वरदानात्त – दनुज्ञया भौमं हन्तुम्, तथा नारददत्तपारिजातपुष्पप्रीतरुक्मिणीर्ष्यया कुद्धसत्यभामासांत्वने तुभ्यं तं तरुमेव दास्यामीति हरिवंशोक्तां प्रतिज्ञां च कर्तुम् ॥ १४, १५ ॥

प्राग्ज्योतिषपुरस्यापि समन्ताच्छतयोजनम् ।

आचिता मौरवैः पाशैः क्षुरान्तैर्भूर्द्विजोत्तम ॥ १६ ॥

ताञ्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् ।

ततो मुरःसमुत्तस्थौ तं जघान च केशवः ॥ १७ ॥

मुरस्य तनयान्सप्त सहस्रांस्तांस्ततो हरिः ।

चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ॥ १८ ॥

हत्वासुरं हयग्रीवं तथा पञ्चजनं द्विज ।

प्राग्ज्योतिषपुरं धीमांस्त्वरावान्समुपाद्रवत् ॥ १९ ॥

नरकेनास्य तत्राभून्महासैन्येन संयुगम् ।

कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥ २० ॥

शस्त्रास्त्रवर्षं मुञ्चन्तं तं भौमं नरकं बली ।

क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ २१ ॥

हते तु नरके भूमिर्गृहीत्वाऽदितिकुण्डले ।

उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ २२ ॥

पृथ्व्युवाच

यदाऽहमुद्धृता नाथ त्वया सूकरमूर्तिना ।

त्वत्स्पर्शसंभवः पुत्रस्तदाऽयं मय्यजायत ॥ २३ ॥

सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः ।

गृहाण कुण्डले चेमे पालयास्य च संततिम् ॥ २४ ॥

भारावतरणार्थाय ममैव भगवानिमम् ।

अंशेन लोकमायातः प्रसादसुमुखः प्रभो ॥ २५ ॥

प्राग्ज्योतिषपुरस्येति ॥ मौरवैः –  मुरसंज्ञरक्षः कृतैः ॥ १६ – २५ ॥

त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽप्ययः ।

जगतान्त्वं जगद्रूपःस्तूयतेऽच्युत किं तव ॥ २६ ॥

व्यापी व्याप्यं क्रियाकर्ता कार्यं च भगवान्यथा ।

सर्वभूतात्मभूतस्य स्तूयते तव किं तथा ॥ २७ ॥

परमात्मा च भूतात्मा त्वमात्मा चाव्ययो भवान् ।

यथातथा स्तुतिर्नाथ किमर्थं ते प्रवर्तते ॥ २८ ॥

त्वमिति ॥ कर्ता—निमित्तकारणम् । विकार्ता–विशेषेण कर्ता, पोषकः । प्रभवोद्भवः प्रभवस्य जन्मनः उपादानम् । तव संबंधि किं स्तूयते ॥ २६ – २८ ॥

प्रसीद सर्वभूतात्मन्नरकेण तु यत्कृतम् ।

तत्क्षम्यतामदोषाय त्वत्सुतस्त्वन्निपातितः ॥ २९ ॥

श्रीपराशर उवाच

तथेति चोक्त्वा धरणीं भगवान् भूतभावनः ।

रत्नानि नरकावासाज्जग्राह मुनिसत्तम ॥ ३० ॥

कन्यापुरे स कन्यानां षोडशातुलविक्रमः ।

शताधिकानि ददृशे सहस्राणि महामुने ॥ ३१ ॥

चतुर्दंष्ट्रान्गजांश्चाग्र्यान् षट्सहस्रांश्च दृष्टवान् ।

कांभोजानां तथाऽश्वानां नियुतान्येकविंशतिम् ॥ ३२ ॥

ताः कन्यास्तांस्तथा नागांस्तानश्वान् द्वारकां पुरीम् ।

प्रापयामास गोविन्दःसद्यो नरककिङ्करैः ॥ ३३ ॥

ददृशे वारुणं च्छत्रं तथैव मणिपर्वतम् ।

आरोपयामास हरिर्गरुडे पतगेश्वरे ॥ ३४ ॥

आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् ।

अदित्याः कुण्डले दातुं जगाम त्रिदशालयम् ॥ ३५ ।।

प्रसीदेति ॥ अदोषाय – धर्मस्थापनाय ॥ २९ – ३५ ।।

इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनत्रिंशोऽध्यायःयः ।। २९ ।।

अथ पञ्चमांशे त्रिंशोऽध्यायः

श्रीपराशर उवाच

गरुडो वारुणं छत्रं तथैव मणिपर्वतम् ।

सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥ १ ॥

ततश्शंखमुपाध्मासीत्स्वर्गद्वारगतो हरिः ।

उपतस्थुस्तथा देवाःसार्घ्यहस्ता जनार्दनम् ॥ २ ॥

स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् ।

सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥ ३ ॥

स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे ।

ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ ४ ॥

ततः प्रीताजगन्माता धातारं जगतां हरिम् ।

तुष्टावादितिरव्यग्रा कृत्वा तत्प्रवणं मनः ॥ ५ ॥

अदितिरुवाच

नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर ।

सनातनात्मन् सर्वात्मन् भूतात्मन् भूतभावन ॥ ६ ॥

॥ १ – ६ ॥

प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक ।

त्रिगुणातीत निर्द्वद्व शुद्धसत्त्व हृदि स्थित ॥ ७ ॥

सितदीर्घादिनिः शेषकल्पनापरिवर्जित ।

जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ॥ ८ ॥

संध्यारात्रिरहो भूमिर्गगनं वायुरंबु च ।

हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युत ॥ ९ ॥

प्रणेतरिति ॥ गुणात्मक – कल्याणगुणात्मक ॥ ७ – ९ ॥

सर्गस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ।

ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वर ॥ १० ॥

सर्गेति ॥ कर्तृपतिः––कर्तॄणां ब्रह्मादीनां पतिः ॥ १० ॥

देवा दैत्यास्तथा यक्षा राक्षसाः सिद्धपन्नगाः ।

कूष्माण्डाश्च पिशाचाश्च गन्धर्वा मनुजास्तथा ॥ ११ ॥

पशवश्च मृगाश्चैव पतङ्गाश्च सरीसृपाः ।

वृक्षगुल्मलता बह्व्यःसमस्तास्तृणजातयः ॥ १२ ॥

देवा इति ॥ देवा इत्यादिना तृणजातय इत्यन्तेन भगवतो देवतिर्यगादिचतुर्विध चेतनात्मत्वमुच्यते ॥ ११,१२ ।।

स्थूला मध्यास्तथा सूक्ष्माःसूक्ष्मात्सूक्ष्मतराश्च ये ।

देहभेदा भवान् सर्वे ये केचित्पुर्गलाश्रयाः ॥ १३ ॥

स्थूला इति ।। स्थूला इत्यादिना पुर्गलाश्रया इत्यन्तेन तस्यैव तद्देहात्मकत्वमुच्यते । ये केचित्पुर्ण – आश्रयाः देहमेदाः ते सर्वे भवानित्यन्वयः । पुर्गलो जीवः । यया कौर्मे –  अहंकारोऽमिमानश्च कर्ता मन्ता च स्मृतः । आत्मा च पुर्गलो जीवो यतस्सर्वाः प्रसूतयः ॥ इति ॥ पूरणाद्गलनांद्देहे पुर्गलाः परमाणव: प्राहताः ॥ १३ ॥

माया तवेयमज्ञातपरमार्थाऽतिमोहिनी ।

अनात्मन्यात्मविज्ञानं यया मूढो निरुद्ध्यते ॥ १४ ॥

मायेति ॥ अज्ञातपरमार्था  –  अज्ञातः परमार्यो ब्रह्म यस्या हेतोस्सा अज्ञातपरमार्था । अतिमोहिनी इयं गुणात्मिका माया तब – त्वदीया । मायाकार्यमाह – अनात्मनीति । अस्यास्य पूर्वेणान्वयः ॥ १४ ॥

अस्वे स्वमिति भावोऽत्र यत्पुंसामुपजायते ।

अहं ममेति भावो यत्प्रायेणैवाभिजायते ।

संसारमातुर्मायायास्तवैतन्नाथ चेष्टितम् ॥ १५ ॥

यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ।

ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ १६ ॥

अस्वे स्वमिति ॥ अस्त्रे स्वमिति भावः – ज्ञाननुपजायत इति यत् एतत्तव त्वदीयायाः संसार – र्मायायाः चेष्टितम् ॥ १५,१६ ॥

ब्रह्माद्याःसकला देवा मनुष्याः पशवस्तथा ।

विष्णुमाया महावर्तमोहान्धतमसाऽऽवृताः ॥ १७ ॥

ब्रह्माद्या इति ॥ मायैव महावर्तः, तत्कृतो मोह एवा धतमसं, तेनावृताः ॥ १७ ॥

आराध्य त्वामभीप्संते कामानात्मभवक्षयम् ।

यदेते पुरुषा माया सैवेयं भगवंस्तव ॥ १८ ॥

मया त्वं पुत्रकामिन्या वैरिपक्षजयाय च ।

आराधितो न मोक्षाय मायाविलसितं हि तत् ॥ १९ ॥

आराध्येति ॥ कामानमीप्सन्त इति यत, तत्तव मायैव – मायाचेष्टितमित्यर्थः ॥ १८, १९ ॥

कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ।

जायते यदपुण्यानां सोऽपराधः स्वदोषजः ॥ २० ॥

कौपीनेति ॥ कौपीनाच्छादनप्राया –  तद्बहला, तद्विषयेत्यर्थः । स्वदोषो –  दुष्कर्म ॥ २० ॥

तत्प्रसीदाखिलजगन्मायामोहकराव्यय ।

अज्ञानं ज्ञानसद्भावभूतं भूतेश नाशय ॥ २१ ॥

नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ।

नन्दहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ॥ २२ ॥

एतत्पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् ।

न जानामि परं यत्ते प्रसीद परमेश्वर ॥ २३ ॥

तदिति ॥ मायया मोहो—मायामोहः । ज्ञानसद्भावभूत –  सम्यग्ज्ञानवरूप । ज्ञानसद्भावभूतमिति पाठे ज्ञानमपि विज्ञानतयाऽवभासमानमज्ञानमिति ॥ २१ – २३ ।।

श्रीपराशर उवाच

अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ।

माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ २४ ॥

अदिदिरुवाच

एवमस्तु यथेच्छा ते त्वमशेषैः सुरासुरैः ।

अजेयः पुरुषव्याघ्र सर्त्यलोके भविष्यसि ॥ २५ ॥

श्रीपराशर उवाच

ततः कृष्णस्य पत्नी च शक्रेण सहिताऽदितिम् ।

सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ २६ ॥

अदित्येति ।। प्रहस्य–हासेन गोहयित्वा, अरणि: –  जन्मभूः ॥ २४ – २६ ॥

अदितिरुवाच

मत्प्रसादान्न ते सुभ्रु जरा वैरूप्यमेव वा ।

भविष्यत्यनवद्याङ्गि सुस्थिरं नवयौवनम् ॥ २७ ॥

श्रीपराशर उवाच

अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।

यथावत्पूजयामास बहुमानपुरःसरम् ॥ २८ ॥

शची च सत्यभामायै पारिजातस्य पुष्पकम् ।

न ददौ मानुषीं मत्वा स्वयं पुष्पैरलङ्कृता ॥ २९ ॥

ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् ।

दवोद्यानानि हृद्यानि नन्दनादीनि सत्तम ॥ ३० ॥

ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।

नित्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥ ३१ ॥

मथ्यमानेऽमृते जातं जातरूपोपमत्वचम् ।

पारिजातं जगन्नाथः केशवः केशिसूदनः ॥ ३२ ॥

तुतोष परमप्रीत्या तरुराजमनुत्तमम् ।

तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम ।

कस्मान्न द्वारकामेष नीयते कृष्ण पादपः ॥ ३३ ॥

मत्प्रसादादिति ।। सर्वकालमनवद्याङ्गी भविष्यति ।। २७ – ३३ ।।

यदि चेत्त्वद्वचः सत्यं त्वमत्यर्थं प्रियेति मे ।

मद्गेहनिष्कुटार्थाय तदयं नीयतां तरुः ॥ ३४ ॥

न मे जांबवती तादृगभीष्टा न च रुक्मिणी ।

सत्ये यथा त्वभित्युक्तं त्वया कृष्णासकृत्प्रियम् ॥ ३५ ॥

सत्यं तद्यदि गोविन्द नोपचारकृतं मम ।

तदस्तु पारिजातोऽयं मम गेहविभूषणम् ॥ ३६ ॥

बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् ।

सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ ३७ ॥

श्रीपराशर उवाच

इत्युक्तस्स प्रहस्यैनां पारिजातं गरुत्मति ।

आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ ३८ ॥

भो शची देवराजस्य महिषी तत्परीग्रहम् ।

पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ ३९ ॥

उत्पन्नो देवराजाय दत्तःसोऽपि ददौ पुनः ।

महिष्यै सुमहाभाग देव्यै शच्यै कुरूहलात् ॥ ४० ॥

शचीविभूषणार्थाय देवैरमृतमन्थने ।

उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ ४१ ॥

देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् ।

मैढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत् ॥ ४२ ॥

यदीति ।। निष्कुटः –गृहोद्यानग ॥ ३४ – ४२ ॥

अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति ।

वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ॥ ४३ ॥

तदलं सकलैर्देवैर्विग्रहेण तवाच्युत ।

विपाककटु यत्कर्म तन्न शंसंति पण्डिताः ॥ ४४ ॥

श्रीपराशर उवाच

इत्युक्ते तैरुवाचैतान् सत्यभामाऽतिकोपिनी ।

का शची पारिजातस्य को वा शक्रःसुराधिपः ॥ ४५ ॥

सामान्यःसर्वलोकस्य यद्येषोऽमृतमन्थने ।

समुत्पन्नस्तरुः कस्मादेको गृह्णाति वासवः ॥ ४६ ॥

यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः ।

सामान्यःसर्वलोकस्य पारिजातस्तथा द्रुमः ॥ ४७ ॥

भर्तृ बहुमहागर्वाद्रुणद्ध्येनमथो शची ।

तत्कथ्यतामलं क्षान्त्या सत्वा हारयति द्रुमम् ॥ ४८ ॥

कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम ।

सत्यभामा वदत्येतदितिगर्वोद्धताक्षरम् ॥ ४९ ॥

यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव ।

मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ ५० ॥

जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् ।

पारिजातं तथाऽप्येनं मानुषी हारयामि ते ॥ ५१ ॥

श्रीपराशर उवाच

इत्युक्ता रक्षिणो गत्वा शच्याः प्रोचुर्यथोदितम् ।

श्रुत्वा चोत्साहयामास शची चक्रं सुराधिपम् ॥ ५२ ॥

ततःसमस्तदेवानां सैन्यैः परिवृतो हरिम् ।

प्रययौ पारिजातार्थमिन्द्रो योद्धुं द्विजोत्तम ॥ ५३ ॥

ततः परिघनिस्त्रिंशगदाशूलवरायुधाः ।

बभूवुस्त्रिदसाःसज्जाः शक्रे वज्रकरे स्थिते ॥ ५४ ॥

ततो निरिक्ष्य गोविन्दो नागराजोपरि स्थितम् ।

शक्रं देवपरिवारं युद्धाय समुपस्थितम् ॥ ५५ ॥

चकार शङ्खनिर्घोषं दिशश्शब्देन पूरयन् ।

मुमोच शरसंघातान् सहस्रायुतशः शितान् ॥ ५६ ॥

ततो दिशो नभश्चैव दृष्ट्वा शरशतैश्चितम् ।

मुमुचुस्त्रिदशाःसर्वे ह्यस्त्रशस्त्राम्यनेकशः ॥ ५७ ॥

एकैकमस्त्रं शस्त्रं च दैवैर्मुक्तं सहस्रशः ।

चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ ५८ ॥

पाशं सलिलराजस्य समाकृष्योरगाशनः ।

चकार खण्डशश्चञ्च्वा बालपन्नगदेहवत् ॥ ५९ ॥

यमेन प्रहितं दण्डं गदाविक्षेपखण्डितम् ।

पृथिव्यां पातयामास भगवान् देवकीसुतः ॥ ६० ॥

अवश्यमिति ॥ यास्यति — करिष्यति ॥ ४३ – ६० ॥

शिबिकां च धनेशस्य चक्रेण तिलशो विभुः ।

चकार शौरिरर्कं च दृष्टिदृष्टहतौजसम् ॥ ६१ ॥

नीतोऽग्निः शीततां बाणैर्द्राविता वसवो दिशः ।

चक्रविच्छिन्नशुलाग्रा रुद्रा भुवि निपातिताः ॥ ६२ ॥

शिबिकां चेति ॥ दृष्टहतौजसं दृष्टत्वादेव हतौजसम् ॥ ६१, ६२ ॥

साध्या विश्वेऽथ मरुतो गन्धर्वाश्चैव सायकैः ।

शार्ङ्गिणा प्रेरितैरस्ता व्योम्नि शाल्मलितूलवत् ॥ ६३ ॥

गरुत्मानपि तुण्डेन पक्षाभ्यां च नखाङ्कुरैः ।

भक्षयंस्ताडयन् देवान् दारयंश्च चचार वै ॥ ६४ ॥

ततः शतसहस्रेण देवेन्द्रमधुसूदनौ ।

परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ ६५ ॥

ऐरावतेन गरुडो युयुधे तत्र संकुले ।

देवैः समस्तैर्युयुधे शक्रेण च जनार्दनः ॥ ६६ ॥

भिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु च त्वरन् ।

जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ ६७ ॥

ततो हाहाकृतं सर्वं त्रैलोक्यं द्विजसत्तम ।

वज्रचक्रकरौ दृष्ट्वा देवाराज जनार्दनौ ॥ ६८ ॥

क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः ।

न मुमोच तदा चक्रं शक्रं तिष्ठेति चाब्रवीत् ॥ ६९ ॥

प्रणष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् ।

सत्यभामाऽब्रवीद्वीरं पलायनपरायणम् ॥ ७० ॥

साध्येति ॥ अस्ताः – निरस्ता इत्यर्थः ॥ ६३ – ७० ॥

त्रैलोक्येश न ते युक्तं शचीभर्तुः पलायनम् ।

पारिजातस्रगाभोगा त्वामुपस्थास्यते शची ॥ ७१ ॥

कीदृशं देवराज्यं ते पारिजातिस्रगुज्ज्वलाम् ।

अपश्यतो यथापूर्वं प्रणयाभ्यागतां शचीम् ॥ ७२ ॥

अलं शक्र प्रयासेन न व्रीडां गन्तुमर्हसि ।

नीयतां पारिजातोऽयं देवाःसंतु गतव्यथाः ॥ ७३ ॥

परिगर्वावलेपेन बहुमानपुरःसरम् ।

न ददर्श गृहं यातामुपचारेण मां शची ॥ ७४ ॥

स्त्रीत्वादगुरुचित्ताऽहं स्वभर्तृश्लाघनापरा ।

ततः कृतवती शक्र भवता सह विग्रहम् ॥ ७५ ॥

तदलं पारीजातेन परस्वेन हृतेन मे ।

रूपेण गर्विता सा तु भर्त्रा का स्त्री न गर्विता ॥ ७६ ॥

त्रैलोक्येति ॥ स्रगाभोगा –  आभुज्यत इत्या – भोगः स्रक् आभोगों यस्यास्सा स्रगाभोगा ॥ ७१ – ७६ ।।

श्रीपराशर उवाच

इत्युक्तो वै निववृते देवराजस्तया द्विज ।

प्राह चैनामलं चण्डि सख्युः खेदोक्तिविस्तरैः ॥ ७७ ॥

न चापि सर्गसंहारस्थितिकर्ताऽखिलस्य यः ।

जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ ७८ ॥

इतीति ॥ हे चण्डि–उग्रे । खेदोक्तिविस्तरैः –  मत्खेद विषयैरुक्तिविस्तरैः, अलम् ॥ ७७, ७८ ॥

यस्माज्जगत्सकलमेतदनादिमध्याद्यस्मिन्यतश्च न भविष्यति सर्वभूतात् ।

तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य ॥ ७९ ॥

यस्मादिति ॥ सकलं जगत् यस्माद्भवति, यस्मिन् भवति, यतो न भविष्यति, इत्यमुद्भवादिकारणेन तेन ॥ ७९ ॥

सकलभुवनसूतिर्मूर्तिरल्पाल्पसूक्ष्मा विदितसकलवेद्यैर्ज्ञायते यस्य नान्यैः ।

तमजमकृतमीशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विजेतुं समर्थः ॥ ८० ॥

सकलभुवनेति ॥ मूर्तिः–रूपम् । अल्पाल्पसूक्ष्मा अतिसूक्ष्मतरा ॥ ८० ॥

इति श्रीपिष्णुमहापुराणे पञ्चमांसे त्रिंशोध्यायः ।। ३० ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.