श्रीगोदाप्रपत्तिः

श्रीः

श्रीमते रामानुजाय नमः

श्रीगोदाप्रपत्तिः

१. श्रीभूमिनायकमनो-हरदेवि मान्यो

श्रीविष्णुचित्ततनये श्रितकामधेनो।

मात स्समस्तजगतां महनीयकीर्ते

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

२. श्रीधन्विनव्यनगरे तुलसीवनान्तः

देवी स्वयं समुदिता जनकात्मजेव।

भूम्यंशतो भुवनपावनि भूसमृद्धे

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

३. आरभ्य शैशव मसारतमच्युताङ्घ्रि-

भक्त्यै निरस्तविषयान्तरभाववन्द्ये।

श्रीभूसमानुपमदिव्यमहानुभावे

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

४. स्वीयोत्तमाङ्गधृतमाल्यसमर्पणेन

गोदेति नाम वहसि स्वय मच्युताय।

भाग्याधिके परमपूरुषभाग्यलब्धे

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

५. तत्त्वंतवेषुधृतमाल्यवरं मुकुन्द-

सङ्गृह्य मूर्ध्नि प्रवह न्मुमुदे नितान्तम्।

तत्प्रेमवर्णकसुसुन्दरदिवयमूर्ते

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

६. श्रीनन्दगोपसुतसुन्दरदिव्यदेह-

भोगाभिलाषकृतपूर्वचरित्रभाषे।

कल्याणि लब्धयदुनन्दनभोगपूर्णे

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

७. श्रीमच्छठारिमुनिशक्तपितृत्वभावे

नाथादियामुनयतीश्वरपूज्यपादे।

शौरे पदाब्जपरभक्तिमतां शरण्यं

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

८. त्वत् सूक्तिसिद्ध ममलं परमान्य मर्ग्यं

हैयङ्गवीन मपि सुन्दरबाहवेऽपि।

दातुर्यशक्त्युपतिरेवरलं चकर्तु

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

९. प्राबोध्यकीस्तुतिवशीकृतवासुदेवे

पद्मापते प्रथितभाग्यकृतावतारे।

गोपालबालचरितेषु कृतानुरागे

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

१०. कारुण्यतूर्णहृदये कमलासहाये

भक्तप्रिये परमपावनवाग्विहारे।

श्रीभट्टनाथकुलमङ्गळदीपरेखे

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

११. वज्रारविन्दमकरध्वजशङ्खचक्र-

छत्रादिलाञ्छिततलौ सरसीरुहाभौ।

सर्वाश्रितार्तिहरणे सपदिप्रवीणौ

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

१२. सौशील्यकान्तिसमताश्रितवत्सलत्वं

सौहार्ददान्तमुखसद्गुणराशिपूर्णे।

पुण्ये पुराङ्घ्रिपुरुषोत्तमहृद्यवत्ते

गोदे त्वदीयचरणौ शरणं प्रपद्ये॥

इति श्रीगोदाप्रपत्तिः समाप्ता

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.