[highlight_content]

67 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तषष्टितमःसर्गः

शत्रुघ्नेन च्यवनंप्रति लवणतच्छूलशंक्तिप्रश्नः   इन्द्रेण निजार्धासनाकाङ्क्षिणं -मांधातारंप्रति भुविलवणासुराजेतृतया तदनर्हत्वोक्ता तेनलवणासुरमेत्य युद्धप्रवर्तनम् ॥ २ ॥ लवण निसृष्टेनशूलेन ससैन्यमांधातृभस्मीकरणपूर्वकं पुनर्लवणकरं प्रत्यागमनम् ।। ३ ।। च्यवनेनैवंशूलशक्तिवर्णनपूर्वकं शत्रुघ्नंप्रति शुलशुन्यतासमये तेनसह युद्धविधानम् ॥ ४ ॥

अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।

पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥ १ ॥

प्रवृत्तायां आगतायामित्यर्थः । पप्रच्छ शूलवृत्तान्तमिति शेषः ॥ १ ॥

 

शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः ।

अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥ २ ॥

तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः ।

प्रत्युवाच महातेजाच्यवनो रघुनन्दनम् ॥ ३ ॥

अनेन द्वन्द्वयुद्धमुपागताः के पूर्वं शूलेन निपातिता इति पप्रच्छेति योजना । ब्रह्मनित्यारभ्य प्रश्नवचनं । अनेनेति लवणः परामृश्यते । अनेन लवणबलं शूलबलं च पृष्टं भवति ॥ २-३ ॥

 

असङ्ख्येयानि कर्माणि यान्यस रघुनन्दन ।

इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे ॥ ४ ॥

अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।

मान्धातेति सविख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ५ ॥

स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।

सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥ ६ ॥

इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् ।

मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥ ७ ॥

अस्य शूलस्य यानि शत्रुसंहारकर्माणि तान्यसंख्येयानि । तत्र प्रसिद्धमेकं दर्शयति – इक्ष्वाकुवंशप्रभव इति । यद्वृत्तं यद्व्यापारं । तच्छृणुष्व ॥ ४-७ ।।

 

अर्धासनेन शक्तस्य राज्यार्धेन च पार्थिवः ।

वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ।। ८ ।।

तस्य पापमभिप्रायं विदित्वा पाकशासनः ।

सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ९ ॥

शक्रस्यार्धासनेन अर्धराज्येन च युक्तः पार्थिवो राजा भूत्वा सुरगणैर्वन्द्यमानः स्थास्य इति प्रतिज्ञां कृत्वा दिवमध्यारोहत ।। ८-९ ॥

 

राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ ।

अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ १० ॥

यदि वीर समग्रा ते मेदिनी निखिला वशे ।

देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ११ ॥

इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् ।

क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥ १२ ॥

तावत् प्रथमतः । मानुष एव लोके सर्वात्मना न राजासि स त्वं पृथिवीमेव वश्यामकृत्वा कथमिह देवराज्यमिच्छसि ॥ १०-१२ ॥

 

तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।

मधुपुत्रो मधुवने न तेऽज्ञां कुरुतेऽनघ ॥ १३ ॥

तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।

व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाकह ॥ १४ ॥

आमन्त्र्य तु सहस्राक्षं ह्रिया किंचिदवाङ्मुखः ।

पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ १५ ॥

स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः ।

आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ १६ ॥

स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।

दूतं संप्रेषयामास सकाशं लवणस्य हि ॥ १७ ॥

स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।

वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ १८ ॥

तेज्ञामिति संधिरार्षः । ते आज्ञां ॥ १३-१८ ॥

 

चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।

अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥ १९ ॥

ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना ।

वधाय सानुबन्धस्य सुमोचायुधमुत्तमम् ॥ २० ॥

तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।

भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ॥ २१ ॥

एवं स राजा सुमहान्हतः सबलवाहनः ।

शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥ २२ ॥

चिरायमाणे विलम्बं कुर्वाणे ॥ १९-२२ ॥

 

श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।

अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ २३ ॥

लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया ॥ २४ ॥

एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ।

शूलस्य च बलं धोरमप्रमेयं नरर्षभ ।

विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ॥ २५ ॥

त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे ।

शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ॥ २६ ॥

अथ श्रुतशुलबलं प्रति स्वविजयसन्देहनिवृत्तय आह -श्वःप्रभात इत्यादि ॥ २३-२६ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तषष्टितमःसर्गः॥ ६७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.