वरवरमुनि शतकम् – अण्णा

॥ श्रीरस्तु ॥

 

॥ श्रीमते रामानुजाय नमः॥

 

श्री प्रतिवादि भयङ्करम् अण्णा विरचितः

 

वरवरमुनि शतकम्

वेदान्तदेशिककटाक्षविवृद्धबोधं

कान्तोपयन्तृयमिनः करुणैकपात्रम् |

वत्सान्ववायमनवद्यगुणैरुपेतं

भक्त्या भजामि परवादिभयङ्करार्यम् ||

मूलेऽवतीर्णमिह मूलमनूदितार्थ तत्त्वावबोध सुखिता वसुधां विधातुम् |

रामानुजार्य चरणाम्बुज चञ्चरीकं रम्योपयन्तृयमिनं शरणं प्रपये ||1 ||

यदवतरणमूलं मुक्तिमूलं प्रजानां शठरिपुमुनिदृष्टाम्नाय साम्राज्यमूलम् |

कलिकलुषसमूलोन्मूलने मूलमिन्धे स भवतु वरयोगी नस्समस्तार्थमूलम् || 2 ||

जनिविपदपवादौ यस्य पादौ विदन्त :

सततमपि महान्त: स्वान्त एवोद्वहन्ति |

स जयति भजदर् र्ध्वान्तकल्पान्तभानु:

निरवधिगुणकान्तो हन्त कान्तोपयन्ता || 3 ||

इन्धे वाक्यविभूषणस्य महतो यद्भाषणं भूषणम्

यत्पादाम्बुरुहद्वयं सुमनसां मूर्ध्नस्सदा भूषणम् |

यद्भक्ताङ्घ्रिरज: कणो वितनुते दु:खोदधेश्शोषणं

वन्दे कान्तवरं मुनिं तमनघं नित्यं कलेर्भीषणम् || 4 ||

यत्पादाम्बुजसंश्रयेण विमला यल्लब्धबोधोज्ज्वला:

यत्सेवैकरसास्स्वशिष्यनिवहव्याप्ताखिलाशान्तरा: |

प्रख्याता हि वरप्रदप्रभृतयस्ते नित्यसिध्दोपमाः

तस्मात्कान्तवरान्मुनेरनुपमात् दैवं परं नाद्रिये || 5 ||

यत्सूक्त्येकरसा यदङ्घ्रियुगली सेवैकहेवाकिनो

यद्वात्सल्यदयादिसद्गुणगणाकूपार मग्नाशयाः |

मन्यन्ते न परं विमुक्तिकरणं सन्तो यदालोकनात्

तन्यान्नस्स शुभान्यवेलमहिमा कान्तोपयन्ता मुनिः || 6 ||

यद्वाणीशठवैरिसूक्तितरुणी माङ्गल्यदीपावलिः

यद्वीक्षा स्वशरव्यसर्वजनता सर्वार्थचिन्तामणिः ।

यन्मूर्तिर्भजदार्ति भञ्जन चणां सूक्तिं विवक्त्यञ्जसा

भूयान्नस्सततं स मे हृदि गुरु: कान्तोपयन्ता मुनिः ॥ 7 ॥

अवाग्भूषाजुष्टैरभुवनगुरुप्रेमभरितै:

अमूलर्क्षोद्भूतैरवरदगुरूपासितपदै: |

कृतं तैस्तैस्सर्वैर्गुरुभिरमहायोगिभिरिति

व्यवस्यन्तस्सन्तो हृदि मम लसन्तु प्रतिकलम् || 8 ||

न खल्ववरयोगिनां भजनत: फलस्योद्भव:

तदन्यविमुखास्सदा वरमुनिं भजध्वं जना: |

तदङ्घ्रिभजनं सकृत्कृतमशेषतो दुष्कृतं

निवारयति भूयसीं श्रियमनुत्तमां पुष्यति || 9 ||

सुराहारासारीकरण चणयत्सूक्ति लहरी

गरीयस्तां स्तोतुं प्रभवति न वाचस्पतिरपि |

स नस्तन्यादन्यादृशमहिमशाली वरवरो

मुनीन्द्रो निस्तन्द्र: कुशलमनुवेलं गुरुवर: || 10 ||

कलानिधिशिरोमणिर्जितमनोभवो यद्वच:

सुधाशनतरङ्गिणीं दधदनारतं मूर्धनि |

शिवोऽपि यदुपाश्रितो विषमदृष्टितादूरगस्स

मे दिशतु मङ्गलं वरवरो मुनीनां वर: || 11 ||

कल्याणाचलधर्मभागसमगुर्यत्संश्रितो भूतिमान्

बिभ्रद्यस्य कलानिधे: किल कलां मूर्ध्ना भृशं निर्मलाम् ।

क्लृप्ताहीन विभूषण: स्मरजितस्सायुज्यमाटीकते

सोऽव्यान्नस्सततं मुनिर्वरवरोऽनन्यार्ह तेजोनिधि: || 12 ||

यद्भक्तो नाभिभूतो मदनमथनकृद्धाग्विलासैकभूमि:

नालीकस्थोऽकृतोक्ति व्यवहृति चतुरास्यत्व संप्राप्त भूमा |

संप्राप्यानन्यलभ्यां कमलभवतुलामेधते सत्यधामा

सोऽव्यान्न: क्षान्तिसिन्धुर्निरवधिमहिमा सौम्यजामातृयोगी || 13 ||

शिरसि वहतां यत्पादाम्भ: कलानिधिमौलिता

जयति वरदाचार्यादीनामनन्यसमाश्रया |

स हि वरमुनिस्साक्षान्नारायणस्तत एव तत्

चरणशरणास्सर्वेऽप्युर्व्यां तरन्ति भवार्णवम् || 14 ||

जलजनिलयाकान्तोऽनन्तद्विजोत्तमसेवित: जलजविलसत्पाणि: नित्यं करस्थसुदर्शनः |

सकलसुमनो वैरिव्रातावलेपविलोपकृत् मधुरिपुतुलाकान्त: कान्तोपयन्तृमुनीश्वरः || 15 ||

यद्वाग्जालं मधुजिदतनुच्छेदिनालीकवासो-

त्कृत्तोवृत्तासुरसुरवरैः सादरं सेव्यमानम् |

पद्मावासा क्षितिधरसुता वाक्छशीकान्तभूतै:

कान्त्या कान्तं स जयतु महायोगिकान्तोपयन्ता || 16 ||

हृद्या यस्य सरस्वती सुविमला तापानशेषानपि

द्रागुन्मूलयति श्रुताऽपि भविनां शुद्धिं विधत्ते पराम् |

भङ्ग नैति कदाऽपि कुत्रचिदपि प्राप्ताऽपि गम्भीरतां

सोऽव्यान्मामतिवेलवैभवनिधि: कान्तोपयन्ता मुनिः || 17 ||

समिन्धे यत्सूक्तिस्सकलसुमनोमौलिविधृता

शिवत्वं सर्वेषामपि विदधती स्वान्वयवताम् ।

विधोरत्यासन्ना निरवधिकपूर्त्या विलसत –

स्सदा गङ्गोत्तुङ्गा जयति स मुनिस्सुन्दरवरः || 18 ||

सूर्यानन्दविधायिनीति यमुना कान्तोपयन्तुर्मुने:

वाणीव व्यवहारभाक् भवतु सा किं तावता स्यात् समा |

शुद्धेयं न हि सा स्वकं चितवतां तापानशेषानियं

सर्वेषां विनिवार्य कर्तुममितं श्रेयः क्षमा नैव सा || 19 ||

विहरति यमुनायास्स्रोतसीवातिहृद्ये वचसि मनसि च श्रीमाधवो यस्य नित्यम् |

निरुपममहिमानं योगिनं ते महान्तं निरवधिगुणकान्तं चिन्तय स्वान्त! नित्यम् || 20 ||

कृतावगाहा जनता यदीय सारस्वतस्रोतसि तुङ्गभद्रा ।

संसेव्यमाना कविभिस्समिन्धे पायात्स नः कान्तवरो मुनीन्द्रः || 21 ||

यद्वाणीं मधुरामवाप्य सुधिय: साकेत धामात्यज:

मायासङ्गविदूरगाश्च सुतरां सन्त्यक्तकाश्याश्रया:

काञ्च्यादिष्वपि नि: स्पृहाश्च सततं रामानुजैकान्तिन:

राजन्ते स तनोतु सुन्दरवरो योगीश्वरो नश्शुभम् || 22 ||

यद्वाणीमपराजितां मधुजिदुल्लासास्पदं सन्ततं

शेषाहीनबलद्विजेन्द्रमहितां मुक्तावलीबन्धुराम् |

शुद्धस्सम्प्रतिपद्य हृष्यति जनो नोपैति पापोत्तर:

तस्मात्कान्तवरान्मुनेरनुपमादैवं परं नाश्रये || 23 ||

यद्वाणी विरजावगाहन कलाधौतात्मनामात्मनां

प्रज्ञातर्जितनिर्जरेश्वरगुरु प्रौढिं समाढौकते |

भक्ति: श्रीशतदीयदेशिकपदाधारा जरीजृम्भ्यते

मुक्तिर्याति करापचेयफलतां सोऽव्याद्वरोऽस्मान् मुनिः || 24 ||

यच्छिष्यास्तिष्यडिम्भप्रतिमकुमति दुस्तर्कसम्पर्कजात –

त्रय्यन्तस्वापरूपाप्रतिमनिरवधि ध्वान्तकल्पान्तसूर्या: |

श्रीमद्रामानुजार्योदितमतममतामूर्तय: कीर्तिमन्त:

जाग्रत्यस्मै नमस्ताद्वरवरमुनयेऽनन्तनिस्तुल्यभूम्ने || 25 ||

अनिमिषतनुर्ब्रह्मा निर्वेदभावनिबन्धनं

भजति किल यशश्रीमन्मत्स्यावतारतुलां हरे: |

स जयति सतां सङ्घस्सौम्योपयन्तृ समाश्रय:

तमिह सततं चेतस्सेवस्व सद्गुणशेवधिम् || 26 ||

प्रापयन्नमृतकाङ्क्षिणोऽमृतं मन्दरागभरणेऽपि सादरः ।

दिव्यकूर्मसदृशो यदाश्रित: सद्गुणोऽवतु स मां वरो मुनिः || 27 ||

सौकर्यवान् यत्पदभक्तिशाली भवाब्धिमग्नोद्धरणप्रवीण: |

आटीकते ह्याद्यकिटेरभिख्यां मुनिस्स न: पातु वरोपयन्ता || 28 ||

हिरण्यजिद्यत्पदभक्तिशाली

नृसिंहभावं प्रकटीकरोति |

स मे विधत्तामतुलानुभावो

वरोपयन्ता कुशलान्यजस्रम् || 29 ||

भजते किल वामनोपमां सुमनो वैरिबलिस्मयं हरन् ।

शुभविक्रमभूद्यदाश्रितः तमुपासे वरयोगिशेखरम् || 30 ||

महीभरकुदृग्बल क्षपणदक्षिणौजीभृत:

यदङ्घ्रिसमुपाश्रया: परशुराम साधर्म्यगा: ।

जयन्त्यखिलपापभीमहित विष्णुधर्मान्विता:

स नो वरवरोमुनिर्वितरतु श्रियं सन्ततम् || 31 ||

सहजानघलक्ष्मणान्विता वसुमत्युद्भवया श्रियोज्ज्वला: |

रघुवर्यसमा यदाश्रिता वरयोगी स शुभं तनोतु न: || 32 ||

अधिगतबलभद्राभिख्यया यत्पदाब्ज –

प्रवणजनसमष्ट्या वासुदेवाग्रजस्य |

अनितरजनलभ्या लभ्यते साम्यलक्ष्मी:

स जयतु वरयोगी निस्तुलावेलभूमा || 33 ||

सधर्मजातार्जुन चित्तहर्ष प्रध्वंसि पक्षक्षपणप्रवीणा: |

यदाश्रया: कृष्णतुलां भजन्ते पायात्स नः कान्तवरो मुनीन्द्र: || 34 ||

कलिदोषमशेषत: क्षितौ क्षपयन् कल्कितुलाविहारभूः |

यदुपाश्रितसज्जनस्स नः सततं सौम्यवरोऽभिरक्षतु || 35 ||

अहीनभोगप्रवणस्समिन्धे श्रीरङ्गधामा किल रङ्गभर्तु: |

साधर्म्यमासाद्य यङ्घ्रिभक्त: पायात्स न: सौम्यवरो मुनीन्द्र: || 36 ||

वृषाचलस्थितिं भजन वहन्ननारतं श्रियं सुदुर्लभागमाखिलार्थदानकेलिकीर्तिमान् |

विभाति वेङ्कटेशवद्यदङ्घ्रि सेविनां गणः स न स्तनोतु मङ्गलं वरोपयन्तृदेशिकः || 37 ||

भक्ताखिलार्थाधिगमैकहेतुं श्रीपुण्यकोट्यायतनं यदीयम् |

विदन्ति सन्तो वरदेन तुल्यं वरो मुनिर्नस्स तनोतु भद्रम् || 38 ||

कान्तं वरं प्राप्य सती मदीया मति: परस्मिन् पुरुष विरक्ता ।

तत्सद्गुणास्वादरसैकलोला पतिव्रतोदाहरणत्वमेतु || 39 ||

सरसिकृतविहारं ध्यानमात्रेण पुंसां शमितसकलतापे हंस संसेव्यमाने |

भजति मुदमवेलां सन्ततं यस्यचेत: स भवतु वरयोगी मानसे मामकीने || 40 ||

सारासार विवेचनैकरसिकं सारस्वतं सारसं

सौराहारहाझरी सहोदरपरीपाकेन लोकोत्तरम् ।

भक्त्या शीलयतस्सुशीलजनतोत्तंसं पदाब्जद्वयं

नित्यं चिन्तय चित्त! सादरभरं सौम्योपयन्तुर्मुनेः || 41 ||

भूतार्थस्वोक्ति सन्दर्शितनिगमशिखागूढतत्वार्थजाते

भूताख्ये योगिवर्ये भगवति सततं भक्तितो लग्नचित्तम् ।

सेवस्व स्वान्त कान्तं निरवधिकगुणै: क्षान्तिकारुण्यमुख्यै:

कान्तं जामातरं तं निरवधिकगुणास्वादमुक्तान्यसङ्गम् || 42 ||

महदाह्वयपादपद्मयो: महदुत्तंसितयोर्मधुव्रतम् |

वरयोगिनमेव सादरं मतिरासीदतु मामिकाऽन्वहम् || 43 ||

श्रीविष्णुचित्तपदपद्मरजोनुषङ्गात् चित्तं यदीयमरजस्कतया समिन्धे |

अव्याजवत्सलतया प्रथितस्सदाऽस्मान् अव्यात्स सुन्दरवरो मुनिसार्वभौमः || 44 ||

क्षीरं शर्करयेव यद्विहितया साभिख्यया व्याख्यया

श्रीगोदागुरुभारती सुमहिता पुष्णाति सा माधुरीम् |

तस्य श्रीपदपद्मयुग्ममनिशं कान्तोपयन्तुर्मुने:

स्मारंस्मारमहं विधूतदुरितो यायामनायासत: || 45 ||

यत्कृतान्मङ्गलाशासनादन्वहं मङ्गलानि श्रियो वल्लभो विन्दति |

तस्य गोदागुरोर्मङ्गलाशासनं कुर्वते स्यान्महायोगिने मङ्गलम् || 46 ||

क्षोणीसारपुरी कृतावतरणे स्वीयोक्तिसन्दर्शिता –

शेषाम्नायशिरो रहस्यनिकरे श्रीभक्तिसारे मुनौ |

भक्त्या भूषितमानसे वरमुनौ भक्तिं परां बिभ्रतो

भक्त्या नित्यमुपासिषीय विलसत्तद्भक्तिधन्यानहम् || 47 ||

यच्चित्तं रघुशेखराङ्घ्रिकमलद्वन्द्वैकबन्दीकृतं

तस्य श्रीकुलशेखरस्यपदयो : सूक्तौ च सक्ताशयम् |

तद्वद्रङ्गभुजङ्गपुङ्गवगिरि प्रेमानुविद्धाशयं

चेतः कान्तवरं विभावय सदा योगीश्वरं सादरम् || 48 ||

श्रीरङ्गाधिपदिव्यमङ्गलवपुस्सौन्दर्यसारामृत –

स्रोतोमग्नमुनीन्द्रवाहनगुणोदन्वन्निमग्नाशयम् |

चेत: कान्तवरं विचिन्तय मुनि यच्चिन्तनं सन्ततं

कुर्वन्तो हि विदन्ति दैवमपरं सन्तो न यस्मात्परम् || 49 ||

यत्पादरेणुवहनेन सुगन्धमौलिस्तं ब्रह्मबन्धमधिगच्छति मुक्तिबन्धः।

तद्विष्णुभक्तपदरेणुमुनीन्द्रभक्तं कान्तोपयन्तृमुनिमन्वहमाश्रयेयम् || 50 ||

यत्पादुकात्वमधिगच्छति संयमीन्द्रः

तस्मिनन्मुनौ वकुलमालिनि बद्धभावम् |

तत्सूक्तिसागरचतुष्टयपूर्णचन्द्रं

सौम्योपयन्तृयमिनं शरणं वृणेऽहम् || 51 ||

मूर्तो यो भक्तिभूमा मुररिपुपदयो: यन्महिम्न: कलाऽपि

व्यासादीनामलभ्या भुजगविहगराट्सैन्यभृद्विस्मयाय |

यत्सूक्तीनां गरिम्णे स्पृहयति सकलोऽप्यागमोऽपौरुषेयः

तस्मिन् न्यस्तात्मभार:शठजिति वरयोग्यस्तु मे स्वस्ति भूम्ने || 52 ||

शठाराति श्रीमद्वदनसरसीजातमिहिर:

तदीय श्रीपादाम्बुजमधुकरस्तस्य वचसाम् |

चतुर्णां सिन्धूनाममृतकिरणो भक्तजनता

सुरदु: पायान्मां वरमुनिवरोऽवेलमहिमा || 53 ||

शठरिपुमुनिदृष्टाम्नायगूढार्थतत्त्व

प्रकटनपटुलोकाचार्य सूक्त्यर्थजातम् |

व्यवृणुत भवभाजां गुप्तये य: कृपावान्

भवतु स वरयोगी श्रेयसे भूयसे न: || 54 ||

तादृक्केसरभूषदृष्टचतुराम्नायाङ्गषट्कात्मक –

स्वोक्त्यानन्दितकेशव: किल कलिप्रध्वंसियोगीश्वरः।

नित्योद्घद्वयदीयहृत्सरसिजे पुष्णाति हंसश्रियं

स श्रेयांसि तनोतु न: प्रतिकलं कान्तोपयन्ता मुनिः || 55 ||

स्वकरलसच्छिताग्र करवालजिताब्धिसुतादयितहृतानपायनिगमान्त निगूढधनं ।

कलिरिपुयोगिवर्यमनिशं हृदये निदधत् मनसि विहारमेतु सततं मम कान्तवरः || 56 ||

यद्हस्तन्यस्तशस्त्रं शकलयति कलिं यस्य सारस्वतं तु

स्रोत: श्रोतृनशेषानपि सपदि हताशेषतापान विधत्ते ।

तस्मिन्निर्धूततिष्ये जगदधिपधनस्तेयनिरतुल्यभूम्नि

न्यस्तात्मा स्वरित विस्तारयतु मम सदा सौम्यजामातृयोगी || 57 ||

यद्वाणीरस भूमदारित सुधा वेणी मुदा संयमि –

क्षोणीपालमुखैस्तदन्य विमुखैरास्वाद्यते सादरम् ।

वेदान्त स्पृहणीयवैभववती खेदान्त कृद्देहिनां

गोदां तां शरणं श्रयन् वरवरो मोदाय नः कल्पताम् || 58 ||

यत्सूक्तिर्मुक्तिहेतुं प्रकटयतितरामागमान्तातिरूढं

लक्ष्मीकान्तानुवादं स्फुरदमितगुणाचार्यवर्याभिधानम् ।

गोदा तामादरेण प्रणिदधति वरेयोगिनि न्यस्तचित्ता:

सन्तस्सन्तोषवन्तो विदधति भजतां स्वान्त सन्ताप शान्तिम् || 59 ||

यन्मौलिस्पर्शदीव्यत्परिमलभरितां मालिकां मूर्ध्नि बिभ्रत्

धन्यं स्वं मन्यते श्रीनिधिरपि पुरुषस्ताममेयानुभावाम् |

गोदां भक्त्या यतिक्ष्मापतिमिव सततं लालयन्तं महान्तं

सेवन्ते योगिनं ये हृदय! कलय तानन्वहं देशिकेन्द्रान् || 60 ||

शठवैरिमुने: परं न दैवं विदितं येन तदेकदैवतेन |

मधुरं कविमाश्रितस्तमीड्यं वरयोगी विदधातु भावुकं नः || 61 ||

यत्पादाब्जानुबन्धस्सकलतनुभृतां कल्पते मुक्तिसिद्ध्यै

यत्संबन्धात्करस्थाममनुत स यतिक्ष्मापति: स्वस्यमुक्तिम् |

तस्मिन्कूराधिनाथे निरवधिकगुणे भक्तिमाम्रेडयन्तं

मुक्त्यै भक्त्या भजन्तो वरमुनिमनघा देशिका मे दयन्ताम् || 62 ||

यतिपतिपदयुग्मं दैवतं यस्य नान्यत्

तमिह वटुकपूर्णं सादरं भावयन्तम् ।

सततमभिलषन्तं तस्य निष्ठां गरिष्ठां

वरवरमुनिवर्यं सन्ततं चिन्तयेयम् || 63 ||

शठरिपुमुनिदृष्टसामवेदं व्यवृणुत यो यतिराजशासनेन |

तमिह शठजिताह्वयं श्रयन्तं वरमुनिवर्यमुपासिषीय नित्यम् || 64 ||

शठारिदृष्टवेदमौलि भावसंप्रकाशकृत् –

कृतेतरोक्तिमौलिवेद्य योगिशेखरे सदा |

शमादिसद्गुणोदधौ निमज्जतीव यस्यधी:

वरोपयन्तृयोगिनं निरन्तरं तमाश्रये || 65 ||

ततमधुरगभीरद्राविडाम्नायभाष्यं

यदुदितमिह सन्त: सन्ततं शीलयन्ति |

स हि विहरति कृष्णो देशिको यस्य चित्ते

स दिशतु वरयोगी भद्रमव्याहतं नः || 66 ||

सुधासिन्धोरिन्दोस्सुहृदतिगभीरं सुमधुरं

यदुक्तं भाष्यं तच्छठजिदुदिताम्नायशिरसः |

स कृष्णार्य: पुष्णन् हृदि विहरणं यस्यजयति

श्रियं संतन्यान्मे वरमुनिवरस्य प्रतिदिनम् || 67 ||

निखिलनिगममौलिसारसारं

प्रथयति यद्द्रविडाग मान्तभाष्यम् ।

तदिह जयति यत्प्रसादशीतं

हृदय! सदा वरयोगिनं भजस्व || 68 ||

सुधासाराकारं सकलनिगमान्तार्थ मुकुरं

यदुक्तं तत्पाराङ्कुशनिगमभाष्यं शरणयन् |

समिन्धे यत्सङ्घस्स विहरति कृष्णो गुरुवर:

सदा यच्चित्ते तं वरवरमुपासे मुनिवरम् || 69 ||

सर्वज्ञेन धृता हि येन शिरसा सा कृष्णपादोद्भवा

श्रीपाराङकुशवेदमौलिविवृतिस्स्वर्वाहिनीसोदरी ।

तापं सर्वमपाकरोति भविनां धत्ते पर निवृतिm

सेवे तस्य पदाब्जयुग्ममनिशं सौम्योपयन्तुर्मुने: || 70 ||

शठरिपुनिगमार्थतत्त्वबोधं जनयति

यःकिल वादिसिंहघोषः ।

वरवरमुनिवर्यमाश्रये तत्प्रवणधियं

प्रशमादि सद्गुणाढ्यम् || 71 ||

सर: प्रमुखदिव्यसूर्युदितदिव्यसूक्त्याशय –

प्रकाशनसमुद्भवानितरलभ्यकीत्र्युज्ज्वलम् |

गुरुं हृदि विभावयन्वरमुनिर्हि कृष्णाह्वयं

मदीयहृदये सदा सकरुणं विधत्तां स्थितिम् || 72 ||

रहस्यत्रयाख्यं जगद्देशिकोक्तं

रहस्यत्रयान्तर्गतार्थ प्रदीपम् |

विवव्रे जगद्गुप्तये य: कृपाब्धि:

स नः पातु रम्योपयन्ता मुनीन्द्र: || 73 ||

श्रीमल्लोकगुरूदिता श्रुतिशिरस्सिद्धान्तसञ्जीविनी

सा तत्त्वत्रितयाह्वया किल कृतिर्यद्व्याख्ययालङ्कृता |

श्लाघालोलफणीन्द्रमौलिविलसद्रत्नांशुनीराजिता

पायान्नस्सततं स सुन्दरवरो योगी गुणैस्सुन्दरः || 74 ||

श्रुतिस्मृतिसरोमुनिप्रभृतिसूरिसूक्तिस्फुरत्

प्रसूनरचितातुलानघवरार्यसूक्तिस्रजः।

बिभर्ति शुभसौरभश्रियमुदार यदारती

स मे दिशतु सुन्दरो वरमुनिश्शुभं शास्वतम् || 75 ||

जगद्गुरुवरानुजप्रथितचित्रगुर्वाशया –

भिधानकृतिः संप्रकाशन पटीयसी यत्कृतिः।

अनन्यसुलभा व्यनक्त्यनघशेमुषीनैपुणीं

स मे वरवरो मुनिर्वितरतु श्रियं भूयसीम् || 76 ||

कृत्वाऽनेकान्यहान्यप्रतिमनयमहाशास्त्रसंपातघोरं

तत्तादृग्वादयुद्धं यतिपतिरनयद्यं विजित्य स्वपक्षम् |

तत्प्रोक्तं ज्ञानसारं व्यवृणुत किल यो मेयसारं च सम्यक्

तस्मै नित्यं नमस्स्याद्वरवरमुनये निस्तुलोदारभूम्ने || 77 ||

प्रपन्नानां गायत्र्यमृतकवि दृष्टा यतिपति –

स्तुतिर्यद्व्यारव्याता प्रजनयति सत्वोत्तरमुदम् |

अजस्रं न: पायाद्वरमुनिवरश्शीलकरुणा –

क्षमावात्सल्याद्यैरनवधिगुणौघैस्स मधुरः || 78 ||

विष्णोर्यद्दर्शनार्चासरणिमनुसरन्नर्चनं सत्त्वभाजां

सङ्घस्सर्वोऽपि कुर्वन्जयति गुणनिधिस्तत्कटाक्षैकपात्रम् |

तस्मात्कान्तोपयन्तु: प्रणतजननिधे: श्रीमतो देशिकेन्द्रात्

नाहं नाहं न जाने परमिह शरणं दैवतं नैव जाने || 79 ||

श्रीमत्कान्तवरस्य देशिकवरस्याङ्घ्री सरोजोपमौ

संसारार्णवमग्नसर्वजनतासंतारणैकव्रतौ ।

ये ध्यायन्ति सदा तदन्यविमुखास्तद्दर्शिते सत्पथे

निष्ठां बिभ्रति सद्गुणैस्सुरभितास्तेभ्यो महद्भ्यो नम: || 80 ||

यदुदिता यतिभूपतिविंशतिस्समवधीरितशीधुसुधारसा |

विशदयत्यखिलं भविनां हितं वरमुनिस्स तनोतु शुभानि नः || 81 ||

महायोगी वक्ताऽनितरगुणसामान्यमहिमा

स तु स्तुत्य: श्रीमान् अमितगुणभूमा यतिपतिः |

अतो निस्तुल्या सा यतिनरपतेर्विशतिरिति

व्यवस्यन्तस्सन्त: कलिमिह जयन्त्युज्ज्वलधियः || 82 ||

द्राक्षामधिक्षिपति निन्दति माकरन्द –

धारां सुधारसझरीमधरीकरोति |

यत्संप्रणीतमतुलं यतिसार्वभौमस्तोत्रं

स मे वरमुनिर्वितनोतु भद्रम् || 83 ||

श्रीमद्रङ्गसुधाभिधानकविसूक्त्यर्थानुसन्धोज्ज्वला

गोदोदारवच: प्रदर्शितगुरूपायत्वनिष्ठाश्रया ।

यत्सूक्तियतिराजविंशतिनुतिर्वेदान्तसिन्धोस्सुधा

श्रीमद्रम्यवराय संयमवतां नाथाय तस्मै नमः || 84 ||

यतिवरभक्तिपूर्तिकलितार्तिसमाह्वय यत्कृतिरसवेदिन :

किल तरन्ति भवात्र्युदधिम् ।

तमनुदिनं यतीन्द्रपदपङ्कजभृङ्गवरं

वरमुनिमाश्रयाशय! विहाय तदन्यरुचिम् || 85 ||

शठारिदृष्टसामवेदभाष्यदर्शिताखिल –

प्रमाणसङ्ग्रहो महोपकारको मनीषिणाम् |

मुदं तनोति यत्कृतिस्समाश्रयस्व सादरं

मनोहरोपयन्तृयोगिनं तमन्वहं मन: || 86 ||

स्वकृतजगद्गुरुतत्त्वत्रितयव्यारव्यानमानसङ्ग्रहत: |

भविनां कृतोपकारो वरयोगी पातु नस्सततम् || 87 ||

यदीययोपदेशरत्नमालया परिष्कृता

यदङ्घ्रिपद्मशेखरा जयन्ति देशिकोत्तमाः ।

तमाश्रितस्य सुन्दरोपयन्तृयोगिशेखरं

भवार्णवोऽपि गोष्पदत्वमेति तत्प्रभावतः || 88 ||

शठारिदृष्टसामवेदमौलिसङ्ग्रहात्मिकां

यदुक्तिमन्वहं गृणन् विमुक्तिसम्पदास्पदम् |

समेधते सतां गणस्स नश्शुभानि सादरं

वरोपयन्तृयोगिराट् तरङ्गयत्वनारतम् || 89 ||

दुग्धोदन्वद्धवलमधुरं शुद्धसत्त्वैकरूपं

रूपं यस्यस्फुटयतितरां यं फणीन्द्रावतारम् |

ध्यायन्तस्तं वरवरमुनिं केऽपि धन्या महान्त :

कालं सर्वं कलुषरहिता हृष्टचित्ता हरन्ति || 90 ||

राजच्छीतमयूखमण्डलशरज्ज्योत्स्नासनाभिद्युतिः

काषायाम्बरधारिणी करलसद्दण्डत्रयीमण्डिता |

फालाद्यङ्ग समुल्लसत्सुविमलस्निग्धोर्ध्वपुण्ड्रोज्ज्वला

दीव्यन्त्यात्मगुणैस्सदा वरवराकाराऽस्तु मे भावना || 91 ||

चिन्ता मे यतिसार्वभौमचरणप्रेमात्मिका प्रोल्लसत्

शान्तिक्षान्तिदयादिसद्गुणमयी राकेन्दुभासां निधि: |

श्रीमत्स्वाङ्घ्रिसरोजभक्तजनतामोक्षप्रदानोद्यता

भूयात्सर्वजगद्धितावतरणा सौम्योपयन्त्रात्मिका || 92 ||

अङ्घ्रि शृङ्खलिताब्जकीर्तिविभवौ तन्नालदम्भच्छिदौ

जङ्घे हस्तिकर प्रशस्ति हरणोन्निद्रं तदूरुद्वयम् ।

मध्यं तानवहृद्यमायतभुजामध्यं कवाटोपमं

बाहु द्वन्द्वममर्त्यभूजविटपाहङ्कारपाटच्चरम् || 93 ||

कण्ठं कुण्ठितकम्बुडम्बरभरं वक्त्रं शरच्चन्द्रम –

स्सौन्दर्योदितगर्वचर्वणकलापाण्डित्य नित्योज्ज्वलम् |

मौलिं निस्तुलमप्यपास्त भजदातङ्कं वपुस्सादरं

तत्क्षीरोदसहोदरं वरमुनेश्चेतस्सदा भावय || 94 ||

पुण्ड्रैर्द्वादशभिर्यथाविधि धृतैश्शुभ्रैरदभ्रछविस्

तत्तादृक्छरदम्बुवाहपटलीसौन्दर्यसम्पन्निधि: |

धीभक्त्यादिगुणौघसंभृतयशस्सन्दोहसन्देहदा

मूर्तिस्सा वरयोगिन: प्रतिकलं जागर्तु चित्ते मम || 95 ||

यन्मूर्तिध्यानमार्ति शमयति भविनां ज्ञप्तिपूर्वं विधत्ते

भक्तिं पुष्णाति विष्णौ विषयविषयिणीमाशु मुष्णाति तृष्णाम् ।

सोऽयं कान्तोपयन्ता निरवधिकगुणस्तोमविस्तारिकीर्तिः

स्वर्गङ्गोत्तुङ्गवीचिप्रशमितजगतीविश्वतापोऽवतान्न: || 96 ||

मातर्वाणि! निरन्तरं कथय तान् कान्तोपयन्तुर्गुणा –

नन्तर्वाणिवरैर्वरप्रदरमावासार्यमुख्यैर्नुतान् |

पादौ तस्य करद्वयार्चय भवातङ्कापवादौ सदा

तद्भक्ताननुचिन्तयाशय! तमोवैदेशिकान् देशिकान् || 97 ||

अज्ञानामहमग्रणीरथ च मां मन्ये भृशं पण्डितं

पापीयानपि पापलेशरहितं हा! निश्चिनोमि स्वयम् |

भास्वत्कर्मविदेशगोऽपि कलये सत्कर्मनिष्ठं हृदा

धिङ्मां नाथ महामुने! तदधुना त्रातुं त्वमेव क्षमः || 98 ||

नाहं सत्कर्म कर्तुं पटुरपटुतरस्साङ्ख्ययोगं विधातुं

नैव ध्यातुं परस्मात्परममनुपमं धाम भूमानिधानम् |

नैव न्यस्यामि तस्मिन् भरमनधिगमात्तत्र विश्वासभूम्नो

भक्तेस्तस्मादुपायो वरमुनिवर मे त्वत्कृपैवानपाया || 99 ||

त्वत्सूक्त्येकरसांस्त्वदङ्घ्रियुगलन्यस्तात्मरक्षाभरान्

त्वत्सेवैकपरांस्त्वदीयकरुणास्रोतस्विनीसागरान् |

आचार्यान् मम वीक्ष्य मय्यपि भृशं निस्सीमदोषास्पदे

श्रीमन् रम्यवर! प्रसीद यमिनां राजन् नमस्ते नमः || 100 ||

श्रीमते सौम्यजामातृ मुनीन्द्रायमहात्मने |

श्रीरङ्गवासिने भूयान्नित्य श्रीर्नित्यमङ्गलम् ||

आऴ्वार् एम्बेरुमानार् जीयर् तिरुवडिगळे शरणम्

प्रतिवादिभयङ्करम् अण्णा तिरुवडिगळे शरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.