पराङ्कुशाष्टकम्

 

अनेकपूर्वाचार्यैरनुगृहीतम्

॥ पराङ्कुशाष्टकम् ॥

त्रैविद्यवृद्धजनमूर्धविभूषणं यत् सम्पच्च सात्त्विकजनस्य यदेव नित्यम् ।यद्वा शरण्यमशरण्यजनस्य पुण्यं तत्संश्रयेम वकुलाभरणाङ्घ्रियुग्मम् ॥ १ ॥

भक्तिप्रभावभवदद्भुतभावबन्धसन्धुक्षितप्रणयसाररसौघपूर्णः । वेदार्यरत्ननिधिरच्युतदिव्यधाम जीयात् पराङ्कुशपयोधिरसीमभूमा ॥ २ ॥

ऋषिं जुषामहे कृष्णतृष्णातत्त्वमिवोदितम् ।  सहस्रशाखां योऽद्राक्षीत् द्रामिडीं ब्रह्मसंहिताम् ॥ ३ ॥

यद्गोसहस्रमपहन्ति तमांसि पुसां नारायणो वसति यत्र सशङ्खचक्रः ।  यन्मण्डलं श्रुतिगतं प्रणमन्ति विप्राः तस्मै नमो वकुलभूषणभास्कराय ॥ ४ ॥

पत्युः श्रियः प्रसादेन प्राप्तसार्वज्ञ्यसंपदम् । प्रपन्नजनकूटस्थं प्रपद्ये श्रीपराङ्कुशम् ॥ ५ ॥

शठकोपमुनिं वन्दे शठानां बुद्धिदूषकम् । अज्ञानां ज्ञानजनकं तिन्त्रिणीमूलसंश्रयम् ॥ ६ ॥

वकुलाभरणं वन्दे जगदाभरणं मुनिम् । यश्श्रुतेरुत्तरं भागं चक्रे द्राविडभाषया ॥ ७ ॥

नमज्जनस्य चित्तभित्तिभक्तिचित्रतूलिका भवाहिवीर्यभञ्जने नरेन्द्रमन्त्रयन्त्रणा । प्रपन्नलोककैरवप्रसन्नचारुचन्द्रिका शठारिहस्तमुद्रिका हठाद्धुनोतु मे तमः ॥ ८ ॥

वकुलालङ्कृतं श्रीमच्छठकोपपदद्वयम् । अस्मत्कुलधनं भोग्यमस्तु मे मूर्ध्नि भूषणम् ॥

॥ इति पराङ्कुशाष्टकं समाप्तम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.