गोदा चतुश्श्लोकी

गोदा चतुश्श्लोकी

१. नित्याभूषा निगमशिरसां निस्समोत्तुङ्गवार्ता

कान्तो यस्याः कचविलुलितैः कामुको माल्यरत्नैः।

सूक्त्या यस्याः श्रुतिसुभगया सुप्रभाता धरित्री

सैषा देवी सकलजननी सिञ्चतान्मामपाङ्गैः।।

२. माता चेत्तुलसी पिता यदि तव श्रीविष्णुचित्तो महा-

न्भ्राताचे द्यतिशेखरः प्रियतम श्श्रीरङ्गधामा यदि।

ज्ञातार स्तनया स्त्वदुक्ति सरसस्तन्येन संवर्धिता-

गोदादेवि कथं त्वमन्य मनिशं साधारणा श्रीरसि।।

३. कल्पादौ हरिणा स्वयं जनहितं दृष्टेन सर्वात्मनां

प्रोक्तं स्वस्य च कीर्तनं प्रपदनं स्वस्मै प्रसूनार्पणम्।

सर्वेषां प्रकटं विधातुमनिशं श्रीधन्विनव्ये पुरे

जातां वैदिक विष्णुचित्त तनयां गोदामुदारां स्तुमः।।

४. आकूतस्य परिष्क्रिया मनुपमा मासेचनं चक्षुषो-

रानन्दस्य परम्परामनुगुणा माराम शैलेशितुः।

तद्दोर्मध्य किरीटकोटि घटित स्स्वोच्छिष्ट कस्तूरिका-

माल्यामोद समेधितात्म विभवां गोदामुदारां स्तुमः।।

स्वोच्छिष्ट मालिकाबन्ध गन्ध बन्धुरजिष्णवे।

विष्णुचित्त तनूजायै गोदायै नित्यमङ्गलम्।।

मादृशाकिञ्चन त्राण बद्धकङ्कण पाणये

विष्णुचित्त तनूजायै गोदायै नित्यमङ्गलम्।।

इति श्रीगोदाचतुश्श्लोकी

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.