श्रीपराङ्कुश-सुप्रभातम्

श्रीपराङ्कुशसुप्रभातम्

गाथा सरस्रकिरण-क्षपितात्मगूढ

गाढान्धकारमरविन्दविलोचनाङ्गम् ।

श्रीवैष्णवद्विजनिषेवित-मण्डलेशं

प्राप्यं भजामि वकुलाभरणज्बबन्धुम् ।। (१)

श्रीतिन्त्रिणीतरुवरातिफणीन्द्रभोग-

पूर्णे तरोरुहरिहभक्तिगृहाधिपवासिन् ।

हंसध्वजद्रविडवेदशिरःप्रवक्तः

श्रीमन्पराङ्कुशमुने तव सुप्रभातम् ।। (२)

नाथार्यदेशिकवरो मधुरः कविश्व-

गाथामयी द्रविडदशिरः परार्थान् ।

श्रीमन्त्ररत्नमनुराट् परमाग्धसारान्

श्रोतुं स्थिताश्छठरिपो तव सुप्रभातम् ।। (३)

वाणिं मरन्दशुभगां श्रुतिमार्गसौख्या

नन्दप्रदां नवनवान्तवनाथवल्ली ।

आकर्णितुं स्वतनयप्रणुतां निशान्ते

प्रत्यागताध्यशठजित् तव सुप्रभातम् ।। (४)

नन्तुं नतार्तिहरमुत्तममादिनाथं

नीळामही-कमलपाणिसमेतमेतम् ।

स्तोतुं विभूतियुगळाधिपमात्मनाथं

कामोद्य जागृहि गुरो तव सुप्रभातम् ।। (५)

आपादचूडमभीक्षितुम् आदरात्त्वाम्

आनन्दपूर्णमनसा हरिभक्तिभुक्तिम् ।

आयात्ययं यतिवरस्सह शिष्यवर्गैः

श्रीकारिनन्दनगुरो तव सुप्रभातम् ।। (६)

उत्तारकस्वपद-संश्रितदेशिकानां

पूर्णार्यपादसरसीरुह-भृङ्गराजः ।

रामानुजस्तवपदाम्बुजमत्रद्रष्टुं

तिष्ठत्यसौ शररिपो तव सुप्रभातम् ।। (७)

श्रीताम्रपर्ण्यभिनवोत्तमतीर्थपूर्ण-

सौवर्णकुम्भसमलङ्कृतमस्तकोऽद्य ।

आराधनार्थमभियाति गजः प्रतोळ्यां

देयं पराङ्कुशकवे तव सुप्रभातम् ।। (८)

चिध्वोर्ध्वपुण्ड्र-विलसन् निजपालपट्टाः

कण्ठावलम्ब-तुलसीनलिनाक्षमालाः ।

स्नानोत्सवंतव समीक्षतु मागतास्ते

श्रीवैष्णवावकुळभूषण सुप्रभातम् ।। (९)

गायत्ययं सुरुचिरां मधुरेण गाथा

मारार्तदेह-कविना द्विजवंशजाताः ।

श्रीवैष्णवाश्रुतिपथामृतधाररूपा

माकर्ण्यस्व शठजित्तव सुप्रभातम् ।। (१० )

श्रीतिन्त्रिणीतरुवरप्रणुतार्ति-दीर्घ-

शाखाशिखानिलयगौ प्रतिबद्धपहर्षौ ।

श्रीसार-सौरभ-युतस्तवपक्षिणौ द्वौ

स्तोत्रं शृणुष्व कुरुकेश्वर सुप्रभातम् ।। (११)

नाथादिनाथ शठकोपधराधिनाथ-

बोधात्पुरैव समयः कमलादिनाथः ।

बोधक्षमागुणवतः कमलाकृतिस्ते

जागृह्यतः शररिपो तव सुप्रभातम् ।। (१२)

अत्यादरेण भवतोदित-दिव्यगाथा

तत्वार्थसारमधिकर्तुममी प्रपन्नाः ।

काङ्क्षन्त तेऽङ्घ्रि सरसीरुह-युग्मसेवां

दासाः पराङ्कुशमुने तव सुप्रभातम् ।। (१३)

आषोडाज्बमभुवीक्ष्य परं पुमांसं

आनन्दभक्तिरसभुक्तिविवर्धमानः ।

रामानुजार्यशरणः परभक्तियोगनिद्रो-

ऽ सि किं तव पराङ्कुश सुप्रभातम् ।। (१४)

अब्जे च षड्भिरनिशं दशभिः समस्त-

कल्याण-दिव्य-गुणपूर्ण-मवर्णवाच्यम् ।

स्तुत्वानुभूय परिमीलितदिक्प्रबन्धैः

निद्रोऽसि किं शठरिपो तव सुप्रभातम् ।। (१५)

आयात्ययं वरवरो मुनिरष्टभिस्तैः

दिग्दन्तिभिः परिवृतस्तव पादपद्मम् ।

स्तोतुं भवान्तरविहन्तृ-सुमन्त्ररत्नः

श्रीमत्पराङ्कुशगुरो तव सुप्रभातम् ।। (१६)

इति श्रीपराङ्कुशसुप्रभातम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.