[highlight_content]

103 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्युत्तरशततमः सर्गः

कदाचनतापसरूपिणारुद्रेण राममेत्य रहस्यवृत्तान्तकथनायस्वागमनस्यनिवेदने रामेण तच्चोदनयामन्त्रणसमये तच्छ्रोतुस्तयोर्निरीक्षमाणस्य च स्वेनहननप्रतिज्ञाकरणेन सौमित्रेर्द्वार -रक्षकत्वेनस्थापनपूर्वक तंप्रतिरहस्यकथनचोदना ॥ १ ॥

कस्य चित्त्वथ कालस्य रामे धर्मपथे स्थिते ।

कालस्तापसरूपेण राजद्वारमुपागमत् ॥ १ ॥

सोब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् ।

मां निवेदय रामाय संप्राप्तं कार्यगौरवात् ॥ २ ॥

कालस्य कस्यचित् गमनानन्तरमिति शेषः ।। १-२ ।।

 

दूतोस्म्यतिबलस्याहं महर्षेरमितौजसः ।

रामं दिदृक्षुरायातः कार्येण हि महाबल ॥ ३ ॥

तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः ।

न्यवेदयत रामाय तापसं तं समागतम् ॥ ४ ॥

जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।

दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ॥ ५ ॥

महर्षेरिति । ब्रह्मण इत्यर्थः ॥ ३-५ ।।

तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।

प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ॥ ६ ॥

सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।

ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः ॥ ७ ॥

सोभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा ।

ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ॥ ८ ॥

तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।

ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ॥ ९ ॥

पृष्टश्च कुशलं तेन रामेण वदतां वरः ।

आसने काञ्चने दिव्ये निषसाद महायशाः ॥ १० ॥

तस्य वाक्यस्य धृदिति रामवाक्यधारीति सौमित्रिविशेषणं ॥ ६-१० ॥

 

तमुवाच ततो रामः स्वागतं ते महामुने ।

प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः ॥ ११ ॥

वाक्यानि संदेशवाक्यानि । प्रापयस्व निवेदद्य । तत्र हेतुः-यतो दूत इत्यादि ॥ ११ ॥

 

चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।

द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ।। १२ ।।

मुनिवाक्यं प्रागुक्तमहर्षिसंदिष्टवाक्यं । द्वन्द्वमेतदिति । द्वन्द्वं रहस्य इत्यादि द्वन्द्वशब्दस्य रहस्यार्थे द्विवचननिपातः । रहस्यमेतत्प्रवक्तव्यमित्यर्थः । द्वन्द्वे हि तत्प्रवक्तव्यमिति च पाठः । तदेव विशिनष्टि-न चैषामित्यादि । एषां त्वत्समीपवर्तिलोकानामित्यर्थः ॥ १२ ॥

 

यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।

भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ॥ १३ ॥

अस्मद्वचनं निरीक्षेत् मन्त्रयितारौ स तव वध्यः । कथमेवमतिक्रूरसंकेत इत्यत्राह — भवेदिति । तस्य मुनिमुख्यस्य वचनमित्थं संकेतपूर्वकं वदेति चोदितवानित्यर्थः ॥ यद्यपेक्षस इति । तथा संकेतपरिपालनमिति शेषः ॥ १३ ॥

 

स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।

द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ १४ ॥

प्रतिहारं विसर्जय अन्यतोपसारय ॥ १४ ॥

 

स मे वध्यः खलु भवेत्कथाद्वन्द्वं समीरितम् ।

ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ १५ ॥

किमर्थमित्यत आह–स म इत्यादि ॥ हे सौमित्रे ऋषेर्मम च कथाद्वन्द्वं कथारहस्यं । वाचं द्वन्द्वमिति च पाठः । यः शृणुयात् ।। १५ ।।

 

ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि संग्रहम् ।

तमुवाच मुने वाक्यं कथयस्वेति राघवः ।। १६ ।।

संग्रहं रक्षितारं ।। १६ ।।

 

यत्ते मनीषितं वाक्यं येन वाऽसि समाहितः ।

कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ॥ १७ ॥

समाहितः । ममापि हृदि वर्तत इति । एवंविधं रहस्यं तन्मयापि श्रोतव्यमित्यर्थः । अहमपि जानामीत्यर्थः ॥ १७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्र्युत्तरशततमः सर्गः ॥ १०३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.